BhG 5.5

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


sāṅkhyaiḥ (przez sankhjaików) yat sthānam (które miejsce) prāpyate (jest osiągane),
yogaiḥ api (przez joginów także) tat api (to) gamyate (jest dochodzone).
yaḥ (kto) sāṅkhyaṃ ca (i sankhję) yogaṃ ca (i jogę) ekam (jedną) paśyati (widzi),
saḥ (ten) [samyak] (właściwie) paśyati (widzi).

 

tłumaczenie polskie


Do miejsca osiąganego przez sankhjaików udają się też jogini.
Kto widzi sankhję i jogę [jako] jedno, ten widzi [właściwie].

 

analiza gramatyczna

yat yat sn. 2i.1 n. które;
sāṃkhyaiḥ sāṃkhya 3i.3 m. przez zwolenników sankhji (od: sam-khyā – liczyć, sāmkhya – związany z liczbami, racjonalny, jedna ze szkół filozofii indyjskiej);
prāpyate pra-āp (osiągać, zdobywać) Praes. pass. 1c.1 jest osiągane, jest zdobywane;
sthānam sthāna 2i.1 n. stanie, miejsce, pozycja, siedziba (od: sthā – stać);
tat tat sn. 2i.1 n. to;
yogaiḥ yoga 3i.3 m. przez zwolenników jogi (od:yuj – zaprzęgać, łączyć, yoga – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
api av. jak również, także, co więcej, nawet;
gamyate gam (iść) Praes. pass. 1c.1 jest dochodzone, jest zdobywane;
ekam eka sn. 2i.1 n. jedno;
sāṃkhyam sāṃkhya 2i.1 n. sankhję (od: sam-khyā – liczyć, sāmkhya – związany z liczbami, racjonalny, jedna ze szkół filozofii indyjskiej);
ca av. i;
yogam yoga 2i.1 m. przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metodę, środki, jedna ze szkół filozofii indyjskiej (od:yuj – zaprzęgać, łączyć);
ca av. i;
yaḥ yat sn. 1i.1 m. kto;
paśyati dṛś (widzieć) Praes. P 1c.1 widzi;
saḥ tat sn. 1i.1 m. on;
paśyati dṛś (widzieć) Praes. P 1c.1 widzi;

 

warianty tekstu


sthānaṃ → jñānaṃ (wiedza);
api gamyateanugamyate / anugīyate / adhigamyate (jest osiągane / jest wyśpiewywane / jest osiągane);
czwarta pada BhG 5.5 jest tożsama z czwartą padą BhG 13.27

 
 



Śāṃkara


ekasyāpi samyag anuṣṭhānāt katham ubhayoḥ phalaṃ vindate ? ity ucyate—

yat sāṃkhyair jñāna-niṣṭhaiḥ saṃnyāsibhiḥ prāpyate sthānaṃ mokṣākhyaṃ tad yogair api jñāna-prāpty-upāyatveneśvare samarpya karmāṇy ātmanaḥ phalam anabhisaṃdhāyānutiṣṭhanti ye te yogā yoginaḥ | tair api paramārtha-jñāna-saṃnyāsa-prāpti-dvāreṇa gamyata ity abhiprāyaḥ | ata ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati phalaikatvāt sa paśyati samyak paśyatīty arthaḥ

 

Rāmānuja


etad eva vivṛṇoti

sāṃkhyaiḥ jñānaniṣṭhaiḥ / yad atmāvalokanarūpaṃ phalaṃ prāpyate, tad eva karmayoganiṣṭhair api prāpyate / evam ekaphalatvena ekaṃ vaikalpikaṃ sāṃkhyaṃ yogaṃ ca yaḥ paśyati, sa paśyati sa eva paṇḍita ityarthaḥ

 

Śrīdhara


etad eva sphuṭayati yat sāṃkhyair iti | sāṃkhyair jñāna-niṣṭhaiḥ saṃnyāsibhir yat sthānaṃ mokṣākhyaṃ prakarṣeṇa sākṣād avāpyate, yogair ity ārśa āditvān matv-arthīyo ‚c-pratyayo draṣṭavyaḥ | tena karma-yogibhir api tad eva jñāna-dvāreṇa gamyate ‚vāpyate | ataḥ sāṃkhyaṃ ca yogaṃ ca ekaphalatvena ekaṃ yaḥ paśyati sa eva samyak paśyati

 

