atha saptamo ‘dhyāyaḥ – jñāna-vijñāna-yogaḥ

A oto rozdział siódmy: „Joga wiedzy i mądrości”

Rāmānuja


prathamenādhyāyaṣaṭkena paramaprāpyabhūtasya parasya brahmaṇo niravadhasya nikhilajagadekakāraṇasya sarvajñasya sarvabhūtasya satyasaṅkalpasya mahāvibhūteḥ śrīmato nārāyaṇasya prāptyupāyabhūtaṃ tadupāsanaṃ vaktuṃ tadaṅgabhūtam ātmajñānapūrvakakarmānuṣṭhānasādhyaṃ prāptuḥ pratyagātmano yāthātmyadārśanam uktam / idānīṃ madhyamena ṣaṭkena parabrahmabhūtaparamapuruṣasvarūpaṃ tadupāsanaṃ ca bhaktiśabdavācyam ucyate / tad etad uttaratra, „yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // BhGR_1.” ity ārabhya, „vimucya nirmamaś śānto brahmabhūyāya kalpate / brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samas sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhGR_1.” iti saṃkṣipya vakṣyate /

upānasaṃ tu bhaktirūpāpannam eva paraprāptyupāyabhūtam iti vedāntavākyasiddham / „tam eva viditvātimṛtyum eti”, „tam evaṃ vidvān amṛta iha bhavati” ityādinā abhihitaṃ vedanam, „ātmā vā are draṣṭavyaḥ ….. nididhyāsitavyaḥ”, „ātmānam eva lokam upāsīta”, „sattvaśuddhau dhruvā smṛtiḥ; smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ”, „bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare” ityādibhir aikārthyāt smṛtisantānarūpaṃ darśanasamānākāraṃ dhyānopāsanaśabdavācyam ity avagamyate / punaś ca, „nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām” iti viśeṣaṇāt pareṇātmanā varaṇīyatāhetubhūtaṃ smaryamāṇātyarthapriyatvena svayam apy atyarthapriyarūpaṃ smṛtisantānam evopāsanaśabdavācyam iti hi niścīyate / tad eva hi bhaktir ity ucyate, „snehapūrvam anudhyānaṃ bhaktir ity abhidhīyate” ityādivacanāt / ataḥ „tam evaṃ vidvān amṛta iha bhavati, nānyaḥ panthā ayanāya vidyate”, „nāhaṃ vedair na tapasā na dānena na cejyayā / śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi mām yathā // bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa” ity anayor ekārthatvaṃ siddhaṃ bhavati /

tatra saptame tāvad upāsyabhūtaparamapuruṣayāthātmyaṃ prakṛtyā tattirodhānaṃ tannivṛttaye bhagavatprapattiḥ, upāsakavidhābhedaḥ, jñāninaś śraiṣṭhyaṃ cocyate

 

Baladeva


saptame bhajanīyasya svasyaiśvaryaṃ prakīrtyate |
cāturvidhyaṃ ca bhajatāṃ tathaivābhajatām api ||

 
 

BhG 7.1

śrī-bhagavān uvāca
mayy āsakta-manāḥ pārtha yogaṃ yuñjan mad-āśrayaḥ
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


śrī-bhagavān (chwalebny Pan) uvāca (powiedział):
he pārtha (Prythowicu!),  
[tvam] (ty) mayi (we mnie) āsakta-manāḥ (którego umysł jest przyległy) mad-āśrayaḥ (dla którego ja jestem wsparciem) yogam (do jogi) yuñjan (zaprzężony)
yathā (jak) asaṃśayam (niewątpliwie) mām (mnie) samagram (w pełni) jñāsyasi (poznasz),
tat (to) śṛṇu (słuchaj).

 

tłumaczenie polskie


Chwalebny Pan rzekł:
Prythowicu, posłuchaj o tym, jak z umysłem lgnącym do mnie, we mnie schroniony,
zaprzężony do jogi bez wątpienia poznasz mnie w pełni.

