atha pañcamo ‘dhyāyaḥ – karma-sannyāsa-yogaḥ

A oto rozdział piąty: „Joga wyrzeczenia się czynu”

Rāmānuja


caturthe ‚dhyāye karmayogasya jñānākāratāpūrvakasvarūpabhedo jñānāṃśasya ca prādhānyam uktam; jñānayogādhikāriṇo ‚pi karmayogasyāntargatātmajñānatvād apramādatvāt sukaratvān nirapekṣatvāc ca jyāyastvaṃ tṛtīya evoktam / idānīṃ karmayogasyātmaprāptisādhanatve jñānaniṣṭhāyāś śaighryaṃ karmayogāntargatākarṭrtvānusandhānaprakāraṃ ca pratipādya tanmūlaṃ jñānaṃ ca viśodhyate

 

Śrīdhara


nivārya saṃśayaṃ jiṣṇoḥ karma-saṃnyāsa-yogayoḥ |
jitendriyasya ca yateḥ pañcame muktim abravīt ||

 

Madhusūdana


adhyāyābhyāṃ kṛto dvābhyāṃ nirṇayaḥ karma-bodhayoḥ |
karma-tat-tyāgayor dvābhyāṃ nirṇayaḥ kriyate ‚dhunā ||

tṛtīye ‚dhyāye jyāyasī cet karmaṇas te ity ādinārjunena pṛṣṭo bhagavān jñāna-karmaṇor vikalpa-samuccayāsambhavenādhikāri-bheda-vyavasthayā loke ‚smin dvividhā niṣṭhā purā proktā mayānagha ity ādinā nirṇayaṃ kṛtavān | tathā cājñādhikārikaṃ karma na jñānena saha samuccīyate tejas-timirayor iva yugapad asambhavāt karmādhikāra-hetu-bheda-buddhy-apanodakatvena jñānasya tad-virodhitvāt | nāpi vikalpyate ekārthatvābhāvāt | jñāna-kāryasyājñāna-nāśasya karmaṇā kartum aśakyatvāt tam eva viditvāpi mṛtyum eti nānyaḥ panthā vidyate ‚nāyanāya iti śruteḥ |

jñāne jāte tu karma-kāryaṃ nāpekṣyata evety uktaṃ yāvān artha udapāne ity atra | tathā ca jñāninaḥ karmānadhikāre niścite prārabdha-karma-vaśād vṛthā-ceṣṭā-rūpeṇa tad-anuṣṭhānaṃ vā sarva-karma-saṃnyāso veti nirvivādaṃ caturthe nirṇītam | ajñena tv antaḥ-karaṇa-śuddhi-dvārā jñānotpattaye karmāṇy anuṣṭheyāni tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena iti śruteḥ | sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate iti bhagavad-vacanāc ca | evaṃ sarva-karmāṇi jñānārthāni | tathā sarva-karma-saṃnyāso ‚pi jñānārthaḥ śrūyate etam eva pravrājino lokam icchantaḥ pravrajanti, śānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyet, tyajataiva hi taj jñeyaṃ tyuktuḥ pratyak paraṃ padam, satyānṛte sukha-duḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet ity ādau |

tatra karma tat-tyāgayor ārād upakāraka-saṃnipatyopakārakayoḥ prayājāvaghātayor iva na samuccayaḥ sambhavati viruddhatvena yaugapadyābhāvāt | nāpi karma-tat-tyāgayor ātma-jñāna-mātra-phalatvenaikārthatvād atirātrayoḥ ṣoḍaśi-grahaṇāgrahaṇayor iva vikalpaḥ syāt | dvāra-bhedenaikārthatvābhāvāt | karmaṇo hi pāpa-kṣaya-rūpam adṛṣṭam eva dvāraṃ, saṃnyāsasya tu sarva-vikṣepābhāvena vicārāvasara-dāna-rūpaṃ dṛṣṭam eva dvāram | niyamāpūrvaṃ tu dṛṣṭa-samavāyitvād avaghātādāv iva na prayojakam | tathā cādṛṣṭārtha-dṛṣṭārthayor ārād upakāraka-saṃnipātyopakārakayor eka-pradhānārthatve ‚pi vikalpo nāsty eva | prayājāvaghātādīnām api tat-prasaṅgāt | tasmāt krameṇobhayam apy anṣṭheyam | tatrāpi saṃnyāsānantaraṃ karmānuṣṭhānaṃ cet tadā parityakta-pūrvāśrama-svīkāreṇārūḍha-patitatvāt karmānadhikāritvaṃ prāktana-saṃnyāsa-vaiyarthyaṃ ca tasyādṛṣṭārthatvābhāvāt | prathama-kṛta-saṃnyāsenaiva jñānādhikāra-lābhe tad-uttara-kāle karmānuṣṭhāna-vaiyarthyaṃ ca | tasmād ādau bhagavad-arpaṇa-buddhyā niṣkāma-karmānuṣṭhānād antaḥ-karaṇa-śuddhau tīvreṇa vairāgyeṇa vividiṣāyāṃ dṛḍhāyāṃ sarva-karma-saṃnyāsaḥ śravaṇa-mananādi-rūpa-vedānta-vākya-vicārāya kartavya iti bhagavato matam | tathā coktam – na karmaṇām anārambhān naiṣkarmyaṃ puruṣo ‚śnute iti | vakṣyate ca –

ārurukṣor muner yogaṃ karma kāraṇam ucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate || [Gītā 6.3] iti |

yogo ‚tra tīvra-vairāgya-pūrvikā vividiṣā | tad uktaṃ vārtika-kāraiḥ –

pratyag vividiṣāsiddhyai vedānuvacanādayaḥ |
brahmāvāptyai tu tat-tyāga īpsantīti śruter balāt || iti |

smṛtiś ca –
kaṣāya-paṅktiḥ karmāṇi jñānaṃ tu paramā gatiḥ |
kaṣāye karmabhiḥ pakve tato jñānaṃ pravartate || iti |

mokṣa-dharme –
kaṣāyaṃ pācayitvā ca śreṇī-sthāneṣu ca triṣu |
pravrajec ca paraṃ sthānaṃ pārivrājyam anuttamam ||
bhāvinaḥ karaṇaiś cāyaṃ bahu-saṃsāra-yoniṣu |
āsādayati śuddhātmā mokṣaṃ vai prathamāśrame ||
tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ |
triṣv āśrameṣu ko nv artho bhavet paramābhīpsitaḥ || iti |

mokṣaṃ vairāgyam | etena kramākrama-saṃnyāso dvāv api darśinau | tathā ca śrutiḥ – brahmacaryaṃ samāpya gṛhī bhaved gṛhād vanī bhūtvā pravrajed yadi vetarathā brahmacaryād eva pravrajed gṛhād vā vanād vā yad ahar eva virajet tad ahar eva pravrajet iti |

tasmād ajñasyāviraktatā-daśāyāṃ karmānuṣṭhānam eva | tasyaiva viraktatā-daśāyāṃ saṃnyāsaḥ śravaṇādy-avasara-dānena jñānārthaṃ iti daśā-bhedenājñam adhikṛtyaiva karma-tat-tyāgau vyākhyātuṃ pañcama-ṣaṣṭhāv adhyāyāv ārabhyete | vidvat-saṃnyāsas tu jñāna-balād artha-siddha eveti sandehābhāvān na vicāryate |

tatraikam eva jijñāsum ajñaṃ prati jñānārthatvena karma-tat-tyāgayor vigdhānāt tayoś ca viruddhayor yugapad anuṣṭhānāsambhavān mayā jijñāsunā kim idānīm anuṣṭheyam iti sandihāno ‚rjuna uvāca saṃnyāsam iti |

 
 

BhG 5.1

arjuna uvāca
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi
yac chreya etayor ekaṃ tan me brūhi suniścitam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna

arjunaḥ (Ardźuna) uvāca (powiedział):
he kṛṣṇa (Kryszno!),
[tvam] (ty) karmaṇām (czynów) saṃnyāsam (wyrzeczenie) punaḥ (to znów) yogam ca (i jogę) śaṃsasi (wychwalasz).
etayoḥ (tych dwóch) [madhye] (pośród) yat (które) śreyaḥ (lepsze) [asti] (jest),
tat ekam (to jedno) su-niścitam (pewnie) me (mi) brūhi (powiedz).

 

tłumaczenie polskie

Ardźuna rzekł:
Kryszno, raz wychwalasz wyrzeczenie się czynu, innym razem jogę.
Które z nich jest dobrem, to jedno stanowczo mi powiedz.

 

analiza gramatyczna

arjunaḥ arjuna 1i.1 m. biały, jasny;
uvāca vac (mówić) Perf. P 1c.1 powiedział;
saṃnyāsam saṃnyāsa 2i.1 m. odrzucenie, rezygnacja, wyrzeczenie (od: sam-ni-as – zostawiać, odkładać, porzucać);
karmaṇām karman 6i.3 n. czynów, działań (od: kṛ – robić);
kṛṣṇa kṛṣṇa 8i.1 m. o czarny;
punaḥ av. ponownie, jeszcze raz, z powrotem
yogam yoga 2i.1 m. przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metodę, środki, jedna ze szkół filozofii indyjskiej (od:yuj – zaprzęgać, łączyć);
ca av. i;
śaṃsasi śaṃs (sławić, chwalić) Praes. P 2c.1 wychwalasz, ogłaszasz;
yat yat sn. 1i.1 n. które;
śreyaḥ śreyas 1i.1 n. lepsze, wyższe, doskonałe, pomyślność, dobro (stopień wyższy od: śrī – śreyas, śreṣṭha);
etayoḥ etat sn. 6i.2 m. pośród dwóch;
ekam eka sn. 2i.1 n. jedno;
tat tat sn. 2i.1 n. to;
me asmat sn. 4i.1 mi (skrócona forma od: mahyam);
brūhi brū (mówić) Imperat. P 2c.1 powiedz;
suniścitam su-niścita (nir-ci – ustalać, decydować) PP 2i.1 n. postanowione, ustalone, niewątpliwe,
lub av. pewnie, zdecydowanie, pozytywnie;

 

warianty tekstu

saṃnyāsaṃ → sanyāsam (wyrzeczenie);
śaṃsasi → saṃśasi (wychwalasz);
yac chreya etayor ekaṃyaś chreyān etayor ekas (który lepszy, pośród dwóch jeden);
su-niścitam → vi-niścitam (zdecydowanie);

 
 



Śāṃkara


saṃnyāsaṃ parityāgaṃ karmaṇām āstrīyāṇām anuṣṭheya-viśeṣāṇāṃ śaṃsasi praśaṃsasi kathayasīty etat | punar yogaṃ ca teṣām eva anuṣṭhānam avaśya-kartavyaṃ śaṃsasi | ato me katarat śreyaḥ iti saṃśayaḥ—kiṃ karmānuṣṭhānaṃ śreyaḥ, kiṃ vā tad-dhānam iti | praśasyataraṃ cānuṣṭheyam | ataś ca yat śreyaḥ praśasyataram etayoḥ karma-saṃnyāsa-karma-yogayor yad-anuṣṭhānāt śreyo’vāptir mama syād iti manyase, tad ekam anyatarat saha eka-puruṣānuṣṭheyatvāsaṃbhavāt me brūhi suniścitam abhipretaṃ taveti

 

Rāmānuja


karmaṇāṃ saṃnyāsaṃ jñānayogam punaḥ karmayogaṃ ca śaṃsasi / etad uktaṃ bhavati dvitīye ‚dhyāye mumukṣoḥ prathamaṃ karmayoga eva kāryaḥ, karmayogena mṛditāntaḥkaraṇakaṣāyasya jñānayogenātmadarśanaṃ kāryam iti pratipādya punas tṛtīyacaturthayoḥ jñānayogādhikāradaśāpannasyāpi karmaniṣṭhaiva jyāyasī, saiva jñānaniṣṭhānirapekṣā ātmaprāptau sādhanam iti karmaniṣṭhāṃ praśaṃśasi iti / tatraitayor jñānayogakarmayogayor ātmaprāptisādhanabhāve yad ekaṃ saukāryac chaighryāc ca śreyaḥ śreṣṭham iti suniścitam, tan me brūhi

 

Śrīdhara


ajñāna-sambhūtaṃ saṃśayaṃ jñānāsinā chittvā karma-yogam ātiṣṭha ity uktam | tatra pūrvāpara-virodhaṃ manvāno ‚rjuna uvāca saṃnyāsam iti | yas tv ātma-ratir eva syād ity ādinā sarvaṃ karmākhilaṃ pārtha ity ādinā ca karma-saṃnyāsaṃ kathayasi | jñānāsinā saṃśayaṃ chittvā yogam ātiṣṭha iti punar yogaṃ ca kathayasi | na ca karma-saṃnyāsaḥ karma-yogaś ca ekasyaiva ekadaiva sambhavataḥ viruddha-svarūpatvāt | tasmād etayor madhya ekasminn anuṣṭhātavye sati mama yac chreyaḥ suniścitam tad ekaṃ brūhi

 

Madhusūdana


he kṛṣṇa ! sadānanda-rūpa bhakta-duḥkha-karṣaṇeti vā | karmaṇāṃ yāvaj-jīvādi-śruti-vihitānāṃ nityānāṃ naimittikānāṃ ca saṃnyāsaṃ tyāgaṃ jijñāsum ajñaṃ prati kathayasi veda-mukhena punas tad-viruddhaṃ yogaṃ ca karmānuṣṭhāna-rūpaṃ śaṃsasi | etam eva pravrājino lokam icchantaḥ pravrajanti, tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena ity ādi-vākya-dvayena –

nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ |
śārīraṃ kevalaṃ karma kurvann āpnoti kilbiṣam || [Gītā 4.21]

chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata iti gītā-vākya-dvayena vā | tatraikam ajñaṃ prati karma-tat-tyāgayor vidhānād yugapad ubhayānuṣṭhānasambhavād etayoḥ karma-tat-tyāgayor madhye yad ekaṃ śreyaḥ praśasyataraṃ manyase karma vā tat-tyāgaṃ vā tan me brūhi suniścitaṃ tava matam anuṣṭhānāya

 

Viśvanātha


proktaṃ jñānād api śreṣṭhaṃ karma tad-dāṛḍhya-siddhaye |
tat-padārthasya ca jñānaṃ sāmyād yā api pañcame ||

pūrvādhyāyānte śrutena vākya-dvāreṇa virodham āśaṅkamānaḥ pṛcchati sannyāsam iti |

yoga-saṃnyasta-karmāṇaṃ jñāna-saṃchinna-saṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya || [Gītā 4.41]

iti vākyena tvaṃ karma-yogenotpanna-jñānasya karma-saṃnyāsaṃ brūṣe |

tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata || [Gītā 4.42]

ity anena punas tasyaiva karma-yogaṃ ca brūṣe | na ca karma-saṃnyāsaḥ karma-yogaś ca ekasyaiva ekadaiva sambhavataḥ, sthiti-gativat viruddha-svarūpatvāt | tasmāj jñānī karma-saṃnyāsaṃ kuryāt, karma-yogaṃ vā kuryād iti tvad-abhiprāyam anavagato |haṃ pṛcchāmi etayor madhye yad ekaṃ śreyas tvayā suniścitam tan me brūhi

 

Baladeva


jñānataḥ karmaṇaḥ śraiṣṭhyaṃ sukaratvādinā hariḥ |
śuddhasya tad-akartṛtvaṃ tvety ādi prāha pañcame ||

dvitīye mumukṣuṃ praty ātma-vijñānaṃ mocakam abhidhāya tad-upāyayā niṣkāmaṃ karma kartavyam abhyadhāt | labdha-vijñānasya na kiṃcit karmāstīti yas tv ātma-ratir eva syāt iti tṛtīye, sarvaṃ karmākhilaṃ pārtha iti caturthe cāvādīt | ante tu tasmād ajñāna-saṃbhūtaṃ [Gītā 4.42] ity ādinā tasyaiva punaḥ karma-yogaṃ prāvocat | tatrārjunaḥ pṛcchati saṃnyāsam iti | he kṛṣṇa ! karmaṇāṃ sannyāsaṃ sarvendriya-vyāpāra-virati-rūpaṃ jñāna-yogam ity arthaḥ | punar yogaṃ karmānuṣṭhānaṃ ca sarvendriya-vyāpāra-rūpaṃ śaṃsasi | na caikasya yugapat tau sambhavetāṃ, sthiti-gativat tamas-tejovac ca viruddha-svarūpatvāt | tasmāl labdha-jñānaḥ karma sannyased anutiṣṭhed veti bhavad-abhimataṃ vettum aśakto ‚haṃ pṛcchāmi | etayoḥ karma-sannyāsa-karmānuṣṭhānayor yad ekaṃ śreyas tvayā suniścitaṃ tattvaṃ me brūhīti

 
 



Michalski


Ardżuna rzekł:
Wychwalasz z kolei, Kriszno, to wyrzeczenie się czynu, to oddanie się działalności, lecz powiedz mi już raz stanowczo, co jest lepsze?

 

Olszewski


Ardżuna.
O Krszno, pochwalasz z jednej strony wyrzeczenie się czynów, a z drugiej sławisz Jedność mistyczną; które z dwojga jest lepszem, powiedz mi to wyraźnie.

 

Dynowska


Ardżuna mówi:
Zaniechanie działań wysławiasz, o Kriszno, a zarazem jogę czynu. Powiedz że mi wyraźnie, które z tych dwojga jest lepsze.

 

Sachse


Ardżuna rzekł:
To porzucenie sławisz, Kriszno,
to znów spełnienie czynu.
Co z nich jest lepsze?
Powiedz mi to stanowczo!

 

Kudelska


Ardżuna powiada:
Najpierw porzucenie czynu wszelkiego, a później jogę działania zachwalasz mi, Kriszno,
A więc która z tych dróg jest lepsza, powiedz mi to wyraźnie?

 

Rucińska


Rzekł Ardżuna:
To zaniechanie działania, to jogę znów chwalisz, Kryszno!
Jedno z nich – to, które lepsze – racz wskazać mi ostatecznie!

 

Szuwalska


Mówisz o porzuceniu czynu – rzekł Ardżuna –
Chwalisz też ścieżkę jogi. Powiedz mi wyraźnie,
Która droga jest lepsza.

 
 

BhG 5.2

śrī-bhagavān uvāca
saṃnyāsaḥ karma-yogaś ca niḥśreyasa-karāv ubhau
tayos tu karma-saṃnyāsāt karma-yogo viśiṣyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna

śrī-bhagavān (chwalebny Pan) uvāca (rzekł):
sannyāsaḥ (wyrzeczenie) karma-yogaḥ ca (i joga czynu) ubhau (obie) niḥśreyasa-karau (twórcy najwyższego dobra) [staḥ] (są).
tayoḥ tu (ale z dwóch) [madhye] (pośród) karma-sannyāsāt (od wyrzeczenia czynu) karma-yogaḥ (joga czynu) viśiṣyate (jest wyróżniona).

 

tłumaczenie polskie

Chwalebny Pan rzekł:
Zarówno wyrzeczenie, jak i joga czynu przynoszą najwyższe dobro,
ale pośród nich joga czynu przewyższa wyrzeczenie się czynu.

 

analiza gramatyczna

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
saṃnyāsaḥ saṃnyāsa 1i.1 m. odrzucenie, rezygnacja, wyrzeczenie (od: sam-ni-as – zostawiać, odkładać, porzucać);
karma-yogaḥ karma-yoga 1i.1 m. ; TP : karmaṇo yoga iti joga czynu (od: kṛ – robić, karman – czyn, działanie i jego skutki; yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
ca av. i;
niḥśreyasa-karau niḥśreyasa-kara 1i.2 m. ; TP : niḥśreyasasya karāv ititwórcy doskonałości (od: śreyas – lepsze, wyższe, doskonałe, pomyślność, dobro; stopień wyższy od: śrī – śreyas, śreṣṭha, niḥ-śreyasa – nie mający lepszego, doskonałość, mocna wiara, wyzwolenie; kṛ – robić, kara – twórca, sprawca);
ubhau ubha sn. 1i.2 m. obie;
tayoḥ tat sn. 6i.2 m. pośród dwóch;
tu av. ale, wtedy, z drugiej strony, i;
karma-saṃnyāsāt karma-saṃnyāsa 5i.1 m. ; TP : karmaṇaḥ saṃnyāsād iti od porzucenia czynu (od: kṛ – robić, karman – czyn, działanie i jego skutki; sam-ni-as – zostawiać, odkładać, porzucać, saṃnyāsa – odrzucenie, rezygnacja, wyrzeczenie);
karma-yogaḥ karma-yoga 1i.1 m. ; TP : karmaṇo yoga iti joga czynu (od: kṛ – robić, karman – czyn, działanie i jego skutki; yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
viśiṣyate vi-śiṣ (wyróżniać) Praes. pass. 1c.1 jest wyróżniony, szczególny, najlepszy;

 

warianty tekstu


niḥśreyasa-karāvniśreyasa-karāv;
viśiṣyate → viśāṃ pate (o panie ludzi);

 
 



Śāṃkara


svābhiprāyam ācakṣāṇo nirṇayāya śrī-bhagavān uvāca—

saṃnyāsaḥ karmaṇāṃ parityāgaḥ karma-yogaś ca teṣām anuṣṭhānaṃ tāv ubhāv api niḥśreyasa-karau mokṣaṃ kurvāte jñānotpatti-hetutvena | ubhau yadyapi niḥśreyasa-karau, tathāpi tayos tu niḥśreyasa-hetvoḥ karma-saṃnyāsāt kevalāt karma-yogo viśiṣyata iti karma-yogaṃ stauti

 

Rāmānuja


saṃnyāsaḥ jñānayogaḥ, karmayogaś ca jñānayogaśaktasyāpy ubhau nirapekṣau niśśreyasakarau / tayos tu karmasaṃnyāsāj jñānayogāt karmayoga eva viśiṣyate

 

Śrīdhara


atrottaraṃ śrī-bhagavān uvāca saṃnyāsa iti | ayaṃ bhāvaḥ – na hi vedānta-vedyātma-tattvajñaṃ prati karma-yogam ahaṃ bravīmi | yataḥ pūrvoktena saṃnyāsena virodhaḥ syāt | api tu dehātmābhimāninaṃ tvāṃ bandhu-vadhādi-nimitta-śoka-mohādi-kṛtam enaṃ saṃśayaṃ dehātma-viveka-jñānāsinā chittvā paramātma-jñānopāya-bhūtaṃ karma-yogam ātiṣṭheti bravīmi | karma-yogena śuddha-cittasyātma-tattva-jñāne jāte sati tat-paripākārthaṃ jñāna-niṣṭhāṅgatvena saṃnyāsaḥ pūrvam uktaḥ | evaṃ saty aṅga-pradhānayor vikalpa-yogāt saṃnyāsaḥ karma-yogaś cety etāv ubhāv api bhūmikā-bhedena samuccitāv eva niḥśreyasaṃ sādhayataḥ | tathāpi tu tayor madhye tu karma-saṃnyāsāt sakāśāt karma-yogo viśiṣṭo bhavatīti

 

Madhusūdana


evam arjunasya praśne tad-uttaram śrī-bhagavān uvāca saṃnyāsa iti | niḥśreyasa-karau jñānotpatti-hetutvena mokṣopayoginau | tayos tu karma-saṃnyāsād anadhikāri-kṛtāt karma-yogo viśiṣyate śreyān adhikāra-sampādakatvena

 

Viśvanātha


karma-yogo viśiṣyata iti jñāninaḥ karma-karaṇe na ko ‚pi doṣaḥ | pratyuta niṣkāma-karmaṇā citta-śuddhi-dārḍhyāj jñāna-dārḍhyam eva syāt | saṃnyāsinas tu kadācit citta-vaiguṇye sati tad-upaśamanārthaṃ kiṃ karma niṣiddham ? jñānābhyāsa-pratibandhakaṃ tu citta-vaiguṇyam eva | viṣaya-grahaṇe tu vāntāśitvam eva syād iti bhāvaḥ

 

Baladeva


evaṃ pṛṣṭo śrī-bhagavān uvāca saṃnyāsa iti | niḥśreyasa-karau mukti-hetū | karma-saṃnyāsāj jñāna-yogād viśiṣyate śreṣṭho bhavati | ayaṃ bhāvaḥ – na khalu labdha-jñānasyāpi karma-yogo doṣāvahaḥ | kintu jñāna-garbhatvāj jñāna-dārḍhya-kṛd eva | jñāna-niṣṭhatayā karma-sannyāsinas tu citta-doṣe sati tad-doṣa-vināśāya karmānuṣṭheyaṃ pratiṣedhaka-śāstrāt | karma-tyāga-vākyāni tv ātmani ratau satyāṃ karmāṇi taṃ svayaṃ tjayantīty āhuḥ | tasmāt sukaratvād apramādatvāj jñāna-garbhatvāc ca karma-yogaḥ śreyān iti

 
 



Michalski


Wzniosły rzekł:
Zarówno wyrzeczenie jak i oddanie się działaniu prowadzi do wybawienia; oddanie jednak stoi wyżej, niż wyrzeczenie.

 

Olszewski


Błogosławiony.
Wyrzeczenie się i Jedność mistyczna czynów, oboje prowadzą do stanu szczęśliwości; mimo to Jedność lepsza, niż wyrzeczenie się.

 

Dynowska


Błogosławiony rzecze Pan:
Wyrzeczenie się czynów na równi z bezosobistym ich pełnieniem, do najwyższej szczęśliwość prowadzi; lecz z nich dwóch zaiste Joga czynu jest lepszą.

 

Sachse


Czcigodny rzekł:
I porzucenie, i spełnienie czynu,
obie te drogi zapewniają wyzwolenie.
Z nich spełnienie czynu
wyższe jest nad porzucenie czynu.

 

Kudelska


Czcigodny pan rzecze:
Zarówno przez porzucenie czynu jak i przez jogę działania jesteś nagradzany pełnym wyzwoleniem,
Lecz z tych dwóch dróg czyn jest lepszy od jego pełnego zaniechania.

 

Rucińska


Rzekł Pan:
Tak zaniechanie, jak joga czynu prowadzą do szczęścia,
Lecz spośród nich joga czynu jest lepsza od zaniechania.

 

Szuwalska


»Zarówno wyrzeczenie, jak i joga czynu
Są źródłem wyzwolenia, jednak z tych dwóch ścieżek
Praca bez przywiązania jest z pewnością lepsza.

 
 

BhG 5.3

jñeyaḥ sa nitya-saṃnyāsī yo na dveṣṭi na kāṅkṣati
nirdvaṃdvo hi mahābāho sukhaṃ bandhāt pramucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna

he mahā-bāho (o potężnoramienny!),
yaḥ (kto) na dveṣṭi (nie nienawidzi) na kāṅkṣati (nie pragnie),
sa (on) nitya-sannyāsī (wieczny wyrzeczeniec) jñeyaḥ (do poznania),
[sa(on) nirdvaṃdvaḥ hi (zaiste pozbawiony przeciwieństw) bandhāt (z więzów) sukham (z łatwością) pramucyate (jest wyzwalany).

 

tłumaczenie polskie

O potężnoramienny, za wiecznego wyrzeczeńca
należy uznać tego, kto nie nienawidzi, ani nie tęskni.
[On] pozbawiony przeciwieństw łatwo z więzów się wyzwala.

 

analiza gramatyczna

jñeyaḥ jñeya (jñā – wiedzieć) PF 1i.1 m. do poznania, do dowiedzenia się;
saḥ tat sn. 1i.1 m. on;
nitya-saṃnyāsī nitya-saṃnyāsin 1i.1 m. wieczny wyrzeczeniec (od: nitya – wrodzony, wieczny, ciągły; sam-ni-as – zostawiać, odkładać, porzucać, saṃnyāsa – odrzucenie, rezygnacja, wyrzeczenie, saṃnyāsin – asceta, wyrzeczeniec; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
yaḥ yat sn. 1i.1 m. kto;
na av. nie;
dveṣṭi dviṣ (nienawidzić) Praes. P 1c.1 nienawidzi, okazuje nienawiść;
na av. nie;
kāṅkṣati kāṅkṣ (pragnąć, oczekiwać) Praes. P 1c.1 pragnie, tęskni;
nirdvaṃdvaḥ nir-dvaṃdva 1i.1 m. bez przeciwieństw (od: niḥ – z dala od, poza, wolny od – najczęściej jako prefiks; dva – dwa, dvaṃ-dva – dwa-dwa, para przeciwieństw);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
mahābāho mahā-bāhu 8i.1 m. ; BV : yasya bāhū mahāntau staḥ saḥo ty, którego ramiona są potężne (od: mah – powiększać, mahant – wielki; baṃh – zwiększać, bāhu – ramię, przedramię);
sukham av. łatwo, przyjemnie, szczęśliwie (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu] stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
bandhāt bandha 5i.1 m. z pęt, od więzów, z więzienia (od: bandh – wiązać, pętać);
pramucyate pra-muc (wyzwalać, uwalniać) Praes. pass. 1c.1 jest uwalniany (od czego? – pass. wymaga instrumentalisu lub ablativusu);

 

warianty tekstu


nitya- → nityaṃ / eva (zawsze / jedynie);
nirdvaṃdvo → nirbaṃddho (uparty);
pramucyate → vimucyate (jest wyzwalany);

 
 



Śāṃkara


kasmāt iti āha—

jñeyo jñātavyaḥ sa karma-yogī nitya-saṃnyāsī iti yo na dveṣṭi kiṃcit na kāṅkṣati duḥkha-sukhe tat-sādhane ca | evaṃvidho yaḥ, karmaṇi vartamāno’pi sa nitya-saṃnyāsī iti jñātavya ity arthaḥ | nirdvandvo dvandva-varjito hi yasmāt mahābāho sukhaṃ bandhād anāyāsena pramucyate

 

Rāmānuja


kuta ity atrāha

yaḥ karmayogī tadantargatātmānubhavatṛptas tadvyatiriktaṃ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandvasahaś ca; sa nityasaṃnyāsī nityajñānaniṣṭha iti jñeyaḥ / sa hi sukarakarmayoganiṣṭhatayā sukhaṃ bandhāt pramucyate

 

Śrīdhara


kuta ity apekṣāyāṃ saṃnyāsitvena karma-yoginaṃ stuvaṃs tasya śreṣṭhatvaṃ darśayati jñeya iti | rāga-dveṣādi-rāhityena parameśvarārthaṃ karmāṇi yo ‚nutiṣṭhati sa nityaṃ karmānuṣṭhāna-kāle ‚pi saṃnyāsīty evaṃ jñeyaḥ | tatra hetuḥ nirdvandvo rāga-dveṣādi-dvandva-śūnyo hi śuddha-citto jñāna-dvārā sukham anāyāsenaiva bandhāt saṃsārāt pramucyate

 

Madhusūdana


tam eva karma-yogaṃ stauti jñeya iti tribhiḥ | sa karmaṇi pravṛtto ‚pi nityaṃ saṃnyāsīti jñeyaḥ | ko ‚sau ? yo na dveṣṭi bhagavad-arpaṇa-buddhyā kriyamāṇaṃ karma niṣphalatva-śaṅkayā | na kāṅkṣati svargādikam | nirdvandvo rāga-dveṣa-rahito hi yasmāt sukham anāyāsena he mahābāho bandhād antaḥkaraṇāśuddhi-rūpāj jñāna-pratibandhāt pramucyate nityānitya-vastu-vivekādi-prakarṣeṇa mukto bhavati

 

Viśvanātha


na ca sannyāsa-prāpyo mokṣo ‚kṛta-saṃnyāsenaiva tena na prāpya iti vācyam ity āha jñeya iti | sa tu śuddha-cittaḥ karmī nitya-saṃnyāsī eva jñeyaḥ | he mahābāho iti mukti-nagarīṃ jetuṃ sa eva mahāvīra iti bhāvaḥ

 

Baladeva


kuto viśiṣyate tatrāha jñeya iti | sa viśuddha-cittaḥ karma-yogī nitya-saṃnyāsī | sa sarvadā jñāna-yoga-niṣṭho jñeyaḥ | yaḥ karmāntargatātmānubhavānanda-paritṛptas tato ‚nyat kiṃcit na kāṅkṣati na ca dveṣṭi | nirdvandvo dvandva-sahiṣṇuḥ sukham anāyāsena sukara-karma-niṣṭhayety arthaḥ

 
 



Michalski


Kto nic nie kocha, ani nienawidzi – o tym masz wiedzieć, że się wyrzekł na zawsze, – wolny od przeciwieństw życia, wyzwala się on szczęśliwie z więzów, silnoramienny!

 

Olszewski


Tego uważać należy za stałego w samowyrzeczeniu się, kto niema nienawiści ani żądz; kto bowiem niema tych przeszkód, ten łatwo wyzwala się z więzów czynu.

 

Dynowska


Prawdziwy Sanjasin, Ardżuno, to ten, który nie pożąda i nie nienawidzi; wolny od dwójni wszelakich, łatwo wyzwala się on z więzów.

 

Sachse


Tego, kto czyn porzucił na zawsze,
poznać po tym, że nie pragnie i nie nienawidzi.
Kto bowiem wzniósł się ponad pary przeciwieństw,
o Waleczny,
ten łatwo wyzwala się z więzów.

 

Kudelska


Wiedz, że ten, który na zawsze wszystko porzucił, który ani nie nienawidzi, ani nie pragnie niczego
l ponad wszelkim przeciwieństwem stoi, ten się łatwo z więzów wyzwala.

 

Rucińska


Ten wiecznym jest sannjasinem, kto ani chce, ani nie chce –
Wolny od dwójni, o Mężny, łatwo uwalnia się z więzów.

 

Szuwalska


Wiedz, że osoba stała w swoim wyrzeczeniu
Niczego nie pożąda ani nie odrzuca,
Wolna od dualizmów, bez trudu, Potężny,
Wyzwala się z niewoli.

 
 

BhG 5.4

sāṃkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ
ekam apy āsthitaḥ samyag ubhayor vindate phalam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


bālāḥ (niemądrzy) sāṅkhya-yogau (sankhję i jogę) pṛthak (oddzielnie) pravadanti (przedstawiają),
paṇḍitāḥ tu (ale mędrcy) na [vadanti] (nie opisują).
ekam api (nawet jedną) samyak (właściwie) āsthitaḥ (podejmujący) ubhayoḥ (obydwu) phalaṃ (owoc) vindate (znajduje).

 

tłumaczenie polskie


Niemądrzy oddzielnie opisują sankhję i jogę, mędrcy [tego] nie czynią.
Kto właściwie podejmie choćby jedną [z nich], osiąga owoc obydwu.