Madhusūdana


ekasyānuṣṭhānāt katham ubhayoḥ phalaṃ vindate tathāha yat sāṃkhyair iti | sāṅkhyair jñāna-niṣṭhaiḥ saṃnyāsibhir aihika-karmānuṣṭhāna-śūnyatve ‚pi prāg-bhavīya-karmabhir eva saṃskṛtāntaḥ-karaṇaiḥ śravaṇādi-pūrvikayā jñāna-niṣṭhayā yat prasiddhaṃ sthānaṃ tiṣṭhaty evāsmin na tu kadāpi cyavata iti vyutpattyā mokṣākhyaṃ prāpyata āvaraṇābhāva-mātreṇa labhyata iva nitya-prāptatvāt, yogair api bhagavad-arpaṇa-buddhyā phalābhisandhi-rāhityena kṛtāni karmāṇi śāstrīyāṇi yogās te yeṣāṃ santi te ‚pi yogāḥ | arśa-āditvān matv-arthīyo ‚c-pratyayaḥ | tair yogibhir api sattva-śuddhyā saṃhyāsa-pūrvaka-śravaṇādi-puraḥ-sarayā jñāna-niṣṭhayā vartamāne bhaviṣyati vā janmani sampatsyamānayā tat sthānaṃ gamyate | ata eka-phalatvād ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa eva samyak paśyati nānyaḥ |

ayaṃ bhāvaḥ yeṣāṃ saṃnyāsa-pūrvikā jñāna-niṣṭhā dṛśyate teṣāṃ tayaiva liṅgena prāg-janmasu bhagavad-arpita-karma-niṣṭhānumīyate | kāraṇam antareṇa kāryotpatty-ayogāt | tad uktam –

yāny ato ‚nyāni janmāni teṣu nūnaṃ kṛtaṃ bhavet |
yat kṛtyaṃ puruṣeṇeha nānyathā brahmaṇi sthitiḥ || iti |

evaṃ yeṣāṃ bhagavad-arpita-karma-niṣṭhā dṛśyate teṣāṃ tayaiva liṅgena bhāvinī saṃnyāsa-pūrvajñāna-niṣṭhānumīyate sāmagryāḥ kāryāvyabhicāritvāt | tasmād ajñena mumukṣuṇāntaḥkaraṇa-śuddhaye prathamaṃ karma-yogo ‚nuṣṭheyo na tu saṃnyāsaḥ | sa tu vairāgya-tīvratāyāṃ svayam eva bhaviṣyatīti

 

Viśvanātha


etad eva spaṣṭayati yad iti | sāṃkhyaiḥ sannyāsena yogair niṣkāma-karmaṇā | bahu-vacanaṃ gauraveṇa | ataeva tad dvayaṃ pṛthag-bhūtam api yo vivekenaikam eva paśyati sa paśyati, cakṣuṣmān paṇḍita ity arthaḥ

 

Baladeva


etad viśadayati yad iti | sāṃkhyair jñāna-yogibhir yogaiḥ niṣkāma-karmabhiḥ | arśa ādy ac | sthānaṃ ātmāvaloka-lakṣaṇam | ataeva tad dvayaṃ nivṛtti-pravṛtti-rūpatayā bhinna-rūpam api phalaikyād ekaṃ yaḥ paśyati vetti, sa paśyati sa cakṣuṣmān paṇḍita ity arthaḥ

 
 



Michalski


Przystań, którą osiągną rozważający, dostępna jest również dla oddanych Jodze. Kto za jedno uważa Rozwagę i Jogę, ten jest widzący.

 

Olszewski


Miejsce, gdzie się dochodzi przez rozmyślania racyonalne, także osiągniętem być może przez akty Jedności mistycznej; i ten, kto widzi jedno na tych dwóch drogach, bobrze widzi.

 

Dynowska


Co Jogi poznanie osiąga, to dla Joga czynu dostępne jest również; ten widzi słusznie, kto rozumie iż obie drogi są w istocie jednym.

 

Sachse


Stan, do którego dochodzą zwolennicy sankhji,
osiągają i zwolennicy jogi.
Ten, kto widzi, że sankhja i joga są jednym,
widzi [prawdę].

 

Kudelska


Ten stan, który osiągają wyznawcy sankhji, jest również udziałem joginów,
Ten kto postrzega, że sankhja i joga to jedno, ten postrzega właściwie.

 

Rucińska


Stan osiągany przez sankhjów udziałem jest i joginów,
Jednym jest sankhja i joga. Kto widzi to – dobrze widzi!

 

Szuwalska


To, co rozum
Jest w stanie pojąć, można zrozumieć przez czyny.
Dlatego, kto dostrzega jedność w obu drogach,
Ten widzi prawdę.

 
 

Both comments and pings are currently closed.