 

analiza gramatyczna

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
mayi asmat sn. 7i.1 we mnie;
āsakta-manāḥ ā-sakta-manas 1i.1 m. ; BV : yasya mana āsaktam asti saḥten, kogo umysł jest przyległy (od: ā-sañj – polegać na, być przymocowanym do, obejmować, ā-sakta – przywiązany, przyległy; man – myśleć, manas – umysł);
pārtha pārtha 8i.1 m. o synu Prythy (od: pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców);
yogam yoga 2i.1 m. przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metodę, środki, jogę (od:yuj – zaprzęgać, łączyć);
yuñjan yuñjant (yuj – zaprzęgać, łączyć) PPr 1i.1 m. zaprzęgający;
mad-āśrayaḥ mad-āśraya 1i.1 m. yasyāśrayo ‘ham asti saḥten, dla którego ja jestem oparciem (od: mat – forma podstawowa zaimka osobowego ‘ja’ w l.poj. używana głównie na początku złożeń; ā-śri – spoczywać na, uciekać się do, āśraya – schronienie, oparcie);
asaṃśayam av. niewątpliwie (od: sam-śī – chwiać się, saṃśaya – wątpliwości, wahania);
samagram samagra 1i.2 m. całego, kompletnego;
lub av. całkowicie;
mām asmat sn. 2i.1mnie;
yathā av. tak jak (korelatyw do: tathā);
jñāsyasi jñā (wiedzieć) Fut. P 2c.1 poznasz, zrozumiesz;
tat tat sn. 2i.1 n. to;
śṛṇu śru (słuchać) Imperat. P 2c.1 słuchaj;

 

warianty tekstu


mad-āśrayaḥ → mad-āśritaḥ (schroniony we mnie);
jñāsyasi → jñāsyati / jñānasya (pozna / wiedzy);

 
 

Śāṃkara


iti praśna-bījam upanyasya, svayam eva īdṛśaṃ madīyaṃ tattvam, evaṃ mad-gatāntar-ātmā syād ity etat vivakṣuḥ śrī-bhagavān uvāca—

mayi vakṣyamāṇa-viśeṣaṇe parameśvare āsaktaṃ mano yasya saḥ mayy āsakta-manāḥ, he pārtha ! yogaṃ yuñjan manaḥ-samādhānaṃ kurvan, mad-āśrayo’ham eva parameśvaraḥ āśrayo yasya saḥ mad-āśrayaḥ | yo hi kaścit puruṣārthena kenacit arthī bhavati sa tat-sādhanaṃ karmāgnihotrādi tapo dānaṃ vā kiṃcid āśrayaṃ pratipadyate, ayaṃ tu yogī mām evāśrayaṃ pratipadyate, hitvānyat sādhanāntaraṃ mayy eva āsakta-manā bhavati | yas tvam evaṃ-bhūtaḥ san asaṃśayaṃ samagraṃ samastaṃ vibhūti-bala-śakty-aiśvaryādi-guṇa-saṃpannaṃ māṃ yathā yena prakāreṇa jñāsyasi saṃśayam antareṇaivam eva bhagavān iti, tat sṛṇu ucyamānaṃ mayā

 

Rāmānuja


mayy ābhimukhyena asaktamanāḥ matpriyatvātirekeṇa matsvarūpeṇa guṇaiś ca ceṣṭitena madvibhūtyā viśleṣe sati tatkṣaṇād eva viśīryamāṇasvarūpatayā mayi sugāḍhaṃ baddhamanāḥ tathā madaśrayaḥ svayaṃ ca mayā vinā viśīryamāṇatayā madāśrayaḥ madekādhāraḥ, madyogaṃ yuñjan yoktuṃ pravṛttaḥ yogaviṣayabhūtaṃ mām asaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñānenoktena jñāsyasi, taj jñānam avahitamanāḥ tvaṃ śṛṇu

 

Śrīdhara


vijñeyam ātmanas tattvaṃ saṃyogaṃ samudīritam |
bhajanīyam athedānīm aiśvaraṃ rūpam īryate ||

pūrvādhyāyānte mad-gatenāntarātmanā yo māṃ bhajate sa me yuktatamo mataḥ ity uktam | atra kīdṛśas tvaṃ yasya bhaktiḥ kartavyety apekṣāyāṃ sva-svarūpaṃ nirupayiṣyan śrī-bhagavān uvāca mayīti | mayi parameśvara āsaktam abhiniviṣṭaṃ mano yasya saḥ | mad-āśrayo 'ham evāśrayo yasya | ananya-śaraṇaḥ san | yogaṃ yuñjann abhyasan asaṃśayaṃ yathā bhavaty evam | māṃ samagraṃ vibhūti-balaiśvaryādi-sahitaṃ yathā jñāsyasi tad idaṃ mayā vakṣyamāṇaṃ śṛṇu

 

Madhusūdana


yad-bhaktiṃ na vinā muktir yaḥ sevyaḥ sarva-yoginām |
taṃ vande paramānanda-ghanaṃ śrī-nanda-nandanam ||

evaṃ karma-saṃnyāsātmaka-sādhana-pradhānena prathama-ṣaṭkena jñeyaṃ tvaṃ-pada-lakṣyaṃ sa-yogaṃ vyākhyāyādhunā dhyeya-brahma-pratipādana-pradhānena madhyamena ṣaṭkena tat-padārtho vyākhyātavyaḥ | tatrāpi —