 

analiza gramatyczna

sāṃkhya-yogau sāṃkhya-yoga 2i.2 m. ; DV : sāṃkhyaś ca yogaś cetisankhję i jogę (od: sam-khyā – liczyć, sāmkhya – związany z liczbami, racjonalny, jedna ze szkół filozofii indyjskiej; yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
pṛthak av. oddzielnie, pojedynczo (od: pṛth – rozszerzać);
bālāḥ bāla 1i.3 m. dzieci, niedojrzali, niemądrzy;
pravadanti pra-vad (mówić, ogłaszać) Praes. P 1c.3 opisują, nazywają, ogłaszają;
na av. nie;
paṇḍitāḥ paṇḍita 1i.3 m. uczeni, mądrzy, inteligentni (paṇḍā mądrość, wiedza);
ekam eka sn. 2i.1 n. jedno;
api av. jak również, także, co więcej, nawet;
āsthitaḥ ā-sthita (ā-sthā – stać, podejmować) PP 1i.1 m. podejmujący;
samyak av. właściwie, całkowicie, tak samo (od: añc – zginać, poruszać, iść, samy-añc – idące razem, połączone, całkowity, właściwy);
ubhayoḥ ubha sn. 6i.2 m. obydwu;
vindate vid (znajdować) Praes. Ā 1c.1 znajduje, osiąga;
phalam phala  2i.1 n. owoc, rezultat (od: phal – dojrzewać);

 

warianty tekstu


āsthitaḥāśritaḥ (wsparci);
ubhayor vindate phalam → ubhayoḥ phalam aśnute (kosztuje owocu obu);
 
 



Śāṃkara


saṃnyāsa-karma-yogayor bhinna-puruṣānuṣṭheyayor viruddhayoḥ phale’pi virodho yuktaḥ | na tūbhayor niḥśreyasa-karatvam eveti prāpta idam ucyate—

sāṃkhya-yogau pṛthag viruddha-bhinna-phalau bālāḥ pravadanti na paṇḍitāḥ | paṇḍitās tu jñānina ekaṃ phalam aviruddham icchanti | kathaṃ ? ekam api sāṃkhya-yogayoḥ samyag āsthitaḥ samyag anuṣṭhitavān ity arthaḥ, ubhayor vindate phalam | ubhayos tad eva hi niḥśreyasaṃ phalam | ato na phale virodho’sti |

nanu saṃnyāsa-karma-yoga-śabdena prastutya sāṃkhya-yogayoḥ phalaikatvaṃ katham ihāprakṛtaṃ bravīti ? naiṣa doṣaḥ—yadyapy arjunena saṃnyāsaṃ karma-yogaṃ ca kevalam abhipretya praśnaḥ kṛtaḥ | bhagavāṃs tu tad-aparityāgenaiva svābhipretaṃ ca viśeṣaṃ saṃyojya śabdāntara-vācyatayā prativacanaṃ dadau sāṃkhya-yogāv iti | tāv eva saṃnyāsa-karma-yogau jñāna-tad-upāya-sama-buddhitvādi-saṃyuktau sāṃkhya-yoga-śabda-vācyāv iti bhagavato matam | ato na aprakṛta-prakriyeti

 

Rāmānuja


jñānayogakarmayogayor ātmaprāptisādhanabhāve ‚nyonyanairapekṣyam āha

jñānayogakarmayogau phalabhedāt pṛthag bhūtau ye pravadanti, te bālāḥ aniṣpannajñānāḥ na paṇḍitāḥ akṛtsnavidaḥ / karmayogo jñānayogam eva sādhayati; jñānayogas tv eka ātmāvalokanaṃ sādhayatīti tayoḥ phalabhedena pṛthaktvaṃ vadanto na paṇḍitā ityarthaḥ / ubhayor ātmāvalokanaikaphalayor ekaphalatvena ekam apy āsthitas tad eva phalaṃ labhate

 

Śrīdhara


yasmād evam aṅga-pradhānatvenobhayor avasthā-bhedena krama-samuccayaḥ | ato vikalpam aṅgīkṛtyobhayoḥ kaḥ śreṣṭha iti praśno ‚jñāninām evocitaḥ | na vivekinām ity āha sāṅkhya-yogāv iti | sāṅkhya-śabdena jñāna-niṣṭhā-vācinā tad-aṅgaṃ saṃnyāsaṃ lakṣayati | saṃnyāsa-karma-yogau eka-phalau santau pṛthak svatantrāv iti bālā ajñā eva pravadanti na tu paṇḍitāḥ | tatra hetuḥ – anayor ekam apy samyag āsthita āśritavān ubhayor api phalam āpnoti | tathā hi karma-yogaṃ samyag anutiṣṭhan śuddha-cittaḥ san jñāna-dvārā yad ubhayoḥ phalaṃ kaivalyaṃ tad vindati | saṃnyāsaṃ samyag āsthito ‚pi pūrvam anuṣṭhitasya karma-yogasyāpi paramparayā jñāna-dvārā yad ubhayoḥ phalaṃ kaivalyaṃ tad vindatīti na pṛthak phalatvam anayor ity arthaḥ

 

Madhusūdana


nanu yaḥ karmaṇi pravṛttaḥ sa kathaṃ saṃnyāsīti jñātavyaḥ karma-tat-tyāgayoḥ svarūpa-virodhāt phalaikyāt tatheti cet, na | svarūpato viruddhayoḥ phale ‚pi virodhasyaucityāt | tathā ca niḥśreyasa-karāv ubhāv ity anupapannam ity āśaṅkyāha sāṃkhya-yogāv iti | saṃkhyā samyag ātma-buddhis tāṃ vahatīti jñānāntaraṅga-sādhanatayā sāṅkhyaḥ saṃnyāsaḥ | yogaḥ pūrvokta-karma-yogaḥ | tau pṛthag viruddha-phalau bālāḥ śāstrārtha-viveka-jñāna-śūnyāḥ pravadanti, na paṇḍitāḥ | kiṃ tarhi paṇḍitānāṃ matam ? ucyate – ekam apy saṃnyāsa-karmaṇor madhye samyag āsthitaḥ svādhikārānurūpeṇa samyag yathā-śāstraṃ kṛtavān sann ubhayor vindate phalam jñānotpatti-dvāreṇa niḥśreyasam ekam eva

 

Viśvanātha


tasmād yac chreya evaitayor iti tvad-uktam api vastuto na ghaṭate | vivekibhir ubhayoḥ pārthakyābhāvasya dṛṣṭatvād ity āha sāṃkhya-yogāv iti | sāṃkhya-śabdena jñāna-niṣṭhā-vācinā tad-aṅgaḥ saṃnyāso lakṣyate | saṃnyāsa-karma-yogau pṛthak svatantrāv iti bālāḥ vadanti, na tu vijñāḥ jñeyaḥ sa nitya-saṃnyāsī iti pūrvokteḥ | ata ekam apīty ādi

 

Baladeva


yaḥ śreya etayor ekam iti tvad-vākyaṃ ca na ghaṭata ity āha sāṃkhyeti | jñāna-yoga-karma-yogau phala-bhedāt pṛthag-bhūtāv iti bālāḥ pravadanti, na tu paṇḍitāḥ | ataeva ekam ity ādi phalam ātmāvaloka-lakṣaṇam
 
 



Michalski


Tylko niedojrzali, tylko nieroztropni, mówią, że Rozwaga i Joga to różność. Kto całkowicie oddał się jednej, osiąga owoc obydwuch.

 

Olszewski


Dzieci mogą obdzielać wiedzę racyonalną od Jedności mistycznej, lecz nie mędrcy. Zaiste, ten kto się oddaje całkowicie jednej, otrzymuje owoce drugiej.

 

Dynowska


Joga Poznania i Joga Czynu tylko przez dzieci, lecz nie przez ludzi rozumnych, uważane być mogą za odrębne i wykluczające się wzajem; każdy kto rzetelnie oddaje się jednej, zdobywa plony obu.

 

Sachse


Nie światli mężowie, lecz dzieci powiadają,
że czym innym jest sankhja, a czym innym — joga.
Ten, kto zagłębił się w jednej z nich,
zbiera plon ich obu.

 

Kudelska


Niedojrzali oddzielają wyrzeczenie od jogi działania, lecz nie czynią tak mędrcy;
Ci, którzy stanęli pewnie na jednej drodze, zbierają owoce z nich obu.

 

Rucińska


Sankhję i jogę jak różne traktują głupcy – nie światli.
Kto jedną dobrze wypełni, owoc obydwu zdobywa!

 

Szuwalska


Mędrzec nie odróżnia
Rozwagi w dociekaniu od aktywnej jogi.
Tylko dziecko naiwne widzi w nich różnicę.
Poświęcając swe życie jednej tylko ścieżce,
Zdobywa się owoce obu.

 
 

BhG 5.5

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


sāṅkhyaiḥ (przez sankhjaików) yat sthānam (które miejsce) prāpyate (jest osiągane),
yogaiḥ api (przez joginów także) tat api (to) gamyate (jest dochodzone).
yaḥ (kto) sāṅkhyaṃ ca (i sankhję) yogaṃ ca (i jogę) ekam (jedną) paśyati (widzi),
saḥ (ten) [samyak] (właściwie) paśyati (widzi).

 

tłumaczenie polskie


Do miejsca osiąganego przez sankhjaików udają się też jogini.
Kto widzi sankhję i jogę [jako] jedno, ten widzi [właściwie].

 

analiza gramatyczna

yat yat sn. 2i.1 n. które;
sāṃkhyaiḥ sāṃkhya 3i.3 m. przez zwolenników sankhji (od: sam-khyā – liczyć, sāmkhya – związany z liczbami, racjonalny, jedna ze szkół filozofii indyjskiej);
prāpyate pra-āp (osiągać, zdobywać) Praes. pass. 1c.1 jest osiągane, jest zdobywane;
sthānam sthāna 2i.1 n. stanie, miejsce, pozycja, siedziba (od: sthā – stać);
tat tat sn. 2i.1 n. to;
yogaiḥ yoga 3i.3 m. przez zwolenników jogi (od:yuj – zaprzęgać, łączyć, yoga – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
api av. jak również, także, co więcej, nawet;
gamyate gam (iść) Praes. pass. 1c.1 jest dochodzone, jest zdobywane;
ekam eka sn. 2i.1 n. jedno;
sāṃkhyam sāṃkhya 2i.1 n. sankhję (od: sam-khyā – liczyć, sāmkhya – związany z liczbami, racjonalny, jedna ze szkół filozofii indyjskiej);
ca av. i;
yogam yoga 2i.1 m. przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metodę, środki, jedna ze szkół filozofii indyjskiej (od:yuj – zaprzęgać, łączyć);
ca av. i;
yaḥ yat sn. 1i.1 m. kto;
paśyati dṛś (widzieć) Praes. P 1c.1 widzi;
saḥ tat sn. 1i.1 m. on;
paśyati dṛś (widzieć) Praes. P 1c.1 widzi;

 

warianty tekstu


sthānaṃ → jñānaṃ (wiedza);
api gamyateanugamyate / anugīyate / adhigamyate (jest osiągane / jest wyśpiewywane / jest osiągane);
czwarta pada BhG 5.5 jest tożsama z czwartą padą BhG 13.27

 
 



Śāṃkara


ekasyāpi samyag anuṣṭhānāt katham ubhayoḥ phalaṃ vindate ? ity ucyate—

yat sāṃkhyair jñāna-niṣṭhaiḥ saṃnyāsibhiḥ prāpyate sthānaṃ mokṣākhyaṃ tad yogair api jñāna-prāpty-upāyatveneśvare samarpya karmāṇy ātmanaḥ phalam anabhisaṃdhāyānutiṣṭhanti ye te yogā yoginaḥ | tair api paramārtha-jñāna-saṃnyāsa-prāpti-dvāreṇa gamyata ity abhiprāyaḥ | ata ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati phalaikatvāt sa paśyati samyak paśyatīty arthaḥ

 

Rāmānuja


etad eva vivṛṇoti

sāṃkhyaiḥ jñānaniṣṭhaiḥ / yad atmāvalokanarūpaṃ phalaṃ prāpyate, tad eva karmayoganiṣṭhair api prāpyate / evam ekaphalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ityarthaḥ

 

Śrīdhara


etad eva sphuṭayati yat sāṃkhyair iti | sāṃkhyair jñāna-niṣṭhaiḥ saṃnyāsibhir yat sthānaṃ mokṣākhyaṃ prakarṣeṇa sākṣād avāpyate, yogair ity ārśa āditvān matv-arthīyo ‚c-pratyayo draṣṭavyaḥ | tena karma-yogibhir api tad eva jñāna-dvāreṇa gamyate ‚vāpyate | ataḥ sāṃkhyaṃ ca yogaṃ ca ekaphalatvena ekaṃ yaḥ paśyati sa eva samyak paśyati

 

Madhusūdana


ekasyānuṣṭhānāt katham ubhayoḥ phalaṃ vindate tathāha yat sāṃkhyair iti | sāṅkhyair jñāna-niṣṭhaiḥ saṃnyāsibhir aihika-karmānuṣṭhāna-śūnyatve ‚pi prāg-bhavīya-karmabhir eva saṃskṛtāntaḥ-karaṇaiḥ śravaṇādi-pūrvikayā jñāna-niṣṭhayā yat prasiddhaṃ sthānaṃ tiṣṭhaty evāsmin na tu kadāpi cyavata iti vyutpattyā mokṣākhyaṃ prāpyata āvaraṇābhāva-mātreṇa labhyata iva nitya-prāptatvāt, yogair api bhagavad-arpaṇa-buddhyā phalābhisandhi-rāhityena kṛtāni karmāṇi śāstrīyāṇi yogās te yeṣāṃ santi te ‚pi yogāḥ | arśa-āditvān matv-arthīyo ‚c-pratyayaḥ | tair yogibhir api sattva-śuddhyā saṃhyāsa-pūrvaka-śravaṇādi-puraḥ-sarayā jñāna-niṣṭhayā vartamāne bhaviṣyati vā janmani sampatsyamānayā tat sthānaṃ gamyate | ata eka-phalatvād ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa eva samyak paśyati nānyaḥ |

ayaṃ bhāvaḥ yeṣāṃ saṃnyāsa-pūrvikā jñāna-niṣṭhā dṛśyate teṣāṃ tayaiva liṅgena prāg-janmasu bhagavad-arpita-karma-niṣṭhānumīyate | kāraṇam antareṇa kāryotpatty-ayogāt | tad uktam –

yāny ato ‚nyāni janmāni teṣu nūnaṃ kṛtaṃ bhavet |
yat kṛtyaṃ puruṣeṇeha nānyathā brahmaṇi sthitiḥ || iti |

evaṃ yeṣāṃ bhagavad-arpita-karma-niṣṭhā dṛśyate teṣāṃ tayaiva liṅgena bhāvinī saṃnyāsa-pūrvajñāna-niṣṭhānumīyate sāmagryāḥ kāryāvyabhicāritvāt | tasmād ajñena mumukṣuṇāntaḥkaraṇa-śuddhaye prathamaṃ karma-yogo ‚nuṣṭheyo na tu saṃnyāsaḥ | sa tu vairāgya-tīvratāyāṃ svayam eva bhaviṣyatīti

 

Viśvanātha


etad eva spaṣṭayati yad iti | sāṃkhyaiḥ sannyāsena yogair niṣkāma-karmaṇā | bahu-vacanaṃ gauraveṇa | ataeva tad dvayaṃ pṛthag-bhūtam api yo vivekenaikam eva paśyati sa paśyati, cakṣuṣmān paṇḍita ity arthaḥ

 

Baladeva


etad viśadayati yad iti | sāṃkhyair jñāna-yogibhir yogaiḥ niṣkāma-karmabhiḥ | arśa ādy ac | sthānaṃ ātmāvaloka-lakṣaṇam | ataeva tad dvayaṃ nivṛtti-pravṛtti-rūpatayā bhinna-rūpam api phalaikyād ekaṃ yaḥ paśyati vetti, sa paśyati sa cakṣuṣmān paṇḍita ity arthaḥ

 
 



Michalski


Przystań, którą osiągną rozważający, dostępna jest również dla oddanych Jodze. Kto za jedno uważa Rozwagę i Jogę, ten jest widzący.

 

Olszewski


Miejsce, gdzie się dochodzi przez rozmyślania racyonalne, także osiągniętem być może przez akty Jedności mistycznej; i ten, kto widzi jedno na tych dwóch drogach, bobrze widzi.

 

Dynowska


Co Jogi poznanie osiąga, to dla Joga czynu dostępne jest również; ten widzi słusznie, kto rozumie iż obie drogi są w istocie jednym.

 

Sachse


Stan, do którego dochodzą zwolennicy sankhji,
osiągają i zwolennicy jogi.
Ten, kto widzi, że sankhja i joga są jednym,
widzi [prawdę].

 

Kudelska


Ten stan, który osiągają wyznawcy sankhji, jest również udziałem joginów,
Ten kto postrzega, że sankhja i joga to jedno, ten postrzega właściwie.

 

Rucińska


Stan osiągany przez sankhjów udziałem jest i joginów,
Jednym jest sankhja i joga. Kto widzi to – dobrze widzi!

 

Szuwalska


To, co rozum
Jest w stanie pojąć, można zrozumieć przez czyny.
Dlatego, kto dostrzega jedność w obu drogach,
Ten widzi prawdę.

 
 

BhG 5.6

saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ
yoga-yukto munir brahma nacireṇādhigacchati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he mahā-bāho (o potężnoramienny!),
ayogataḥ (z powodu braku jogi) sannyāsaḥ (wyrzeczenie) duḥkham (trudno) āptum (osiągnąć),
yoga-yuktaḥ tu (ale zaprzężony dzięki jodze) muniḥ (mędrzec) na cireṇa (szybko) brahma (brahmana) adhigacchati (osiąga).

 

tłumaczenie polskie


O potężnoramienny, z powodu braku jogi trudno osiągnąć wyrzeczenie
(lub: wyrzeczenie, ponieważ brak w nim jogi [oznacza] osiągnięcie cierpienia).
Ale mędrzec zaprzężony w jogę szybko osiąga brahmana.

 

analiza gramatyczna

saṃnyāsaḥ saṃnyāsa 1i.1 m. odrzucenie, rezygnacja, wyrzeczenie (od: sam-ni-as – zostawiać, odkładać, porzucać);
tu av. ale, wtedy, z drugiej strony, i;
mahābāho mahā-bāhu 8i.1 m. ; BV : yasya bāhū mahāntau staḥ saḥo ty, którego ramiona są potężne (od: mah – powiększać, mahant – wielki; baṃh – zwiększać, bāhu – ramię, przedramię);
duḥkham av. trudno (od: dur / dus – prefiks: trudny, zły, twardy; kha – zagłębienie, otwór, piasta; duḥ-kha – ból, cierpienie; dosłownie: złe zagłębienie [przez które przechodzi oś rydwanu], poruszanie się z oporem;
lub od: duḥ-sthā; przeciwieństwo do: sukha – radość, szczęście);
lub duḥkha 2i.1 n. cierpienie, ból;
āptum āp (osiągać, zdobywać) inf. zdobyć, osiągnąć;
a-yogataḥ av.x  z powodu braku jogi (od: yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej; nieodmienny ablativus zakończony na –tas);
yoga-yuktaḥ yoga-yukta 1i.1 m. ; TP : yogena yuktaḥ iti zaprzęgnięty dzięki jodze (od: yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej, PP yukta – połączony, zaprzęgnięty);
muniḥ muni 1i.1 m. mędrzec, święty, wieszcz (od: man – myśleć, wyobrażać sobie);
brahma brahman 2i.1 n. ducha (od: bṛh – zwiększać);
na-cireṇa av. szybko, bezzwłocznie, wkrótce (od: cira – długo, spóźnienie);
adhigacchati adhi-gam (przekraczać, osiągać) Praes. P 1c.1 osiąga;

 

warianty tekstu


brahma → brahman (o znawco Wedy);
na cireṇa → acireṇa (szybko);

 
 



Śāṃkara


evaṃ tarhi yogāt saṃnyāsa eva viśiṣyate | kathaṃ tarhīdam uktaṃ tayos tu karma-saṃnyāsāt karma-yogo viśiṣyate [gītā 5.2] iti ? sṛṇu tatra kāraṇaṃ—tvayā pṛṣṭāṃ kevalaṃ karma-saṃnyāsaṃ karma-yogaṃ cābhipretya tayor anyataraḥ kaḥ śreyān ? iti | tad-anurūpaṃ prativacanaṃ mayoktaṃ karma-saṃnyāsāt karma-yogo viśiṣyate iti jñānam anapekṣya | jñānāpekṣas tu saṃnyāsaḥ sāṃkhyam iti mayābhipretaḥ | paramārtha-yogaś ca sa eva | yas tu karma-yogo vaidikaḥ sa ca tādarthyāt yogaḥ saṃnyāsa iti copacaryate | kathaṃ tādarthyaṃ ? ity ucyate—

saṃnyāsas tu pāramārthiko duḥkham āptuṃ prāptum ayogato yogena vinā | yoga-yukto vaidikena karma-yogena vaidikena karma-yogeneśvara-samarpita-rūpeṇa phala-nirapekṣeṇa yukto muniḥ | mananād īśvara-svarūpasya muniḥ | brahma paramātma-jñāna-niṣṭhā-lakṣaṇatvāt prakṛtaḥ saṃnyāso brahmocyate | nyāsa iti brahmā brahmā hi paraḥ [mātrahānāruttaṃ 78] iti śruteḥ | brahma paramārtha-saṃnyāsaṃ paramārtha-jñāna-niṣṭhā-lakṣaṇaṃ na cireṇa kṣipram evādhigacchati prāpnoti | ato mayoktaṃ karma-yogo viśiṣyata iti

 

Rāmānuja


iyān viśeṣa ity āhā

saṃnyāsaḥ jñānayogas tu ayogataḥ karmayogād rte prāptum aśakyaḥ; yogayuktaḥ karmayogayuktaḥ svayam eva muniḥ ātmamananaśīlaḥ sukhena karmayogaṃ sādhayitvā na cireṇa alpenaiva kālena brahmādhigacchati ātmānaṃ prāpnoti / jñānayogayuktas tu mahatā duḥkhena jñānayogaṃ sādhayati; duḥkhasādhyatvād ātmānaṃ cireṇa prāpnotītyarthaḥ

 

Śrīdhara


yadi karma-yogino ‚py antataḥ saṃnyāsenaiva jñāna-nisṭhā tarhy ādita eva saṃnyāsaḥ kartuṃ yukta iti manvānaṃ praty āha saṃnyāsa iti | ayogataḥ karma-yogaṃ vinā saṃnyāso duḥkham āptum duḥkha-hetuḥ | aśakya ity arthaḥ | citta-śuddhy-abhāvena jñāna-niṣṭhāyā asambhavāt | yoga-yuktas tu śuddha-cittatayā muniḥ saṃnyāsī bhūtvācireṇaiva brahmādhigacchati | aparokṣaṃ jānāti | ataś citta-śuddheḥ prāk karma-yoga eva saṃnyāsād viśiṣyata iti pūrvoktaṃ siddham | tad uktaṃ vārttika-kṛdbhiḥ –

pramādino bahiś cittāḥ piśunāḥ kalahotsukāḥ |
sannyāsino ‚pi dṛśyante daiva-sandūṣitāśrayāḥ || iti

 

Madhusūdana


aśuddhāntaḥkaraṇenāpi saṃnyāsa eva prathamaṃ kuto na kriyate jñāna-niṣṭhā-hetutvena tasyāvaśakatvād iti cet tatrāha saṃnyāsa iti | ayogato yogam antaḥ-karaṇa-śodhakaṃ śāstrīyaṃ karmāntareṇa haṭhād eva yaḥ kṛtaḥ saṃnyāsaḥ sa tu duḥkham āptum eva bhavati, aśuddhāntaḥkaraṇatvena tat-phalasya jñāna-nisṭhāyā asambhavāt | śodhake ca karmaṇy anadhikārāt karma-brahmobhaya-bhraṣṭatvena parama-saṅkaṭāpatteḥ | karma-yoga-yuktas tu śuddhāntaḥkaraṇatvān munir manana-śīlaḥ saṃnyāsī bhūtvā brahma satya-jñānādi-lakṣaṇam ātmānaṃ na cireṇa śīghram evādhigacchati sākṣātkaroti pratibandhakābhāvāt | etac coktaṃ prāg eva –

na karmaṇām anārambhān naiṣkarmyaṃ puruṣo ‚śnute |
na ca saṃnyasanād eva siddhiṃ samadhigacchati || [Gītā 3.4] iti |

ata eka-phalatve ‚pi karma-saṃnyāsāt karma-yogo viśiṣyata iti yat prāg uktaṃ tad upapannam

 

Viśvanātha


kintu samyak-citta-śuddhim anirdhārayato jñāninaḥ saṃnyāso duḥkhadaḥ karma-yogas tu sukhada eveti pūrva-vyañjitam arthaṃ spaṣṭam evāha saṃnyāsas tv iti | citta-vaiguṇye satīti śeṣaḥ | ayogataḥ karma-yogābhāvāc citta-vaiguṇya-praśāmaka-karma-yogasya saṃnyāsiny abhāvāt tatra anadhikārād ity arthaḥ | saṃnyāso duḥkham eva prāptuṃ bhavati | tad uktaṃ vārttika-kṛdbhiḥ –

pramādino bahiś cittāḥ piśunāḥ kalahotsukāḥ |
sannyāsino ‚pi dṛśyante daiva-sandūṣitāśrayāḥ || iti |

śrutir api -yadi na samuddharanti yatayo hṛdi kāma-jaṭā iti | bhagavatāpi yas tva saṃyata-ṣaḍ-vargaḥ [BhP 11.18.40] ity ādy uktam | tasmād yoga-yuktaḥ niṣkāma-karmavān munir jñānī san brahma śīghraṃ prāpnoti

 

Baladeva


jñāna-yogasya duṣkaratvāt sukara-karma-yogaḥ śreyān ity āha saṃnyāsas tv iti | saṃnyāsaḥ sarvendriya-vyāpāra-vinivṛtti-rūpo jñāna-yogaḥ | ayogataḥ karma-yogaṃ vinā duḥkhaṃ prāptum bhavati | duṣkaratvāt sapramādatvāc ca duḥkha-hetur eva syād ity arthaḥ | yoga-yukta-niṣkāma-karmī tu munir ātma-manana-śīlaḥ sann acireṇa śīghram eva brahmādhigacchati

 
 



Michalski


Wyrzeczenie jednak jest trudne dla tych, co się nie ćwiczą w Jodze. Odbieżca, co Jodze się oddał, wstępuje szybko w Brahmana.

 

Olszewski


Lecz, bohaterze o wielkiej kolasie, połączenie ich jest trudne do osiągnięcia bez tej właśnie jedności, podczas gdy samotnik, który jej się oddaje, dochodzi rychło do Boga.

 

Dynowska


Lecz bez Jogi, o mocno orężny, prawdziwe wyrzeczenie jest bolesne i do zdobycia trudne; a mędrzec w Jodze doskonały rychło Brahmana dosięga.

 

Sachse


Trudno posiąść [sztukę] porzucenia, o Waleczny,
bez pomocy jogi.
Mędrzec postępujący ścieżką jogi
wkrótce dochodzi do brahmana.

 

Kudelska


Lecz pełne porzucenie, Potężnoramienny, jest trudne do osiągnięcia bez jogi;
A ten mędrzec, który jogę opanował, prędko do brahmana dochodzi.

 

Rucińska


Sannjasa jednak bez jogi daje cierpienie, Barczysty!
Na jodze skupiony muni szybko osiąga Brahmana.

 

Szuwalska


Trudno spełniać wyrzeczenia
Bez jogi, o Potężny, która bez cierpienia
Prowadzi mądrych ludzi ku doskonałości.

 
 

BhG 5.7

yoga-yukto viśuddhātmā vijitātmā jitendriyaḥ
sarva-bhūtātma-bhūtātmā kurvann api na lipyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yoga-yuktaḥ (zaprzężony dzięki jodze) viśuddhātmā (którego jaźń stała się czysta) vijitātmā (kto okiełznał jaźń) jitendriyaḥ (kto okiełznał zmysły) sarva-bhūtātma-bhūtātmā (kogo jaźń stała się jaźnią wszystkich istot)
[saḥ puruṣaḥ] (taki człowiek) kurvan api (choć działający) na lipyate (nie jest plamiony).

 

tłumaczenie polskie


Ten, kto dzięki jodze jest zaprzężony, kogo jaźń jest czysta, kto jaźń okiełznał,
kto okiełznał zmysły i kogo jaźń stała się jaźnią wszystkich istot,
[taki człowiek] chociaż działa, nie plami się.

 

analiza gramatyczna

yoga-yuktaḥ yoga-yukta 1i.1 m. ; TP : yogena yuktaḥ iti zaprzęgnięty dzięki jodze (od: yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej, PP yukta – połączony, zaprzęgnięty);
viśuddhātmā viśuddha-ātman 1i.1 m. ; BV : yasyātmā viśuddho ‘sti saḥten, którego jaźń jest oczyszczona (od: vi-śudh – stawać się czystym, PP viśuddha – oczyszczony, zmyty; ātman – jaźń);
vijitātmā vijita-ātman 1i.1 m. ; BV : yasyātmā vijito ‘sti saḥten, którego jaźń jest pokonana (od: vi-ji – zwyciężać, PP vi-jita – zwyciężony, pokonany; ātman – jaźń);
jitendriyaḥ jita-indriya 1i.1 m. ; BV : yenendriyāṇi jitāni santi saḥten, przez kogo zmysły są pokonane (od: ji – zwyciężać, PP jita – zwyciężony; ind – posiadać moc; indriya – zmysły);
sarva-bhūtātma-bhūtātmā sarva-bhūta-ātma-bhūta-ātman 1i.1 m. ; BV : yasya ātmā sarveṣāṃ bhūtānāṃ ātma-bhūto ‘sti saḥ ten, koga jaźń stała się jaźnią wszystkich istot (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt; ātman – jaźń);
kurvan kurvant (kṛ robić) PPr 1i.1 m. czyniący, robiący;
api av. jak również, także, co więcej, nawet;
na av. nie;
lipyate lip (namaszczać, smarować, plamić, kleić, pokrywać) Praes. pass. 1c.1 jest obsmarowany, jest plamiony;

 

warianty tekstu


vijitātmā → saṃyatātmā (ten, kogo jaźń jest powściągnięta);
kurvann api → kurvan vāpi / kurvaṇo ‘pi (lub nawet działający / nawet działającego);

 
 



Śāṃkara


yadā punar ayaṃ samyag-darśana-prāpty-upāyatvena—

yogena yukto yoga-yukto viśuddhātmā viśuddha-sattvo vijitātmā vijita-deho jitendriyaś ca sarva-bhūtātma-bhūtātmā sarveṣāṃ brahmādīnāṃ stamba-paryantānāṃ bhūtānām ātma-bhūta ātmā pratyak-cetano yasya sa sarva-bhūtātma-bhūtātmā samyag-darśīty arthaḥ | sa tatraivaṃ vartamāno loka-saṃgrahāya karma kurvann api na lipyate na karmabhir badhyate ity arthaḥ

 

Rāmānuja


karmayogayuktas tu śāstrīye paramapuruṣārādhanarūpe viśuddhe karmaṇi vartamānaḥ tena viśuddhamanāḥ vijitātmā svābhyaste te karmaṇi vyāpṛtamanastvena sukhena vijitamanāḥ , tata eva jitendiyaḥ kartur ātmano yāthātmyānusandhānaniṣṭhatayā sarvabhūtātmabhūtātmā sarveṣāṃ devādibhūtānām ātmabhūta ātmā yasyāsau sarvabhūtātmabhūtātmā / ātmayāthātmyam anusandhānasya hi devādīnāṃ svasya caikākāra ātmā; devādibhedānāṃ prakṛtipariṇāmaviśeṣarūpatayātmākāratvāsaṃbhavāt / prakṛtiviyuktaḥ sarvatra devādideheṣu jñānaikākāratayā samānākāra iti „nirdoṣaṃ hi samaṃ brahma” iti anantaram eva vakṣyate / sa evaṃbhūtaḥ karma kurvann api anātmany ātmābhimānena na lipyate na saṃbadhyate / ato ‚cireṇātmānaṃ prāpnotītyarthaḥ

 

Śrīdhara


karma-yogādi-krameṇa brahmādhigame saty api tad-uparitanena karmaṇā bandhaḥ syād evety āśaṅkyāha yoga-yukta iti | yogena yuktaḥ | ataeva viśuddha ātmā cittaṃ yasya saḥ | ataeva vijita ātmā śarīraṃ yena | ataeva jitānīndriyāṇi yena | tataś ca sarveṣāṃ bhūtānām ātma-bhūta ātmā yasya sa loka-saṅgrahārthaṃ svābhāvikaṃ vā karma kurvann api na lipyate

 

Madhusūdana


nanu karmaṇo bandha-hetutvād yoga-yukto munir brahmādhigacchatīty anupapannam ity ata āha yoga-yukta iti | bhagavad-arpaṇa-phalābhisandhi-rāhityādi-guṇa-yuktaṃ śāstrīyaṃ karma yoga ity ucyate | tena yogena yuktaḥ puruṣaḥ prathamaṃ viśuddhātmā viśuddho rajas-tamo-bhyām akaluṣita ātmāntaḥkaraṇa-rūpaṃ sattvaṃ yasya sa tathā | nirmalāntaḥ-karaṇaḥ san vijitātmā sva-vaśīkṛta-dehaḥ | tato jitendriyaḥ sva-vaśīkṛta-sarva-bāhyendriyaḥ | etena manūktas tridaṇḍī kathitaḥ –

vāg-daṇḍo ‚tha mano-daṇḍaḥ kāya-daṇḍas tathaiva ca |
yasyaite nityatā daṇḍāḥ sa tridaṇḍīti kathyata || iti |

vāg iti bāhyendriyopalakṣaṇam | etādṛśasya tattva-jñānam avaśyaṃ bhavatīty āha sarva-bhūtātma-bhūtātmā sarva-bhūta ātma-bhūtaś cātmā svarūpaṃ yasya sa tathā | jaḍājaḍātmakaṃ sarva ātma-mātraṃ paśyann ity arthaḥ | sarveṣāṃ bhūtānām ātma-bhūta ātmā yasyeti vyākhyāne tu sarva-bhūtātmety etāvataivārtah-lābhād ātma-bhūtety adhikaṃ syāt | sarvātma-padayor jaḍājaḍa-paratve tu samañjasam | etādṛśaḥ paramārtha-darśī kurvann api karmāṇi para-dṛṣṭyā na lipyate taiḥ karmabhiḥ sva-dṛṣṭyā tad-abhāvād ity arthaḥ

 

Viśvanātha


kṛtenāpi karmaṇā jñāninas tasya na lepa ity āha yogeti | yoga-yukto jñānī trividhaḥ – viśuddhātmā vijita-buddhir ekaḥ | vijitātmā viśuddha-citto dvitīyaḥ | jitendriyas tṛtīya iti | pūrva-pūrveṣāṃ sādhana-tāratamyād utkarṣaḥ | etādṛśe gṛhasthe tu sarve ‚pi jīvā anurajyantīty āha sarveṣām api bhūtānām ātma-bhūtaḥ premāspadībhūta ātmā deho yasya saḥ

 

Baladeva


īdṛśī mumukṣuḥ sarveṣāṃ preyān ity āha yogeti | yoge niṣkāme karmaṇi yukto nirataḥ | ataeva viśuddhātmā nirmala-buddhiḥ | ataeva vijitātmā vaśīkṛta-manāḥ | ataeva jitendriyaḥ śabdādi-viṣaya-rāga-śūnyaḥ | ataeva sarveṣāṃ bhūtānāṃ jīvānām ātma-bhūtaḥ premāspadatām gata ātmā deho yasya saḥ | na cātra pārtha-sārathinā sarvātmaikyam abhimatam – na tv evāham ity ādinā sarvātmanāṃ mitho bhedasya tenābhidhānāt | tad-vādināpi vijñājñābhedasya vaktum aśaktyatvāc ca | evambhūtaḥ kurvann api viviktātmānusandhānād anātmany ātmābhimānena na lipyate acireṇātmānam adhigacchati | ataḥ karma-yogaḥ śreyān

 
 


Michalski


Kto jest oddany Jodze i czystego serca, kto zwyciężył siebie i powściągnął swe zmysły, czyj Atman stał się Atmanem wszystkich istnień, ten chociaż działa, zostaje bez skazy.

 

Olszewski


Człowiek, oddany tym praktykom z duszą oczyszczoną, zwyciężywszy siebie samego i swoje zmysły, żyjąc życiem wszystkich ludzi; nie kala się swoim czynem.

 

Dynowska


Człowiek utwierdzony w Jodze, o czystym sercu, opanowanych zmysłach, a myśli i całej niższej naturze zharmonizowanej, którego duch stał się jednym z Duchem wszechstworzenia, choć działa, nie jest skalany i od skutków skalania jest wolny.

 

Sachse


Ten, kto postępuje ścieżką jogi,
kto doznał wewnętrznego oczyszczenia,
zwyciężył samego siebie
i zapanował nad swymi zmysłami,
ten, czyj atman
stał się atmanem wszystkich stworzeń,
nawet jeśli spełnia czyn,
nie doznaje jego skutków.

 

Kudelska


Ten, kto jest jodze oddany, umysł swój oczyścił, nad naturą swą panuje, zmysły swe przezwyciężył,
A natura jego staje się naturą wszystkich istot, choć działa, nie jest czynem związany.

 

Rucińska


Skupiony w jodze, o sercu czystym, pan zmysłów i ciała,
Wszelki stwór w Sobie widzący, nie plami się, chociaż działa.

 

Szuwalska


Kto praktykuje jogę ze szczerością, umysł
W spokoju utrzymując, kto pokonał zmysły,
A losem innych istot trapi się jak własnym,
Ten mimo ciężkiej pracy pozostaje wolny.

 
 

BhG 5.8-9

naiva kiṃ-cit karomīti yukto manyeta tattva-vit
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan
pralapan visṛjan gṛhṇann unmiṣan nimiṣann api
indriyāṇīndriyārtheṣu vartanta iti dhārayan

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yuktaḥ (zaprzężony) tattva-vit (znający prawdę) paśyan (patrzący) śṛṇvan (słuchający) spṛśan (dotykający) jighran (wąchający) aśnan (jedzący) gacchan (idący) svapan (śpiący) śvasan (oddychający) pralapan (mówiący) visṛjan (emitujący) gṛhṇan (chwytający) unmiṣan (otwierający oczy) nimiṣan api (zamykający oczy),
indriyāṇi (zmysły) indriyārtheṣu (w celach zmysłów) vartante iti (działają) dhārayan (rozumiejący),
[ahaṃ] (ja) kiṃ-cit eva (zaiste cokolwiek) na karomi iti (nie robię) manyeta (oby myślał).