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti prāg-uktasya bhagavad-bhajanasya vyākhyānāya saptamo 'dhyāya ārabhyate | tatra kīdṛśaṃ bhagavato rūpaṃ bhajanīyaṃ kathaṃ vā tad-gato 'ntarātmā syād ity etad-dvayaṃ praṣṭavyam arjunenāpṛṣṭam api parama-kāruṇikatayā svayam eva vivakṣuḥ śrī-bhagavān uvāca mayīti |

mayi parameśvare sakala-jagad-āyatanatvādivividha-vibhūti-bhāgini āsaktaṃ viṣayāntara-parihāreṇa sarvadā niviṣṭaṃ mano yasya tava sa tvam | ataeva mad-āśrayo mad-eka-śaraṇaḥ | rājāśrayo bhāryādy-āsakta-manāś ca rāja-bhṛtyaḥ prasiddho mumukṣus tu mad-āśrayo mad-āsakta-manāś ca | tvaṃ tvad-vidho vā yogaṃ yuñjan manaḥ-samādhānaṃ ṣaṣṭhokta-prakāreṇa kurvan | asaṃśayaṃ yathā bhavaty evaṃ samagraṃ sarva-vibhūti-bala-śaktyaiśvaryādi-sampannaṃ māṃ yathā yena prakāreṇa jñāsyasi tac chṛṇūcyamānaṃ mayā

 

Viśvanātha


kadā sad-ānanda-bhuvo mahāprabhoḥ
kṛpāmṛtābdheś caraṇau śrayāmahe |
yathā tathā projjhita-mukti-tat-pathā
bhakty-adhvanā prema-sudhām ayāmahe ||

saptame bhajanīyasya śrī-kṛṣṇaiśvaryam ucyate |
na bhajante bhajante ye te cāpy uktāś caturvidhāḥ ||

prathamenādhyāya-ṣaṭkenāntaḥ-karaṇa-śuddhy-artha-kaniṣkām akarma-sāpekṣau mokṣa-phala-sādhakau jñāna-yogāv uktau | idānīm anena dvitīyādhyāya-ṣaṭkena karma-jñānādi-vimiśra-śravaṇān niṣkāmatva-sakāmatvābhyāṃ ca sālokyādi-sādhakas tathā sarva-mukhyaḥ karma-jñānādi-nirapekṣa eva premavat pārṣadatva-lakṣaṇa-mukti-phala-sādhakas tathā yat karmabhir yat tapasā jñāna-vairāgyataś ca yat ity ādau, sarvaṃ mad-bhakti-yogena mad-bhakto labhate 'ñjasā, svargāpavargaṃ mad-dhāma [BhP 1.20.32-33] ity ādy-ukter vināpi sādhanānantaraṃ svargāpavargādi-nikhila-sādhakaś ca paramaḥ svatantraḥ sarva-sukaro 'pi sarva-duṣkaraḥ śrīmad-bhakti-yoga ucyate |

nanu tam eva viditvā atimṛtyum eti [ŚvetU 6.15] iti śruteḥ | jñānaṃ vinā kevalayā bhaktyaiva kathaṃ mokṣaḥ brūṣe ? maivaṃ, tvam eva tat padārthaṃ paramātmānam eva viditvā sākṣād anubhūya, na tu tvaṃ-padārthaṃ ātmānaṃ nāpi prakṛtiṃ nāpi vastu-mātraṃ viditvā mṛtyum atyeti ity asyāḥ śruter arthaḥ | tatra sita-śarkarā-rasa-grahaṇe yathā rasanaiva kāraṇaṃ na tu cakṣuḥ-śrotrādikaṃ tathaiva guṇātītasya brahmaṇe grahaṇaṃ sambhavet, na tu dehādy-atiriktātma-jñānena sāttvikena | bhaktyāham ekayā grāhyaḥ [BhP 11.14.11] iti bhagavad-ukter iti | bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ [Gītā 18.55] ity atra sa-viśeṣaṃ pratipādayiṣyāmaḥ | jñāna-yogayor mukti-sādhanatva-prasiddhis tu tatrastha-guṇī-bhūta-bhakti-prabhāvād eva | tayā vinā tayor akiñcitkaratvasya bahuśaḥ śravaṇāt |