 

tłumaczenie polskie


Zaprzężony i znający prawdę gdy patrzy, słucha, dotyka, wącha,
je, chodzi, śpi, oddycha, mówi, emituje, chwyta a nawet otwiera i zamyka oczy,
niech rozumie: „zmysły zdążają do celów zmysłów”,
i niechaj myśli: „[ja] zaiste niczego nie robię”.

 

analiza gramatyczna

na av. nie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
kiṃ-cit kiṃ-cit sn. 2i.1 n. cokolwiek (od: kim – co?; -cit – partykuła nieokreśloności);
karomi kṛ (robić) Praes. P 3c.1 czynię;
iti av. tak (zaznacza koniec wypowiedzi);
yuktaḥ yukta (yuj – zaprzęgać, łączyć) PP 1i.1 m. połączony, zaprzęgnięty, zajęty, właściwy, odpowiedni;
manyeta man (myśleć) Pot. Ā 1c.1 myślałby, oby uważał;
tattva-vit tattva-vit 1i.1 m. ; yaḥ tattvaṃ vetti saḥten, który zna prawdę (od: tat – to, abst. tat-tva – tość, prawda, realność; vid – wiedzieć, rozumieć, -vit – sufiks: znający, znawca);
paśyan paśyant (dṛś – widzieć) PPr 1i.1 m. widzący;
śṛṇvan śṛṇvant (śru – słyszeć) PPr 1i.1 m. słyszący;
spṛśan spṛśant (spṛś – dotykać) PPr 1i.1 m. dotykający;
jighran jighrant (ghrā – wąchać) PPr 1i.1wąchający;
aśnan aśnant ( – jeść) PPr 1i.1 m. jedzący;
gacchan gacchant (gam – iść) PPr 1i.1 m. idący;
svapan svapant (svap – spać) PPr 1i.1 m. śpiący;
śvasan śvasant (śvas – oddychać) PPr 1i.1 m. oddychający;

*****

pralapan pra-lapant (pra-lap – mówić) PPr 1i.1 m. mówiący;
visṛjan visṛjant (vi-sṛj – emitować) PPr 1i.1 m. emitujący;
gṛhṇan gṛhṇant (grah – chwytać) PPr 1i.1 m. chwytający;
unmiṣan un-miṣant (ud-miṣ – otwierać oczy) PPr 1i.1 m. otwierający oczy;
nimiṣan ni-miṣant (ni-miṣ – zamykać oczy) PPr 1i.1 m. zamykający oczy;
api av. jak również, także, co więcej, nawet;
indriyāṇi indriya 1i.3 n. zmysły (od: ind – posiadać moc);
indriyārtheṣu indriya-artha 7i.3 m. ; TP : indriyāṇām artheṣv itiw celach zmysłów (od: ind – posiadać moc, indriya – zmysły; arth – pragnąć, chcieć zdobyć, artha – cel, zamiar, motyw, użycie, rzecz, obiekt, bogactwo, posiadłości);
vartante vṛt (toczyć się, poruszać, pozostawać) Praes. Ā 1c.3 poruszają się, działają;
iti av. tak (zaznacza koniec wypowiedzi);
dhārayan dhārayant (dhṛ – dzierżyć) caus. PPr 1i.1 m. trzymający, zapoznany z;

 

warianty tekstu


svapañ śvasanśvasan svapan / svapañ japan (oddychający, śpiący / śpiący, szepczący);
aśnan gacchan svapañ śvasan → bhuṃjan gacchañ śvasan smayan (jedzący, chodzący, oddychający, śmiejący się);
visṛjan → vilapan (lamentujący);
 
 


Śāṃkara


na cāsau paramārthataḥ karotīty ataḥ—

yuktaḥ samāhitaḥ san manyeta cintayet | tattvavid ātmano yāthātmyaṃ tattvaṃ vettīti tattva-vit paramārtha-darśīty arthaḥ | kadā kathaṃ vā tattvam avadhārayan manyeta ? ity ucyate | manyeteti pūrveṇa saṃbandhaḥ | yasyaivaṃ tattva-vidaḥ sarva-kārya-karaṇa-ceṣṭāsu karmasv akarmaiva paśyataḥ samyag-darśinas tasya sarva-karma-saṃnyāsa evādhikāraḥ karmaṇo’bhāva-darśanāt | na hi mṛga-tṛṣṇikāyām udaka-buddhyā pānāya pravṛtta udakābhāva-jñāne’pi tatraiva pāna-prayojanāya pravartate

 

Rāmānuja


yataḥ saukaryāc chaighryāc ca karmayoga eva śreyān, atas tadapekṣitaṃ śṛṇu

evam ātmatattvavic śrotrādīni jñānendriyāṇi, vāgādīni ca karmendriyāṇi, praṇāś ca svaviṣayeṣu vartanta iti dhārayan anusandhānaḥ nāhaṃ kiṃcit karomīti manyeta jñānaikasvabhāvasya mama karmamūlendriyaprāṇasaṃbandhakṛtam īdṛśaṃ kartṛtvam; na svarūpaprayuktam iti manyetetyarthaḥ

 

Śrīdhara


karma kurvann api na lipyata ity etad viruddham ity āśaṅkya kartṛtvābhimānābhāvān na viruddham ity āha naiveti dvābhyām | karma-yogena yuktaḥ krameṇa tattvavid bhūtvā darśana-śravaṇādīni kurvann apīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvan kiṃcid apy ahaṃ na karomīti manyeta manyate | tatra darśana-śravaṇa-sparśanāghrānāśanāni cakṣur-ādi-jñānendriya-vyāpārāḥ | gatiḥ pādayoḥ | svāpo buddheḥ | śvāsaḥ prāṇasya | pralapanaṃ vāg-indriyasya | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayoḥ | unmeṣaṇa-nimeṣaṇe kūrmākhya-prāṇasyeti vivekaḥ | etāni karmāṇi kurvann api abhimānābhāvād brahma-vin na lipyate | tathā ca parāmarṣaṃ sūtram – tad-adhigama uttara-pūrvāghayor aśleṣa-vināśau tad-vyapadeśād iti

 

Madhusūdana


etad eva vivṛṇoti naiveti dvābhyām | cakṣur-ādi-jñānendriyair vāg-ādi-karmendriyaiḥ prāṇā̆di-vāyu-bhedair antaḥ-karaṇa-catuṣṭayena ca tat-tac-ceṣṭāsu kriyamāṇāsu indriyāṇīndriyādīny evendriyārtheṣu sva-sva-viṣayeṣu vartante pravartante na tv aham iti dhārayann avadhārayann naiva kiṃcit karomīti manyeta manyate tattvavit paramārtha-darśī yuktaḥ samāhita-cittaḥ | athavādau yuktaḥ karma-yogena paścād antaḥkaraṇa-śuddhi-dvāreṇa tattvavid bhūtvā naiva kiṃcit karomīti manyata iti sambandhaḥ |

tatra darśana-śravaṇa-sparśana-ghrāṇāśanāni cakṣuḥ-śrotra-tvag-ghrāṇa-rasanānāṃ pañca-jñānendriyāṇāṃ vyāpārāḥ paśyan śṛṇvan spṛśañ jighrann aśnann ity uktāḥ | gatiḥ pādayoḥ | pralāpo vācaḥ | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayor iti pañca karmendriya-vyāpārā gacchan pralapan visṛjan gṛhṇann ity uktāḥ | śvasann iti prāṇādi-pañcakasya vyāpāropalakṣaṇam | unmiṣan nimiṣann iti nāga-kūrmādi-pañcakasya | svapann ity antaḥ-karaṇa-catuṣṭayasya | artha-krama-vaśāt pāṭha-kramaṃ bhaṅktvā vyākhyātāv imau ślokau | yasmāt sarva-vyāpāreṣv apy ātmano ‚kartṛtvam eva paśyati | ataḥ kurvann api na lipyata iti yuktam evoktam iti bhāvaḥ

 

Viśvanātha


yena karmaṇālepas taṃ prakāraṃ śikṣayati naiveti | yuktaḥ karma-yogī darśanādīni kurvann apīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvan nirabhimānaḥ kiṃcid apy ahaṃ naiva karomīti manyate

 

Baladeva


śuddhasyātmano ‚dhiṣṭhānādi-pañcāpekṣita-karma-kartṛtvaṃ nāstīty upadiśati naiveti | yukto niṣkāma-karmī prādhānika-dehendriyādi-saṃsargād darśanādīni karmāṇi kurvann api tattva-vit viviktam ātma-tattvam anubhavan indriyārtheṣu rūpādiṣu indriyāṇi cakṣur-ādīni mad-vāsanānuguṇa-paramātma-preritāni vartanta iti dhārayan niścinvann ahaṃ kiṃcid api na karomīti manyate | paśyañ śṛṇvan spṛśañ jighrann aśnann iti cakṣuḥ-śrotra-tvag-ghrāṇa-rasanānāṃ jñānendriyāṇāṃ darśana-śravaṇa-sparśanāghrānāśanāni vyāpārāḥ | tatra gamanaṃ pādayoḥ | pralāpo vācaḥ | visargānandaḥ pāyūpasthayoḥ | grahaṇaṃ hastayor iti bodhyam | śvasann iti prāṇādīnām unmiṣan nimiṣann iti nāgādīnāṃ prāṇa-bhedānām | svapann ity antaḥkaraṇānām ity arthaḥ kramād vyākhyeyam | vijñāna-sukhaika-rasasya mamānādi-vāsanā-hetuka-prādhānika-dehādi-sambandha-nimittaṃ tadīdṛśa-karma-kartṛtvam, na tu svarūpaika-nimittam iti manyata ity arthaḥ | na svarūpa-prayuktam ātmanaḥ kartṛtvaṃ kiṃcid api nāstīti śakyam abhidhātuṃ nirdhāraṇe manane ca tasyābhidhānāt | tat tac ca jñānam eva tac cātmano nityam | na hi vijñātur vijñāter viparilāpo vidyate iti śruteḥ | tat-siddhiś ca hariṇā dharma-bhūtena jñānena ca ity āhuḥ

 
 


Michalski


„Ja wcale nie działam, chociaż patrzę, słucham, dotykam, wącham, jem, śpię, oddycham”, – tak powinien myśleć człowiek oddany, jasnowidz prawdy,
„chociaż mówię, wydzielam, chwytam, otwieram i zamykam oczy”. „To tylko zmysły moje wiążą się z rzeczami zmysłowemi”, – on tak to będzie określał.

 

Olszewski


»To nie ja działam« tak niechaj myśli Yogi znający prawdę, kiedy widzi, słyszy, dotyka, wącha, je, chodzi, śpi, oddycha;
mówi, porzuca lub bierze cośkolwiek, otwiera lub zamyka oczy; i niech sobie powiada: »Zmysły są stworzone dla rzeczy zmysłowych«.

 

Dynowska


pogrążony w jodze, znający istotę i rdzeń rzeczy wszelkiej, powinien myśleć o sobie: „ja sam nie działam wcale”, gdy patrzy, słucha, dotyka, wącha, porusza się, je, śpi, oddycha;
gdy mówi, daje, bierze lub trzyma, gdy otwiera i zamyka oczy; bowiem rozumie iż – „to jeno zmysły działają pośród przedmiotów zmysłowych”.

 

Sachse


Ten, kto poznał prawdę i kto stąpa ścieżką jogi,
winien sądzić, że niczego nie czyni,
kiedy widzi, słyszy, odczuwa dotyk lub zapach,
jada, chodzi, sypia i oddycha.
I kiedy odzywa się, przyjmuje lub wydala,
otwiera lub zamyka oczy,
wie, że to tylko zmysły
czynne są w świecie zmysłów.

 

Kudelska


Jogin, który prawdę poznał, tak oto myśli: „to nie ja działam”,
Czy to patrząc, czy słuchając, dotykając, wąchając, jedząc, idąc, śpiąc czy oddychając.
I powiada, że gdy odrzuca coś czy chwyta, gdy zamyka oczy lub je otwiera,
To jedynie jego zmysły podążają za swymi przedmiotami.

 

Rucińska


„Ja nic nie robię” – niech myśli skupiony, znający Prawdę.
Choć patrzy, słucha, dotyka, wącha, je, śpi, chodzi, mówi,
Oddycha, chwyta, wydala, otwiera oczy, zamyka,
Wierzy głęboko: „To zmysły w swoich przedmiotach działają”.

 

Szuwalska


‘To nie ja jestem sprawcą’ – tak uważa jogin,
Gdy patrzy, słucha, czuje, wącha, je lub chodzi,
Śpi, oddycha, rozmawia, odrzuca, przyjmuje,
Otwiera i zamyka oczy. Jest świadomy,
Że zmysły są stworzone dla rzeczy zmysłowych.

 
 

BhG 5.10

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ
lipyate na sa pāpena padma-patram ivāmbhasā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) brahmaṇi (w brahmanie) karmāṇi (czyny) ādhāya (złożył)  
saṅgam (lgnięcie) tyaktvā (porzucił)
[karmāṇi] (czyny) karoti (czyni),
saḥ (on) pāpena (przez grzech) na lipyate (nie jest plamiony)
padma-patram iva (niczym liść lotosu) ambhasā (przez wodę) [na lipyate](nie jest plamiony).

 

tłumaczenie polskie


Kto złożył czyny w brahmanie, porzucił lgnięcie i spełnia [czyny],
tego grzech nie plami, tak jak woda liścia lotosu.

 

analiza gramatyczna

brahmaṇi brahman 7i.1 n. w duchu (od: bṛh – zwiększać);
ādhāya ā-dhā (umieszczać, naprawiać) absol. umieściwszy;
karmāṇi karman 2i.3 n. czyny, działania (od: kṛ – robić);
saṅgam saṅga 2i.1 m. lgnięcie, zejście się, związek, towarzystwo, nadzieje, pragnienia, przywiązania (od: sam-gam – schodzić się lub sañj – lgnąć, sklejać, kurczowo trzymać, przywiązywać się, wchodzić w kontakt);
tyaktvā tyaj (porzucać) absol. porzuciwszy;
karoti kṛ (robić) Praes. P 1c.1 czyni;
yaḥ yat sn. 1i.1 m. kto;
lipyate lip (namaszczać, smarować, plamić, kleić, pokrywać) Praes. pass. 1c.1 jest obsmarowany, jest plamiony;
na av. nie;
saḥ tat sn. 1i.1 m. on;
pāpena pāpa 3i.1 n. przez grzech, przez zło;
padma-patram padma-patra 1i.1 n. ; TP : padmasya patram itiliść lotosu (od: padma – lotos; patra / pattra – skrzydło, liść, płatek, kartka);
iva av. jakby, w taki sam sposób, niczym, prawie, dokładnie;
ambhasā ambhas 3i.1 n. przez wodę;

 

warianty tekstu


ādhāya → ādāya (wziąwszy);

 
 


Śāṃkara


yas tu punar atattva-vit pravṛttaś ca karma-yoge—

brahmaṇīśvara ādhāya nikṣipya tad-arthaṃ karma karomīti bhṛtya iva svāmy-arthaṃ sarvāṇi karmāṇi | mokṣe’pi phale saṅgaṃ tyaktvā karoti yaḥ sarva-karmāṇi, lipyate na sa pāpena na saṃbadhyate padma-patram ivāmbhasodakena

 

Rāmānuja


brahmaśabdena prakṛtir ihocyate / „mama yonir mahad brahma” iti hi vakṣyate / indriyāṇāṃ prakṛtipariṇāmaviśeṣarūpatvena indriyākāreṇāvasthitāyāṃ prakṛtau „paśyañ chṛṇvan” ityādyuktaprakāreṇa karmāṇy ādhāya, phalasaṅgaṃ tyaktvā, naiva kiṃcit karomīti yaḥ karmāṇi karoti, sa prakṛtisaṃsṛṣṭatayā vartamāno ‚pi prakṛtyātmābhimānarūpeṇa bandhahetunā pāpena na lipyate / padmapatram ivāmbhasā yathā padmapatram ambhasā saṃsṛṣṭam api na lipyate, tathā na lipyata ityarthaḥ

 

Śrīdhara


tarhi yasya karomīti abhimāno ‚sti tasya karma-lepo durvāraḥ | tathāviśuddha-cittatvāt saṃnyāso ‚pi nāsti iti mahat saṅkaṭam āpannam ity āśaṅkyāha brahmaṇīti | brahmaṇy ādhāya parameśvare samarpya | tat-phale ca saṅgaṃ tyaktvā | yaḥ karmāṇi karoti asau pāpena bandhu-hetutayā pāpiṣṭhena puṇya-pāpātmakena karmaṇā na lipyate yathā padma-patram ambhasi sthitam api tenāmbhasā na lipyate tadvat

 

Madhusūdana


tarhy avidvān kartṛtvābhimānāl lipyetaiva tathā ca karthaṃ tasya saṃnyāsa-pūrvikā jñāna-niṣṭhā syād iti tatrāha brahmaṇīti | brahmaṇi parameśvara ādhāya samarpya saṅgaṃ phalābhilāṣaṃ tyaktveśvarārthaṃ bhṛtya iva svāmy-arthaṃ sva-phala-nirapekṣatayā karomīty abhiprāyeṇa karmāṇi laukikāni vaidikāni ca karoti yo lipyate na sa pāpena pāpa-puṇyātmakena karmaṇeti yāvat | yathā padma-patram upari prakṣiptenāmbhasā na lipyate tadvat | bhagavad-arpaṇa-buddhyānuṣṭhitaṃ karma buddhi-śuddhi-phalam eva syāt

 

Viśvanātha


kiṃ ca brahmaṇi parameśvare mayi samarpya saṅgaṃ tyaktvā sābhimāno ‚pi karmāsaktiṃ vihāya yaḥ karmāṇi karoti | pāpenety upalakṣaṇam | so ‚pi karma-mātreṇaiva na lipyate

 

Baladeva


uktaṃ viśadayann āha brahmaṇīti | brahma-śabdenātra triguṇāvasthaṃ pradhānam uktam | tasmād etad brahma-nāma-rūpam annaṃ ca jñāyata iti śravaṇāt | mama yonir mahad brahma iti vakṣyamāṇāc ca | dehendriyādīni pradhāna-pariṇāma-viśeṣāṇi bhavanti tad-rūpatayā pariṇate pradhāne darśanādīni karmāṇy ādhāya tasyaivaitāni | na tu tad-viviktasya śuddhasya mameti nirdhāryety arthaḥ | saṅgaṃ tat-phalābhilāṣaṃ tat-kartṛtvābhiniveśaṃ ca tyaktvā | yas tāni karoti sa tādṛg dehādimattayā sann api dehādy-ātmābhimānena pāpena na lipyate | tathoparinikṣiptenāmbhasā spṛṣṭam api padma-patraṃ tadvat | na ca mayi saṃnyasya karmāṇi iti pūrva-svārasyād brahmaṇi paramātmanīti vyākhyeyam | prādhānika-dehādi-saṃsṛṣṭasyaiva jīvasya darśanādi-karma-kartṛtvaṃ, na tu tad-viviktasyety arthasya prakṛtatvāt

 
 


Michalski


Kto, wolny od skłonności, spełnia czyn, poświęciwszy go Brahmanowi, ten nie splami się grzechem, jak liść lotusu nie splami woda.

 

Olszewski


Kto, wypędziwszy żądze, spełnia czyny z myślą o Bogu, ten nie więcej kala się grzechem, niż kwiat lotosu wodą.

 

Dynowska


Tego, który bez osobistych działa pobudek, czyn swój każdy Brahmanowi oddając, żaden nie ima się grzech, jak woda lotosowych nie ima się płatków.

 

Sachse


Kto składa swe uczynki w brahmanie
i działa bez przywiązania,
na tym zło nie pozostawia śladu,
tak jak woda na liściu lotosu.

 

Kudelska


Ten, który wszelkie uczynki brahmanowi powierza i przywiązania do nich się wyrzekając działa,
Ten jest przez grzech nie tknięty, niby liść lotosu przez wodę.

 

Rucińska


Kto czyny w Brahmanie złożył i działa bezosobiście,
Grzechem się żadnym nie plami, jak wodą – lotosu liście.

 

Szuwalska


Kto z myślą o Najwyższym poświęca się pracy,
Nie oczekując zysku, ten nigdy nie grzeszy.
Jest jak nietknięty wodą liść kwiatu lotosu.

 
 

BhG 5.11

kāyena manasā buddhyā kevalair indriyair api
yoginaḥ karma kurvanti saṅgaṃ tyaktvātma-śuddhaye

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yoginaḥ (jogini) saṅgaṃ (lgnięcie) tyaktvā (porzuciwszy)
kāyena (słowem) manasā (umysłem) buddhyā (roztropnością) kevalaiḥ indriyaiḥ api (a nawet wszystkimi zmysłami) ātma-śuddhaye (dla oczyszczenia jaźni) karma (czyn) kurvanti (czynią).

 

tłumaczenie polskie


Porzuciwszy lgnięcie, jogini spełniają czyny ciałem, umysłem, słowem,
a nawet wszystkimi zmysłami w celu oczyszczenia jaźni.

 

analiza gramatyczna

kāyena kāya 3i.1 m. ciałem;
manasā manas 3i.1 n. umysłem (od: man – myśleć);
buddhyā buddhi 3i.1 f. roztropnością, rozumem, myślą, rozsądkiem, intelektem, percepcją, poznaniem, ideą, poglądem (od: budh – budzić, rozumieć, percepować);
kevalaiḥ kevala 3i.3 n. przez czyste, przez wszystkie (od: kevala – pojedynczy, prosty, całkowity, czysty);
indriyaiḥ indriya 3i.3 n. przez zmysły (od: ind – posiadać moc);
api av. jak również, także, co więcej, nawet;
yoginaḥ yogin 1i.3 m. jogini, połączeni (yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
karma karman 1i.1 n. czyn, działanie i jego skutki (od: kṛ – robić);
kurvanti kṛ (robić) Praes. P 1c.3 czynią;
saṅgam saṅga 2i.1 m. lgnięcie, zejście się, związek, towarzystwo, nadzieje, pragnienia, przywiązania (od: sam-gam – schodzić się lub sañj – lgnąć, sklejać, kurczowo trzymać, przywiązywać się, wchodzić w kontakt);
tyaktvā tyaj (porzucać) absol. porzuciwszy;
ātma-śuddhaye ātma-śuddhi 4i.1 f. w celu oczyszczenia jaźni (od: ātman – jaźń; śudh – stawać się czystym, PP śuddha – oczyszczony, zmyty; śuddhi – czyszczenie, czystość, uświęcony);

 

warianty tekstu


ātma-śuddhaye → ātma-siddhaye (w celu doskonałości jaźni);
 
 


Śāṃkara


kevalaṃ sattva-śuddhi-mātram eva phalaṃ tasya karmaṇaḥ syāt, yasmāt—

kāyena dehena manasā buddhyā ca kevalair mamatva-varjitaiḥ īśvarāyaiva karma karomi, na mama phalāya iti mamatva-buddhi-śūnyair indriyair api—kevala-śabdaḥ kāyādibhir api pratyekaṃ saṃbadhyate, sarva-vyāpāreṣu mamatā-varjanāya | yoginaḥ karmiṇaḥ karma kurvanti saṅgaṃ tyaktvā phala-viṣayam ātma-śuddhaye sattva-śuddhaya ity arthaḥ | tasmāt tatraiva tavādhikāra iti kuru karmaiva

 

Rāmānuja


kāyamanobuddhīndriyasādhyaṃ karma svargādiphalasaṅgaṃ tyaktvā yogina ātmaviśuddhaye kuranti; ātmagataprācīnakarmabandhavināśāya kurvantītyarthaḥ

 

Śrīdhara


kevalaṃ sattva-śuddhi-mātra-phalam eva tasya karmaṇaḥ syāt yasmāt kāyeneti | kāyena dehena manasā buddhyā ca | yoginaḥ saṅgaṃ tyaktvā kāyena manasā buddhyā kevalair indriyair api | kevala-śabdaḥ kāyādibhir api pratyekaṃ sambadhyate | sarva-vyāpāreṣu mamatā-varjanāya yoginaḥ karmiṇaḥ karma kurvanti | saṅgaṃ tyaktvā phala-viṣayam | ātma-śuddhaye sattva-śuddhaya ity arthaḥ | tasmāt tatraiva tavādhikāra iti

 

Madhusūdana


tad eva vivṛṇoti kāyeneti | kāyena manasā buddhyendriyair api yoginaḥ karmiṇaḥ phala-saṅgaṃ tyaktvā karma kurvanti kāyādīnāṃ sarveṣāṃ viśeṣaṇaṃ kevalair iti | īśvarāyaiva karomi na mama phalāyeti mamatā-śūnyair ity arthaḥ | ātma-śuddhaye citta-śuddhy-artham

 

Viśvanātha


kevalair indriyair iti | indrāya svāhā ity ādinā havir-ādy-arpaṇa-kāle yadyapi manaḥ kvāpy anyatra tad apīty arthaḥ | ātma-viśuddhaye manaḥ-śuddhy-artham

 

Baladeva


sad-ācāraṃ pramāṇayann etad vivṛṇoti kāyeneti | kāyādibhiḥ sādhyaṃ karma kāyādy-ahaṃbhāva-śūnyā yoginaḥ kurvanti | kevalair viśuddhaiḥ | saṅgaṃ tyaktveti prāgvad ātma-śuddhaye anādi-dehātmābhimāna-nivṛttaye

 
 



Michalski


By ducha swego oczyścić, joginowie, wyzbyci skłonności, spełniają tu swe dzieło – ciałem swym, sercem, rozumem, zmysłami odciętemi od duszy.

 

Olszewski


Ciałem swojem, duchem swoim, swoim rozumem Yoginowie spełniają czyny, nie pożądając ich owoców, dla swego własnego oczyszczenia.

 

Dynowska


Toteż Jogowie działają – ciałem, umysłem, albo też rozumem, a nawet samymi tylko czynu organami – bezosobiście, jeno ku natury swej oczyszczeniu.

 

Sachse


Ciałem, umysłem, rozumem oraz każdym ze zmysłów
spełniają czyn joginowie
bez przywiązania [do owocu swego trudu],
dla wewnętrznego oczyszczenia.

 

Kudelska


Jogini pracę wykonują tylko ciałem, umysłem, rozumem, zmysłami;
Lecz wszelkiego przywiązania się do nich wyrzekając, za cel oczyszczenie swego ducha mają jedynie.

 

Rucińska


Jedynie ciałem, umysłem, rozumem oraz zmysłami
Jogini czyny spełniają, nic nie chcąc, dla oczyszczenia.

 

Szuwalska


Ciałem, sercem, rozumem, czystymi zmysłami
Jogini czyn spełniają, nie pragnąc nagrody
Innej niż oczyszczenie.

 
 

BhG 5.12

yuktaḥ karma-phalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm
ayuktaḥ kāma-kāreṇa phale sakto nibadhyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yuktaḥ (zaprzężony) karma-phalam (owoc czynu) tyaktvā (porzuciwszy),
naiṣṭhikīm (ostateczny) śāntim (spokój) āpnoti (osiąga).
[kiṃtu] (ale) ayuktaḥ (niezaprzężony) kāma-kāreṇa (przez moc żądzy) phale (do owocu) saktaḥ (lgnący) nibadhyate (jest wiązany).

 

tłumaczenie polskie


Zaprzężony porzuca owoc czynu i osiąga ostateczny spokój.
[Ale] niezaprzężony mocą żądzy lgnie do owocu i jest pętany.

 

analiza gramatyczna

yuktaḥ yukta (yuj – zaprzęgać, łączyć) PP 1i.1 m. połączony, zaprzęgnięty, zajęty, właściwy, odpowiedni;
karma-phalam karma-phala 2i.1 m. ; TP : karmaṇāṃ phalam iti owoc czynów (od: kṛ – robić, karman – czyn, działanie i jego skutki; phal – dojrzewać; phala – owoc, rezultat);
tyaktvā tyaj (porzucać) absol. porzuciwszy;
śāntim śānti 2i.1 f. spokój, wyciszenie, zadowolenie, zakończenie, śmierć (od: śam – wyciszać, kończyć, niszczyć);
āpnoti āp (osiągać) Praes. P 1c.1 osiąga, zdobywa;
naiṣṭhikīm naiṣṭhikī 2i.1 f. ostateczny, stały, najwyższy (od: niṣṭhā – stałość, wiara);
ayuktaḥ a-yukta (yuj – zaprzęgać, łączyć) PP 1i.1 m. niepołączony, niezaprzęgnięty, niezajęty, nieodpowiedni;
kāma-kāreṇa kāma-kāra 3i.1 m. ; TP : kāmasya kāreṇeti  – mocą żądzy (od: kam –pragnąć, kochać, tęsknić, kāma – pragnienie, miłość, przyjemność; kṛ – robić, kāra – na końcu złożeń: czynienie, twórca, moc);
phale phala 7i.1 n. w owocu, w rezultacie (od: phal – dojrzewać);
saktaḥ sakta (sañj – polegać na, być przymocowanym do, obejmować) PP 1i.1 m. przywiązany, lgnący;
nibadhyate ni-bandh (wiązać, pętać) Praes. pass. 1c.1 jest pętany;

 

warianty tekstu


kāma-kāreṇakāma-cāreṇa / karma-kāreṇa (ruchem żądzy / mocą czynu);
nibadhyate → nibādhyate (jest wiązany);
 
 


Śāṃkara


yasmāc ca—

yukta īśvarāya karmaṇi karomi na mama phalāya ity evaṃ samāhitaḥ san karma-phalaṃ tyaktvā parityajya śāntiṃ mokṣākhyām āpnoti naiṣṭhikīṃ niṣṭhāyāṃ bhavāṃ sattva-śuddhi-jñāna-prāpti-sarva-karma-saṃnyāsa-jñāna-niṣṭhā-krameṇeti vākya-śeṣaḥ | yas tu punar ayukto’samāhitaḥ kāma-kāreṇa | karaṇaṃ kāraḥ kāmasya kāraḥ kāma-kāraḥ | tena kāma-kāreṇa kāma-preritatayety arthaḥ | mama phalāya idaṃ karomi karma ity evaṃ phale sakto nibadhyate | atas tvaṃ yukto bhava ity arthaḥ

 

Rāmānuja


yuktaḥ ātmavyatiriktaphaleṣv acapalaḥ ātmaikapravaṇaḥ, karmaphalaṃ tyaktvā kevalam ātmaśuddhaye karmānuṣṭhāya naiṣṭhikīṃ śāntim āpnoti sthirām ātmānubhavarūpāṃ nirvṛtim āpnoti / ayuktaḥ ātmavyatiriktaphaleṣu capalaḥ ātmāvalokanavimukhaḥ kāmakāreṇa phale saktaḥ karmāṇi kurvan nityaṃ karmabhir badhyate nityasaṃsārī bhavati / ataḥ phalasaṅgarahitaḥ indriyākāreṇa pariṇatāyāṃ prakṛtau karmāṇi saṃnyasya ātmano bandhamocanāyaiva karmāṇi kurvītetyuktaṃ bhavati

 

Śrīdhara


nanu kathaṃ tenaiva karmaṇā kaścin mucyate kaścid badhyate iti vyavasthā ? ata āha yukta iti | yuktaḥ parameśvaraika-niṣṭhaḥ san karmaṇaḥ phalaṃ tyaktvā karmaṇi kurvann ātyantikīṃ śāntiṃ mokṣaṃ prāpnoti | ayuktas tu bahirmukhaḥ kāma-kāreṇa kāmataḥ pravṛttyā phala āsakto nitarāṃ bandhaṃ prāpnoti

 

Madhusūdana


kartṛtvābhimāna-sāmye ‚pi tenaiva karmaṇā kaścin mucyate kaścit tu badhyata iti vaiṣamye ko hetur iti tatrāha yukta iti | yukta īśvarāyaivaitāni karmāṇi na mama phalāyety evam abhiprāyavān karma-phalaṃ tyaktvā karmāṇi kurvan śāntim mokṣākhyām āpnoti naiṣṭhikīṃ sattva-śuddhi-nitya-vastu-viveka-saṃnyāsa-jñāna-niṣṭhā-krameṇa jātām iti yāvat | yas tu punar ayukta īśvarāyaivaitāni karmāṇi na mama phalāyety abhiprāya-śūnyaḥ sa kāma-kāreṇa kāmataḥ pravṛttyā mama phalāyaivedaṃ karma karomīti phale sakto nibadhyate karmabhir nitarāṃ saṃsāra-bandhaṃ prāpnoti | yasmād evaṃ tasmāt tvam api yuktaḥ san karmāṇi kurv iti vākya-śeṣaḥ

 

Viśvanātha


karma-karaṇe anāsakty-āsaktī eva mokṣa-bandha-hetū ity āha yukto yogī niṣkāma-karmītity arthaḥ | naiṣṭhikīm niṣṭhā-prāptāṃ śāntiṃ mokṣam ity arthaḥ | ayuktaḥ sa-kāma-karmīty arthaḥ | kāma-kāreṇa kāma-pravṛttyā

 

Baladeva


yukta ātmārpita-manāḥ karma-phalaṃ tyaktvā kurvann naiṣṭhikīm sthirāṃ śāntim ātmāvaloka-lakṣaṇām āpnoti | ayukta ātmānarpita-manāḥ karma-phale saktaḥ kāma-kāreṇa kāmataḥ karmaṇi pravṛttyā nibadhyate saṃsarati

 
 


Michalski


Człowiek oddany, nie zważający na owoce czynu, osiąga zupełny spokój, człowiek nieoddany, przywiązany do owoców działania, wiąże się swym pożądliwym czynem.

 

Olszewski


I przez to samozaparcie osięgają stan szczęśliwości najwyższej. Lecz człowiek, który nie ćwiczy się w świętej Jedności i goni za owocem czynów swoich, jest skuty potęgą pożądliwości.

 

Dynowska


Kto trwa w harmonii zjednoczenia i nie dba o czynów swych plony, ten nieprzemijający posiądzie Pokój; lecz ten, kto nie zna harmonii zjednoczenia, powodowany pragnieniem, żądny owoców swych prac, w więzach pozostania.

 

Sachse


Doskonałej ciszy zaznaje ten,
kto postępuje ścieżką jogi
i nie pragnie owocu swego czynu.
Ten zaś, kto nie postępuje ścieżką jogi
i kto garnie się ku owocom [czynu],
wikła się w pęta swych pragnień.

 

Kudelska


Ten, kto jogę czynów wypełnia wyrzekając się owoców swego działania,
ten doskonały spokój osiąga;
Lecz człowiek, który nie jest opanowany, z powodu swych namiętności owocem czynu się wiąże.

 

Rucińska


Skupiony, zrzekłszy się plonu, ciszę wieczystą osiąga,
Zaś nieskupiony, owocu złakniony, wiąże się czynem.

 

Szuwalska


Spokój tym sposobem
Osiągną całkowity. Kto pragnie się cieszyć
Owocami swej pracy, popada w niewolę.

 
 

BhG 5.13

sarva-karmāṇi manasā saṃnyasyāste sukhaṃ vaśī
nava-dvāre pure dehī naiva kurvan na kārayan

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


vaśī (mający [żądze] pod kontrolą) dehī (mający ciało) manasā (dzięki umysłowi) sarva-karmāṇi (wszystkie czyny) sannyasya (odrzuciwszy)
na eva kurvan (zaiste nie czyniący) na [eva] kārayan (zaiste nie sprawiający działania)
nava-dvāre pure (w mieście o dziewięciu bramach) sukham (szczęśliwie) āste (pozostaje).

 

tłumaczenie polskie


Gdy dzięki umysłowi porzucił wszystkie pragnienia,
[nic] nie czyni i [niczego] nie powoduje,
w mieście o dziewięciu bramach szczęśliwie przebywa.

 

analiza gramatyczna

sarva-karmāṇi sarva-karman 2i.3 n. ; sarvāṇi karmāṇītiwszystkie czyny  (od: sarva – wszystko; kṛ – robić, karman – czyn, działanie i jego skutki);
manasā manas 3i.1 n. umysłem (od: man – myśleć);
saṃnyasya sam-ni-as (zostawiać, odkładać, porzucać) absol. odrzuciwszy, zrezygnowawszy, złożywszy;
āste ās (siedzieć, istnieć) Praes. Ā 1c.1 siedzi, znajduje się, pozostaje;
sukham av. szczęśliwie (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
vaśī vaśin 1i.1 m. mający we władzy (od: vaś – pragnąć, mieć we władzy, vaśa – pragnienie, moc, kontrola, dominacja);
nava-dvāre nava-dvāra 7i.1 n. ; BV : yasya nava dvārāṇi santi tasminw tym, który ma dziewięć bram (od: nava – dziewięć; dvṛ – przeszkadzać, okrywać, dvāra – brama, wejście, droga);
pure pura 7i.1 n. w mieście, w forcie (od: pur – poprzedzać);
dehī dehin 1i.1 m. mający ciało (od: dih – namaszczać, kleić, deha – forma, kształt, ciało; dehin = dehavant = dehābhimānin – posiadacz ciała, myślący [o sobie jako] o ciele);
na av. nie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
kurvan kurvant (kṛ robić) PPr 1i.1 m. czyniący, robiący;
na av. nie;
kārayan kārayant (kṛ robić) caus. PPr 1i.1 m. sprawiający czynienie;

 

warianty tekstu


sarva-karmāṇi manasāsarva-dvārāṇi manasā (umysłem wszystkie bramy);
nava-dvāre purenava-dvāra-pure (w mieście o dziewięciu bramach);
dehī → dehe / gehe / ‘dehī  (w ciele / w domu / nie mający ciała);
kārayan → kārayet (oby czynił);
 
 


Śāṃkara


yas tu paramārtha-darśī saḥ—

sarvāṇi karmāṇi sarva-karmāṇi saṃnyasya parityajya nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ca | tāni sarvāṇi karmāṇi manasā viveka-buddhyā, karmādāv akarma-sandarśanena saṃtyajyety arthaḥ | āste tiṣṭhati sukham | tyakta-vāṅ-manaḥ-kāya-ceṣṭo nirāyāsaḥ prasanna-citta ātmano’nyatra nivṛtta-sarva-bāhya-prayojana iti sukham āste ity ucyate | vaśī jitendriya ity arthaḥ | kva katham āste ? ity āha—nava-dvāre pure | sapta śīrṣāṇyāny ātmana upalabdhi-dvārāṇi, arvāk dve mūtra-purīṣa-visargārthe, tair dvārair nava-dvāraṃ puram ucyate śarīraṃ puram iva puram | ātmaika-svāmikam, tad-artha-prayojanaiś ca indriya-mano-buddhi-viṣayair aneka-phala-vijñānasyotpādakaiḥ paurair ivādhiṣṭhitam | tasmin nava-dvāre pure dehī sarvaṃ karma saṃnyasyāste |

kiṃ viśeṣaṇena ? sarvo hi dehī saṃnyāsy asaṃnyāsī vā dehe evāste | tatrānarthakaṃ viśeṣaṇam iti | ucyate—yas tv ajño dehī dehendriya-saṃghāta-mātrātma-darśī sa sarvo’pi gehe bhūmāv āsane vā’’sa iti manyate | na hi deha-mātrātma-darśino geha iva dehe āsa iti pratyayaḥ saṃbhavati | dehādi-saṃghāta-vyatiriktātma-darśinas tu dehe āse iti pratyaya upapadyate | para-karmaṇāṃ ca parasminn ātmany avidyayayādhyāropitānāṃ vidyayā viveka-jñānena manasā saṃnyāsa upapadyate | utpanna-viveka-jñānasya sarva-karma-saṃnyāsino’pi geha iva deha eva nava-dvāre pura āsanam | prārabdha-phala-karma-saṃskāra-śeṣānuvṛttyā deha eva viśeṣa-vijñānotpatteḥ | dehe evāsta ity asty eva viśeṣaṇa-phalaṃ vidvad-avidvat-pratyaya-bhedāpekṣatvāt |

yadyapi kārya-karaṇa-karmāṇy avidyayātmany adhyāropitāni saṃnyasyāste ity uktam, tathāpi ātmasamavāyi tu kartṛtvaṃ kārayitṛtvaṃ ca syāt ity āśaṅkyāha—naiva kurvan svayaṃ na kārya-karaṇāni kārayan kriyāsu pravartayan | kiṃ ? yat tat kartṛtvaṃ kārayitṛtvaṃ ca dehinaḥ svātma-samavāyi sat saṃnyāsān na saṃbhavati ? yathā gacchato gatir gamana-vyāpāra-parityāge na syāt tadvat ? kiṃ vā svata eva ātmano nāsti iti ? atrocyate—nāsty ātmanaḥ svataḥ kartṛtvaṃ kārayitṛtvaṃ ca | uktaṃ hi —avikāryo’yam ucyate [gītā 2.55], śarīra-stho’pi kaunteya na karoti na lipyate [gītā 3.26] iti | dhyāyatīva lelāyatīva [bhāvātmauttaṃ 4.3.7] iti ca śruteḥ

 

Rāmānuja


atha dehākāreṇa pariṇatāyāṃ prakṛtau kartṛtvasaṃnyāsa ucyate

ātmanaḥ prācīnakarmamūladehasaṃbandhaprayuktam idaṃ karmaṇāṃ kartṛtvam; na svarūpaprayuktam iti vivekaviṣayeṇa manasā sarvāṇi karmāṇi navadvāre pure saṃnyasya dehī svayaṃ vaśī dehādhiṣṭhānaprayatnam akurvan dehaṃ ca naiva kārayan sukham āste

 

Śrīdhara


evaṃ tāvac citta-śuddhi-śūnyasya saṃnyāsāt karma-yogo viśiṣyate ity etat prapañcitam | idānīṃ śuddha-cittasya saṃnyāsaḥ śreṣṭha ity āha sarva-karmāṇīti | vaśī yata-cittaḥ | sarvāṇi karmāṇi vikṣepakāni manasā viveka-yuktena saṃnyasya sukhaṃ yathā bhavaty evaṃ jñāna-niṣṭhaḥ sann āste | kvāsta iti ? ata āha nava-dvāra iti | netre nāsike karṇau mukhaṃ ceti sapta śiro-gatāni | adhogate dve pāyūpastha-rūpe iti | evaṃ nava-dvārāṇi yasmiṃs tasmin pure puravad ahaṅkāra-śūnye dehe dehy avatiṣṭhate | ahaṅkārābhāvād eva svyaṃ tena dehena naiva kurvan mama-kārābhāvāc ca na kārayan ity aviśuddha-cittād vyavṛttir uktā | aśuddha-citto hi saṃnyasya punaḥ karoti kārayati ca | na tv ayaṃ tathā | antaḥ sukhaṃ āsta ity arthaḥ

 

Madhusūdana


aśuddha-cittasya kevalāt saṃnyāsāt karma-yogaḥ śreyān iti pūrvoktaṃ prapañcyādhunā śuddha-cittasya sarva-karma-saṃnyāsa eva śreyān ity āha sarva-karmāṇīti | nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ceti sarvāṇi karmāṇi manasā karmaṇy akarma yaḥ paśyed ity atroktenākartrātma-svarūpa-samyag-darśanena saṃnyasya parityajya prārabdha-karma-vaśād āste tiṣṭhaty eva | kiṃ duḥkhena nety āha sukham anāyāsena | āyāsa-hetu-kāya-vāṅ-mano-vyāpāra-śūnyatvāt | kāya-vāṅ-manāṃsi svacchandāni kuto na vyāpriyante tatrāha vaśī sva-vaśīkṛta-kārya-karaṇa-saṅghātaḥ | kvāste ? nava-dvāre pure dve śrotre dve cakṣuṣī dve nāsike vāg eketi śirasi sapta | dve pāyūpasthākhye adha iti nava-dvāra-viśiṣṭe dehe | dehī deha-bhinnātma-darśī pravāsīva para-gehe tat-pūjā-paribhavādibhir aprahṛṣyann aviṣīdann ahaṅkāra-mamakāra-śūnyas tiṣṭhati | ajño hi dehatādātmyābhimānād deha eva na tu dehī | sa ca dehādhikaraṇam evātmano ‚dhikaraṇaṃ manyamāno gṛhe bhūmāvasāne vāham āsa ity abhimanyate na tu dehe ‚ham āsa iti bheda-darśanābhāvāt | saṃghāta-vyatiriktātma-darśī tu sarva-karma-saṃnyāsī bheda-darśanād dehe ‚ham āsa iti pratipadyate | ataeva dehādi-vyāpārāṇām avidyayātmany akriye samāropitānāṃ vidyayā bādha eva sarva-karma-saṃnyāsa ity ucyate | etasmād evājña-vailakṣaṇyādy-uktaṃ viśeṣaṇaṃ nava-dvāre pure āsta iti |

nanu dehādi-vyāpārāṇām ātmany āropitānāṃ nau-vyāpārāṇāṃ tīrastha-vṛkṣa iva vidyayā bādhe ‚pi sva-vyāpāreṇātmanaḥ kartṛtvaṃ dehādi-vyāpāreṣu kārayitṛtvaṃ ca syād iti nety āha naiva kurvan na kārayan | āsta iti sambandhaḥ

 

Viśvanātha


ato ‚nāsaktaḥ karmāṇi kurvann api jñeyaḥ sa nitya-saṃnyāsī iti pūrvoktavad vastutaḥ saṃnyāsī evocyate tatrāha sarva-karmāṇi manasā saṃnyasya kāyādi-vyāpāreṇa bahiḥ kurvann api vaśī jitendriyaḥ sukham āste | kutra ? nava-dvāre pure ahaṃ-bhāva-śūnye dehe dehy utpanna-jñāno jīvo naiva kurvann iti karma-sukhasya vastutaḥ kartṛtvaṃ naivāstīti jānan, na kārayann iti nāpi teṣu prayojana-kartṛtvam ity api jānann ity arthaḥ

 

Baladeva


sarveti | vivekatā manasā tādṛśi pradhāne sarva-karmāṇi saṃnyasyārpayitvā dehādinā bahis tāni kurvann api vaśī jitendriyaḥ sukhaṃ āste | nava-dvāre pure puravad ahaṃ-bhāva-varjite dehe dve netre dve nāsike dve śrotre mukhaṃ ceti śirasi sapta dvārāṇi adhastāt tu pāyūpasthākhye dve iti nava-dvārāṇi dehī labdha-jñānojīvaḥ | naiveti dehādi-viviktasyātmanaḥ karmasu kartṛtvaṃ kārayitṛtvaṃ ca nāstīti vijānann ity arthaḥ

 
 



Michalski


Gdy serce oderwie się od wszystkich działań, duch trwa szczęśliwie, władając w dziewięciowrotnym mieście, nie czyniąc nic i nie powodując czynów.

 

Olszewski


Śmiertelnik, który mocą swego ducha z samozaparciem spełnia wszystkie swoje czyny, mieszka spokojny i wszechmocny w ogrodzie o dziewięciu wrotach
(tj. w ciele, które ma dziewięć otworów), nie działając i nie będąc przyczyną żadnego działania.

 

Dynowska


Wyrzekłszy się wewnętrznie czynów wszelkich, Władca ciała trwa w spokoju swym dziewięciobramnym grodzie, nic nie czyniąc, ani też czyny powodując.

 

Sachse


Ucieleśniony,
świadomie porzuciwszy wszelkie uczynki,
trwa szczęśliwie,
jako władca w dziewięciobramnej twierdzy,
nie czyniąc i nie wywołując czynów.

 

Kudelska


Człowiek, który wszelkie uczynki w umyśle powstrzymał, z łatwością panuje w tym mieście o dziewięciu bramach,
Nic nie czyniąc, ani żadnych czynów nie będąc przyczyną.

 

Rucińska


Wyrzekłszy się w myśli czynów, opanowany, trwa w szczęściu
W grodzie o bramach dziewięciu, nie czyniąc, nie każąc czynić.

 

Szuwalska


Porzuciwszy w umyśle pragnienie działania,
Mieszkaniec swego ciała może żyć szczęśliwie
W twierdzy, co ma bram dziewięć, nie czyniąc niczego
Ni powodem nie będąc uczynku żadnego.

 
 

BhG 5.14

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ
na karma-phala-saṃyogaṃ sva-bhāvas tu pravartate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


prabhuḥ (potężny) lokasya (świata) kartṛtvam (stanu bycia sprawcą) na [sṛjati] (nie emanuje),
[prabhuḥ] (potężny) karmāṇi (czynów) na sṛjati (nie emanuje),
[prabhuḥ] ca (ani potężny) karma-phala-saṃyogam (związku z owocem czynu) na [sṛjati] (nie emituje).
svabhāvaḥ tu (ale natura) pravartate (działa).

 

tłumaczenie polskie


Potężny nie emanuje stanu bycia sprawcą, czynów należących do świata,
ani też związku z owocem czynu, gdyż to natura działa.

 

analiza gramatyczna

na av. nie;
kartṛtvam kartṛtva abst. 2i.1 n. stanu bycia sprawcą (od: kṛ – robić, kartṛ – sprawca);
na av. nie;
karmāṇi karman 2i.3 n. czynów, działań (od: kṛ – robić);
lokasya loka 5i.1 m. należących do świata;
sṛjati sṛj (uwalniać, emitować) Praes. P 1c.1 uwalnia, wypuszcza, stwarza, emituje, emanuje;
prabhuḥ pra-bhu 1i.1 m. doskonały, potężny, bogaty, Pan, Władca (od: pra- – prefiks: na przedzie, bardzo; bhū – być);
na av. nie;
karma-phala-saṃyogam karma-phala-saṃyoga  2i.1 m. ; TP : karmaṇāṃ phalena saṃyogam iti  – związek z owocem czynów (od: kṛ – robić, karman – czyn, działanie i jego skutki; phal – dojrzewać; phala – owoc, rezultat; sam-yuj – zaprzęgać, łączyć, saṃyoga  – związek, połączenie);
sva-bhāvaḥ sva-bhāva 1i.1 m. ; TP : svasya bhāvawłasna natura, naturalny stan (od: sva – własny, swój; bhāva – byty, stany, natury);
tu av. ale, wtedy, z drugiej strony, i;
pravartate pra-vṛt (toczyć się, poruszać) Praes. Ā 1c.1 porusza się, działa;

 

warianty tekstu


na kartṛtvaṃnākartṛtvaṃ (ani niesprawczości);
karma-phala-saṃyogaṃ → karma-phala-saṃyogaḥ (związek z owocem czynu [działa]);
 
 


Śāṃkara


kiṃ ca—

na kartṛtvaṃ svataḥ kurv iti nāpi karmāṇi ratha-ghaṭa-prāsādādīnīpsitatamāni lokasya sṛjaty utpādayati prabhur ātmā | nāpi rathādi kṛtavatas tat-phalena saṃyogaṃ na karma-phala-saṃyogam | yadi kiṃcid api svato na karoti na kārayati ca dehī, kas tarhi kurvan kārayan ca pravartata iti, ucyate—svabhāvas tu svo bhāvaḥ svabhāvo’vidyā-lakṣaṇā prakṛtir māyā pravartate daivī hi [gītā 7.14] ity ādinā vakṣyamāṇā

 

Rāmānuja


sākṣād ātmanaḥ svābhāvikaṃ rūpam āha

asya devatiryaṅmanuṣyasthāvarātmanā prakṛtisaṃsargeṇa vartamānasya lokasya devādyasādhāraṇaṃ kartṛtvaṃ tattadasādhāraṇāni karmāṇi tattatkarmajanyadevādiphalasaṃyogaṃ ca, ayaṃ prabhuḥ akarmavaśyaḥ svābhāvikasvarūpeṇāvasthita ātmā na sṛjati notpādayati / kas tarhi? svabhāvas tu pravartate / svabhāvaḥ prakṛtivāsanā / anādikālapravṛttapūrvapūrvakarmajanitadevādyākāraprakṛtisaṃsargakṛtatattadātmābhimānajanitavāsanākṛtam īdṛśaṃ kartṛtvādikaṃ sarvam; na svarūpaprayuktam ityarthaḥ

 

Śrīdhara


nanu eṣa hy evainaṃ sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate | eṣa asādhu karma kārayati taṃ yam adho ninīṣate ity-ādi-śruteḥ parameśvareṇaiva śubhāśubha-phaleṣu karmasu kartṛtvena prayujyamāno ‚svatantraḥ puruṣaḥ kathaṃ tāni karmāṇi tyajet ? īśvareṇaiva jñāna-mārge prayujyamāṇaḥ śubhāśubhani ca tyakṣyatīti cet ? evaṃ sati vaiṣamya-nairghṛṇyābhyām īśvarasyāpi prayojaka-kartṛtvāt puṇya-pāpa-sambandhaḥ syād ity āśaṅkyāha na kartṛtvam iti dvābhyām | prabhur īśvaro jīva-lokasya kartṛtvādikaṃ na sṛjati, kintu jīvasya svabhāvo ‚vidyaiva kartṛtvādi-rūpeṇa pravartate | anādy-avidyā-kāma-vaśāt pravṛtti-svabhāvaṃ jīva-lokam īśvaraḥ karmasu niyuṅkte | na tu svayam eva kartṛtvādikam utpādayatīty arthaḥ

 

Madhusūdana


devadattasya svagataiva gatir yathā sthitau satyāṃ na bhavati evam ātmano ‚pi kartṛtvaṃ kārayitṛtvam na svagatam eva sat-saṃnyāse sati na bhavati, athavā nabhasi tala-malinatādivad vastu-vṛttyā tatra nāsty eveti sandehāpohāyāha na kartṛtvam iti | lokasya dehādeḥ kartṛtvaṃ prabhur ātmā svāmī na sṛjati tvaṃ kurv iti niyogena tasya kārayitā na bhavatīty arthaḥ | nāpi lokasya karmāṇīpsitatamāni ghaṭādīni svayaṃ sṛjati kartāpi na bhavatīty arthaḥ | nāpi lokasya karma kṛtavatas tat-phala-sambandhaṃ sṛjati bhojayitāpi bhoktāpi na bhavatīty arthaḥ | na samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva sadhīḥ ity ādi śruteḥ | atrāpi śarīrastho ‚pi kaunteya na karoti na lipyate [Gītā 13.31] ity ukteḥ |

yadi kiṃcid api svato na kārayati na karoti cātmā kas tarhi kārayan kurvaṃś ca pravartata iti tatrāha svabhāvas tv iti | ajñānātmikā daivī māyā prakṛtiḥ pravartate

 

Viśvanātha


nanu ca yadi jīvasya vastutaḥ kartṛtvādikaṃ naivāsti, tarhi parameśvara-sṛṣṭe jagati sarvatra jīvasya kartṛtva-bhokṛtvādi-darśanān manye parameśareṇaiva balāt tasya kartṛtvādikaṃ sṛṣṭam | tathā sati tasmin vaiṣamya-nairghṛṇye prasakte, tatra na hi nahīty āha na kartṛtvam iti | nāpi tat-kartṛtvena karmāṇy api, na ca karma-phalair bhogaiḥ saṃyogam api, kintu jīvasya svabhāvo ‚nādy-avidyaiva pravartate | taṃ jīvaṃ kartṛtvādy-abhimānam ārohayitum iti bhāvaḥ

 

Baladeva


etad dvayaṃ śuddhasya nāstīti viśadayati neti | prabhur dehendriyādīnāṃ svāmī jīvo lokasya janasya kartṛtvaṃ na sṛjatīti tvaṃ kurv iti kārayitā na bhavati | nāpi tasyepsitatamāni karmāṇi mālyāmbarādīni sṛjatīti svayaṃ kartāpi na bhavati | na ca karma-phalena sukhena duḥkhena ca saṃyogaṃ sambandhaṃ sṛjatīti bhojayitā bhoktā ca na bhavatīty arthaḥ | yady evaṃ, tarhi kaḥ kārayan kurvaṃś ca pratīyate ? tatrāha svabhāvas tv iti | anādi-pravṛttā pradhāna-vāsanātra svabhāva-śabdenokta-prādhānika-dehādimān jīvaḥ kārayitā kartā ceti na viviktasya tattvam iti | śuddhe ‚pi kiṃcit kartṛtvam asty eva pūrvatra sukhāsane tattvasyokteḥ bhānādāv ivaitad bodhyaṃ, dhātv-arthaḥ khalu kriyā, tan-mukhyatvaṃ hi kartṛtvam uktam

 
 


Michalski


On, władca, nie tworzy ani działalności, ani czynów na świecie, ani też związku pomiędzy czynem i jego owocem. Jedynie rozsnowa tu działa.

 

Olszewski


Pan świata nie stwarza ani czynów, ani działania, ani dążności do zażywania owoców dziel; one są rezultatem natury indywidualnej.

 

Dynowska


Twórcą działania, jak i ludzkich do czynu skłonności i ścisłego pomiędzy czynem a jego skutkiem związku, nie jest wszechstworzenia Pan; Przyrody są one dziełem.

 

Sachse


Wszechmocny nie tworzy zdolności świata do czynu,
ani czynu, ani też przywiązania do owoców czynu.
Działa tu tylko natura.

 

Kudelska


Pan Potężny nie jest czynów sprawcą ani przyczyną ludzkich uczynków,
Nie łączy działania z owocem przez nie wytworzonym, to wszystko wypływa z ich własnej natury.

 

Rucińska


Ani sprawczości, ni czynów nie stwarza w świecie Pan Świata,
Ni połączenia z owocem – lecz działa tutaj natura.

 

Szuwalska


Skłonności do działania ani ludzkie czyny,
Czy skutki z nich płynące, nie są dziełem Pana.
Wynikają z natury.

 
 

BhG 5.15

nādatte kasya-cit pāpaṃ na caiva sukṛtaṃ vibhuḥ
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


vibhuḥ (władny) kasya-cit (niczyjego) pāpam (grzechu) sukṛtam vā (ani zasługi) na eva ādatte (zaiste nie zabiera).
ajñānena (przez niewiedzę) jñānam (wiedza) āvṛtam (okryta) [asti] (jest),
tena (dlatego) jantavaḥ (ludzie) muhyanti (są omroczeni).

 

tłumaczenie polskie


Władny zaiste nie zabiera niczyjego grzechu ani też zasługi.
Wiedzę okrywa niewiedza, dlatego ludzie są omroczeni.

 

analiza gramatyczna

na av. nie;
ādatte ā- (brać, odbierać) Praes. Ā 1c.1 bierze;
kasya-cit kim-cit sn. 6i.1 m. kogoś, czyjegoś (od: kim – co?; -cit – partykuła nieokreśloności);
pāpam pāpa 2i.1 n. grzechu, zła;
na av. nie;
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
sukṛtam sukṛta  2i.1 n. dobrze uczynione, korzyść, zasługę, nagrodę, pomyślność (od: kṛ – robić, PP kṛta – uczyniony; su – prefiks: dobry, wspaniały, piękny, szlachetny);
vibhuḥ vi-bhu 1i.1 m. wybitny, potężny, władny, Pan, Władca (od: vi- – prefiks: rozdzielać, w różne strony, na zewnątrz; bhū – być);
ajñānena a-jñāna  3i.1 n. przez niewiedzę, przez głupotę (od: jñā – wiedzieć, rozumieć);
āvṛtam ā-vṛta (ā-vṛ – okrywać) PP 1i.1 n. okryta;
jñānam jñāna 1i.1 n. wiedza, mądrość, inteligencja (od: jñā – wiedzieć, rozumieć);
tena tat sn. 3i.1 m. tym, przez to, z tego powodu;
muhyanti muh (mylić się, być skonfundowanym, omroczonym, ogłupiałym) Praes. P 1c.3 są oszołomieni, ulegają złudzeniu, są ogłupiali, mylą się;
jantavaḥ jantu 1i.3 m. stworzenia, ludzie (od: jan – rodzić się);

 

warianty tekstu


na caivana caivaṃ (i nie w ten sposób);
vibhuḥ → prabhuḥ / vibho (potężny / o władny);
 
 


Śāṃkara


paramārthatas tu—

nādatte na ca gṛhṇāti bhaktasyāpi kasyacit pāpam | na caivādatte sukṛtaṃ bhaktaiḥ prayuktaṃ vibhuḥ | kim-arthaṃ tarhi bhaktaiḥ pūjādi-lakṣaṇaṃ yāga-dāna-homādikaṃ ca sukṛtaṃ prayujyate ity āha—ajñānenāvṛtaṃ jñānaṃ viveka-vijñānam, tena muhyanti karomi kārayāmi bhokṣye bhojayāmīty evaṃ mohaṃ gacchanty avivekinaḥ saṃsāriṇo jantavaḥ

 

Rāmānuja


kasyacit svasaṃbandhitayābhimatasya putrādeḥ pāpaṃ duḥkhaṃ nādatte nāpanudati / kasyacit pratikūlatayābhimatasya sukṛtaṃ sukhaṃ ca nādatte nāpanudati / yato ‚yaṃ vibhuḥ; na kvācitkaḥ, na devādidehādyasādhāraṇadeśaḥ, ata eva na kasyacit saṃbandhī, na kasyacit pratikūlaś ca / sarvam idaṃ vāsanākṛtam / evaṃsvabhāvasya katham iyaṃ viparītavāsanā utpadyate? ajñānenāvṛtaṃ jñānam jñānavirodhinā pūrvapūrvakarmaṇā svaphalānubhavayogyatvāya asya jñānam āvṛtaṃ saṃkucitam / tena jñānāvaraṇarūpeṇa karmaṇā devādidehasaṃyogas tattadātmābhimānarūpamohaś ca jāyate / tataś ca tathāvidhātmābhimānavāsanā, taducitakarmavāsanā ca; vāsanāto viparītātmābhimānaḥ, karmārambhaś copapadyate

 

Śrīdhara


yasmād evaṃ tasmāt nādatta iti | prayojako ‚pi san prabhuḥ kasyacit pāpaṃ sukṛtaṃ ca naivādatte na bhajate | tatra hetuḥ – vibhuḥ paripūrṇaḥ | āpta-kāma ity arthaḥ | yadi hi svārtha-kāmanayā kārayet tarhi tathā syāt | na tv etad asti | āpta-kāmasyaivācintya-nija-māyayā tat-tat-pūrva-karmānusāreṇa pravartakatvāt |

nanu bhaktān anugṛhṇato ‚bhaktān nigṛhṇataś ca vaiṣamyopalambhāt katham āpta-kāmatvam iti ? ata āha ajñāneneti | nigraho ‚pi daṇḍa-rūpo ‚nugraha eveti | evam ajñānena sarvatra samaḥ parameśvara ity evaṃbhūtaṃ jñānam āvṛtam | tena hetunā jantavo jīvā muhyanti | bhagavati vaiṣamyaṃ manyanta ity arthaḥ

 

Madhusūdana


nanv īśvaraḥ kārayitā jīvaḥ kartā, tathā ca śrutiḥ – eṣa u hy eva sādhu karma kārayati taṃ yam unninīyate | eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate ity ādiḥ | smṛtiś ca –

ajño jantur anīśo ‚yam ātmanaḥ sukha-duḥkhayoḥ |
īśvara-prerito gacchet svargaṃ vāśvabhram eva ca || iti |

tathā ca jīveśvarayoḥ kartṛtva-kārayitṛtvābhyāṃ bhoktṛtva-bhojayitṛtvābhyāṃ ca pāpa-puṇya-lepa-sambhavāt katham uktaṃ svabhāvas tu pravartata iti tatrāha nādatta iti | paramārthataḥ vibhuḥ parameśvaraḥ kasyacit jīvasya pāpaṃ sukṛtaṃ ca naivādatte paramārthato jīvasya kartṛtvābhāvāt parameśvarasya ca kārayitṛtvābhāvāt | kathaṃ tarhi śrutiḥ smṛtir loka-vyavahāraś ca tatrāha ajñānenāvaraṇa-vikṣepā-śaktimatā māyākhyenānṛtena tamasāvṛtam ācchāditaṃ jñānaṃ jīveśvara-jagad-bheda-bhramādhiṣṭhāna-bhūtaṃ nityaṃ sva-prakāśaṃ sac-cid-ānanda-rūpam advitīyaṃ paramārtha-satyaṃ, tena svarūpāvaraṇena muhyanti pramātṛ-prameya-pramāṇa-kartṛ-karma-karaṇa-bhoktṛ-bhogya-bhogākhya-nava-vidha-saṃsāra-rūpaṃ moham atasmiṃs tad-avabhāsa-rūpaṃ vikṣepaṃ gacchanti jantavo janana-śīlāḥ saṃsāriṇo vastu-svarūpādarśinaḥ | akartr-abhoktṛ-paramānandādvitīyātma-svarūpādarśana-nibandhano ‚yaṃ jīveśvara-jagad-bheda-bhramaḥ pratīyamāno vartate mūḍhānām | tasyāṃ cāvasthāyāṃ mūḍha-pratyayānuvādinyāv ete śruti-smṛtī vāstavādvaita-bodhi-vākya-śeṣa-bhūte iti na doṣaḥ

 

Viśvanātha


yasmād asādhu-sādhu-karmaṇām īśvaro na kārayitā, tasmād eva na tasya pāpa-puṇya-bhāgitvam ity āha nādatta iti | nādatte na gṛhṇāti | kintu tadīyā khalu yā śaktir avidyā saiva jīva-jñānam āvṛṇoti ity āha ajñānenāvidyayā | jñānaṃ jīvasya svābhāvikam | tena hetunā

 

Baladeva


nanu yadi viśuddhasya jīvasya tādṛśa-karma-kartṛtvādi nāstīti brūṣe, tarhi kautukākrāntaḥ paramātmā pradhānaṃ tad-gale nipātya tat-pariṇāma-dehendriyādi-matas tasya tad-racitavān ity āpadyate | yuktaṃ caitat | anyathā eṣa u hy eva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate | eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate iti śrutiḥ |

ajño jantur anīśo ‚yam ātmanaḥ sukha-duḥkhayoḥ |
īśvara-prerito gacchet svargaṃ vāśv abhram eva ca ||

iti smṛtiś ca vyākupyet | tathā ca pāpa-puṇya-mayīm avasthāṃ nayati | prayojake tasmin vaiṣamyādikaṃ pāpādi-bhāgitvaṃ ca syād iti cet tatrāha nādatta iti |

vibhur aparimita-vijñānānando ‚nanta-śakti-pūrṇaḥ svānandaika-rasikas tato ‚nyatrodāsīnaḥ paramātmānādi-pradhāna-vāsanā-nibandhaṃ bubhukṣuṃ sva-sannidhi-mātra-pariṇata-pradhāna-maya-dehādimantaṃ jīvaṃ tad-vāsanānusāreṇa karmāṇi kārayan kasyacij jīvasya pāpaṃ sukṛtaṃ ca nādatte na gṛhṇāti | evam uktaṃ śrī-vaiṣṇave –

yathā sannidhi-mātreṇa gandhaḥ kṣobhāya jāyate |
manaso nopakartṛtvāt tathāsau parameśvaraḥ ||
sannidhānād yathākāśa-kālādyāḥ kāraṇaṃ taroḥ |
tathaivāpariṇāmena viśvasya bhagavān hariḥ || [ViP 1.2.30-1] iti |

audāsīnya-mātre ‚yaṃ gandhādi-dṛṣṭānto na tv icchāyā abhāve tasyāḥ | so ‚kāmayata iti śrutatvāt | tarhi jīvās taṃ viṣamaṃ kuto vadanti, tatrāha ajñāneneti | anādi-tad-vaimukhyenājñānena jīvānāṃ nityam api jñānam āvṛtaṃ tirohitam | tena hetunā jantavo jīvā muhyanti | samam api taṃ vimūḍhā viṣamaṃ vadanti na vijñā ity arthaḥ | āha caivaṃ sūtrakāraḥ – vaiṣamya-nairghṛṇye na sāpekṣatvāt tathā hi darśayati [Vs 2.1.35], na karmāvibhāgād iti cen nānāditvāt [Vs 2.1.36] iti

 
 


Michalski


Ten władca nie uznaje niczyjej winy, niczyjej zasługi za swoją. Wiedza jest zasnuta niewiedzą, – dlatego błądzą stworzenia.

 

Olszewski


Pan nie zajmuje się ani grzechami ani dobrymi: uczynkami człowieka. Nieświadomość pokrywa naukę, dlatego błądzą ludzie.

 

Dynowska


On – wszechprzenikający Duch, nie bierze udziału w złem, ani w dobrem, które się dzieje; mądrość jest niewiedzą spowita, stąd złudzenia ludzkie.

 

Sachse


Wszechobecny nie przyjmuje niczyjego występku,
ani dobrego uczynku.
Ludzie błądzą dlatego tylko,
że niewiedza przesłoniła ich wiedzę.

 

Kudelska


Ów Wszystko Przenikający, ani grzesznych, ani dobrych uczynków nie rozdziela; Kiedy mądrość jest zasłonięta przez niewiedzę, wówczas ludzie błądzą.

 

Rucińska


Nie zbiera Wszechprzenikliwy niczyich grzechów ni zasług –
Niewiedza skrywa poznanie i każe błądzić żyjącym!

 

Szuwalska


Pan nie odpowiada
Za niczyje występki ani za zasługi.
Mrok niewiedzy przesłonił wiedzę i dlatego
Wszyscy żyją w złudzeniu.

 
 

BhG 5.16

jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ
teṣām ādityavaj jñānaṃ prakāśayati tat param

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yeṣām tu (ale których) ātmanaḥ (własną / dotyczącą jaźni) jñānena (przez wiedzę) tat ajñānam (owa niewiedza) nāśitam (zniszczona) [bhavet] (byłaby),
teṣām (tych) jñānam (wiedza) āditya-vat (niczym Słońce) tat param (to najwyższe) prakāśayati (czyni widocznym).

 

tłumaczenie polskie


Ci, którzy za pomocą wiedzy o jaźni zniszczyli ową niewiedzę,
tych wiedza jest niczym Słońce oświetlające to najwyższe. 