kiṃ ca, asyāṃ śrutau viditvā ity anantaram eva-kārasyāprayogād eva | yoga-vyavacchedābhāve jñāpite sati, tasmād eva paramātmano viditāt kvacid aviditād api mokṣa ity artho labhyate | tataś ca bhakty-utthena nirguṇena paramātma-jñānena mokṣaḥ | kvacit tu bhakty-utthaṃ taj-jñānaṃ vināpi kevalena bhakti-mātreṇa mokṣa ity arthaḥ paryavasyati | yathā matsyaṇḍikā-piṇḍād rasanā-doṣeṇālabdha-svādād api bhuktāt tad-eka-nāśyo vyādhir naśyaty evātra na sandehaḥ | matsyaṇḍikāni te khaṇḍa-vikārā śarkarāsite ity amaraḥ | śrīmad-uddhavenoktam –

nanv īśvaro 'nubhajato 'viduṣo 'pi sākṣāc
chreyas tanoty agada-rāja ivopayuktaḥ [BhP 10.47.56] iti |

ekādaśe 'py uktaṃ – yat karmabhir yat tapasā jñāna-vairāgyataś ca yat ity ādau sarvaṃ mad-bhakti-yogena mad-bhakto labhate 'ñjasā [BhP 11.20.31-32] iti | ataeva yan-nāma-sakṛc-chravaṇāt pukkaso 'pi vimucyate saṃsārāt ity ādau bahuśo vākyair bhaktyaiva mokṣaḥ pratipādyata iti |

atha prakṛtam anusarāmaḥ |

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti tvad-vākyena tvan-manaskatve sati tvaj-jana-viṣayaka-śraddhāvattvam iti tvayā sva-bhakta-viśeṣa-lakṣaṇam eva kṛtam ity avagamyate | kintu sa ca kīdṛśo bhaktas tadīya-jñāna-vijñānayor adhikārī bhavatīty apekṣāyām āha mayy āsakteti dvābhyām | yadyapi –

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo 'nu-ghāsam || [BhP 11.2.42]

ity ukter bhajan-prakramata eva mad-anubhava-kramo 'pi bhavati, tad apy eka-grāsa-mātra-bhojinas tathā tuṣṭi-puṣṭī na spaṣṭe bhavataḥ, kintu bahutara-grāsa-bhojina eva | tathaiva mayi śyāmasundare pītāmbare āsaktam āsakti-bhūmikārūḍhaṃ mano yasya tathābhūta eva tvaṃ māṃ jñāsyasi | yathā spaṣṭam anubhaviṣyasi, tat śṛṇu kīdṛśaṃ yogaṃ mayā saha saṃyogaṃ yuñjan śanaiḥ śanaiḥ prāpnuvan mad-āśrayaḥ | mām eva, na tu jñāna-karmādikam āśrayamāṇo 'nanya-bhakta ity arthaḥ |

atrāsaṃśayaṃ samagram iti padābhyāṃ madīya-nirviśeṣa-brahma-svarūpa-jñānaṃ

kleśo 'dhikataras teṣām avyaktāsaktacetasām |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || [Gītā 12.5]

ity agrimokteḥ sa-saṃśayam eva | tathā jñāninām upāsyaṃ yad brahma parama-mahato mama mahima-svarūpam eva | yad uktaṃ mayaiva satyavrataṃ prati matsya-rūpeṇa –

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti |

atrāpi brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti | ato maj-jñānam asamagram iti dyotitam

 

Baladeva


ādyena ṣaṭkenopāsakasya jīvasya svarūpaṃ tat-prāpti-sādhanaṃ ca prādhānyenoktam | madhyena tūpāsyasya svasya tat tac ca tathocyate | tatra ṣaṣṭhānta-nirdiṣṭaṃ tava bhajanīyaṃ rūpaṃ kīdṛśaṃ, kathaṃ vā bhajato 'ntarātmā tad-gataḥ syād ity etat pārthenāpṛṣṭam api kṛpālutvena svayam eva vivakṣur bhagavān uvāca mayīti | vyākhyāta-lakṣaṇe svopāsye mayy āsaktam atimātra-nirataṃ mano yasya sa tvam anyo vā tādṛśo mad-āśrayo mad-dāsya-sakhy-ādy-ekatamena bhāvena māṃ śaraṇaṃ gato yogaṃ mac-charaṇādi-lakṣaṇaṃ yuñjan kartuṃ pravṛttaḥ | asaṃśayaṃ yathā syāt tathā | kṛṣṇa eva paraṃ tattvam ato 'nyad veti sandeha-śūnyo mat-pāramya-niścayavān ity arthaḥ | samagraṃ sādhiṣṭhānaṃ savibhūtiṃ saparikaraṃ ca māṃ sarveśvaraṃ yena jñānena jñāsyasi tan mayocyamānam avahita-manāḥ śṛṇu | he pārtha ! na ca samagram iti kārtsnyena sa jñānam ādiśatīti vācyam anantasya tasya tathājñānāsambhavāt | smṛtiś ca kārtsnyena nājo 'py abhidhātum īśaḥ iti

 
 

Michalski


Wzniosły rzekł:
Jeżeli całym sercem jesteś mi oddany i ćwiczysz się w Jodze, o Partho, we mnie szukając ucieczki, poznasz mnie całkowicie, niemylnie, – w jaki sposób – posłuchaj!