 

analiza gramatyczna

jñānena jñāna  3i.1 n. przez wiedzę, przez mądrość (od: jñā – wiedzieć, rozumieć);
tu av. ale, wtedy, z drugiej strony, i;
tat tat sn. 1i.1 n. to;
ajñānam a-jñāna  1i.1 n. niewiedza, głupota (od: jñā – wiedzieć, rozumieć);
yeṣām yat sn. 6i.3 m. których (korelatyw do: teṣām);
nāśitam nāśita (naś – niszczeć, zanikać) caus. PP 1i.1 n. jest zniszczona;
ātmanaḥ ātman 6i.1 m. jaźni, swoją;
teṣām tat sn. 6i.3 m. tych;
āditya-vat av. niczym Słońce (od: āditya – potomek Aditi, Słońce; -vat – sufiks: taki jak, podobny);
jñānam jñāna 1i.1 n. wiedza, mądrość, inteligencja (od: jñā – wiedzieć, rozumieć);
prakāśayati pra-kaś (być widocznym, jaśnieć) Praes. caus. 1c.1 czyni widocznym; sprawia, że jaśnieje;
tat tat sn. 2i.1 n. to;
param para 2i.1 n. dalekie, odległe, poza, wcześniejsze, starożytne, ostateczne, najwyższe, najlepsze;

 

warianty tekstu


jñānena tu → ajñānenā-;
tad ajñānaṃtadājñānaṃ (wówczas niewiedza);
yeṣāṃ → eṣāṃ (ich);
nāśitam → nāśitum (zniszczyć);
 
 


Śāṃkara


jñānena tu yena ajñānena āvṛtāḥ muhyanti jantavas tat ajñānaṃ yeṣāṃ jantūnāṃ viveka-jñānena ātma-viṣayeṇa nāśitam ātmano bhavati, teṣāṃ jantūnām ādityavat yathādityaḥ samastaṃ rūpa-jātam avabhāsayati tadvat jñānaṃ jñeyaṃ vastu sarvaṃ prakāśayati tat paraṃ paramārtha-tattvam

 

Rāmānuja


„sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyati /”, „jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā”, „na hi jñānena sadṛśaṃ pavitram” iti pūrvoktaṃ svakāle saṃgamayati

evaṃ vartamāneṣu sarveṣv ātmasu yeṣām ātmanām uktalakṣaṇena ātmayāthātmyopadeśajanitena ātmaviṣayeṇa aharaharabhyāsādheyātiśayena niratiśayapavitreṇa jñānena tat jñānāvaraṇam anādikālapravṛttānantakarmasaṃcayarūpam ajñānaṃ nāśitam, teṣāṃ tat svābhāvikaṃ paraṃ jñānam aparimitam asaṃkucitam ādityavat sarvaṃ yathāvasthitaṃ prakāśayati / teṣām iti vinaṣṭājñānānāṃ bahutvābhimānād ātmasvarūpabahutvam, „na tv evāhaṃ jātu nāsam” ityupakramāvagatam atra spaṣṭataram uktam / na cedaṃ bahutvam upādhikṛtam; vinaṣṭājñānānām upādhigandhābhāvāt / „teṣām ādityavaj jñānam” iti vyatirekanirdeśāj jñānasya svarūpānubandhidharmatvam uktam / ādityadṛṣṭāntena ca jñātṛjñānayoḥ prabhāprabhāvator ivāvasthānaṃ ca / tata eva saṃsāradaśāyāṃ jñānasya karmaṇā saṃkoco mokṣadaśāyāṃ vikāsaś copapannaḥ

 

Śrīdhara


jñāninas tu na muhyantīty āha jñāneneti | bhagavato jñānena yeṣāṃ tad-vaiṣamyopalambhakam ajñānaṃ nāśitam taj jñānaṃ teṣām ajñānaṃ nāśayitvā tat paraṃ paripūrṇam īśvara-svarūpaṃ prakāśayati | yathādityas tamo nirasya samastaṃ vastu-jātaṃ prakāśayati tadvat

 

Madhusūdana


tarhi sarveṣām andādy-ajñānāvṛtatvāt kathaṃ saṃsāra-nivṛttiḥ syād ? ata āha jñāneneti | tad-āvaraṇa-vikṣepa-śakti-madanādy-anirvācyam anṛtam anarthavāta-mūlam ajñānam ātmāśraya-viṣayam avidyā-māyādi-śabda-vācyam ātmano jñānena gurūpadiṣṭa-vedānta-mahā-vākya-janyena śravana-manana-nididhyāsana-paripāka-nirmalāntaḥkaraṇa-vṛtti-rūpeṇa nirvikalpaka-sākṣātkāreṇa śodhita-tat-tvaṃ-padārthābheda-rūpa-śuddha-sac-cid-ānandākhaṇḍaika-rasa-vastu-mātra-viṣayeṇa nāśitaṃ bādhitaṃ kāla-traye ‚py asad evāsattayā jñātam adhiṣṭhāna-caitanya-mātratāṃ prāpitaṃ śuktāv iva rajataṃ śukti-jñānena śravana-manana-nididhyāsanādi-sādhana-sampannānāṃ bhagavad-anugṛhītānāṃ mumukṣūṇāṃ teṣāṃ taj jñānaṃ kartṛ | ādityavad yathādityaḥ svodaya-mātreṇaiva tamo niravaśeṣaṃ nivartayati na tu kaṃcit sahāyam apekṣate tathā brahma-jñānam api śuddha-sattva-pariṇāmatvād vyāpaka-prakāśa-rūpaṃ svotpatti-mātreṇaiva sahakāryantara-nirapekṣatayā sa-kāryam ajñānaṃ nivartayat param satya-jñānaānantānanda-rūpam ekam evādvitīyaṃ paramātma-tattvaṃ prakāśayati praticchāyā-grahaṇa-mātreṇaiva karmatām antareṇābhivyanakti |

atrājñānenāvṛtaṃ jñānena nāśitam ity ajñānansyāvaraṇatva-jñāna-nāśyatvābhyāṃ jñānābhāva-rūpatvaṃ vyāvartitam | nahy abhāvaḥ kiṃcid āvṛṇoti na vā jñānābhāvo jñānena nāśyate svabhāvato nāśa-rūpatvāt tasya | tasmād aham ajño mām anyaṃ ca na jānāmīty ādi-sākṣi-pratyakṣa-siddhaṃ bhāva-rūpam evājñānam iti bhagavato matam | vistaras tv advaita-siddhau draṣṭavyaḥ |

yeṣām iti bahu-vacanenāniyamo darśitaḥ | tathā ca śrutiḥ – tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat tatha rṣīṇāṃ tathā manuṣyāṇāṃ tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati ity ādir yad viṣayaṃ yad-āśrayam ajñānaṃ tad-viṣaya-tad-āśraya-pramāṇa-jñānāt tan-nivṛttir iti nyāya-prāptam aniyamaṃ darśayati | tatrājñāna-gatam āvaraṇaṃ dvividham – ekaṃ sato ‚py asattvāpādakam anyat tu bhāto ‚py abhānāpādakam | tatrādyaṃ parokṣāparokṣa-sādhāraṇa-pramāṇa-jñāna-mātrān nivartate | anumite ‚pi vahny-ādau parvate vahnir nāstīty ādi-bhramādarśanāt | tathā satyaṃ jñānam anantaṃ brahmāsti iti vākyāt parokṣa-niścaye ‚pi brahma nāstīti bhramo nivartata eva | asty eva brahma kintu mama na bhātīty ekaṃ bhrama-janakaṃ dvitīyam abhānāvaraṇaṃ sākṣātkārād eva nivartate | sa ca sākṣātkāro vedānta-vākyenaiva janyate nirvikalpaka ity ādy advaita-siddhāv anusandheyam

 

Viśvanātha


yathāvidyā tasya jñānam āvṛṇoti, tathaivāparā tasya vidyā-śaktir avidyāṃ vināśya jñānaṃ prakāśayatīty arthaḥ | jñānena vidyā-śaktyā | ajñānam avidyām | teṣāṃ jīvānāṃ jñānam eva kartṛ ādityavad ity-āditya-prabhā yathāndhakāraṃ vināśya ghaṭa-paṭādikaṃ prakāśayati, tathaiva vidyayaivāvidyāṃ vināśya taj-jīva-niṣṭhaṃ jñānaṃ param aprākṛtaṃ prakāśayati | tena parameśvaro na kam api badhnāti, nāpi kam api mocayati | kintv ajñāna-jñāne prakṛter eva dharmaḥ krameṇa badhnāti mocayati ca | kartṛtva-bhoktṛtva-tat-prayojakatvādayor bandhakāḥ | anāsakti-śāntyādayo mocakāś ca prakṛter eva dharmāḥ | kintu parameśvarasyāntaryāmitva eva prakṛtes te te dharmā udbudhyanta ity etad-aṃśenaiva tasya prayojakatvam iti na tasya vaiṣamya-nairghṛṇye

 

Baladeva


vijñā na muhyantīty etad āha jñāneneti | sarvaṃ jñāna-plavenaiva [Gītā 4.36] iti | jñānāgniḥ sarva-karmāṇi [Gītā 4.37], na hi jñānena sadṛśaṃ [Gītā 4.38] iti cokta-mahimnā sad-guru-prasāda-labdhena sva-parātma-viṣayakena jñānena yeṣāṃ sat-prasaṅgināṃ tad-vaimukhyam ajñānaṃ nāśitaṃ pradhvaṃsitaṃ teṣāṃ taj-jñānaṃ kartṛ paraṃ prakāśayati | dehādeḥ paraṃ jīvaṃ vaiṣamyādi-doṣāt param īśvaraṃ ca bodhayati | ādityavat yathā ravir udita eva tamo nirasyan yathāvad vastu pradarśayati, tathā sad-gurūpadeśa-labdham ātma-jñānaṃ yathāvad ātma-vastv iti | atra vinaṣṭājñānānāṃ jīvānāṃ bahutvaṃ nigadatā pārtha-sārathinā mokṣe teṣāṃ tad-darśitaṃ aupādhikatvaṃ tasya praty uktaṃ neme janādhipāḥ ity upakramoktaṃ ca tat sopapattikam abhūt

 
 


Michalski


Ale tym, którzy przez wiedzę Atmana pokonali niewiedzę, tym, jak gdyby słońce, wiedza oświeca Najwyższe.

 

Olszewski


Lecz tym ludziom, w których duszy wiedza zburzyła nieświadomość, ona, jako słońce, rozświeca pojęcie tej Istoty najwyższej.

 

Dynowska


A w kim wiedza Ducha niewiedzę rozproszy, w tym mądrość, jako słońce jaśniejąc, objawia przenajwyższe TO.

 

Sachse


A jeśli poznanie samych siebie
przezwycięży tę ich niewiedzę,
wówczas [nowa] wiedza
niczym słońce oświetli byt najwyższy.

 

Kudelska


Człowiekowi, któremu mądrość niewiedzę rozprasza,
Mądrość niby słońce to, co najwyższe, rozjaśnia.

 

Rucińska


Lecz tym, co ową niewiedzę zniszczyli poznaniem Siebie,
Poznanie to niczym słońce oświetla prawdę najwyższą.

 

Szuwalska


Wiedza niczym słońce
Rozprasza wątpliwości świadomej istoty
I pozwala jej dostrzec to, co jest najwyższe.

 
 

BhG 5.17

tad-buddhayas tad-ātmānas tan-niṣṭhās tat-parāyaṇāḥ
gacchanty apunar-āvṛttiṃ jñāna-nirdhūta-kalmaṣāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


[ye] (którzy) tad-buddhayaḥ (których roztropność jest w tym) tad-ātmānaḥ (których jaźń jest w tym) tan-niṣṭhāḥ (których wiara jest w tym) tat-parāyaṇāḥ (którzy są temu oddani) jñāna-nirdhūta-kalmaṣāḥ (których grzechy zostały zniszczone dzięki wiedzy)
[te janāḥ] (ci ludzie) apunar-āvṛttim (ku niepowracaniu ponownie) gacchanti (idą).

 

tłumaczenie polskie


[Ci], których roztropność jest na tym [skupiona],
których jaźń jest tym [pochłonięta], którzy wiarę w to [pokładają],
którzy są temu oddani, których grzechy przez wiedzę zniszczone,
[ci] zmierzają ku niepowracaniu [tutaj] ponownie.

 

analiza gramatyczna

tad-buddhayaḥ tad-buddhi 1i.3 m. ; BV : yeṣāṃ buddhis tasminn asti teci, których roztropność jest w tym (od: tat sn. to; budh – budzić, rozumieć, percepować; buddhi – roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd);
tad-ātmānaḥ tad-ātman 1i.3 m. ; BV : yeṣām ātmā tasminn asti teci, których jaźń jest w tym (od: tat sn. to; ātman – jaźń);
tan-niṣṭhāḥ tad-niṣṭha 1i.3 m. ; BV : yeṣāṃ niṣṭhā tasminn asti teci, których wiara jest w tym (od: tat sn. to; sthā – stać, istnieć, niṣṭhā – stan, stałość, pewność, oddanie, wiara, przekonanie, doskonałość, konkluzja, śmierć);
tat-parāyaṇāḥ tad-parāyaṇa 1i.3 m. ; BV : yeṣāṃ tat parāyaṇam asti teci, dla których to jest najwyższym celem (od: tat sn. to; para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najlepszy; ayana – droga; parāyaṇa – najwyższa droga, ostateczny cel; w złożeniach – całkowicie poświęcony czemuś, oddany);
gacchanti gam (iść) Praes. P 1c.3 idą;
apunar-āvṛttim a-punar-āvṛtti 2i.1 f. w ponowne niepowracanie (od: av. punaḥ – ponownie, jeszcze raz, z powrotem, a-punaḥ – nigdy więcej, nie ponownie; ā-vṛt – zawracać, obracać się; āvṛtti – zawrócenie, powrót, powtórzenie);
jñāna-nirdhūta-kalmaṣāḥ jñāna-nirdhūta-kalmaṣa 1i.3 m. ; BV : yeṣāṃ kalmaṣāṇi jñānena nirdhūtāni santi teci których grzechy zniszczone są dzięki wiedzy (od: jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; nir-dhū – trząść, niszczyć; PP nir-dhūta – uderzone, zniszczone; karma+so – niszczący dobre czyny, kalmaṣa – brud, plama, grzech);

 

warianty tekstu


jñāna-nirdhūta-kalmaṣāḥ → jñāna-nirdhauta-kalmaṣāḥ (których grzechy zmyte są dzięki wiedzy);

… → werset spoza wydania krytycznego po wersecie 5.17:
smaranto ‚pi muhus tv etat spṛśanto ‚pi svakarmaṇi
saktā api na sajjanti paṅke ravikarā iva

Chociaż wciąż rozpamiętują, choć tego dotykają, choć do własnych czynów
przylgnięci, to nie lgną tak jak promienie Słońca do błota.

 
 


Śāṃkara


yat paraṃ jñānaṃ prakāśitaṃ—

tasmin brahmaṇi gatā buddhir yeṣāṃ te tad-buddhayaḥ, tad-ātmānas tad eva paraṃ brahma ātmā yeṣāṃ te tad-ātmanāḥ, tan-niṣṭhāḥ niṣṭhā abhiniveśas tātparyaṃ sarvāṇi karmāṇi saṃnyasya tasmin brahmaṇy eva avasthānaṃ yeṣāṃ te tan-niṣṭhāḥ, tat-parāyaṇā ca tad eva param ayanaṃ parā gatir yeṣāṃ bhavati te tat-parāyaṇāḥ kevalātma-rataya ity arthaḥ | yeṣāṃ jñānena nāśitam ātmano’jñānaṃ te gacchanti evaṃ-vidyāḥ apunar-āvṛttim apunar-deha-saṃbandhaṃ jñāna-nirdhūta-kalmaṣā yathoktena jñānena nirdhūto nāśitaḥ kalmaṣaḥ pāpādi-saṃsāra-kāraṇa-doṣo yeṣāṃ te jñāna-nirdhūta-kalmaṣā yatayaḥ ity arthaḥ

 

Rāmānuja


tadbuddhayaḥ tathāvidhātmadarśanādhyavasāyāḥ, tadātmānaḥ tadviṣayamanasaḥ, tanniṣṭhāḥ tadabhyāsaniratāḥ, tatparāyaṇāḥ tad eva paramaprayojanam iti manvānāḥ, evam abhyasyamānena jñānena nirdhūtaprācīnakalmaṣāḥ tathāvidham ātmanam apunarāvṛttiṃ gacchanti / yad avasthād ātmanaḥ punarāvṛttir na vidyate, sa ātmā apunarāvṛttiḥ / svena rūpeṇāvasthitam ātmānaṃ gacchantītyarthaḥ

 

Śrīdhara


evaṃbhūteśvaropāsakānāṃ phalam āha tad-buddhaya iti | tasminn eva buddhir niścayātmikā yeṣām | tasminn etātmā mano yeṣām | tasminn eva niṣṭhā tātparyaṃ yeṣām | tad eva param ayamam āśrayo yeṣām | tataś ca tat-prasāda-labdhenātma-jñānena nirdhūtaṃ nirastaṃ kalmaṣaṃ yeṣām | te ‚punar-āvṛttiṃ muktiṃ yānti

 

Madhusūdana


jñānena paramātma-tattva-prakāśe sati tad-buddhaya iti | tasmin jñāna-prakāśite paramātma-tattve sac-cid-ānanda-ghana eva bāhya-sarva-viṣaya-parityāgena sādhana-paripākāt paryavasitā buddhir antaḥkaraṇa-vṛttiḥ sākṣātkāra-lakṣaṇā yeṣāṃ te tad-buddhayaḥ sarvadā nirbīja-samādhi-bhāja ity arthaḥ | tat kiṃ boddhāro jīvā boddhavyaṃ brahma-tattvam iti boddhṛ-boddhavya-bhāvo hi māyā-vijṛmbhito na vāstavābheda-virodhīti bhāvaḥ |

nanu tad-ātmāna iti viśeṣaṇaṃ vyartham | avidvad-vyavartakaṃ hi vidvad-viśeṣaṇam | ajñā api hi vastu-gatyā tad-ātmāna iti kathaṃ tad-vyāvṛttir iti cet, na | itarātmatva-vyāvṛttau tātparyāt | ajñā hi anātma-bhūte dehādāv ātmābhimānina iti na tad-ātmāna iti vyapadiśyante | vijñās tu nivṛtta-dehādy-abhimānā iti virodhi-nivṛttyā tad-ātmāna iti vyapadiśyanta iti yuktaṃ viśeṣaṇam |

nanu karmānuṣṭhāna-vikṣepe sati kathaṃ dehādy-abhimāna-nivṛttir iti tatrāha tan-niṣṭhā iti | tasminn eva brahmaṇi sarva-karmānuṣṭhāna-vikṣepa-nivṛttyā niṣṭhā sthitir yeṣāṃ te tan-niṣṭhāḥ | sarva-karma-saṃnyāsena tad-eka-vicāra-parā ity arthaḥ | phala-rāge sati kathaṃ tat-sādhana-bhūta-karma-tyāga iti tatrāha tat-parāyaṇāḥ | tad eva param ayanaṃ prāptavyaṃ yeṣāṃ te tat-parāyaṇāḥ | sarvato viraktā ity arthaḥ |

atra tad-buddhaya ity anena sākṣātkāra uktaḥ | tad-ātmāna ity anātmābhimā-rūpa-viparīta-bhāva-nivṛtti-phalako vedānta-vicāraḥ śravaṇa-manana-paripāka-rūpaḥ | tat-parāyaṇā ity anena vairāgya-prakarṣaṃ ity uttarottarasya pūrva-pūrva-hetutvaṃ draṣṭavyam | ukta-viśeṣaṇā yatayo gacchanty apunar-āvṛttiṃ punar-deha-sambandhābhāva-rūpāṃ muktiṃ prāpnuvanti | sakṛn muktānām api punar deha-sambandhaḥ kuto na syād iti tatrāha jñāna-nirdhūta-kalmaṣāḥ jñānena nirdhūtaṃ samūlam unmūlitaṃ punar-deha-sambandha-kāraṇaṃ kalmaṣaṃ puṇya-pāpātmakaṃ karma yeṣāṃ te tathā | jñānenānādy-ajñāna-nivṛttyā tat-kārya-karma-kṣaye tan-mūlakaṃ punar deha-grahaṇaṃ kathaṃ bhaved iti bhāvaḥ

 

Viśvanātha


kintu vidyā jīvātma-jñānam eva prakāśayati, na tu paramātma-jñānaṃ bhaktyāham ekayā grāhyaḥ iti bhagavad-ukteḥ | tasmāt paramātma-jñānārthaṃ jñānibhir api punar viśeṣato bhaktiḥ kāryā ity ata āha tad-buddhaya iti | tat-padena pūrvam upakrānto vibhuḥ parāmṛśyate | tasmin parameśvara eva buddhir yeṣām te tam-manana-parā ity arthaḥ | tad-ātmānas tan-manaskās tam eva dhyāyanta ity arthaḥ | tan-niṣṭhāḥ jñānaṃ mayi saṃnyaset iti bhagavad-ukteḥ | dehādy-atiriktātmma-jñāne ‚pi sāttvike niṣṭhāṃ parityajya tad-eka-niṣṭhāḥ | tat-parāyaṇās tadīya-śravaṇa-kīrtana-parāḥ | yad vakṣyate –

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ |
tato māṃ tattvato jñātvā viśate tad-anantaram || [Gītā 18.55] iti |

jñāna-nirdhūta-kalmaṣā jñānena vidyāyaiva pūrvam eva dhvasta-samastāvidyāḥ

 

Baladeva


paramātmany avaiṣamyādi-dhyāyatāṃ phalam āha tad iti | tasmiṃs tad-avaiṣamyādike guṇa-gaṇe buddhir niścayātmikā yeṣāṃ te | tad-ātmānas tasmin niviṣṭa-manasaḥ tan-niṣṭhās tat-tātparyavantas tat-parāyaṇās tat-samāśrayāḥ | evam abhyastena tad-vaiṣamyādi-guṇa-jñānena nirdhūta-kalmaṣā vinaṣṭa-tad-vaimukhyāḥ santa apunar-āvṛttiṃ muktiṃ gacchantīti

 
 


Michalski


I ci, co poznali Najwyższe, co w Niem ujrzeli swego Atmana, oparli się na Niem, mają Je za cel jedyny, – ci, ugasiwszy błędy swe przez wiedzę, idą tam, skąd niema już nawrotu.

 

Olszewski


Myśląc o Niej, dzieląc Jej jestestwo, przebywając w Niej, Jej całkowicie oddani, mędrcy kroczą drogą, skąd się nie wraca, przez naukę wyzwoleni z grzechów.

 

Dynowska


A gdy ku NIEMU zwraca się całą swą myśl i bezgraniczne a wyłączne samooddanie, w NIM pogrążając się całą swą istnością, JEGO za ostateczny mając cel, idzie tam skąd się na ziemię nie wraca, grzech wszelki zniweczywszy mądrością.

 

Sachse


Jeśli nim zajęty będzie ich rozum,
jeśli on stanie się ich istotą,
on będzie podstawą
i on będzie ich najwyższym przeznaczeniem,
wówczas dojdą do stanu,
w którym nie będą musieli podlegać dalszym wcieleniom,
albowiem dzięki wiedzy
otrząsną się z wszelkiej winy.

 

Kudelska


I gdy w tym pokłada całą swą myśl, siebie samego i zupełne oddanie, jedynie to za cel mając,
Osiąga stan, z którego nie ma powrotu, gdyż wszelki grzech dzięki mądrości porzucił.

 

Rucińska


Skupieni w Tym, Tym będący, trwający w Tym, w To wpatrzeni,
Nigdy już więcej nie wrócą, poznaniem zła pozbawieni!

 

Szuwalska


Na tym rozum skupiając, czując w głębi serca
Wiarę i zaufanie, oczyszczona wiedzą
Osiąga wyzwolenie, porzuca obawy.

 
 

BhG 5.18

vidyā-vinaya-saṃpanne brāhmaṇe gavi hastini
śuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


vidyā-vinaya-sampanne (w obdarzonym wiedzą i właściwym postępowaniem) brāhmaṇe (w braminie), gavi (w krowie), hastini (w słoniu), śuni ca eva (a nawet w psie), śva-pāke ca (i w gotującym psy) sama-darśinaḥ (widzący jednakowo) paṇḍitāḥ (mędrcy).

 

tłumaczenie polskie


Mędrcy widzą jednako bramina obdarzonego wiedzą i łagodnością,
krowę, słonia, a nawet psa i tego, który psy gotuje.

 

analiza gramatyczna

vidyā-vinaya-saṃpanne vidyā-vinaya-saṃpanna 7i.1 m. ; vidyayā ca vinayena ca sampanne iti – w obdarzonym wiedzą i właściwym postępowaniem (od: vid – wiedzieć, vidyā – wiedza, mądrość; vi- – prowadzić, vinaya – właściwe postępowanie, trening, łagodność; sam-pad – osiągać, PP saṃpanna – obdarzony, posiadający);
brāhmaṇe brāhmaṇa 7i.1 m. w braminie (od: bṛh – zwiększać, brahman – duch, Weda);
gavi go 7i.1 f. w krowie;
hastini hastin 7i.1 m. w słoniu, w mającym rękę (od: hasta – ręka);
śuni śvan 7i.1 m. w psie;
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
śva-pāke śva-pāka 7i.1 m.; yaḥ śunaḥ pacati tasminw tym, który gotuje psy (od: śvan – pies; pać – gotować, pāka – gotowanie);
ca av. i;
paṇḍitāḥ paṇḍita 1i.3 m. uczeni, mądrzy, inteligentni (paṇḍā mądrość, wiedza);
sama-darśinaḥ sama-darśin 1i.3 m. ye samaṃ paśyanti te ci, którzy widzą jednakowość (od: sama – równość, płaskość, jednakowość; dṛś – widzieć, darśa – widok, wygląd, darśin – mający widzenie, widzący);

 
 



Śāṃkara


yeṣāṃ jñānena nāśitam ātmano’jñānaṃ te paṇḍitāḥ kathaṃ tattvaṃ payantīty ucyate—

vidyā-vinaya-saṃpanne vidyā ca vinayaś ca vidyā-vinayau, vinaya upāmaḥ, tābhyāṃ vidyā-vinayābhyāṃ saṃpanno vidyā-vinaya-saṃpanno vidvān vinītaś ca yo brāhmaṇas tasmin brāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ | vidyā-vinaya-saṃpanne uttama-saṃskāravati brāhmaṇe sāttvike, madhyamāyāṃ ca rājasyāṃ gavi, saṃskāra-hīnāyām atyantam eva kevala-tāmase hasty-ādau ca, sattvādi-guṇais taj-jaiś ca saṃskārais tathā rājasais tathā tāmasaiś ca saṃskārair atyantam evāspṛṣṭāṃ samam ekam avikriyaṃ tad brahma draṣṭuṃ śīlaṃ yeṣāṃ te paṇḍitāḥ sama-darśinaḥ

 

Rāmānuja


vidyāvinayasaṃpanne, kevalabrāhmaṇe, gohastiśvaśvapacādiṣu atyantaviṣamākāratayā pratīyamāneṣu ātmasu paṇḍitāḥ ātmayāthātmyavidaḥ, jñānaikākāratayā sarvatra samadarśinaḥ viṣamākāras tu prakṛteḥ, nātmanaḥ; ātmā tu sarvatra jñānaikākāratayā sama iti paśyantītyarthaḥ

 

Śrīdhara


kīdṛśās te jñānino ye ‚punar-āvṛttiṃ gacchantīty apekṣāyām āha vidyā-vinaya-saṃpanna iti | viṣameṣv api samaṃ brahmaiva draṣṭuṃ śīlaṃ yeṣāṃ te paṇḍitāḥ | jñānina ity arthaḥ | atra vidyā-vinayābhyāṃ yukte brāhmaṇe ca | śuno yaḥ pacati tasmin śvapāke ca iti karmaṇā vaiṣamyam | gavi hastini śuni ceti jātito vaiṣamyaṃ darśitam

 

Madhusūdana


deha-pātād ūrdhvaṃ videha-kaivalya-rūpaṃ jñāna-phalam uktvā prārabdha-karma-vaśāt saty api dehe jīvan-mukti-rūpaṃ tat-phalam āha vidyeti | vidyā vedārtha-parijñānaṃ brahma-vidyā vā | vinayo nirahaṅkāratvam anauddhatyam iti yāvat | tābhyāṃ saṃpanne brahma-vidi vinīte ca brāhmaṇe sāttvike sarvottame | tathā gavi saṃskāra-hīnāyāṃ rājasyāṃ madhyamāyāṃ | tathā hastini śuni śvapāke cātyanta tāmase sarvādhame ‚pi | sattvādi-guṇais taj-jaiś ca saṃskārair aspṛṣṭam eva samaṃ brahma draṣṭuṃ śīlaṃ yeṣāṃ te sama-darśinaḥ | paṇḍitā jñāninaḥ | yathā gaṅgā-toye taḍāge surāyāṃ mūtre vā pratibimbitasyādityasya na tad-guṇa-doṣa-sambandhas tathā brahmaṇo ‚pi cid-ābhāsa-dvārā pratibimbitasya nopādhi-gata-guṇa-doṣa-sambandha iti pratisandadhānāḥ sarvatra sama-dṛṣṭyaiva rāga-dveṣa-rāhityena paramānanda-sphūrtyā jīvan-muktim anubhavantīty arthaḥ

 

Viśvanātha


tataś ca guṇātītānāṃ teṣāṃ guṇa-maye vastu-mātra eva tāratamya-mayaṃ viśeṣam ajighṛkṣūṇāṃ sama-buddhir eva syād ity āha vidyeti | brāhmaṇe gavīti sāttvika-jātitvāt | hastini madhyame | śuni ca śvapāke ceti tāmas-jātitvād adhame ‚pi tat-tad-viśeṣāgrahaṇāt sama-darśinaḥ paṇḍitā guṇātītāḥ | viśeṣāgrahaṇam eva samaṃ guṇātītaṃ brahma | tad draṣṭuṃ śīlaṃ yeṣāṃ te

 

Baladeva


tān stauti vidyeti | tādṛśe brāhmaṇe śvapāke ceti karmaṇaitau viṣamau gavi hastini śuni ceti jātyaite viṣamāḥ | evaṃ viṣamatayā sṛṣṭeṣu brāhmaṇādiṣu ye paramātmānaṃ samaṃ paśyanti, ta eva paṇḍitāḥ | tat-karmānusāriṇī tena teṣāṃ tathā tathā sṛṣṭiḥ, na tu rāga-dveṣānusāriṇīti parjanyavat sarvatra samaḥ paramātmeti

 
 



Michalski


Czy to w pełnym wiedzy i pokory brahmanie, czy w wole, słoniu, psie, czy w człowieku, co się żywi psim mięsem, mędrcy widzą jedno i to samo.

 

Olszewski


W braminie, posiadającym wiedzę i pokorę, w byku i w słoniu, w psie nawet i w tym, co psa zjada, mędrcy widzą Tożsamość.

 

Dynowska


A ten kto posiadł mądrość, tak samo patrzy na uczonego bramina, którego wiedza i pokora zdobi, na słonia, krowę psa, a nawet tego co się psami żywi gdyż jedność widzi wszędzie.

 

Sachse


W wykształconym i pogrążonym w ciszy braminie,
w krowie, słoniu, psie
i [człowieku] przygotowującym posiłki z psiego mięsa,
światli mężowie dostrzegają ten sam [pierwiastek].

 

Kudelska


Mędrzec tak samo patrzy na uczonego, pokornego bramina,
Na krowę, psa, słonia, a nawet tego, który mięsem psów się odżywia.

 

Rucińska


Na wiedzą oraz skromnością obdarzonego bramina,
Na krowę, słonia, psa, hycla jednako patrzą wiedzący.

 

Szuwalska


Ten, kto wiedzę już posiadł, nie widzi różnicy
Między mędrcem pokornym a najniższym z ludzi,
Krową, psem czy też słoniem.

 
 

BhG 5.19

ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yeṣām (ich) manaḥ (umysł) sāmye (w jedni) sthitam (pozostający),
iha eva (właśnie tutaj) taiḥ (przez nich) sargaḥ (emanacja) jitaḥ hi (zaiste zwyciężona).
brahma (brahman) samam (jednaki) nirdoṣam (bez wad) [asti] (jest),
tasmāt (dlatego) te (oni) brahmaṇi eva (jedynie w brahmanie) sthitāḥ (pozostający).

 

tłumaczenie polskie


Ci, których umysły pozostają w jedni, już tutaj pokonali emanację.
Brahman jest jednią, pozbawioną wad, dlatego oni pozostają w brahmanie.

 

analiza gramatyczna

iha av. tutaj (często w znaczeniu: w tym świecie);
eva av. z pewnością, właśnie, dokładnie, jedynie;
taiḥ tat sn. 3i.3 m. przez nich;
jitaḥ jita (ji – zwyciężać) PP 1i.1 m. zwyciężony, pokonany;
sargaḥ sarga 1i.1 m. emanacja, stworzenie (od: sṛj – wypuszczać, emitować);
yeṣām yat sn. 6i.3 m. których;
sāmye sāmya 7i.1 n. w jedni, w jednakowości, w równości, w tożsamości (od: sama – równość, płaskość, jednakowość);
sthitam sthita (sthā – stać) PP 1i.1 n. stojący, ustalony, stały;
manaḥ manas 1i.1 n. umysł (od: man – myśleć);
nirdoṣam nirdoṣa 1i.1 n. bez wad (od: niḥ – wolny od, bez; duṣ – stawać się zły, psuć się, ginąć, doṣa – błąd, wada, przewina);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
samam sama 1i.1 n. równy, płaski, jednakowy;
brahma brahman 1i.1 n. duch, Weda (od: bṛh – zwiększać);
tasmāt av. dlatego (od: tat sn. 5i.1 m. – z tego);
brahmaṇi brahman 7i.1 n. w duchu, w Wedzie (od: bṛh – zwiększać);
te tat sn. 1i.3 m. oni;
sthitāḥ sthita (sthā – stać) PP 1i.3 m. pozostający, znajdujący się;

 

warianty tekstu


tair jitaḥnirjitaḥ (zdobyty);
sargo → svargo (niebiosa);
sāmye → sāme / sāṃkhyaiḥ (w jedni / przez sankhjików);
 
 


Śāṃkara


nanv abhojyānnās te doṣavantaḥ, samāsamābhyāṃ viṣama-same pūjātaḥ [guṇautama-dharma-sūtra 2.8.20] iti smṛteḥ | na te doṣavantaḥ | kathaṃ ?—

ihaiva jīvadbhireva taiḥ samadarśibhiḥ paṇḍitair jito vaīkṛtaḥ sargo janma, yeṣāṃ sāmye sarva-bhūteṣu brahmaṇi samabhāve sthitaṃ ni calībhūtaṃ mano’ntaḥkaraṇam | nirdoṣaṃ yadyapi doṣavatsu vapākādiṣu mūḍhais taddoṣair doṣavat iva vibhāvyate, tathāpi taddoṣair aspṛṣṭām iti nirdoṣaṃ doṣavarjitaṃ hi yasmāt | nāpi svaguṇabhedabhinnam, nirguṇatvāt caitanyasya | vakṣyati ca bhagavān icchādīnāṃ kṣetradharmatvam, anāditvānnirguṇatvāt iti ca | nāpy antyā viśeṣāḥ ātmano bhedakāḥ santi, pratiśarīraṃ teṣāṃ sattve pramāṇānupapatteḥ | ataḥ samaṃ brahma ekaṃ ca | tasmāt brahmaṇi eva te sthitāḥ | tasmāt na doṣagandhamātramapi tān spṛati, dehādisaṃghātātma-darśanābhimānābhāvāt teṣām | dehādisaṃghātātma-darśanābhimānavadviṣayaṃ tu tat sūtraṃ samāsamābhyāṃ viṣamasame pūjātaḥ iti, pūjāviṣayatvena viśeṣaṇāt | dṛśyate hi brahmavit ṣaḍāṅgavit caturvedavit iti pūjādānādau guṇaviśeṣasaṃbandhaḥ kāraṇam | brahma tu sarvaguṇadoṣasaṃbandhavarjitamityatar brahmaṇi te sthitāḥ iti yuktam | karmaviṣayaṃ ca samāsamābhyām ity ādi | idaṃ tu sarva-karma-saṃnyāsaviṣayaṃ prastutam, sarva-karmāṇi manasā ityārabhya ādhyāyaparisamāpteḥ

 

Rāmānuja


ihaiva sādhanānuṣṭhānadaśāyām eva taiḥ sargo jitaḥ saṃsāro jitaḥ; yeṣām uktarītyā sarveṣv ātmasu sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma / prakṛtisaṃsargadoṣaviyuktatayā samam ātmavastu hi bramha / ātmasāmye sthitāś ced brahmaṇi sthitā eva te; brahmaṇi sthitir eva hi sṃsārajayaḥ / ātmasu jñānaikākāratayā sāmyam evānusandhānā muktā evetyarthaḥ

 

Śrīdhara


nanu viṣamesu sama-darśanaṃ niṣiddhaṃ kurvanto ‚pi kathaṃ te paṇḍitāḥ ? yathāha gautamaḥ samāsam ābhyāṃ viṣama-same pūjātaḥ iti | asyārthaḥ samāya pūjayā viṣame prakāre kṛte sati viṣamāya ca same prakāre kṛte sati sa pūjaka iha lokāt para-lokāc ca hīyata iti | tatrāha ihaiveti | ihaiva jīvadbhir eva taiḥ | sṛjyate iti sargaḥ saṃsāraḥ | jito nirastaḥ | kaiḥ ? yeṣāṃ manaḥ sāmye samatve sthitaṃ | tatra hetuḥ — hi yasmād brahma samaṃ nirdoṣaṃ ca tasmāt te sama-darśino brahmaṇy eva sthitāḥ | brahma-bhāvaṃ prāptā ity arthaḥ | gautamoktas tu doṣo brahma-bhāva-prāpteḥ pūrvam eva | pūjāta iti pūjakāvasthāśravaṇāt

 

Madhusūdana


nanu sāttvika-rājasa-tāmaseṣu svabhāva-viṣameṣu prāṇiṣu samatva-darśanaṃ dharma-śāstra-niṣiddham | tathā ca tasyānnam abhojyam ity upakramya gautamaḥ smarati samāsam ābhyāṃ viṣama-same pūjāta iti | samāsam ābhyām iti caturthī-dvi-vacanam | viṣama-sama iti dvandvaikavad bhāvena saptamy-eka-vacanam | catur-veda-pāragāṇām atyanta-sadācārāṇāṃ yādṛśo vastrālaṅkārānnādi-dāna-puraḥsaraḥ pūjā-viśesaḥ kriyate tat-samāyaivānyasmai caturveda-pāragāya sad-ācārāya viṣame tad-apekṣayā nyūne pūjā-prakāre kṛte | tathālpa-vedānāṃ hīnācārāṇāṃ yādṛśo hīna-sādhanaḥ pūjā-prakāraḥ kriyate tādṛśāyaivāsamāya pūrvokta-veda-pāraga-sad-ācāra-brāhmaṇāpekṣayā hīnāya tādṛśa-hīna-pūjādhike mukhya-pūjā-same pūjā-prakāre kṛte, uttamasya hīnatayā hīnasyottamatayā pūjāto hetos tasya pūjayitur annam abhojyaṃ bhavatīty arthaḥ | pūjayitā pratipatti-viśesam akurvan dhanād dharmāc ca hīyata iti ca doṣāntaram | yadyapi yatīnāṃ niṣparigrahāṇāṃ pākābhāvād dhanābhāvāc cābhojyānnatvaṃ dhana-hīnatvaṃ ca svata eva vidyate tathāpi dharma-hānir doso bhavaty eva | abhojyānnatvaṃ cāśucitvena pāptpatty-upalakṣaṇam | tapo-dhanānāṃ ca tapa eva dhanam iti tad-dhānir api dūṣaṇaṃ bhavaty eveti kathaṃ sama-darśinaḥ paṇḍitā jīvan-muktā iti prāpte pariharati ihaiveti |

taiḥ sama-darśibhiḥ paṇḍitair ihaiva jīvana-daśāyām eva jito ‚tikrāntaḥ sargaḥ sṛjyata iti vyutpattyā dvaita-prapañcaḥ | deha-pātād ūrdhvam atikramitavya iti kim u vaktavyam ? kaiḥ ? yeṣāṃ sāmye sarva-bhūteṣu viṣameṣv api vartamānasya brahmaṇaḥ sama-bhāve sthitaṃ niścalaṃ manaḥ | hi yasmān nirdoṣaṃ samaṃ sarva-vikāra-śūnyaṃ kūṭastha-nityam ekaṃ ca brahma tasmāt te brahmaṇy eva sthitāḥ |

ayaṃ bhāvaḥ | duṣṭatvam hi dvedhā bhavati aduṣṭasyāpi duṣṭa-sambandhāt svato duṣṭatvād vā | yathā gaṅgodakasya mūtra-garta-pātāt | svata eva vā yathā mūtrādeḥ | tatra doṣavatsu śvapākādiṣu sthitaṃ doṣair duṣyati brahmeti mūḍhair vibhāvyamānam api sarva-doṣāsaṃsṛṣṭam eva brahma vyomavad asaṅgatvāt | asaṅgo hy ayaṃ puruṣaḥ |

sūryo yathā sarva-lokasya cakṣur
na lipyate cākṣuṣair bāhya-doṣaiḥ |
ekas tathā sarva-bhūtāntarātmā
na lipyate loka-duḥkhena bāhyaḥ || iti śruteḥ |

nāpi kāmādi-dharmavattayā svata eva kaluṣitaṃ kāmāder antaḥkaraṇa-dharmatvasya śruti-smṛti-siddhatvāt | tasmān nirdoṣa-brahma-rūpā yatayo jīvan-muktā abhojyānnādi-doṣa-duṣṭāś ceti vyāhṛtam | smṛtis tv avidvad-gṛhastha-viṣayaiva | tasyānna-bhojyam ity upakramāt | pūjāta iti madhye nirdeśāt | dhanād dharmāc ca hīyata ity upasaṃhārāc ceti draṣṭavyam

 

Viśvanātha


sama-dṛṣṭitvaṃ stauti | ihaiva iha loka eva sṛjyata iti sargaḥ saṃsāro jitaḥ parābhūtaḥ

 

Baladeva


iheti | iha sādhana-daśāyām eva taiḥ sargaḥ saṃsāro jitaḥ parābhūtaḥ | kaiḥ ? yeṣāṃ manaḥ sāmye ‚vaiṣamyākhye brahma-dharme sthitaṃ niviṣṭam | kuto brahmāviṣamam ? tatrāha nirdoṣaṃ hīti | hi yato brahmaṇy avaiṣamyādikaṃ niścikyus tasmāt prapañce tiṣṭhanto ‚pi te brahmaṇy eva sthitāḥ muktis teṣāṃ sulabhety arthaḥ

 
 


Michalski


Ci, których duch opiera się na tej jedności, ci zwyciężyli tu rozsnowę. Brahman jest bez skazy, jednaki, – dlatego oni są w Brahmanie.

 

Olszewski


Na tym świecie ci zwyciężyli naturę, których duch jest mocny w Tożsamości, albowiem Tożsamościowy Bóg jest bez grzechu; dlatego więc są oni mocni w Bogu.

 

Dynowska


Nawet tu na ziemi, ludzie o niewzruszonej równowadze myśli, wszystko mogą zdobyć. Niewzruszonym, nieskalanym spokojem jest Brahman, przeto trwają w Brahmanie.

 

Sachse


Ci, których umysł
utwierdził się w tym przekonaniu o równości,
już tu, na tej ziemi
przezwyciężyli konieczność dalszych wcieleń.
Albowiem brahman jest nieskalany,
ten sam [we wszystkim].
Dlatego oni są w brahmanie.

 

Kudelska


Nawet tu na tym świecie wszystko, co stworzone, może być przezwyciężone przez ludzi o niewzruszonych umysłach;
Brahman jest bez skazy i taki sam we wszystkim, dlatego wszystko trwa stale w brahmanie.

 

Rucińska


Za życia świat pokonali ci, których myśl trwa w równości,
Jednaki, bez skaz jest Brahman – przeto mieszkają w Brahmanie.

 

Szuwalska


Nawet tu, na ziemi,
Ten, kto w swoim umyśle jedność tę dostrzega,
Pokonał już naturę i osiągnął Światłość.

 
 

BhG 5.20

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam
sthira-buddhir asaṃmūḍho brahma-vid brahmaṇi sthitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


[yaḥ] (kto) sthira-buddhiḥ (mający stabilną roztropność) asaṃmūḍhaḥ (nieomroczony) brahma-vit (znający brahmana) brahmaṇi (w brahmanie) sthitaḥ (pozostający) [asti] (jest),
[saḥ] (on) priyam (miłe) prāpya (osiągnąwszy) na prahṛṣyet (oby się nie ekscytował),
apriyaṃ ca (a niemiłe) prāpya (osiągnąwszy) na udvijet (oby nie był poruszony).

 

tłumaczenie polskie


Znawca brahmana pozostający w brahmanie,
którego roztropność jest stabilna, który nie jest omroczony,
niech się nie ekscytuje gdy miłe osiąga i nie rozpacza osiągnąwszy niemiłe.

 

analiza gramatyczna

na av. nie;
prahṛṣyet hṛṣ (ekscytować się) Pot. P 1c.1; – oby się ekscytował;
priyam priya 2i.1 n. lubiane, kochane, miłe, przyjemne (od: prī – sprawić radość);
prāpya pra-āp (osiągać) absol. osiągnąwszy, otrzymawszy;
na av. nie;
udvijet ud-vij (być poruszonym, przerażonym) Pot. P 1c.1 oby był poruszony, oby był przerażony;
prāpya pra-āp (osiągać) absol. osiągnąwszy, otrzymawszy;
ca av. i;
apriyam a-priya 2i.1 n. nielubiane, niemiłe, nieprzyjemne (od: prī – sprawić radość);
sthira-buddhiḥ sthira-buddhi 1i.1 m. ; BV : yasya buddiḥ sthirāsti saḥten, którego roztropność jest stała (od: sthā – stać, sthira – twardy, solidny, stały; budh – budzić, rozumieć, percepować, buddhi – roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd);
asaṃmūḍhaḥ a-saṃ-mūḍha (sam-muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym) PP 1i.1 m. nieogłupiały, nieomroczony;
brahma-vit brahma-vit 1i.1 m. ; yo brahma vetti saḥten, który zna brahmana (od: bṛh – zwiększać, brahman – duch, Weda; vid – wiedzieć, rozumieć, -vit – sufiks: znający, znawca);
brahmaṇi brahman 7i.1 n. w duchu, w Wedzie (od: bṛh – zwiększać);
sthitaḥ sthita (sthā – stać) PP 1i.1 m. pozostający, znajdujący się;

 

warianty tekstu


nodvijetna dveṣti (nie nienawidzi);
cāpriyamvipriyam (niemiłe);
nodvijet prāpya cāpriyamnāpriyaṃ prāpya codvijet (oby nie był poruszony osiągając niemiłe);
sthitaḥsthitiḥ / sthitāḥ (pozycja / pozostający);
 
 


Śāṃkara


yasmāt nirdoṣaṃ samaṃ brahmātmā, tasmāt—

na prahṛṣeyet praharṣaṃ na kuryāt priyam iṣṭāṃ prāpya labdhvā | nodvijet prāpya cāpriyam aniṣṭāṃ labdhvā | deha-mātrātma-darśināṃ hi priyāpriya-prāptī harṣa-viṣādau kurvāte, na kevalātma-darśinaḥ, tasya priyāpriya-prāpty-asaṃbhavāt | kiṃ ca—sarva-bhūteṣv ekaḥ samo nirdoṣa ātmeti sthirā nirvicikitsā buddhir yasya sa sthira-buddhir asaṃmūḍhaḥ saṃmoha-varjitaś ca syāt yathokta-brahmavid brahmaṇi sthito’karma-kṛt sarva-karma-saṃnyāsīty arthaḥ

 

Rāmānuja


yena prakāreṇāvathitasya karmayoginaḥ samadarśanarūpo jñanavipāko bhavati, taṃ prakāram upadiśati

yādṛśadehasthasya yadavasthasya prācīnakarmavāsanayā yat priyaṃ bhavati, yac cāpriyam, tadubhayaṃ prāpya harṣodvegau na kuryāt / katham? sthirabuddhiḥ sthire ātmani buddhir yasya saḥ sthirabuddhiḥ, asaṃmūḍho asthieṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṃmohaḥ; tadrahitaḥ / tac ca katham? brahmavid brahmaṇi sthitaḥ / upadeśena brahmavit san tasmin brahmaṇy abhyāsayuktaḥ / etad uktaṃ bhavati tattvavidām upadeśena ātmayāthātmyavid bhūtvā tatraiva yatamāno dehātmābhimānaṃ parityajya sthirarūpātmāvalokanapriyānubhave vyavasthitaḥ asthire prākṛte priyāpriye prāpya harṣodevegau na kuryād iti

 

Śrīdhara


brahma-prāptasya lakṣaṇam āha na prahṛṣyed iti | brahma-vid bhūtvā brahmaṇy eva yaḥ sthitaḥ sa priyaṃ prāpya na prahṛṣyet prakṛṣṭa-harṣavān syāt | apriyam prāpya ca nodvijet na viṣīdatīty arthaḥ | yataḥ sthira-buddhir sthirā niścalā buddhir yasya | tat kutaḥ ? yato ‚saṃmūḍho nivṛtta-mohaḥ

 

Madhusūdana


yasmān nirdoṣaṃ samaṃ brahma tasmāt tad-rūpam ātmānaṃ sākṣātkurvann āha na prahṛṣyed iti | duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ ity atra vyākhyātaṃ pūrvārdham | jīvan-muktānāṃ svābhāvikaṃ caritam eva mumukṣubhiḥ prayatna-pūrvakam anuṣṭheyam iti vadituṃ liṅga-pratyayau | advitīyātma-darśana-śīlasya vyatirikta-priyāpriya-prāpty-ayogyāc ca tan-nimittau harṣa-viṣādāv ity arthaḥ |

advitīyātma-darśanam eva vivṛṇoti – sthira-buddhiḥ sthirā niścalā saṃnyāsa-pūrvaka-vedānta-vākya-vicāra-paripākeṇa sarva-saṃśaya-śūnyatvena nirvicikitsā niścitā brahmaṇi buddhir yasya sa tathā labdha-śravaṇa-manana-phala iti yāvat | etādṛśasya sarvāsaṃbhāvanā-śūnyatve ‚pi viparīta-bhāva-pratibandhāt sākṣātkāro nodetīti nididhyāsanam āha – asaṃmūḍhaḥ | nididhyāsanasya vijātīya-pratyayānantarita-sajātīya-pratyaya-pravāhasya paripākeṇa viparīta-bhāvanākhya-saṃmoha-rahitaḥ | tataḥ sarva-pratibandhāpagamād brahmavid brahma-sākṣātkāravān | tataś ca samādhi-paripākeṇa nirdoṣe same brahmaṇy eva sthito nānyatreti brahmaṇi sthito jīvan-muktaḥ sthita-prajña ity arthaḥ | etādṛśasya dvaita-darśanābhāvāt praharṣodvegau na bhavata ity ucitam eva | sādhakena tu dvaita-darśane vidyamāne ‚pi viṣaya-doṣa-darśanādinā praharṣa-viṣādau tyājyāv ity abhiprāyaḥ

 

Viśvanātha


evaṃ laukika-priyāpriyādiṣv api teṣāṃ sāmyam āha na prahṛṣyed iti | na prahṛṣyet na prahṛṣyati | nodvijet nodvijate | sādhana-daśāyām evam abhyased iti vivakṣayā vā liṅ | asaṃmūḍho harṣa-śokādīnām abhimāna-nibandhanatvena saṃmoha-mātratvāt

 

Baladeva


brahmaṇi sthitasya lakṣaṇam āha neti | vartamāne dehe sthitaḥ prārabdhākṛṣṭaṃ priyam apriyaṃ ca prāpya na prahṛṣyen na codvijet | kutaḥ ? sthirā svātmani buddhir yasya saḥ | asaṃmūḍho ‚nityena dehena nityam ātmānam ekīkṛtya mohaṃ na labdhaḥ | brahmavit tādṛśaṃ brahmānubhavan | evaṃlakṣaṇo brahmaṇi sthito bodhyaḥ

 
 


Michalski


Kto mocny duchem, nie do zbłąkania, kto poznał Brahmana, kto w Nim spoczywa; – niech się nie cieszy, gdy nadejdzie radość, niech się nie wzruszy, gdy przyjdzie niedola.

 

Olszewski


Taki człowiek nie raduje się z przyjemnych wydarzeń, nie smuci się wydarzeniem przykrem. Z myślą stałą, niezachwianą, marząc o Bogu, ku niemu całkowicie się zwróciwszy,

 

Dynowska


Niechaj się Jogi nie unosi radością, otrzymując najmilsze; ani się smuci gdy niemiłe otrzyma; o jasnym sądzie, niezmąconym rozumie, Brahmana znając, niech w Brahmanie przebywa.

 

Sachse


Człowiek o niezachwianym rozumie,
nie dający się zwieść złudzeniom,
ten, kto zna brahmana i jest w brahmanie,
nie powinien się cieszyć, gdy spotyka go szczęście,
ani smucić, gdy spotyka go nieszczęście.

 

Kudelska


Nie powinieneś cieszyć się z osiągnięcia przyjemności ani się smucić, gdy dotknie cię coś niemiłego;
Człowiek, którego umysł jest stały i nigdzie już nie błądzi, który brahmana poznał, trwa w brahmanie.

 

Rucińska


Niech się nie cieszy z miłego, nie martwi tym, co niemiłe,
Pewny, bez wahań, trwający w Brahmanie, znawca Brahmana.

 

Szuwalska


Nie unosząc się szczęściem, nie smucąc w niedoli,
Nieporuszony mędrzec, który poznał Światłość,
W Światłości pozostanie.

 
 

BhG 5.21

bāhya-sparśeṣv asaktātmā vindaty ātmani yat sukham
sa brahma-yoga-yuktātmā sukham akṣayam aśnute

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


bāhya-sparśeṣu (w zewnętrznej percepcji) asaktātmā (którego umysł jest nielgnący) ātmani (w jaźni) yat sukhaṃ (którą radość) [tat] (tę) vindati (znajduje).
saḥ (on) brahma-yoga-yuktātmā (którego jaźń zaprzężona jest w jogę brahmana) akṣayam (niezniszczalną) sukham (radość) aśnute (osiąga).

 

tłumaczenie polskie


Ten, kogo jaźń nie lgnie do zewnętrznej percepcji, [ale] w jaźni radość odnajduje,
ten zaprzęgnięty w jogę brahmana kosztuje niezniszczalnej radości.

 

analiza gramatyczna

bāhya-sparśeṣu bāhya-sparśa 7i.3 m. ; TP : bāhyeṣu sparśeṣv itiw zewnętrznej percepcji (od: bahiḥ av. na zewnątrz, bāhya – zewnętrzny; spṛś – dotykać, sparśa – dotyk, percepcja);
asaktātmā asakta-ātman 1i.1 m. ; BV : yasya ātmāsakto ‘sti saḥten, którego jaźń nie jest lgnąca (od: sañj – polegać na, być przymocowanym do, obejmować, PP a-sakta – nieprzywiązany, nielgnący; ātman – jaźń);
vindati vid (znajdować) Praes. P 1c.1 znajduje, osiąga;
ātmani ātman 7i.1 m. w jaźni, w sobie;
yat yat sn. 2i.1 n. którą;
sukham sukha 2i.1 n. radość, komfort (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
saḥ tat sn. 1i.1 m. on;
brahma-yoga-yuktātmā brahma-yoga-yuktātman 1i.1 m. ; BV : yasyātmā brahmaṇo yoge yukto ‘sti saḥten, którego jaźń zaprzężona jest w jogę brahmana (od: bṛh – zwiększać, brahman – duch, Weda; yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej; yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony; ātman – jaźń);
lub: BV : yasyātmā brahmaṇi yogena yukto ‘sti saḥten, którego jaźń dzięki jodze połączona jest z brahmanem;
sukham sukha 2i.1 n. radość, komfort (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
akṣayam a-kṣaya 2i.1 n. niezniszczalne (od: kṣi – zmniejszać się, PF kṣaya – zmniejszenie, zniszczenie);
aśnute (osiągać, radować się, przenikać) Praes. Ā 1c.1 osiąga;

 

warianty tekstu


bāhya-sparśeṣvbrāhma-sparśeṣv / bāhu-sparśeṣv (w percepcjach brahmana / w licznych percepcjach);
yat → yaḥ (kto);
brahma-yoga-yuktātmābrahma-loka-yuktātmā (którego jaźń połączona jest ze światem brahmana);
akṣayamavyayam / akṣayyam (nieprzemijające / niezniszczalne);
 
 


Śāṃkara


kiṃ ca, brahmaṇi sthitaḥ—

bāhya-sparśeṣu bāhyā ca te sparśāś ca bāhya-sparśāḥ | spṛśyante iti sparśāḥ śabdādayo viṣayās teṣu bāhya-sparśeṣu | asakta ātmā antaḥ-karaṇaṃ yasya so’yam asaktātmā viṣayeṣu prīti-varjitaḥ san vindati labhate | ātmani yat sukhaṃ tad vindatīty etat | sa brahma-yoga-yuktātmā brahmaṇi yogaḥ samādhir brahma-yogas tena brahma-yogena yuktaḥ samāhitas tasmin vyāpṛta ātmā antaḥ-karaṇaṃ yasya sa brahma-yoga-yuktātmā | sukham akṣayam aśnute vyāpnoti | tasmād bāhya-viṣaya-prīteḥ kṣaṇikāyā indriyāṇi nivartayed ātmany akṣaya-sukhārthīty arthaḥ

 

Rāmānuja


evamuktena prakāreṇa bāhyasparśeṣu ātmavyatiriktaviṣayānubhaveṣu, asaktātmā asaktamanāḥ antarātmany eva yaḥ sukhaṃ vindati labhate, sa prakṛtyabhyāsaṃ vihāya brahmayogayuktātmā brahmābhyāsayuktamanāḥ brahmānubhavarūpam akṣayaṃ sukhaṃ prāpnoti

 

Śrīdhara


moha-nivṛttyā buddhi-sthairye hetum āha bāhya-sparśeṣv iti | indriyaiḥ spṛśyanta iti sparśā viṣayāḥ | bāhyendriya-viṣayeṣv asaktātmānāsakta-cittaḥ | ātmani antaḥ-karaṇe yad upaśamātmakaṃ sāttvikaṃ sukham tad vindati labhate | sa copaśamaṃ sukhaṃ labdhvā brahmaṇi yogena samādhinā yuktas tadaikyaṃ prāpta ātmā yasya so ‚kṣayaṃ sukham aśnute prāpnoti

 

Madhusūdana


nanu bāhya-viṣaya-prīter aneka-janmānubhūtatvenātipracalatvāt tad-āsakta-cittasya katham alaukike brahmaṇi dṛṣṭa-sarva-sukha-rahite sthitiḥ syāt | paramānanda-rūpatvād iti cet, na | tad-ānandasyānanubhūta-caratvena citta-sthiti-hetutvābhāvāt | tad uktaṃ vārttike –

apy ānandaḥ śrutaḥ sākṣān mānenāviṣayīkṛtaḥ |
dṛṣṭānandābhilāṣaṃ sa na mandīkartum apy alam || iti |

tatrāha bāhyeti | indriyaiḥ spṛśyanta iti sparśāḥ śabdādayaḥ | te ca bāhyā anātma-dharmatvāt | teṣv asaktātmānāsakta-cittas tṛṣṇā-śūnyatayā viraktaḥ sann ātmani antaḥ-karaṇa eva bāhya-viṣaya-nirapekṣaṃ yad upaśamātmakaṃ sukhaṃ tad vindati labhate nirmala-sattva-vṛttyā | tad uktaṃ bhārate –

yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham |
tṛṣṇākṣaya-sukhasyaite nārhataḥ ṣoḍaśīṃ kalām || iti |

athavā pratyag-ātmani tvaṃ-padārthe yat sukhaṃ svarūpa-bhūtaṃ suṣuptāv anubhūyamānaṃ bāhya-viṣayāsakti-pratibandhād alambhamānaṃ tad eva tad-abhāvāl labhate |

na kevalaṃ tvaṃ-padārtha-sukham eva labhate kintu tat-padārthaikyānubhavena pūrṇa-sukham apīty āha sa tṛṣṇā-śūnyo brahmaṇi paramātmani yogaḥ samādhis tena yuktas tasmin vyāpṛta ātmāntaḥ-karaṇaṃ yasya sa brahma-yoga-yuktātmā | athavā brahmaṇi tat-padārthe yogena vākyārthānubhava-rūpeṇa samādhinā yukta aikyaṃ prāpta ātmā tvaṃ-padārtha-svarūpaṃ yasya sa tathā | sukham akṣayam anantaṃ sva-svarūpa-bhūtam aśnute vyāpnoti sukhānubhava-rūpa eva sarvadā bhavatīty arthaḥ | nitye ‚pi vastuny avidyānivṛtty-abhiprāyeṇa dhātv-artha-yoga aupacārikaḥ | tasmād ātmany akṣaya-sukhānubhavārthī san bāhya-viṣaya-prīteḥ kṣaṇikāyā mahā-narakānubandhinyāḥ sakāśād indriyāṇi nivartayet tāvataiva ca brahmaṇi sthitir bhavatīty abhiprāyaḥ

 

Viśvanātha


sa ca bāhya-sparśeṣu viṣaya-sukheṣv asaktātmā anāsakta-manāḥ | tatra hetur ātmani jīvātmani paramātmānaṃ vindati sati prāpte yat sukhaṃ tad akṣayaṃ sukham | sa evāśnute prāpnoti, na hi nirantaram amṛtāsvādine mṛttikā rocata iti bhāvaḥ

 

Baladeva


paurvauttaryeṇa sva-parātmānāv anubhavatīty āha bāhyeti | bāhya-sparśeṣu śabdādi-viṣayānubhaveṣu asaktātmā san yadātmani sva-svarūpe ‚nubhūyamāne sukham tadādau vindati, tad uttaraṃ brahmaṇi paramātmani yogaḥ samādhis tad-yuktātmā san yad akṣayaṃ mahad-anubhava-lakṣaṇaṃ sukham tad aśnute labhate

 
 


Michalski


Czyja dusza nie lgnie do zetknięć ze światem zewnętrznym, kto w samym sobie znajduje zadowolenie, ten całkowicie pogrążony w oddaniu się Brahmanowi, osiaga nieprzemijające szczęście.

 

Olszewski


wolny od zetknięć zewnętrznych, w sobie samym znajduje szczęście; przeto ten, kogo Jedność mistyczna z Bogiem łączy, zażywa szczęśliwości niezniszczalnej,

 

Dynowska


Kto z niczym zewnętrznym nie jest związany, a w duchu radość swą wszystką znajduje; kto przez Jogę z Brahmanem w stałą jedność wchodzi, ten nieprzemijające osiąga szczęście.

 

Sachse


Człowiek,
którego serce nie lgnie ku światu zewnętrznemu,
w samym sobie znajduje to, co jest szczęściem.
Sercem zespolony z brahmanem
osiąga niezniszczalne szczęście.

 

Kudelska


Jeżeli ducha nie wiąże żaden kontakt z przedmiotem zewnętrznym, to radość w sobie znajduje,
A dzięki jodze ten duch w pełni z brahmanem zharmonizowany osiąga szczęście wieczyste.

 

Rucińska


Kto nie lgnie do świata z zewnątrz, szczęście w swym wnętrzu znajduje,
I połączony z Brahmanem, cieszy się szczęściem bez końca!

 

Szuwalska


Porzuciwszy radość
Płynącą z zewnątrz, w sobie cieszy się, w skupieniu
Jednoczy się z Najwyższym w nieskończonym szczęściu.

 
 

BhG 5.22

ye hi saṃsparśa-jā bhogā duḥkha-yonaya eva te
ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he kaunteya (Kuntjowicu!),
ye bhogāḥ (które uciechy) saṃsparśa-jāḥ (zrodzone z percepcji),
te hi (zaiste te) duḥkha-yonayaḥ eva (będące jedynie źródłem cierpienia) ādy-antavantaḥ (posiadające początek i koniec) [santi] (są).
teṣu [bhogeṣu] (w tych uciechach) budhaḥ (roztropny) na ramate (nie znajduje uciechy).

 

tłumaczenie polskie

Kuntjowicu, uciechy zrodzone z percepcji zaiste są źródłem cierpienia,
[gdyż] mają początek i kres. Roztropny nie znajduje w nich radości.

 

analiza gramatyczna

ye yat sn. 1i.3 m. które;
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
saṃsparśa-jāḥ saṃ-sparśa-ja 1i.3 m. zrodzone z percepcji (od: sam-spṛś – dotykać, saṃsparśa – dotyk, percepcja; jan – rodzić się; ja – na końcu złożeń: zrodzony);
bhogāḥ bhoga 1i.3 m. przyjemności, jadła, bogactwa (od: bhuj – cieszyć się, jeść, posiadać);
duḥkha-yonayaḥ duḥkha-yoni 1i.3 m. ; TP : duḥkhasya yonaya itiźródła cierpienia (od: dur / dus – prefiks: trudny, zły, twardy; kha – zagłębienie, otwór, piasta; duḥ-kha – ból, cierpienie; dosłownie: złe zagłębienie [przez które przechodzi oś rydwanu], poruszanie się z oporem;
lub od: duḥ-sthā; przeciwieństwo do: sukha – radość, szczęście;
yoni – łono, pochwa, miejsce powstania, źródło);
eva av. z pewnością, właśnie, dokładnie, jedynie;
te tat sn. 1i.3 m. one;
ādy-antavantaḥ ādy-anta-vant 1i.3 m. mające początek i kres (od: ādi – początek, źródło, powstanie; anta – koniec, limit, granica, śmierć; -mant / -vant – sufiks oznaczający posiadacza)
kaunteya kaunteya 8i.1 m. o synu Kunti (od: kunti – lud Kuntiów, kuntī – Kunti, matka Pandowiców);
na av. nie;
teṣu tat sn. 7i.3 m. w nich;
ramate ram (radować się, bawić) Praes. Ā 1c.1 znajduje radość;
budhaḥ budha 1i.1 m. roztropny, rozumny, myślący, rozsądny (od: budh – budzić, rozumieć, percepować);

 

warianty tekstu


hi → ca (i);
saṃsparśa-jā saṃsarga-jā (zrodzone z emanacji);
bhogā → bhāvā (byty);
 
 


Śāṃkara


itaś ca nivartayet—

ye hi yasmāt saṃssparśajā viṣayendriya-saṃsparśebhyo jātā bhogā bhuktayo duḥkha-yonaya eva te, avidyā-kṛtatvāt | dṛśyante hy ādhyātmikādīni duḥkhāni tan-nimittāny eva | yathā iha-loke tathā para-loke’pīti gamyate eva-śabdāt | na saṃsāre sukhasya gandha-mātram apy astīti buddhvā viṣaya-mṛga-tṛṣṇikāyā indriyāṇi nivartayet | na kevalaṃ duḥkha-yonaya eva, ādy-anta-vantaś ca, ādir viṣayendriya-saṃyogo bhogānām antaś ca tad-viyoga eva | ataḥ ādy-anta-vanto’nityāḥ, madhya-kṣaṇa-bhāvitvāt ity arthaḥ | kaunteya, na teṣu bhogeṣu ramate budho viveky avagata-paramārtha-tattvaḥ | atyanta-mūḍhānām eva hi viṣayeṣu ratir dṛśyate, yathā paśu-prabhṛtīnām

 

Rāmānuja


prākṛtasya bhogasya sutyajatām āha

viṣayendriyasparśajāḥ ye bhogāḥ duḥkhayonayas te duḥkhodarkāḥ / ādyantavantaḥ alpakālavartino hi upalabhyante / na teṣu tadyāthātmyavid ramate

 

Śrīdhara


nanu priya-viṣaya-bhogānām api nivṛtteḥ kathaṃ mokṣaḥ puruṣārthaḥ syāt | tatrāha ye hīti | saṃsparśā viṣayās tebhyo jātā ye bhogāḥ sukhāni | te hi vartamāna-kāle ‚pi spardhāsūyādi-vyāptatvād duḥkhasyaiva yonayaḥ kāraṇa-bhūtāḥ | tathādimanto ‚ntavantaś ca | ato vivekī teṣu na ramate

 

Madhusūdana


nanu bāhya-viṣaya-prīti-nivṛttāv ātmany akṣaya-sukhānubhavas tasmiṃś ca sati tat-prasādād eva bāhya-viṣaya-prīti-nivṛttir itītaretarāśraya-vaśān naikam api sidhyed ity āśaṅkya viṣaya-doṣa-darśanābhyāsenaiva tat-prīti-nivṛttir bhavatīti parihāram āha ye hīti | hi yasmād ye saṃsparśajā viṣayendriya-sambandha-jā bhogāḥ kṣudra-sukha-lavānubhavā iha vā paratra vā rāga-dveṣādi-vyāptatvena duḥkha-yonaya eva te | te sarve ‚pi brahma-loka-paryantaṃ duḥkha-hetava eva | tad uktaṃ viṣṇu-purāṇe –

yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān |
tāvanto ‚sya nisvanyante hṛdaye śoka-śaṅkavaḥ || iti |

etādṛśā aḸ na sthirāḥ kintu ādy-anta-vantaḥ | ādir viṣayendriya-saṃyogo ‚ntaś ca tad-viyoga evaṃ tau vidyete yeṣāṃ te pūrvāparayor asattvān madhye svapnavad āvirbhūtāḥ kṣaṇikā mithyā-bhūtāḥ | tad uktaṃ gauḍapādācāryaiḥ – ādāv ante ca yat tv asti vartamāne ‚pi tat tathā iti |

yasmād evaṃ tasmāt teṣu budho vivekī na ramate pratikūla-vedanīyatvāc ca prītim anubhavati | tad uktaṃ bhagavatā patañjalinā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ vivekinaḥ [YogS 2.15] iti | sarvam api viṣaya-sukhaṃ dṛṣṭam ānuśravikaṃ ca duḥkham eva pratikūla-vedanīyatvāt | vivekinaḥ parijñāta-kleśādi-svarūpasya na tv avivekinaḥ | akṣi-pātra-kalpo hi vidvān atyalpa-duḥkha-leśenāpy udvijate yathorṇa-tantur atisukumāro ‚py akṣi-pātre nyastaḥ sparśena duḥkhayati netareṣv aṅgeṣu tadvad vivekina eva madhu-viṣa-saṃpṛktānna-bhojanavat sarvam api bhoga-sādhanaṃ kāla-traye ‚pi kleśānubiddhatvād duḥkhaṃ na mūḍhasya bahuvidha-duḥkha-sahiṣṇor ity arthaḥ | tatra pariṇāma-tāpa-saṃskāra-duḥkhair iti bhūta-vartamāna-bhaviṣyt-kāle ‚pi duḥkhānubiddhatvād aupādhikaṃ duḥkhatvaṃ viṣaya-sukhasyoktaṃ, guṇa-vṛtti-virodhāc cety anena svarūpato ‚pi duḥkhatvam | tatra pariṇāmaś ca tāpaś ca saṃskāraś ca ta eva duḥkhāni tair ity arthaḥ | itthaṃ-bhūta-lakṣaṇe tṛtīyā | tathā hi – rāgānubiddha eva sarvo ‚pi sukhānubhavaḥ | na hi tatra na rajyati tena sukhī ceti sambhavati | rāga eva ca pūrvam udbhūtaḥ san viṣaya-prāptyā sukha-rūpeṇa pariṇamate | tasya ca pratikṣaṇaṃ vardhamānatvena sva-viṣayāprāpti-nibandhana-duḥkhasyāparihāryatvād duḥkha-rūpataiva | yā hi bhogeṣv indriyāṇām upaśāntiḥ paritṛptatvāt tat sukham | yā laulyād anupaśāntis tad duḥkham | na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam | yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇāṃ | smṛtiś ca –

na jātu kāmaḥ kāmānām upabhogena śāmyati |
haviṣā kṛṣṇa-vartmaiva bhūya evābhivardhate || iti |

tasmād duḥkhātmaka-rāga-pariṇāmatvād viṣaya-sukham api duḥkham eva kārya-kāraṇayor abhedād iti pariṇāma-duḥkhatvam |

tathā sukhānubhava-kāle tat-pratikūlāni duḥkha-sādhanāni dveṣṭi | nānupahatya bhūtāny upabhogaḥ sambhavatīti bhūtāni ca hinasti | dveṣaś ca sarvāṇi duḥkha-sādhanāni me mā bhūvann iti saṅkalpa-viśeṣaḥ | na ca tāni sarvāṇi kaścid api parihartuṃ śaknoti | ataḥ sukhānubhava-kāle ‚pi tat-paripanthinaṃ prati dveṣasya sarvadaivāvasthitatvāt tāpa-duḥkhaṃ duṣparihāram eva | tāpo hi dveṣaḥ | evaṃ duḥkha-sādhanāni parihartum aśakto muhyati ceti moha-duḥkhatāpi vyākhyeyā | tathā coktaṃ yoga-bhāṣya-kāraiḥ – sarvasya dveṣānubiddhaś cetanācetana-sādhanādhīnas tāpānubhava iti | tatrāsti dveṣajaḥ karmāśayaḥ | sukha-sādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate | tataḥ param anugṛṇāty upahanti ceti parānuraha-pīḍābhyāṃ dharmādharmāv upacinoti | na karmāśayo lobhān mohāc ca bhavati ity eṣā tāpa-duḥkhatocyate | tathā vartamānaḥ sukhānubhavaḥ sva-vināśa-kāle saṃskāram ādhatte | sa ca sukha-smaraṇaṃ, tac ca rāgaṃ, sa ca manaḥ-kāya-vacana-ceṣṭāṃ, sā ca puṇyāpuṇya-karmāśayau, tau ca janmādīti saṃskāra-duḥkhatā | evaṃ tāpa-mohayor api saṃskārau vyākhyeyau |

evaṃ kāla-traye ‚pi duḥkhānuvedhād viṣaya-sukhaṃ duḥkham evety uktvā svarūpato ‚pi duḥkhatām āha guṇa-vṛtti-virodhāc ca | guṇāḥ sattva-rajas-tamāṃsi sukha-duḥkha-mohātmakāḥ paraspara-viruddha-svabhāvā api taila-varty-agnaya iva dīpaṃ puruṣa-bhogopayuktatvena try-ātmakam ekaṃ kāryam ārabhante tatraikasya prādhānye dvayor guṇa-bhāvāt pradhāna-mātra-vyapadeśena sāttvikaṃ rājasaṃ tāmasam iti triguṇam api kāryam ekena guṇena vyapadiśyate | tatra sukhopabhoga-rūpo ‚pi pratyaya udbhūta-sattva-kāryatve ‚py anudbhūta-rajas-tamaḥ-kāryatvāt triguṇātmaka eva | tathā ca sukhātmakatvavad duḥkhātmakatvaṃ viṣādātmakatvaṃ ca tasya dhruvam iti duḥkham eva sarvaṃ vivekinaḥ | na caitādṛśo ‚pi pratyayaḥ sthiraḥ | yasmāc calaṃ ca guṇa-vṛttam iti kṣipra-pariṇāmi cittam uktam |

nanv ekaḥ pratyayaḥ kathaṃ paraspara-viruddha-sukha-duḥkha-mohatvāny ekadā pratipadyata iti cet, na | udbhūtānudbhūtayor virodhābhāvāt | sama-vṛttikānām eva hi guṇānāṃ yugapad virodho na viṣama-vṛttikānām | yathā dharma-jñāna-vairāgyaiśvaryāṇi labdha-vṛttikāni labdha-vṛttikair evādharmājñānāvairāgyānaiśvaryaiḥ saha virudhyante na tu svarūpa-sadbhiḥ | pradhānasya pradhānena saha virodho na tu durbaleneti hi nyāyaḥ | evaṃ sattva-rajas-tamāṃsy api parasparaṃ prādhānya-mātraṃ yugapan na sahante na tu sad-bhāvam api |

etena pariṇāma-tāpa-saṃskāra-duḥkheṣv api rāga-dveṣa-mohānāṃ yugapat sad-bhāvo vyākhyātaḥ prasupta-tanu-vicchinnodāra-rūpeṇa kleśānāṃ catur-avasthatvāt | tathā hi – avidyāsmitā-rāga-dveṣābhiniveśāḥ pañca-kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām | anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā | dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī dveṣaḥ | svarasa-vāhī viduṣo ‚pi tathārūḍho ‚bhiniveśaḥ | te pratiprasava-heyāḥ sūkṣmāḥ | dhyāna-heyās tad-vṛttayaḥ | kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur bhogāḥ [YogS 2.3-13] iti pātañjalāni sūtrāṇi | tatrātasmiṃs tad-buddhir viparyayo mithyā-jñānam avidyeti paryāyāḥ | tasyā viśeṣaḥ saṃsāra-nidānam | tatrānitye nitya-buddhir yathā – dhruvā pṛthivī dhruvā sa-candra-tārakā dyaur amṛtā divaukasa iti | aśucau parama-bībhatse kāye śuci-buddhir yathā naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhv-amṛtāvayava-nirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpala-patrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīva-lokam āśvāsayatīveti kasya kena sambandhaḥ |