 

Olszewski


Błogosławiony.
Jeżeli ku mnie zwrócisz swego ducha, ćwicząc się w Jedności mistycznej, powolny rozkazom moim, słuchaj, synu Prithy, jak wtedy będziesz mógł mię poznać nieomylnie.

 

Dynowska


Błogosławiony rzecze Pan:
Usłysz teraz o Parto, jak trudząc się w Jodze, myśl swą ku Mnie zwracając i całą swą tęsknotę we Mnie znajdując wypełnienie i schron, możesz zdobyć całkowite Mnie Samego poznanie.

 

Sachse


Czcigodny rzekł:
Posłuchaj, w jaki sposób poznasz mnie
z pewnością i w całej pełni,
jeśli tylko zatopisz umysł we mnie, o synu Prithy,
jeśli wstąpisz na ścieżkę jogi,
i u mnie szukać będziesz pomocy.

 

Kudelska


Czcigodny pan rzecze;
Posłuchaj mnie teraz, synu Prithy, jak praktykować jogę, całą swą duszę mnie oddając i mnie mając za swe oparcie,
Bowiem wtedy poznasz mnie całkowicie i bez żadnych wątpliwości.

 

Rucińska


Rzekł Pan:
Jak z myślą o mnie oddając się jodze, we mnie oparty,
Bez wątpliwości i w pełni poznasz mnie, Partho, posłuchaj!

 

Szuwalska


Najwyższy mówił dalej: »Kto na Mnie swój umysł
Skupia i z myślą o Mnie zdąża ścieżką jogi,
Z pewnością Mnie zrozumie.

 
 

BhG 7.2

jñānaṃ te haṃ sa-vijñānam idaṃ vakṣyāmy aśeṣataḥ
yaj jñātvā neha bhūyo nyaj jñātavyam avaśiṣyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


aham (ja) te (tobie) idam jñānam (tę wiedzę) sa-vijñānam (z mądrością) aśeṣataḥ (bez reszty) vakṣyāmi (powiem),
yat [jñānam] (tę wiedzę) jñātvā (poznawszy) iha (tutaj) bhūyaḥ (dalej) anyat (inne) jñātavyam (do poznania) na avaśiṣyate (nie pozostanie).

 

tłumaczenie polskie


Przedstawię ci ową wiedzę wraz z mądrością.
Gdy ją poznasz nic więcej do poznania w tym świecie nie pozostanie.

 

analiza gramatyczna

jñānam jñāna 2i.1 n. wiedzę, mądrość, inteligencję (od: jñā – wiedzieć, rozumieć);
te yuṣmat sn. 4i.1 tobie (skrócona forma od: tubhyam);
aham asmat sn. 1i.1ja;
sa-vijñānam sa-vijñāna 2i.1 n. ; BV yad vijñānena saha vartate tatto, co jest razem z mądrością (od: sa – razem z, wespół; krótka forma od: saha lub sama; występuje głównie w złożeniach, wymaga instrumentalisu;  jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; vi-jñāna – mądrość, zrozumienie, pojęcie, rozpoznanie);
idam idam 2i.1 n. to;
vakṣyāmi vac (mówić) Fut. P 3c.1 powiem;
aśeṣataḥ av. całkowicie, bez reszty, kompletnie (od: śiṣ – pozostawiać, śeṣa – pozostałość, resztka, koniec; nieodmienny ablativus zakończony na –tas);
yat yat sn. 2i.1 n. co;
jñātvā jñā (wiedzieć, rozumieć) absol. zrozumiawszy;
na av. nie;
iha av. tutaj (często w znaczeniu: w tym świecie);
bhūyaḥ av. bardziej, ponownie, ponadto;
anyat anya sn. 1i.1 n. inne;
jñātavyam jñātavya (jñā – wiedzieć, rozumieć) PF 1i.1 n. do poznania, do zrozumienia;
avaśiṣyate ava-śiṣ (pozostawiać) Preas. pass 1c.1 zostaje;