sthānād bījād upaṣṭambhān
niṣyandān nidhanād api |
kāyam ādheya-śaucatvāt
paṇḍitā hy aśuciṃ viduḥ || iti ca vaiyāsaki-ślokaḥ |

etenāpuṇye puṇya-pratyayo ‚narthe cārtha-pratyayo vyākhyātaḥ | duḥkhe sukha-khyātir udāhṛtā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ vivekina iti | anātmany ātma-khyātir yathā śarīre manuṣyo ‚ham ity ādiḥ | iyaṃ cāvidyā sarva-kleśa-mūla-bhūtā tama ity ucyate | buddhi-puruṣayor abhedābhimāno ‚smitā mohaḥ | sādhana-rahitasyāpi sarvaṃ sukha-jātīyaṃ me bhūyād iti viparyaya-viśeṣo rāgaḥ | sa eva mahā-mohaḥ | duḥkha-sādhane vidyamāne ‚pi kim api duḥkham me mā bhūd iti viparyaya-viśeṣo dveṣaḥ | sa tāmisraḥ | āyur-abhāve ‚py etaiḥ śarīrendriyādibhir anityair api viyogo me mā bhūd ity āvidvad-aṅganā-bālaṃ svābhāvikaḥ sarva-prāṇi-sādhāraṇo maraṇa-trāsa-rūpo viparyaya-viśeṣo ‚bhiniveśaḥ | so ‚ndha-tāmisraḥ | tad uktaṃ purāṇe-

tamo moho mahā-mohas tāmisro hy andha-saṃjñitaḥ |
avidyā pañca-parvaiṣā prādurbhūtā mahātmanaḥ || iti |

ete ca kleśāś catur avasthā bhavanti | tatrāsato ‚nutpatter anabhivyakta-rūpeṇāvasthānaṃ suptāvasthā | abhivyaktasyāpi saha-kārya-lābhāt kāryājanakatvaṃ tanv-avasthā | abhivyaktasya janita-kāryasyāpi kenacid balavatābhibhavo vicchedāvasthā | abhivyaktasya prāpta-sahakāri-sampatter apratibandhena sva-kārya-karatvam udārāvasthā | etādṛg avasthā-catuṣṭaya-viśiṣṭānām asmitādīnāṃ caturṇāṃ viparyaya-rūpāṇāṃ kleśānām avidyaiva sāmānya-rūpā kṣetraṃ prasava-bhūmiḥ | sarveṣām api viparyaya-rūpatvasya darśitatvāt | tenāvidyā-nivṛttyaiva kleśānāṃ nivṛttir ity arthaḥ | te ca kleśāḥ prasuptā yathā prakṛti-līnānāṃ, tanavaḥ pratipakṣa-bhāvanayā tanūkṛtā yathā yoginām | ta ubhaye ‚pi sūkṣmāḥ pratiprasavena mano-nirodhenaiva nirbīja-samādhinā heyāḥ | ye tu sūkṣma-vṛttayas tat-kārya-bhūtāḥ sthūlā vicchinnā udāhārāś ca vicchidya vicchidya tena tenātmanā punaḥ prādurbhavantīti vicchinnāḥ | yathā rāga-kāle krodho vidyamāno ‚pi na prādurbhūta iti vicchinna ucyate | evam ekasyāṃ striyāṃ caitro rakta iti nānyāsu viraktaḥ kintv ekasyāṃ rāgo labdha-vṛttir anyāsu ca bhaviṣyad-vṛttir iti sa tadā vicchinna ucyate, ye yadā viṣayeṣu labdha-vṛttayas te tadā sarvātmanā prādurbhūtā udārā ucyante, ta ubhaye ‚py atisthūlatvāc chuddha-sattva-bhavena bhagavad-dhyānena heyā na mano-niodham apekṣante | nirodha-heyās tu sūkṣmā eva | tathā ca pariṇāma-tāpa-saṃskāra-duḥkheṣu prasupta-tanu-vicchinna-rūpeṇa sarve kleśāḥ sarvadā santi | udāratā tu kadācit kasyacid iti viśeṣaḥ | ete ca bādhanā-lakṣaṇaṃ duḥkham upajanayantaḥ kleśa-śabda-vācyā bhavanti | yataḥ karmāśayo dharmādharmākhyaḥ kleśa-mūlaka eva | sati ca mūla-bhūte kleśe tasya karmāśayasya vipākaḥ phalaṃ janmāyur bhogaś ceti | sa ca karmāśaya iha paratra ca sva-vipākārambhakatvena dṛṣṭādṛṣṭa-janma-vedanīyaḥ | evaṃ kleśa-santatir ghaṭī-yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye hi saṃsparśajā bhogā duḥkha-yonaya eva te ādyantavanta iti | duḥkha-yonitvaṃ pariṇāmādibhir guṇa-vṛtti-virodhāc ca ādyantavattvaṃ guṇa-vṛttasya calatvād iti yoga-mate vyākhyā |

aupaniṣadānāṃ tu anādi bhāva-rūpam ajñānam avidyā | ahaṃkāra-dharmy-adhyāso ‚smitā | rāga-dveṣābhiniveśās tad-vṛtti-viśeṣā ity avidyā-mūlatvāt sarve ‚py avidyātmakatvena mithyā-bhūtā rajju-bhujaṅgādhyāsavan mithyātve ‚pi duḥkha-yonayaḥ svapnādivad dṛṣṭi-sṛṣṭi-mātratvenādyantavantaś ceti budho ‚dhiṣṭhāna-sākṣātkāreṇa nivṛtta-bhramas teṣu na ramate, mṛga-tṛṣṇikā-svarūpa-jñānavān iva tatrodakārthī na pravartate | na saṃsāre sukhasya gandha-mātram apy astīti buddhvā tataḥ sarvāṇīndriyāṇi nivartayed ity arthaḥ

 

Viśvanātha


vivekavān eva vastuto viṣaya-sukhenaiva sajjatīty āha ye hīti

 

Baladeva


adṛṣṭākṛṣṭeṣu viṣaya-bhogeṣv anityatva-viniścayān na sajjatīty āha ye hīti | saṃsparśajā viṣaya-janyā bhogāḥ sukhāni | sphuṭam anyat

 
 



Michalski


Bo te rozkosze, co powstają z zetknięć, są źródłem cierpienia, Kauntejo, – zbudzony nie cieszy się z nich.

 

Olszewski


albowiem uciechy, zrodzone z zetknięć zewnętrznych, płodzą ból; zaczynają się i kończą, synu Kunti; mędrzec nie znajduje w tem radości.

 

Dynowska


Rozkosze z zetknięć zewnętrznych płynące, są zaprawdę cierpienia rodzicem, bowiem początek mają i koniec; człowiek rozumny, o synu Kunti, nie w nich radości swej szuka.

 

Sachse


Radości,
które płyną z obcowania [ze światem zewnętrznym],
stają się przyczyną cierpienia,
[ponieważ] mają początek i koniec, o synu Kunti.
Człowiek przebudzony ich nie ceni.

 

Kudelska


Zaś te doznania, które rodzą się przez kontakt z przedmiotem zewnętrznym, są tylko nieszczęść przyczyną,
Gdyż jeżeli mają początek, to i skończyć się muszą; mędrzec, Kauntejo, nie w nich swą przyjemność znajduje.

 

Rucińska


Te bowiem uciechy zmysłów są źródłem cierpień jedynie,
Rodzą się, giną, Kauntejo! Nie cieszy się nimi mądry!

 

Szuwalska


To, co z zewnątrz pochodzi, jest źródłem cierpienia,
Zaczyna się i kończy, dlatego, Kauntejo,
Inteligentny człowiek nie szuka w tym szczęścia.

 
 

BhG 5.23

śaknotīhaiva yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt
kāma-krodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) iha eva (właśnie tutaj) śarīra-vimokṣaṇāt prāk (przed uwolnieniem z ciała) kāma-krodhodbhavaṃ (powstały z żądzy i złości) vegam (impuls) soḍhum (znosić) śaknoti (jest w stanie),
saḥ naraḥ (ten człowiek) yuktaḥ (zaprzęgnięty) [asti] (jest),
saḥ (ten) sukhī (szczęśliwy) [asti] (jest).

 

tłumaczenie polskie


Kto w tym świecie zanim porzuci ciało
znieść potrafi impuls z żądzy i gniewu powstały,
ten jest zaprzężonym, ten jest szczęśliwym człowiekiem.

 

analiza gramatyczna

śaknoti śak (być w stanie) Praes. P 1c.1 może;
iha av. tutaj (często w znaczeniu: w tym świecie);
eva av. z pewnością, właśnie, dokładnie, jedynie;
yaḥ yat sn. 1i.1 m. kto;
soḍhum sah (pokonywać, znosić) inf. tolerować;
prāk av. wcześniej, przed (od: prañc – skierowany ku, będący z przodu, będący na przeciwko, wschodni; przed – wymaga ablativusu);
śarīra-vimokṣaṇāt śarīra-vimokṣaṇa 5i.1 n. ; TP : śarīrasya vimokṣaṇād iti [przed] uwolnieniem z ciała / [przed] śmiercią (od: śri – spoczywać na, wspierać się na; lub od: śṝ – łamać, niszczyć, śarīra – łatwe do zniszczenia, ciało; vi-muc – wyzwalać, vimokṣaṇa – uwolnienie, wyzwolenie, porzucenie);
kāma-krodhodbhavam kāma-krodha-udbhava 2i.1 m. ; DV / BV : yasya kāmāt krodhāc codbhavo ‘sti tamtego, który powstał z żądzy i gniewu (od: kam –pragnąć, kochać, tęsknić, kāma – pragnienie, miłość, przyjemność; krudh – gniewać się, krodha – złość, gniew; ud-bhū – powstawać, wyłaniać się, udbhava – wyłonienie się, powstanie);
vegam vega 2i.1 m. impuls, siłę, pęd (od: vij – spieszyć się, zawracać);
saḥ tat sn. 1i.1 m. on;
yuktaḥ yukta (yuj – zaprzęgać, łączyć) PP 1i.1 m. połączony, zaprzęgnięty, zajęty, właściwy, odpowiedni;
saḥ tat sn. 1i.1 m. on;
sukhī sukhin 1i.1 m. szczęśliwy, mający szczęście (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
naraḥ nara 1i.1 m. człowiek (od: nṛ człowiek, ludzkość);

 

warianty tekstu


śarīra-vimokṣaṇātśarīra-vimocanāt ([przed] uwolnieniem się od ciała);
kāma-krodhodbhavaṃ vegaṃkāmottha-vegānuroddhaḥ (ten, który zatrzymał impuls powstały z żądzy);
sa yuktaḥ → sa yogī / saṃyuktaḥ (taki jogin / dobrze zaprzężony);
sa sukhī → parmo / susukhī (najwyższy / najszczęśliwszy);
naraḥ → mataḥ (jest uważany);
 
 


Śāṃkara


ayaṃ ca śreyo-mārga-pratipakṣī kaṣṭatamo doṣaḥ sarvānartha-prāpti-hetur durnivāraś ceti tat-parihāre yatnādhikyaṃ kartavyam ity āha bhagavān—

śaknoty utsahata ihaiva jīvann eva yaḥ soḍhuṃ prasahituṃ prāk pūrvaṃ śarīravimokṣaṇāt ā maraṇāt ity arthaḥ | maraṇa-sīmā-karaṇaṃ jīvato’vayaṃbhāvi hi kāma-krodhodbhavo vegaḥ, anantanimittavān hi saḥ iti yāvat maraṇaṃ tāvat na visrāmbhaṇīya ity arthaḥ | kāmaḥ indriyagocaraprāpte iṣṭo viṣaye śrūyamāṇe smaryamāṇe vā anubhūte sukhahetau yā gajñāṃdhas tṛṣṇā sa kāmaḥ | krodhaś cātmanaḥ pratikūleṣu duḥkha-hetuṣu dṛyamāneṣu śrūyamāṇeṣu smaryamāṇeṣu vā yo dveṣaḥ sa krodhaḥ | tau kāma-krodhāv udbhavo yasya vegasya sa kāma-krodhodbhavo vegaḥ | romāñcana-prahṛṣṭa-netra-vadanādi-liṅgo’ntaḥ-karaṇa-prakṣobha-rūpaḥ kāmodbhavo vegaḥ | gātra-prakampa-prasveda-saṃdaṣṭauṣṭha-puṭa-rakta-netrādi-liṅgaḥ krodhodbhavo vegaḥ | taṃ kāma-krodhodbhavaṃ vegaṃ ya utsahate prasahate soḍhuṃ prasahitum, so yukto yogī sukhī ceha loke naraḥ

 

Rāmānuja


śarīravimokṣaṇāt prāk ih+eva sādhanānuṣṭhānadaśāyam eva ātmānubhavaprītyā kāmakrodhodbhavaṃ vegaṃ soḍhuṃ niroddhuṃ yaḥ śaknoti, sa yuktaḥ ātmānubhavāyārhaḥ / sa eva śarīravimokṣottarakālam ātmānubhavaikasukhas saṃpatsyate

 

Śrīdhara


yasmān mokṣa eva paramaḥ puruṣārthaḥ | tasya ca kāma-krodha-vego ‚tipratipakṣaḥ | atas tat-sahana-samartha eva mokṣa-bhāg ity āha śaknotīti | kāmāt kordhāc codbhavati yo vego mano-netrādi-kṣobhādi-lakṣaṇaḥ | tam ihaiva tad-uttara-samaya eva yo naraḥ soḍhuṃ pratiroddhuṃ śaknoti, tad api na kṣaṇa-mātram | kintu śarīra-vimokṣaṇāt prāk, yāvad-deha-pātam ity arthaḥ | ya evaṃbhūtaḥ sa eva yuktaḥ samāhitaḥ sukhī ca bhavati | nānyaḥ | yad vā maraṇād ūrdhvaṃ vilapantībhir yuvatībhir āliṅgyamāno ‚pi putrādibhir dahyamāno ‚pi yathā prāṇa-śūnyaḥ kāma-krodha-vegaṃ sahate tathā maraṇāt prāg api jīvann eva yaḥ sahate sa eva yuktaḥ sukhī cety arthaḥ | tad uktaṃ vaśiṣṭhena –

prāṇe gate yathā dehaḥ sukhaṃ duḥkhaṃ na vindati |
tathā cet prāṇa-yukto ‚pi sa kaivalyāśrayo bhavet || iti

 

Madhusūdana


sarvānartha-prāpti-hetur durnivāro ‚yaṃ śreyo-mārga-pratipakṣaḥ kaṣṭatamo doṣo mahatā yatnena mumukṣuṇā nivāraṇīya iti yatnādhikya-vidhānāya punar āha śaknotīti | ātmano ‚nukūleṣu sukha-hetuṣu dṛśyamāneṣu smaryamāṇeṣu vā tad-guṇānusandhānābhyāsena yo raty-ātmako gardho ‚bhilāṣas tṛṣṇā lobhaḥ sa kāmaḥ | strī-puṃsayoḥ paraspara-vyatikarābhilāṣe tv atyanta-nirūḍhaḥ kāma-śabdaḥ | etad-abhilāṣeṇa kāmaḥ krodhas tathā lobha ity atra dhana-tṛṣṇā lobhaḥ strī-vyatikara-tṛṣṇā kāma iti kāma-lobhau pṛthag uktau | iha tu tṛṣṇā-sāmānyābhiprāyeṇa kāma-śabdaḥ prayukta iti lobhaḥ pṛthaṅ noktaḥ | evam ātmanaḥ pratikūleṣu duḥkha-hetuṣu dṛśyamāneṣu śrūyamāṇeṣu vā tad-doṣānusandhānābhyāsena yaḥprajvalanātmako dveṣo manyuḥ sa krodhaḥ | tayor utkaṭāvasthā loka-veda-virodha-pratisandhāna-pratibandhakatayā loka-veda-viruddha-pravṛtty-unmukhatva-rūpā nadī-vega-sāmyena vega ity ucyate | yathā hi nadyā vego varṣāsv atiprabalatayā loka-veda-virodha-pratisandhānenānicchantam api garte pātayitvā majjayati cādho nayati ca, tathā kāma-krodhayor vego viṣayābhidhyānābhyāsena varṣā-kāla-sthānīyenātiprabalo loka-veda-virodha-pratisandhānenānicchantam api viṣaya-garte pātayitvā saṃsāra-samudre majjayati cādho mahā-narakān nayati ceti vega-pada-prayogeṇa sūcitam | etac cātha kena prayukto ‚yam ity atra nivṛttam |

tam etādṛśaṃ kāma-krodhodbhavaṃ vegam antaḥkaraṇa-prakṣobha-rūpaṃ stambha-svedādy-aneka-bāhya-vikāra-liṅgam ā-śarīra-vimokṣaṇāc charīra-vimokṣaṇa-paryantam aneka-nimitta-vaśāt sarvadā sambhāvyamānatvenāvisrambhaṇīyam antar utpanna-doṣa-darśanābhyāsajena vaśīkāra-saṃjñaka-vairāgyeṇa soḍhuṃ tad-anurūpa-kāryāsampādanenānarthakaṃ kartuṃ śaknoti samartho bhavati, sa eva yukto yogī, sa eva sukhī, sa eva naraḥ pumān puruṣārtha-sampādanāt | tad-itaras tv āhāra-nidrā-bhaya-maithunādi-paśu-dharma-mātra-ratatvena manuṣyākāraḥ paśur eveti bhāvaḥ |

ā-śarīra-vimokṣaṇād ity atrānyad vyākhyānam – yathā maraṇād ūrdhvaṃ vilapantībhir yuvatībhir āliṅgyamāno ‚pi putrādibhir dahyamāno ‚pi prāṇa-śūnyatvāt kāma-krodha-vegaṃ sahate, tathā maraṇāt prāg api jīvann eva yaḥ sahate sa yukta ity ādi | atra yadi maraṇavaj jīvane ‚pi kāma-krodhānutpatti-mātraṃ brūyāt tadaitad yujyate | yathoktaṃ vaśiṣṭhena –

prāṇe gate yathā dehaḥ sukhaṃ duḥkhaṃ na vindati |
tathā cet prāṇa-yukto ‚pi sa kaivalyāśrame vaset || iti |

iha tūpannayoḥ kāma-krodhayor vega-sahane prastute tayor anutpatti-mātraṃ na dārṣṭānta iti kim atinirbandhena

 

Viśvanātha


saṃsāra-sindhau patito ‚py eṣa eva yogī eṣa eva sukhīty āha śaknotīti

 

Baladeva


śaknotīhaiva yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt | kāma-krodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ

 
 


Michalski


Kto przezwycięży tu natarcia złości i żądzy, jeszcze zanim się z ciała wyzwoli, ten jest prawdziwie oddany, ten jest szczęśliwy.

 

Olszewski


Człowiek, który zanim wyzwoli się z ciała, może wstrzymać natarcia żądz i namiętności, jest zjednoczony duchowo, jest szczęśliwy.

 

Dynowska


Ten, który umie, jeszcze tu na ziemi w fizycznym przebywając ciele, nie poddawać się gniewu i żądz naporom, ten posiadł harmonię Jogi i jest człowiekiem szczęśliwym.

 

Sachse


Ten, kto tu, jeszcze przed wyzwoleniem się z ciała,
może pokonać gwałtowność
płynącą z pożądania i gniewu,
ten jest na ścieżce jogi,
ten jest człowiekiem szczęśliwym.

 

Kudelska


Ten, kto potrafi tu na ziemi, zanim swe ciało porzuci, wybuchy namiętności i gniewu powstrzymać,
Jest szczęśliwym człowiekiem, on jest naprawdę joginem.

 

Rucińska


Kto tu, nim ciało opuści, potrafi znieść poryw żądzy
I gniewu, ten jest skupiony, ten jest szczęśliwym człowiekiem!

 

Szuwalska


Kto opanował żądzę i porywy gniewu,
Zanim się jeszcze z ciała uwolnił ziemskiego,
Ten jest prawdziwie wolnym, szczęśliwym człowiekiem.

 
 

BhG 5.24

yo ntaḥ-sukho ntar-ārāmas tathāntar-jyotir eva yaḥ
sa yogī brahma-nirvāṇaṃ brahma-bhūto dhigacchati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) antaḥ-sukhaḥ (mający szczęście wewnątrz) tathā (podobnie) antar-ārāmaḥ (mający radość wewnątrz),
yaḥ (kto) antar-jyotiḥ eva (mający jedynie światło wewnątrz),
saḥ yogī (ten jogin) brahma-bhūtaḥ (będący brahmanem) brahma-nirvāṇam (wygaszenie w brahmanie) adhigacchati (osiąga).

 

tłumaczenie polskie


Kogo szczęście jest wewnątrz, kogo radość jest wewnątrz,
kogo światło jest wewnątrz jedynie,
ten jogin brahmanem będący osiąga wygaszenie w brahmanie.

 

analiza gramatyczna

yaḥ yat sn. 1i.1 m. kto;
antaḥ-sukhaḥ antaḥ-sukha 1i.1 m. ; BV : yasya sukham antar asti saḥten, którego szczęście jest wewnątrz (od: anta – koniec, limit, granica, konkluzja, wnętrze, natura, av. antaḥ – wewnątrz, pomiędzy; su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
antar-ārāmaḥ antaḥ-ārāma 1i.1 m. ; BV : yasyārāmo ‘ntar asti saḥten, którego radość jest wewnątrz (od: anta – koniec, limit, granica, konkluzja, wnętrze, natura, av. antaḥ – wewnątrz, pomiędzy; ā-ram – zatrzymywać, radować się, ā-rāma – przyjemność, radość, zadowolenie);
tathā av. tak, w ten sposób, podobnie;
antar-jyotiḥ antaḥ-jyotiḥ 1i.1 m. ; BV : yasya jyotir antar asti saḥten, którego światło jest wewnątrz (od: anta – koniec, limit, granica, konkluzja, wnętrze, natura, av. antaḥ – wewnątrz, pomiędzy; jyotiḥ – światło, jasność, ogień, oko);
eva av. z pewnością, właśnie, dokładnie, jedynie;
yaḥ yat sn. 1i.1 m. kto;
saḥ tat sn. 1i.1 m. on;
yogī yogin 1i.1 m. jogin, połączony (yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
brahma-nirvāṇam brahma-nirvāṇa 2i.1 n. ; TP : brahmaṇi nirvāṇam itiwygaszenie w brahmanie (od: bṛh – zwiększać, brahman – duch, Weda; nir- – zdmuchiwać, wygaszać, wyciszać, nirvāṇa – wygaszenie, spokój, wyciszenie, śmierć, wyzwolenie);
brahma-bhūtaḥ brahma-bhūta 1i.1 m. ; TP : brahmaṇi bhūta itibędący w brahmanie / będący brahmanem (od: bṛh – zwiększać, brahman – duch, Weda; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
adhigacchati adhi-gam (przekraczać, osiągać) Praes. P 1c.1 osiąga;

 

warianty tekstu


yo ntaḥ-sukhoantaḥ-sukho / yuktaḥ sukho / yo ‘taḥ sukho (którego jest wewnątrz / zaprzężony i szczęśliwy / kto dzięki temu szczęśliwy);
sa yogī brahma-nirvāṇaṃ → sa pārtha paramaṃ yogaṃ (Prythowicu, ten najwyższą jogę);
 
 


Śāṃkara


kathaṃ-bhūtaś ca brahmaṇi sthito brahma prāpnoti ? ity āha bhagavān—

yo’ntaḥ-sukho’ntar ātmani sukhaṃ yasya so’ntaḥ-sukhaḥ, tathāntar evātmany ārāma āramaṇam ākrīḍā yasya so’ntar-ārāmaḥ | tathaivāntar eva ātmany eva jyotiḥ prakāśo yasya so’ntar-jyotir eva, ya īdṛśaḥ so yogī brahma-nirvāṇaṃ brahmaṇi nirvṛtiṃ mokṣam iha jīvann eva brahma-bhūtaḥ sann adhigacchati prāpnoti

 

Rāmānuja


yo bāhyaviṣayānubhavaṃ sarvaṃ vihāya antassukhaḥ ātmānubhavaikasukhaḥ, antarārāmaḥ ātmaikodyānaḥ svaguṇair ātmaiva sukhavardhako yasya sa tathoktaḥ, tathāntarjyotiḥ ātmaikajñāno yo vartate, sa brahmabhūto yogī brahmanirvāṇam ātmānubhavasukhaṃ prāpnoti

 

Śrīdhara


na kevalaṃ kāma-krodha-vega-saṃharaṇa-mātreṇa mokṣaṃ prāpnoti | api tu yo ‚ntaḥ-sukha iti | antarātmany eva sukhaṃ yasya | na viṣayeṣu | antar evārāma ākrīḍā yasya na bahiḥ | antar eva jyotir dṛṣṭir yasya | na gīta-nṛtyādiṣu | sa evaṃ brahmaṇi bhūtaḥ sthitaḥ san brahmaṇi nirvāṇaṃ layam adhigacchati prāpnoti

 

Madhusūdana


kāma-krodha-vega-sahana-mātreṇaiva mucyante iti na, kintu yo ‚ntar iti |
antar-bāhya-viṣaya-nirapekṣam eva svarūpa-bhūtaṃ sukhaṃ yasya so ‚ntaḥ-sukho bāhya-viṣaya-janita-sukha-śūnya ity arthaḥ | kuto bāhya-sukhābhāvas tatrāha antar ātmany eva na tu stry-ādi-viṣaye bāhya-sukha-sādhana ārāma āramaṇaṃ krīḍā yasya so ‚ntar-ārāmas tyakta-sarva-parigrahatvena bāhya-sukha-sādhana-śūnya ity arthaḥ |

nanu tyakta-sarva-parigrahasyāpi yater yadṛcchopanataiḥ kokilādi-madhura-śabda-śravaṇa-manda-pavana-sparśana-candrodaya-mayūra-nṛtyādi-darśanāti-madhura-śītala-gaṅgodaka-pāna-ketakī-kusuma-saurabhādy-avaghrāṇādibhir grāmyaiḥ sukhotpatti-sambhavāt kathaṃ bāhya-sukha-tat-sādhana-śūnyatvam iti tatrāha tathāntar-jyotir eva yaḥ | yathāntar eva sukhaṃ na bāhyair viṣayais tathāntar evātmani jyotir vijñānaṃ na bāhyair indriyair yasya so ‚ntar-jyotiḥ śrotrādi-janya-śabdādi-viṣaya-vijñāna-rahitaḥ | eva-kāro viśeṣaṇa-traye ‚pi sambadhyate | samādhi-kāle śabdādi-pratibhāsābhāvād vyutthāna-kāle tat-pratibhāse ‚pi mithyātva-niścayān na bāhya-viṣayais tasya sukhotpatti-sambhava ity arthaḥ |

ya evaṃ yathokta-viśeṣaṇa-sampannaḥ sa yogī samāhito brahma-nirvāṇaṃ brahma paramānanda-rūpaṃ kalpita-dvaitopaśama-rūpatvena nirvāṇaṃ tad eva, kalpita-bhāvasyādhiṣṭhānātmakatvāt | avidyāvaraṇa-nivṛttyādhigacchati nitya-prāptam eva prāpnoti | yataḥ sarvadaiva brahma-bhūto nānyaḥ | brahmaiva san brahmāpy eti iti śruteḥ | avasthiter iti kāśa-kṛtsnaḥ iti nyāyāc ca

 

Viśvanātha


yas tu saṃsārātītas tasya tu brahmānubhava eva sukham ity āha ya iti | antarātmany eva sukhaṃ yasya saḥ | yato ‚ntarātmany eva ramate, ato ‚ntarātmany eva jyotir dṛṣṭir yasya saḥ

 

Baladeva


yat prītyā taṃ soḍhuṃ śaktas tad āha yo ‚ntar iti | antarvartinānubhūtenātmanā sukhaṃ yasya saḥ, tenaivārāmaḥ krīḍā yasya saḥ | tasminn eva jyotir dṛṣṭir yasya saḥ | īdṛśo yogī niṣkāma-karmī brahma-bhūto labdha-śuddha-jaiva-svarūpo brahmādhigacchati paramātmānaṃ labhate | nirvāṇaṃ mokṣa-rūpaṃ tenaiva tal-lābhāt

 
 


Michalski


Kto wewnątrz siebie szuka rozkoszy, kto wewnątrz siebie widzi radość i światło, ten jest joginem, – staje się Brahmanem i osiąga zgaśniecie, nirwanę w Brahmanie.

 

Olszewski


Kto znajduje w sobie samym szczęście, radość i takoż w sobie światło swoje, jest Yoginem, który zgaśnie w Bogu i zjednoczy się z istotą Boga.

 

Dynowska


Kto z głębi własnej pokój czerpie i radość, kto wszystką światłość w sobie samym znajduje, ten, Jogą zharmonizowany, w Ciszę Brahmana wchodzi i wyzwolenie w Brahmanie zdobywa.

 

Sachse


Ten, kto w głębi siebie znajduje szczęście,
kto w głębi siebie znajduje radość
i w głębi siebie dostrzega światło,
ten, jako jogin, dochodzi do ukojenia w brahmanie,
albowiem sam staje się brahmanem.

 

Kudelska


Ten, kto wewnętrznie pogodny, wewnątrz radosny i rozświetlony,
Ten jest joginem, on osiąga stan brahmana i brahmana szczęśliwość.

 

Rucińska


Kto wewnątrz trwa w szczęściu, wewnątrz się cieszy, wewnątrz ogląda,
Ten jogin, będąc Brahmanem, w Brahmanie kres swój osiąga.

 

Szuwalska


Kto z wewnątrz czerpie szczęście, wewnątrz czuje radość
I wewnątrz szuka wiedzy, ten jest wyzwolony,
Z Najwyższym połączony.

 
 

BhG 5.25

labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ
chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


kṣīṇa-kalmaṣāḥ (których grzechy zostały zniszczone) chinna-dvaidhāḥ (których niepewność została przecięta) yatātmānaḥ (których jaźń jest okiełznana) sarva-bhūta-hite ratāḥ (którzy radują się dobrem wszystkich istot) ṛṣayaḥ (wieszczowie) brahma-nirvaṇaṃ (wygaśnięcie w brahmanie) labhante (osiągają).

 

tłumaczenie polskie


Wieszczowie, którzy zniszczyli wszelki grzech, przecięli niepewność, okiełznali jaźń
i radują się dobrem wszystkich istot, osiągają wygaśnięcie w brahmanie.

 

analiza gramatyczna

labhante labh (osiągać) Praes. Ā 1c.3 osiągają;
brahma-nirvāṇam brahma-nirvāṇa 2i.1 n. ; TP : brahmaṇi nirvāṇam itiwygaszenie w brahmanie (od: bṛh – zwiększać, brahman – duch, Weda; nir- – zdmuchiwać, wygaszać, wyciszać, nirvāṇa – wygaszenie, spokój, wyciszenie, śmierć, wyzwolenie);
ṛṣayaḥ ṛṣi 1i.3 m. święci, wieszczowie;
kṣīṇa-kalmaṣāḥ kṣīṇa-kalmaṣa 1i.3 m. ; BV : yeṣāṃ kalmaṣāni kṣīṇāni santi te ci, których grzechy zostały zniszczone (od: kṣi – niszczyć, kṣīṇa – zniszczony, stracony, usunięty; karma+so – niszczący dobre czyny, kalmaṣa – brud, plama, grzech);
chinna-dvaidhāḥ chinna-dvaidha 1i.3 m. ; BV : yeṣāṃ dvaidhaṃ chinnam asti te ci, których niepewność została przecięta (od: chid – ciąć, PP chinna – przecięte, zniszczone; dvai-dha – dwoistość, dwulicowość, wątpliwości, niepewność);
yatātmānaḥ yatātman 1i.3 m. ; BV : yeṣām ātmā yato ‘sti te – ci, których jaźń jest powściągnięta (od: yam – zatrzymywać, powściągać, PP yata – zatrzymany, powściągnięty; ātman – jaźń);
sarva-bhūta-hite sarva-bhūta-hita 7i.1 m. ; TP : sarveṣāṃ bhūtānāṃ hita iti w dobru wszelkich istot (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt; dhā – umieszczać, PP hita – umieszczony, odpowiedni, dobry, pożyteczny, przyjacielski);
ratāḥ rata (ram – radować się, bawić) PP 1i.3 m. radujący się, znajdujący przyjemność w (wymaga locativusu);

 

warianty tekstu


kṣīṇa-kalmaṣāḥ → kṣīṇa-kilbiṣāḥ (których grzech został zniszczony);
chinna-dvaidhā → chinna-dvidhā (których rozdwojenie zostało przecięte);
yatātmānaḥ jitātmānaḥ (których jaźń jest zwyciężona);
chinna-dvaidhā yatātmānaḥ → bhinnadvaitā mahātmānaḥ (ci, których dualizm został rozbity, których jaźń jest potężna);

Czwarta pada wersetu BhG 5.25 taka sama jak czwarta pada wersetu BhG 12.4.

 
 


Śāṃkara


kiṃ ca—

labhante brahma-nirvāṇaṃ mokṣam ṛṣayaḥ samyag-darśinaḥ saṃnyāsinaḥ kṣīṇa-kalmaṣāḥ kṣīṇa-pāpā nirdoṣāś chinna-dvaidhāḥ chinna-saṃśayā yatātmānaḥ saṃyatendriyāḥ sarva-bhūta-hite ratāḥ sarveṣāṃ bhūtānāṃ hite ānukūlye ratā ahiṃsakā ity arthaḥ

 

Rāmānuja


cchinnadvaidhāḥ śītoṣṇādidvandvair vimuktāḥ, yatātmānaḥ ātmany eva niyamitamanasaḥ, sarvabhūtahite ratāḥ ātmavat sarveṣāṃ bhūtānāṃ hiteṣv eva niratāḥ, ṛṣayaḥ draṣṭāraḥ ātmāvalokanaparāḥ, ya evambhūtās te kṣīṇāśeṣātmaprāptivirodhikalmaṣāḥ brahmanirvāṇaṃ labhante

 

Śrīdhara


kiṃ ca labhanta iti | ṛṣayaḥ samyag-darśinaḥ | kṣīṇaṃ kalmaṣaṃ yeṣām | sarveṣāṃ bhūtānāṃ hite ratāḥ kṛpalavaḥ | te brahma-nirvāṇaṃ mokṣaṃ labhante

 

Madhusūdana


mukti-hetor jñānasya sādhanāntarāṇi vivṛṇvann āha labhanta iti | prathamaṃ yajñādibhiḥ kṣīṇa-kalmaṣāḥ | tato ‚ntaḥkaraṇa-śuddhayā ṛṣayaḥ sūkṣma-vastu-vivecana-samarthāḥ saṃnyāsinaḥ | tataḥ śravaṇādi-paripākeṇa cchinna-dvaidhā nivṛtta-sarva-saṃśayāḥ | tato nididhyāsana-paripākeṇa saṃyatātmānaḥ paramātmany evaikāgra-cittāḥ | etādṛśāś ca dvaitādarśitvena sarva-bhūta-hite ratā hiṃsā-śūnyā brahma-vido brahma-nirvāṇaṃ labhante |

yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ |
tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ || iti śruteḥ |

bahu-vacanam, tad yo devānāṃ ity ādi-śruty-uktāniyama-pradarśanārtham

 

Viśvanātha


evaṃ bahava eva sādhana-siddhā bhavantīty āha labhanta iti

 

Baladeva


evaṃ sādhana-siddhā bahava bhavantīty āha labhanta iti | ṛṣayas tattva-draṣṭāraḥ | chinna-dvaidhā vinaṣṭ-saṃśayāḥ | sphuṭam anyat

 
 



Michalski


Zgaśnięcia w Brahmanie dostępują poznawcy, których błędy zostały zniweczone, rozłam wewnętrzny przecięty, którzy duch swój opanowali i są przyjaźni szczęściu wszystkich stworzeń.

 

Olszewski


Tak gasną w Bogu Riszyowie, którzy zmazali swoje grzechy, nie rozdzielili ducha swego, którzy sami siebie ujarzmili i radują się szczęściem wszystkich żyjących.

 

Dynowska


Wieszczowie i Mędrcy, od grzechu wolni i od dwoistości poczucia, naturą swą w pełni władający a o dobro wszystkich dbali, osiągają również najwyższy Pokój szczęścia – Nirwanę w Brahmanie.

 

Sachse


Ukojenia w brahmanie doznają mędrcy,
których winy uległy zniszczeniu,
których nie dotyczą już pary przeciwieństw,
panujący nad sobą
i przychylni wszelkiemu stworzeniu.

 

Kudelska


Mędrcy, którzy słabość odrzucili, wątpliwości wszelkie przecięli, których umysły są w pełni zharmonizowane,
Którzy radują się dobrem każdej istoty, osiągają stan szczęśliwości brahmana.

 

Rucińska


Gasną w Brahmanie bezgrzeszni wieszcze, rozterek wyzbyci,
Nad ciałem swym panujący, życzliwi dla wszystkich istot.

 

Szuwalska


Stan taki osiąga
Ten, kto się wzniósł nad świata dualizm i błędy
I skupiony na sobie pragnie dobra wszystkich.

 
 

BhG 5.26

kāma-krodha-viyuktānāṃ yatīnāṃ yata-cetasām
abhito brahma-nirvāṇaṃ vartate viditātmanām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


kāma-krodha-viyuktānām (wyzbytych żądzy i gniewu) yata-cetasām (mających powściągnięty umysł) viditātmanām (których jaźń jest wiedząca) yatīnām (ascetów) abhitaḥ (blisko) brahma-nirvāṇam (wygaśnięcie w brahmanie) vartate (jest).

 

tłumaczenie polskie


Blisko wygaśnięcia w brahmanie są ci asceci, którzy wyzbyli się
żądzy i gniewu, którzy powściągnęli umysł i których jaźń jest wiedząca.

 

analiza gramatyczna

kāma-krodha-viyuktānām kāma-krodha-viyukta 6i.3 m. ; TP / DV : kāmena ca krodhena ca viyuktānām iti oddzielonych od żądzy i gniewu (od: kam –pragnąć, kochać, tęsknić, kāma – pragnienie, miłość, przyjemność; krudh – gniewać się, krodha – złość, gniew; vi-yuj – rozdzielać, PP viyukta – oddzielony, wyprzężony, nieprzywiązany);
yatīnām yati 6i.3 m. trudzących się, ascetów (od: yat – porządkować, trudzić się);
yata-cetasām yata-cetas 6i.3 m. ; BV : yeṣāṃ ceto yatam asti teṣām tych, których umysł jest powściągnięty (od: yam – zatrzymywać, powściągać, PP yata – zatrzymany, powściągnięty; cit – myśleć, poznawać, cetas – umysł, myśl, serce, świadomość);
abhitas av. w pobliżu, całkowicie, szybko (od: abhi – w kierunku, ku; ablativus nieodmienny zakończony na -tas);
brahma-nirvāṇam brahma-nirvāṇa 1i.1 n. ; TP : brahmaṇi nirvāṇam itiwygaszenie w brahmanie (od: bṛh – zwiększać, brahman – duch, Weda; nir- – zdmuchiwać, wygaszać, wyciszać, nirvāṇa – wygaszenie, spokój, wyciszenie, śmierć, wyzwolenie);
vartate vṛt (kręcić się, poruszać, istnieć) Praes. Ā 1c.1 porusza się, istnieje;
viditātmanām vidita-ātman 6i.3 m. ; BV : yeṣām ātmā vidito ‘sti teṣāmtych, których jaźń jest wiedząca (od: vid – wiedzieć, PP vidita – wiedzący; ātman – jaźń);

 

warianty tekstu


kāma-krodha-viyuktānāṃkāma-krodha-vimuktānāṃ (wyzwolonych od żądzy i gniewu);
abhito → sarvato (zewsząd);
viditātmanām → viditātmavān / vijitātmanām (posiadających wiedzącą jaźń / tych, których jaźń jest pokonana);
 
 


Śāṃkara


kiṃ ca—

kāma-krodha-viyuktānāṃ kāmaś ca krodhaś ca kāma-krodhau tābhyāṃ viyuktānāṃ yatīnāṃ saṃnyāsināṃ yata-cetasāṃ saṃyatāntaḥ-karaṇānām abhita ubhayato jīvatāṃ mṛtānāṃ ca brahma-nirvāṇaṃ mokṣo vartate viditātmanāṃ vidito jñāta ātmā yeṣāṃ te viditātmanāṃ teṣāṃ viditātmanāṃ samyag-darśinām ity arthaḥ

 

Rāmānuja


uktalakṣaṇānāṃ brahma atyantasulabham ity āha

kāmakrodhviyuktānāṃ yatīnāṃ yatanaśīlānāṃ yatacetasāṃ niyamitamanasāṃ vijitātmanāṃ vijitamanasāṃ, brahmanirvāṇam abhito vartate / evaṃbhūtānāṃ hastasthaṃ brahmanirvāṇam ityarthaḥ

 

Śrīdhara


kiṃ ca kāmety ādi | kāma-krodhābhyāṃ viyuktānām | yatīnāṃ saṃnyāsinām | saṃyata-cittānāṃ jñātātma-tattvānām abhita ubhayato jīvatāṃ mṛtānāṃ ca | na dehānta eva teṣāṃ brahmaṇi layaḥ, api tu jīvatām api vartata ity arthaḥ

 

Madhusūdana


pūrvaṃ kāma-krodhayor utpannayor api vegaḥ soḍhavya ity uktam adhunā tu tayor utpatti-pratibandha eva kartavya ity āha kāmeti | kāma-krodhayor viyogas tad-anutpattir eva tad-yuktānāṃ kāma-krodha-viyuktānām | ataeva yata-cetasāṃ saṃyata-cittānāṃ yatīnāṃ yatna-śīlānāṃ saṃnyāsināṃ viditātmanāṃ sākṣāt-kṛta-paramātmanām abhita ubhayato jīvatāṃ mṛtānāṃ ca teṣāṃ brahma-nirvāṇaṃ mokṣo vartate nityatvāt, na tu bhaviṣyati sādhyatvābhāvāt

 

Viśvanātha


jñātas tvaṃ-padārtha-nāma-prāpta-paramātma-jñānānāṃ kiyatā kālena brahma-nirvāṇa-sukhaṃ syād ity apekṣāyām āha kāmeti | yata-cetasām uparata-manasāṃ kṣīṇa-liṅga-śarīrāṇām iti yāvat, abhitaḥ sarvato-bhāvenaiva vartata eveti brahma-nirvāṇe tasya naivātivilambam iti bhāvaḥ

 

Baladeva


īdṛśān paramātmāpy anuvartata ity āha kāmeti | yatīnāṃ prayatnavatāṃ tān abhito brahma vartata ity arthaḥ | yad uktaṃ –

darśana-dhyāna-saṃsparśair matsya-kūrma-vihaṅgamāḥ |
svāny apatyāni puṣṇanti tathāham api padmaja || iti

 
 


Michalski


Umorzeńcy, wyzbyci żądzy i gniewu, co myśli swoje ujarzmili, co rozpoznali Atmana, oni dostąpią – z tej lub tamtej strony śmierci, – nirwany, zgaśnięcia w Brahmanie.

 

Olszewski


Kiedy człowiek wyzwolił się z miłości i nienawiści, zwyciężywszy je i siebie samego i myśl swoją, kiedy zna siebie, wtedy jest bliskim zaśnięcia w Bogu.

 

Dynowska


jogi, który myśl i całą swą opanował naturę, a wszelki łącznik z żądzą i gniewem raz na zawsze przeciął i Samo poznanie osiągnął, jest równie bliski najwyższej Ciszy w Brahmanie.

 

Sachse


Ukojenia w brahmanie dostąpią też wkrótce
mężowie wolni od pożądania i gniewu,
panujący nad swym umysłem,
ci, którzy poznali samych siebie.

 

Kudelska


Tym joginom, którzy wolni od żądzy i gniewu umysły swe opanowali,
Którzy siebie samych poznali, stan szczęśliwości boskiej jest bliski.

 

Rucińska


U wolnych od żądz i gniewu, gorliwych, opanowanych,
Znających Siebie, najgłębsza nastaje cisza Brahmana.

 

Szuwalska


Kto gniew i pożądanie pokonał na zawsze,
Kto myśli opanował, poznał swą naturę,
Jest bliski wyzwolenia w Światłości najwyższej.

 
 

BhG 5.27-28

sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ
prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau

yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ
vigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna

bāhyān (zewnętrzne) sparśān (percepcje) bahiḥ (na zewnątrz) kṛtvā (uczyniwszy),
cakṣus ca eva (i właśnie wzrok) bhruvoḥ (brwi) antare (w środku) [kṛtvā](uczyniwszy),
nāsābhyantara-cāriṇau (poruszające się wewnątrz nosa) prāṇāpānau (powietrze idące w górę i w dół) samau (jednakimi) kṛtvā (uczyniwszy),
yaḥ (który) muniḥ (mędrzec) yatendriya-mano-buddhiḥ (posiadający okiełznane zmysły, umysł i roztropność) mokṣa-parāyaṇaḥ (dla którego wyzwolenie jest najwyższe) vigatecchā-bhaya-krodhaḥ (którego pragnienie, strach i złość odeszły),
saḥ (on) sadā (zawsze) muktaḥ eva (zaiste wyzwolony) [asti] (jest).

 

tłumaczenie polskie

Mędrzec, który zewnętrzną percepcję na zewnątrz zostawił,
a wzrok dokładnie między brwiami [umieścił],
wdychane i wydychane powietrza wędrujące wewnątrz nosa równymi uczynił,
ten posiadając okiełznane zmysły, umysł i roztropność,
oddany wyzwoleniu i wyzbyty pragnienia, strachu i złości,
zaiste zawsze jest wyzwolony.

 

analiza gramatyczna

sparśān sparśa 2i.3 m. percepcje, dotyki (od: spṛś – dotykać);
kṛtvā kṛ (robić) absol. uczyniwszy;
bahiḥ av. na zewnątrz;
bāhyān bāhya 2i.3 m. zewnętrzne (od: bahiḥ av. na zewnątrz);
cakṣuḥ cakṣuḥ 2i.1 n. wzrok, spojrzenie, oko (od: cakṣ – widzieć, patrzeć, zauważać);
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
antare antara 7i.1 n. w środku, pomiędzy;
bhruvoḥ bhrū  6i.2 f. dwóch brwi;  
prāṇāpānau prāṇāpāna 2i.2 m. ; DV : prāṇaś ca apānaś ceti wdech i wydech (od: pra-an – oddychać w górę prāṇ – oddychać, żyć, prāṇa – oddech, powietrze kierujące się w górę; ap-an – oddychać w dół, apāna – jedno z powietrz życia kierujące się w dół);
samau sama 2i.2 m. równe, płaskie, jednakowe;
kṛtvā kṛ (robić) absol. uczyniwszy;
nāsābhyantara-cāriṇau nāsā-abhy-antara-cārin 2i.2 m. ; TP : nāsāyā abhyantare cāriṇāv iti poruszające się wewnątrz nosa (od: nāsā – nos; abhi – w kierunku, przed, ku, w; antara – wnętrze, środek; car – poruszać się, cārin – poruszający się);

*****

yatendriya-mano-buddhiḥ yata-indriya-mano-buddhi 1i.1 m. ; BV / DV : yasyendriyāṇi ca manaś ca buddhiś ca yatāḥ santi saḥten, którego zmysły, umysł i roztropność są okiełznane (od: yam – powściągać, PP yata – powściągnięty, opanowany, kontrolowany; ind – posiadać moc, indriya – zmysły; man – myśleć, manas – umysł; budh – budzić, rozumieć, percepować, buddhi– roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd);
muniḥ muni 1i.1 m. mędrzec, święty, wieszcz (od: man – myśleć, wyobrażać sobie);
mokṣa-parāyaṇaḥ mokṣa-parāyaṇa 1i.3 m. ; BV : yasya mokṣaḥ parāyaṇam asti saḥten, dla którego wyzwolenie jest najwyższym celem (od: muc – wyzwalać, mokṣa – uwolnienie, wyzwolenie, porzucenie; para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najlepszy; ayana – droga; parāyaṇa – najwyższa droga, ostateczny cel; w złożeniach – całkowicie poświęcony czemuś, oddany);
vigatecchā-bhaya-krodhaḥ vigata-icchā-bhaya-krodha 1i.1 m. ; BV : yasya icchā ca bhayaṃ ca krodhaś ca vigatāḥ santi saḥ ten, którego pragnienie, strach i złość odeszły (od: vi-gam – odchodzić, PP vigata – odeszły; iṣ – pragnąć, icchā – pragnienie; bhī – straszyć, bhaya – strach; krudh – gniewać się, krodha – złość, gniew);
yaḥ yat sn. 1i.1 m. kto;
sadā av. zawsze;
muktaḥ mukta (muc – wyzwalać, uwalniać) PP 1i.1 m. wyzwolony;
eva av. z pewnością, właśnie, dokładnie, jedynie;
saḥ tat sn. 1i.1 m. on;

 

warianty tekstu


bāhyāṃś → bāhyāś (zewnętrzni);
yatendriya-mano-buddhir jiteṃdriya-mano-buddhir (którego zmysły, umysł i roztropność są pokonane);
vigatecchā-bhaya-krodho → vigatecchā-bhaya-dveṣo (którego pragnienie, strach i nienawiść odeszły);

 
 



Śāṃkara


sparśān śabdādīn kṛtvā bahir bāhyān śrotrādi-dvāreṇāntar-buddhau praveśitāḥ śabdādayo viṣayās tān acintayato śabdādayo bāhyā bahir eva kṛtā bhavanti | tān evaṃ bahiḥ kṛtvā cakṣuś caivāntare bhruvoḥ kṛtvety anuṣajyate | tathā prāṇāpānau nāsābhyantara-cāriṇau samau kṛtvā | yatendriya-mano-buddhir yatāni saṃyatānīndriyāṇi mano buddhiś ca yasya sa yatendriya-mano-buddhiḥ | mananāt muniḥ saṃnyāsī | mokṣa-parāyaṇa evaṃ deha-saṃsthānān mokṣa-parāyaṇo mokṣa eva param ayanaṃ parā gatir yasya so’yaṃ mokṣa-parāyaṇo munir bhavet | vigatecchā-bhaya-krodha icchā ca bhayaṃ ca krodhaś cecchā-bhaya-krodhās te vigatāḥ yasmāt sa vigatecchā-bhaya-krodhaḥ | ya evaṃ vartate sadā saṃnyāsī, mukta eva saḥ | na tasya mokṣo’nyaḥ kartavyo’sti

 

Rāmānuja


uktaṃ karmayogaṃ svalakṣyabhūtayogaśiraskam upasaṃharati

bāhyān viṣayasparśān bahiḥ kṛtvā bāhyendriyavyāpāraṃ sarvam upasaṃhṛtya, yogayogyāsane ṛjukāya upaviśya cakṣuṣī bhruvor antare nāsāgre vinyasya nāsābhyantaracāriṇau prāṇāpānau samau kṛtvā ucchvāsaniśvāsau samagatī kṛtvā ātmāvalokanād anyatra pravṛttyanarhendriyamanobuddhiḥ, tata eva vigatecchābhayakrodhaḥ, mokṣaparāyaṇaḥ mokṣaikaprayojanaḥ, muniḥ ātmāvalokanaśīlaḥ yaḥ, saḥ sadā mukta eva sādhyadaśāyām iva sādhanadaśāyām api mukta evetyarthaḥ

 

Śrīdhara


sa yogī brahma-nirvāṇam ity ādiṣu yogī mokṣam avāpnotīty uktam | tam eva yogaṃ saṅkṣepeṇāha sparśān iti dvābhyām | bāhyā eva sparśā rūpa-rasādayo viṣayāś cintitāḥ santo ‚ntaḥ praviśanti | tāṃs tac-cintā-tyāgena bahir eva kṛtvā | cakṣur bhruvor antare bhrū-madhya eva kṛtvātyantaṃ netrayor nimīlane hi nidrayā mano līyate | unmīlane ca bahiḥ prasarati | tad-ubhaya-doṣa-parihārārtham ardha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyety arthaḥ | ucchvāsa-niḥśvāsa-rūpeṇa nāsikayor abhyantare carantau prāṇāpānāv ūrdhvādho-gati-rodhena samau kṛtvā, kumbhakaṃ kṛtvety arthaḥ | yad vā prāṇo ‚yaṃ yathā na bhair niryāti yathā cāpāno ‚ntar na praviśati, kintu nāsā-madhya eva dvāv api yathā caratas tathā mandābhyām ucchvāsa-niḥśvāsābhyāṃ samau kṛtveti |

yateti | anenopāyena yatāḥ saṃyatā indriya-mano-buddhayo yasya | mokṣa eva param ayanaṃ prāpyaṃ yasya | ataeva vigatā icchā-bhaya-krodhā yasya | evaṃbhūto yo muniḥ sa sadā jīvann api mukta evety arthaḥ

 

Madhusūdana


pūrvam īśvarārpita-sarva-bhāvasya karma-yogenāntaḥ-karaṇa-śuddhis tataḥ sarva-karma-saṃnyāsas tataḥ śravaṇādi-parasya tattva-jñānaṃ mokṣa-sādhanam udetīty uktam | adhunā sa yogī brahma-nirvāṇam ity atra sūcitaṃ dhyāna-yogaṃ samyag-darśana-syāntaraṅga-sādhanaṃ vistareṇa vaktuṃ sūtra-sthānīyāṃs trīn ślokān āha bhagavān | eteṣām eva vṛtti-sthānīyaḥ kṛtsnaḥ ṣaṣṭho ‚dhyāyo bhaviṣyati | tatrāpi dvābhyāṃ saṅkṣepeṇa yoga ucyate | tṛtīyena tu tat-phalaṃ paramātma-jñānam iti vivekaḥ |

sparśān śabdādīn bāhyān bahir bhavān api śrotrādi-dvārā tat-tad-ākārāntaḥ-karaṇa-vṛttibhir antaḥ-praviṣṭān punar bahir eva kṛtvā para-vairāgya-vaśena tat-tad-ākārāṃ vṛttim anutpādyety arthaḥ | yady eta āntarā bhaveyus tadopāya-sahasreṇāpi bahir na syuḥ svabhāva-bhaṅga-prasaṅgāt | bāhyānāṃ tu rāga-vaśād antaḥ-praviṣṭānāṃ vairāgyeṇa bahir gamanaṃ sambhavatīti vadituṃ bāhyān iti viśeṣaṇam | tad anena vairāgyam uktvābhyāsam āha cakṣuś caivāntare bhruvoḥ kṛtvety anuṣajyate | atyanta-nimīlane hi nidrākhyā layātmikā vṛttir ekā bhavet | prasāreṇa tu pramāṇa-viparyaya-viveka-vikalpa-smṛtayaś catasro vikṣepātmikā vṛttayo bhaveyuḥ | pañcāpi tu vṛttayo niroddhavyā iti ardha-nimīlanena bhrū-madhye cakṣuṣo nidhānam | tathā prāṇāpānau samau tulyāv ūrdhvādho-gati-vicchedena nāsābhyantara-cāriṇau kumbhakeṇa kṛtvā, anenopāyena yatāḥ saṃyatā indriya-mano-buddhayo yasya sa tathā | mokṣa-parāyaṇaḥ sarva-viṣaya-virakto munir manana-śīlo bhavet | vigatecchā-bhaya-krodha iti vīrta-rāga-bhaya-krodha ity atra vyākhyātam | etādṛśo yaḥ saṃnyāsī sadā bhavati mukta eva saḥ | na tu tasya mokṣaḥ kartavyo ‚sti | athavā ya etādṛśaḥ sa sadā jīvann api mukta eva

 

Viśvanātha


tad evam īśvarārpita-niṣkāma-karma-yogenāntaḥ-karaṇa-śuddhiḥ | tato jñānaṃ tvaṃ-padārtha-viṣayakam | tatas tat-padārtha-jñānārthaṃ bhaktiḥ | tad-uttha-jñānena guṇātītena brahmānubhava ity uktam | idānīṃ niṣkāma-karma-yogena śuddhāntaḥkaraṇasyāṣṭāṅga-yogaṃ brahmānubhava-sādhanaṃ jñāna-yogād apy utkṛṣṭatvena ṣaṣṭhādhyāye vaktuṃ tat-sūtra-rūpaṃ śloka-trayam āha sparśān iti | bāhyā eva śabda-sparśa-rūpa-rasa-gandhāḥ sparśa-śabda-vācyāḥ | manasi praviśya ye vartante tān, tasmān manasaḥ sakāśād bahiṣkṛtya viṣayebhyo manaḥ pratyāhṛtyety arthaḥ | cakṣuṣī ca bhruvor antare madhye kṭvā netrayoḥ sampūrṇa-nimīlane nidrayā mano līyata unmīlanena bahiḥ prasarati | tad-ubhaya-doṣa-parihārārtham ardha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyocchvāsa-niśvāsa-rūpeṇa nāsikayor abhyantare carantau prāṇāpānāv ūrdhvādho-gati-nirodhena samau kṛtvā | yatā vaśīkṛtā indriyādayo yena saḥ

 

Baladeva


atha karmaṇā niṣkāmeṇa viśuddha-manāḥ samuditātma-jñānas tad-darśanāya samādhiṃ kuryād iti sāṅgaṃ yogaṃ sūcayann āha sparśān iti | sparśā śabdādayo viṣayās te bāhyā eva smṛtāḥ santo manasi praviśanti | tāṃs tat-smṛti-parityāgena bahiṣkṛtya viṣayebhyo manaḥ pratyāhṛtyety arthaḥ | bhruvor antare madhye cakṣuś ca kṭvā netrayoḥ saṃnimīlane nidrayā manaso layaḥ | pronmīlane ca bahis tasya prasāraḥ syāt | tad-ubhaya-vinivṛttaye ‚rdha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyety arthaḥ | tathā nāsābhyantara-cāriṇau prāṇāpānāv ūrdhvādho-gati-nirodhena samau tulyau kṛtvā kumbhayitvety arthaḥ | etenopāyena yatā ātmāvalokanāya sthāpitā indriyādayo yena saḥ | munir ātma-manana-śīlaḥ | mokṣa-parāyaṇo mokṣaika-prayojanaḥ | ato vigatecchādiḥ | īdṛśo yaḥ sarvadā phala-kālavat sādhana-kāle ‚pi mukta eva

 
 



Michalski


Odbieżca, który odpycha daleko od siebie zetknięcia ze światem zewnętrznym, wzrok opuszcza pomiędzy brwi i równomiernie wdycha i wydycha przez każde nozdrze,
który powściąga zmysły, serce i rozum, a najwyższy cel widzi w wybawieniu, – który wyzbył się zachceń, strachu i gniewu, – będzie swobodny na zawsze.

 

Olszewski


Kiedy wypędził uczucia, zrodzone z zetknięć zewnętrznych, skierował swój wzrok prosto przed siebie, zrównoważył poruszenia swej piersi,
poskromił zmysły, skierował swój umysł i rozum wyłącznie ku wyzwoleniu; kiedy
wygnawszy pożądliwość, bojaźń, namiętność, doszedł prawdziwie do wyzwolenia;

 

Dynowska


Kto ze swej świadomości wszelkie zewnętrzne usunął przedmioty i trwa w zapatrzeniu głębokim, ze wzrokiem wewnętrznym między brwi utkwionym, wdech i wydech płynące przez nozdrza rytmicznie równoważąc;
myślą i Rozumem nad zmysłami panując, a strach, gniew i wszelkie pragnienia na zawsze odrzuciwszy, wyzwolenia pragnie jedynie, ten mędrzec zaprawdę Wolność już zdobył.

 

Sachse


Mędrzec, który oddalił od siebie
wpływ świata zewnętrznego,
obudził oko pomiędzy brwiami,
zrównoważył prane i apanę
przebiegające w nozdrzach
i zapanował nad zmysłami, umysłem i rozumem,
mędrzec, którego najwyższym
celem jest wyzwolenie
i który nie żywi żadnych pragnień, lęku ani gniewu,
jest wyzwolony na zawsze.

 

Kudelska


Odrzuciwszy wszelkie zewnętrzne przedmioty,
Skupiwszy wewnętrzny wzrok na punkcie między brwiami, równoważąc wdech i wydech przez nozdrza płynący,
Mędrzec, który opanował zmysłu, umysł, rozum, dla którego celem najwyższym jest wyzwolenie,
Który odrzucił pragnienia, obawę i gniew, jest na zawsze wolny.

 

Rucińska


Kto świat zewnętrzny oddalił, wzrok utkwił pomiędzy brwiami,
I wydech zrównawszy z wdechem, płynące we wnętrzu nosa,
Zmysły, myśl, rozum powstrzymał, wolności jeno szukając,
Bez żądzy, strachu, bez gniewu, ten mi zawsze jest wolny!

 

Szuwalska


Kto ze światem zewnętrznym zerwał wszelkie związki,
Wzrok skupiając swój w punkcie między brwi łukami,
Panując nad powietrzem przez nozdrza płynącym
Przy wdechu i wydechu, kontrolując zmysły
Umysłem i rozumem, uwalnia się całkiem
Od lęku, pożądania oraz ognia gniewu.
Kto w tym stanie świadomość utrzymuje wiernie,
Ten z pewnością osiągnie wieczne wyzwolenie.

 
 

BhG 5.29

bhoktāraṃ yajña-tapasāṃ sarva-loka-maheśvaram
suhṛdaṃ sarva-bhūtānāṃ jñātvā māṃ śāntim ṛcchati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna

[yaḥ] (kto) mām (mnie) yajña-tapasām (ofiar i ascezy) bhoktāram (spożywającego) sarva-loka-maheśvaram (największego władcę wszystkich światów) sarva-bhūtānām (wszystkich istot) suhṛdam (przyjaciela) jñātvā (poznawszy)
[saḥ] (on) śāntim (spokój) ṛcchati (osiąga).

 

tłumaczenie polskie

[Kto] zna mnie jako spożywającego ofiary i ascezy, wielkiego władcę
wszystkich światów i przyjaciela wszelkich istot, [ten] osiąga spokój.

 

analiza gramatyczna

bhoktāram bhoktṛ 2i.1 m. jedzącego, cieszącego się (od: bhuj – jeść, cieszyć się);
yajña-tapasām yajña-tapas 6i.3 n. ; DV : yajñānāṃ tapasāṃ ceti ofiar i ascezy (od: yaj – poświęcać, składać w ofierze, czcić, yajña – ofiara, czczenie, imię Wisznu; tap – topić, palić, tapas – gorąco, asceza);
sarva-loka-maheśvaram sarva-loka-mahā-īśvara 2i.1 m. ; TP : sarveṣāṃ lokānāṃ mahāntam īśvaram iti  – wielkiego władcę wszystkich światów (od: sarva – wszystko; loka – świat; mah – powiększać, mahant – wielki; īś – posiadać, władać, īśa / īśvara – pan, władca);
suhṛdam su-hṛd 2i.1 m. życzliwego, przyjaciela (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; hṛd – serce);
sarva-bhūtānām sarva-bhūta 6i.3 m. ; sarvāṇāṃ bhūtānām itiwszystkich istot (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
jñātvā jñā (wiedzieć, rozumieć) absol. zrozumiawszy;
mām asmat sn. 2i.1mnie;
śāntim śānti 2i.1 f. spokój, wyciszenie, zadowolenie, zakończenie, śmierć (od: śam – wyciszać, kończyć, niszczyć);
ṛcchati (iść, osiągać) lub ṛcch (stać się martwym, iść) Praes. P 1c.1 idzie, osiąga;

 

warianty tekstu

sarva-loka-maheśvaramsarva-bhūta-maheśvaram / sarva-loka-maheśvaraḥ (wielkiego władcę wszystkich stworzeń / [ten] wielki władca wszystkich światów);
mām → mā (mnie);
ṛcchati → icchati (pragnie);

 
 



Śāṃkara


evaṃ samāhita-cittena kiṃ vijñeyam ity ucyate | bhoktāraṃ yajña-tapasāṃ yajñānāṃ tapasāṃ ca kartṛ-rūpeṇa devatā-rūpeṇa ca, sarva-loka-maheśvaraṃ sarveṣāṃ lokānāṃ mahāntam īśvaraṃ suhṛdaṃ sarva-bhūtānāṃ sarva-prāṇināṃ pratyupakāra-nirapekṣatayā upakāriṇaṃ sarva-bhūtānāṃ hṛdayeśayaṃ sarva-karma-phalādhyakṣaṃ sarva-pratyaya-sākṣiṇaṃ māṃ nārāyaṇaṃ jñātvā śāntiṃ sarva-saṃsāroparatim ṛcchati prāpnoti

 

Rāmānuja


uktasya nityanaimittikakarmetikartavyatākasya karmayogasya yogaśiraskasya suśakatām āha

yajñatapasāṃ bhoktāraṃ sarvalokamaheśvaraṃ sarvabhūtānāṃ suhṛdaṃ māṃ jñātvā śāntim ṛcchati, karmayogakaraṇa eva sukham ṛcchati / sarvalokamaheśvaraṃ sarveṣāṃ lokeśvarāṇām apīśvaram; „tam īśvarāṇāṃ paramaṃ maheśvaram” iti hi śrūyate / māṃ sarvalokamaheśvaraṃ sarvasuhṛdaṃ jñātvā madārādhanarūpaḥ karmayoga iti sukhena tatra pravartata ityarthaḥ; suhṛda ārādhanāya hi sarve pravartante

 

Śrīdhara


nanv evam indriyādi-saṃyamana-mātreṇa kathaṃ muktiḥ syāt ? na tan-mātreṇa, kintu jñāna-dvāreṇety āha bhoktāram iti | yajñānāṃ tapasāṃ caiva mama bhaktaiḥ samarpitānāṃ yadṛcchayā bhoktāraṃ pālakam iti vā | sarveṣāṃ lokānāṃ mahāntam īśvaram | sarva-bhūtānāṃ suhṛdaṃ nirapekṣopakāriṇam | antaryāmiṇaṃ māṃ jñātvā mat-prasādena śāntiṃ mokṣam ṛcchati prāpnoti

 

Madhusūdana


evaṃ yoga-yuktaḥ kiṃ jñātvā mucyata iti tadāha bhoktāram iti | sarveṣāṃ yajñānāṃ tapasāṃ ca kartṛ-rūpeṇa devatā-rūpeṇa ca bhoktāraṃ bhoga-kartāraṃ pālakam iti vā | bhuja pālanābhyavahārayoḥ iti dhātuḥ | sarveṣāṃ lokānāṃ mahāntam īśvaraṃ hiraṇyagarbhādīnām api niyantāram | sarveṣāṃ prāṇināṃ suhṛdaṃ pratyupakāra-nirapekṣatayopakāriṇaṃ sarvāntgaryāmiṇaṃ sarva-bhāsakaṃ paripūrṇa-sac-cid-ānanadaika-rasaṃ paramārtha-satyaṃ sarvātmānaṃ nārāyaṇaṃ māṃ jñātvātmatvena sākṣātkṛtya śāntiṃ sarva-saṃsāroparatiṃ muktim ṛcchati prāpnotīty arthaḥ | tvāṃ paśyann api kathaṃ nāhaṃ mukta ity āśaṅkyānirākaraṇāya viśeṣaṇāni | ukta-rūpeṇaiva mama jñānaṃ mukti-kāraṇam iti bhāvaḥ

 

Viśvanātha


evambhūtasya yogino ‚pi jñānina iva bhakty-utthena paramātma-jñānenaiva mokṣa ity āha bhoktāram iti | yajñānāṃ karmi-kṛtānāṃ tapasāṃ ca jñāni-kṛtānāṃ bhoktāraṃ pālayitāram iti karmiṇāṃ jñānināṃ copāsyam | sarva-lokānāṃ maheśvaraṃ mahā-niyantāram antaryāminaṃ yoginām upāsyam | sarva-bhūtānāṃ suhṛdaṃ kṛpayā sva-bhakta-dvārā sva-bhakty-upadeśena hita-kāriṇam iti bhaktānām upāsyaṃ māṃ jñātveti sattva-guṇa-maya-jñānena nirguṇasya mamānubhavāsambhavāt bhaktyāham ekayā grāhyaḥ iti mad-ukteḥ | nirguṇayā bhaktyaiva yogī svopāsyaṃ paramātmānaṃ mām aparokṣānubhava-gocarīkṛtya śāntiṃ mokṣam ṛcchati prāpnoti

 

Baladeva


evaṃ samādhi-sthaḥ kṛta-svātmāvalokanaḥ paramātmānam upāsyam ucyata ity āha bhoktāram iti | yajñānāṃ tapasāṃ ca bhoktāraṃ pālakam | sarveṣāṃ lokānāṃ vidhi-rudrādīnām api maheśvaram | tam īśvarāṇāṃ paramaṃ maheśvaraṃ [ŚvetU 6.7] ity ādi śravaṇāt | sarva-bhūtānāṃ suhṛdaṃ nirapekṣopakārakam | īdṛśaṃ māṃ jñātvā svārādhyatayānubhūya śāntiṃ saṃsāra-nivṛttim ṛcchati labhate | sarveśvarasya suhṛdaś ca samārādhanaṃ khalu sukhāvahaṃ sukha-sādhanam iti

 
 



Michalski


I kiedy pozna mnie, jako tego, co ofiary i pokutę przyjmuje, jako wielkiego „władcę „wszystkich światów i przyjaciela wszystkich stworzeń, wtedy odejdzie tam, gdzie jest spokój.

 

Olszewski


kiedy rozumie, że to Ja odbieram ofiary i umartwienia, że Ja jestem wielkim Władcą światów i Przyjacielem wszystkich żyjących: wtedy zyszcze pokój.

 

Dynowska


Poznawszy, że to Ja każdą przyjmuję ofiarę, jak i płomienny wysiłek wewnętrzny, Ja, wszystkich światów Władca, każdej istoty Przyjaciel, tak Mnie znając – w wielki Pokój Wyzwolenia wchodzi.

 

Sachse


Poznawszy we mnie wielkiego władcę wszechświata,
przyjaciela wszystkich stworzeń,
ku któremu kierują się ofiary i asceza,
pogrąża się w ciszy.

 

Kudelska


A gdy pozna mnie, jako przyjmującego wszelka ofiarę i wyrzeczenie,
Jako Pana wszystkich światów, przyjaciela wszystkich istot, wówczas spokój osiągnie.

 

Rucińska


Żem celem ofiar, umartwień, żem wielkim władcą wszech światów,
Żem wszystkich stworzeń obrońcą, gdy pozna, osiąga ciszę.

 

Szuwalska


Ja jestem Panem ofiar i wyrzeczeń trudu,
Panem wszechświata wielkim, każdemu życzliwym.
Kto zrozumie tę prawdę, doświadczy spokoju.«

 
 

BhG 5.kolofon

iti śrī-mahābhārate bhiṣma-parvaṇi saptaviṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


tłumaczenie polskie

A oto dwudziesty siódmy rozdział w chwalebnej Mahabharacie w parwanie Bhiszmy.

 

warianty tekstu

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

A oto w chwalebnej Mahabharacie, w sanhicie Wjasowej, posiadającej sto tysięcy [wersów] w parwanie Bhiszmy

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde yoga-garbho / saṃnyāsa-yogo / jñāna-yogo / karma-saṃnyāsa-yogo / prakṛti-yogo / sāṃkhya-yogo / bhakti-yogo / prakṛti-garbho nāma pañcamo ‘dhyāyaḥ

W chwalebnych pieśniach Pana, w upaniszadach, w wiedzy o brahmanie, w księdze jogi, w rozmowie chwalebnego Kryszny z Ardźuną piąty rozdział zatytułowany: Łono jogi / Joga wyrzeczenia / Joga wiedzy / Joga czynu i wyrzeczenia / Joga natury / Joga sankhji / Joga wielbienia / Łono natury.

* Ta część kolofonu z: Śrīmad-Bhagavad-gītā (czcionka bengalska), komentarz: Śrīdhara Svāmipāda “Subodhinī”, tłumaczenie na język bengalski: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


vikalpa-śaṅkāpohena yenaivaṃ sāṅkhya-yogayoḥ |
samuccayaḥ krameṇoktaḥ sarvajñaṃ naumi taṃ harim ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
saṃnyāsa-yogo nāma pañcamo ‚dhyāyaḥ

 

Madhusūdana


aneka-sādhanābhyāsa-niṣpannaṃ hariṇeritam |
sva-svarūpa-parijñānaṃ sarveṣāṃ mukti-sādhanam |

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām sva-svarūpa-parijñānaṃ nāma
pañcamo ‚dhyāyaḥ

 

Viśvanātha


niṣkāma-karmaṇā jñānī yogī cātra vimucyate |
jñātvātma-paramātmānāv ity adhyāyārtha īritaḥ ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu pañcamo ‚dhyāyaḥ saṃgataḥ saṅgataḥ satām ||

 

Baladeva


niṣkāma-karmaṇā yoga-śiraskena vimucyate |
sa-niṣṭho jñāna-garbheṇety eṣa pañcama-nirṇayaḥ ||