 

warianty tekstu


te haṃ → dehaṃ (postać);
aśeṣataḥśeṣataḥ (inaczej);
neha bhūyo → na punaḥ kiṃcij / na punaś cānyaj (ponownie cokolwiek nie [pozostanie] / i ponownie inne nie [pozostanie]);
avaśiṣyateiha śiṣyate (tutaj zostaje);
ciṃtanīyaṃ yad utkṛṣṭaṃ sattvaṃ tad upadiśyate (która to podniesiona prawda, będąca [tematem] refleksji ta zostanie przedstawiona);

 
 

Śāṃkara


tac ca mad-viṣayaṃ—

jñānaṃ te tubhyam ahaṃ sa-vijñānaṃ vijñāna-sahitaṃ svānubhava-yuktam idaṃ vakṣyāmi kathayiṣyāmy aśeṣataḥ kārtsnyena | taj jñānaṃ vivakṣitaṃ stauti śrotuḥ abhimukhīkaraṇāya—yaj jñātvā yaj jñānaṃ jñātvā neha bhūyaḥ punar anyat jñātavyaṃ puruṣārtha-sādhanam avaśiṣyate nāvaśiṣṭaṃ bhavati | iti mat-tattva-jño yaḥ, sa sarvajño bhavatīty arthaḥ | ato viśiṣṭa-phalatvāt durlabhaṃ jñānam

 

Rāmānuja


ahaṃ te madviṣayam idaṃ jñānaṃ vijñānena sahāśeṣato vakṣayāmi / vijñānan viviktākāraviṣayaṃ jñānam / yathāhaṃ madvyatiriktāt samastacidacidvastujātān nikhilaheyapratyanīkatayā nānāvidhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇānantamahāvibhūtitayā ca viviktaḥ, tena viviktaviṣayajñānena saha matsvarūpaviṣayajñānaṃ vakṣyāmi / kiṃ bahunā; yad jñānaṃ jñātvā
mayi punar anyaj jñātavyaṃ nāvaśiṣyate

 

Śrīdhara


vakṣyamāṇaṃ jñānaṃ stauti jñānam iti | jñānaṃ śāstrīyaṃ vijñānam anubhavaḥ | tat-sahitam idaṃ mad-viṣayam aśeṣataḥ sākalyena vakṣyāmi | yaj jñātveha śreyo-mārge vartamānasya punar anyaj jñātavyam avaśiṣṭaṃ na bhavati | tenaiva kṛtārtho bhavatīty arthaḥ

 

Madhusūdana


jñāsyasīty ukte parokṣam eva taj jñānaṃ syād iti śaṅkāṃ vyāvartayan stauti śrotur ābhimukhyāya jñānam iti | idaṃ mad-viṣayaṃ svato 'parokṣa-jñānam | asambhāvanādi-pratibandhena phalam ajanayat parokṣam ity upacaryate asambhāvanādi-nirāse tu vicāra-paripākānte tenaiva pramāṇena janitaṃ jñānaṃ pratibandhābhāvāt phalaṃ janayad-aparokṣam ity ucyate | vicāra-paripāka-niṣpannatvāc ca tad eva vijñānaṃ, tena vijñānena sahitam idam aparokṣam eva jñānaṃ śāstra-janyaṃ te tubhyam ahaṃ param āpto vakṣyāmy aśeṣataḥ sādhana-phalādi-sahitatvena niravaśeṣaṃ kathayiṣyāmi | śrautīm eka-vijñānena sarva-vijñāna-pratijñām anusarann āha yaj-jñānaṃ nitya-caitanya-rūpaṃ jñātvā vedānta-janya-mano-vṛtti-viṣayīkṛtyeha vyavahāra-bhūmau bhūyaḥ punar api anyat kiṃcid api jñātavyaṃ nāvaśiṣyate | sarvādhiṣṭhāna-san-mātra-jñānena kalpitānāṃ sarveṣāṃ bādhe san-mātra-pariśeṣāt tan-mātra-jñānenaiva tvaṃ kṛtārtho bhaviṣyasīty abhiprāyaḥ

 

Viśvanātha


tatra mad-bhakter āsakti-bhūmikātaḥ pūrvam api me jñānam aiśvarya-mayaṃ bhavet | tad-uttaraṃ vijñānaṃ mādhuryānubhava-mayaṃ bhavet | tad-ubhayam api tvaṃ śṛṇv ity āha jñānam iti | anyaj jñātavyaṃ nāviśiṣyate iti man-nirviśeṣa-brahma-jñāna-vijñāne 'py etad-antarbhūta evety arthaḥ

 

Baladeva


vakṣyamāṇaṃ jñānaṃ stauti jñānam iti | idaṃ cid-acic-chaktimat-svarūpa-viṣayakaṃ jñānaṃ | tac ca sa-vijñānam vakṣyāmi | tac-chakti-dvaya-vivikta-svarūpa-viṣayakaṃ jñānaṃ vijñānaṃ tena sahitaṃ te tubhyaṃ prapannāyāśeṣataḥ sāmagryeṇopadekṣyāmīty arthaḥ | yat svarūpaṃ sarva-kāraṇaṃ yac ca dhyeyaṃ tad ubhaya-viṣayakaṃ jñānam atra vaktuṃ pratijñātaṃ yaj jñānaṃ jñātveha śreyo-vartmani niviṣṭasya jijñāsos tavānyaj jñātavyaṃ nāvaśiṣyate | sarvasya tad-antarbhāvāt

 
 

Michalski


Wyjawię ci w zupełności to poznanie i wiedzę, – gdy je poznasz, nie będziesz miał więcej już nic do poznania.

 

Olszewski


Wyłożę ci w całości ze wszystkimi podziałami tę naukę, ponad którą na tym śwjecie niemasz nic do poznania.

 

Dynowska


Objawię ci pełnię mądrości i wiedzy, które poznawszy, nic więcej nie zostanie ci tu do poznania.

 

Sachse


Przekażę ci całą tę wiedzę i mądrość.
Kiedy ją poznasz, nie pozostanie tu już nic innego,
godnego poznania.

 

Kudelska


Objaśnię ci teraz w pełni całą wiedzę i mądrość,
A gdy to poznasz, nic już więcej do poznania nie zostanie.

 

Rucińska


Tę wiedzę tobie przekażę bez reszty, razem z oglądem –
Gdy ją zdobędziesz, nic więcej nie będziesz miał do poznania!

 

Szuwalska


Posłuchaj, za chwilę
Wyjaśnię ci poznania i mądrości wiedzę.
Zgłębiwszy ją, nie znajdziesz rzeczy, której nie znasz.

 
 

BhG 7.3

manuṣyāṇāṃ sahasreṣu kaś-cid yatati siddhaye
yatatām api siddhānāṃ kaś-cin māṃ vetti tattvataḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


manuṣyāṇām (ludzi) sahasreṣu (wśród tysięcy) kaścit (ktoś) siddhaye (do doskonałości) yatati (stara się osiągnąć).
yatatām api (co więcej wśród starających się osiągnąć) siddhānām (wśród doskonałych) kaścit (ktoś) mām (mnie) tattvataḥ (prawdziwie) vetti (zna).

 

tłumaczenie polskie


Wśród tysięcy ludzi jeden trudzi się, by osiągnąć doskonałość,
a wśród trudzących się, którzy osiągnęli doskonałość, jeden zna mnie prawdziwie.

 

analiza gramatyczna

manuṣyāṇām manuṣya 6i.3 m. ludzi (od: man – myśleć, manu – człowiek);
sahasreṣu sahasra 7i.3 m. w tysiącach;
kaś-cit kim-cit sn. 1i.1 m. ktoś (od: kim – co?; -cit – partykuła nieokreśloności);
yatati yat (trudzić się) Praes. P 1c.1 trudzi się, dąży do osiągnięcia (czego? – wymaga dativusu);
siddhaye siddhi 4i.1 f. dla osiągnięcia, dla spełnienia, dla doskonałości, dla sukcesu (od: sidh – odnosić sukces, osiągać doskonałość);
yatatām yatant (yat – podejmować wysiłek) PPr 6i.3 m. podejmujących wysiłek, trudzących się;
api av. jak również, także, co więcej, nawet;
siddhānām siddha (sidh – odnosić sukces, osiągać doskonałość) PP 6i.3 m. wśród doskonałych;
kaś-cit kim-cit sn. 1i.1 m. ktoś (od: kim – co?; -cit – partykuła nieokreśloności);
mām asmat sn. 2i.1mnie;
vetti vid (wiedzieć) Praes. P 1c.1 zna;
tattvataḥ av. prawdziwie (od: tat – to, abst. tat-tva – tość, prawda, realność; nieodmienny ablativus zakończony na: –tas);

 
 

Śāṃkara


katham ity ucyate—

manuṣyāṇāṃ madhye sahasreṣu anekeṣu kaścit yatati prayatnaṃ karoti siddhaye siddhy-artham | teṣāṃ yatatām api siddhānām, siddhā eva hi te ye mokṣāya yatante, teṣāṃ kaścid eva hi māṃ vetti tattvato yathāvat

 

Rāmānuja


vakṣyamāṇasya jñānasya duṣprāpatām āha

manuṣyāḥ śāstrādhikārayogyāḥ / teṣāṃ sahasreṣu kaścid eva siddhiparyantaṃ yatate / siddhiparyantaṃ yatamānānāṃ sahasreṣu kaścid eva māṃ viditvā mattas siddhaye yatate / madvidāṃ sahasreṣu kaścid eva tattvataḥ yathāvasthitaṃ māṃ vetti / na kaścid ityabhiprāyaḥ; „sa mahātmā sudurlabhaḥ”, „māṃ tu veda na kaścana” iti hi vakṣyate

 

Śrīdhara


mad-bhaktiṃ vinā tu yaj jñānaṃ durlabham ity āha manuṣyāṇām iti | asaṅkhyātānāṃ jīvānāṃ madhye manuṣya-vyatiriktānāṃ śreyasi pravṛttir eva nāsti | manuṣyāṇāṃ tu sahasreṣu madhye kaścid eva puṇya-vaśāt siddhaya ātma-jñānāya prayatate | prayatnaṃ kurvatām api sahasreṣu kaścid eva prakṛṣṭa-puṇya-vaśād ātmānaṃ vetti | tādṛśānāṃ cātma-jñānāṃ sahasreṣu kaścid eva māṃ paramātmānaṃ mat-prasādena tattvato vetti | tad evam atidurlabham api yaj jñānaṃ tubhyam ahaṃ vakṣyāmīty arthaḥ

 

Madhusūdana


atidurlabhaṃ caitan-mad-anugraham antareṇa mahā-phalaṃ jñānam | yato manuṣyāṇām iti | manuṣyāṇāṃ śāstrīya-jñāna-karma-yogyānāṃ sahasreṣu madhye kaścid eko 'neka-janma-kṛta-sukṛta-samāsādita-nityānitya-vastu-vivekaḥ san yatati yatate siddhaye sattva-śuddhi-dvārā jñānotpattaye | yatatāṃ yatamānānāṃ jñānāya siddhānāṃ prāg-arjita-sukṛtānāṃ sādhakānām api madhye kaścid ekaḥ śravaṇa-manana-nididhyāsana-paripākānte mām īśvaraṃ vetti sākṣātkaroti tattvataḥ pratyag-abhedena tattvam asīty ādi-gurūpadiṣṭa-mahā-vākyebhyaḥ | anekeṣu manuṣyeṣv ātma-jñāna-sādhanānuṣṭhāyī parama-durlabhaḥ | sādhanānuṣṭhāyiṣv api madhye phala-bhāgī parama-durlabha iti kiṃ vaktavyam asya jñānasya māhātmyam ity abhiprāyaḥ

 

Viśvanātha


etac ca sa-vijñānaṃ maj-jñānaṃ pūrvam adhyāya-ṣaṭke prokta-lakṣaṇair jñānibhir yogibhir api durlabham iti vadana prathamaṃ vijñānam āha manuṣyāṇām iti | asaṅkhyātānāṃ jīvānāṃ madhye kaścid eve manuṣyo bhavati | manuṣyāṇāṃ sahasreṣu madhye kaścid eva śreyase yatate | tādṛśānām api manuṣyāṇāṃ sahasreṣu kaścid eva māṃ śyāmasundarākāraṃ tattvato vetti sākṣād anubhavatīti nirviśeṣa-brahmānubhavānandāt sahasra-guṇādhikaṃ sa-viśeṣa-brahmānubhavānandaḥ syād iti bhāvaḥ

 

Baladeva


sva-jñānasya daurlabhyam āha manuṣyāṇām iti | uccāvaca-dheātma-asaṅkhyātā jīvās teṣu katicid eva manuṣyās teṣāṃ śāstrādhikāra-yogyānāṃ sahasreṣu madhye kaścid eva sat-prasaṅga-vaśāt siddhaye sva-parātmāvalokanāya yatate, na tu sarvaḥ | tādṛśānāṃ yatatāṃ yatamānānāṃ siddhānāṃ labdha-sva-parātmāvalokanānāṃ sahasreṣu madhye kaścid evaiko māṃ kṛṣṇaṃ tattvato vetti | ayam arthaḥ – śāstrīyārthānuṣṭhāyino bahavo manuṣyāḥ paramāṇu-caitanyaṃ svātmānaṃ prādeśa-mātraṃ mat-svāṃśaṃ paramātmānaṃ cānubhūya vimucyante | māṃ tu yaśodā-stanandhayaṃ kṛṣṇam adhunā tvat-sārathiṃ kaścid eva tādṛśa-sat-prasaṅgāvāpta-mad-bhaktis tattvato yāthātmyena vetti | avicintyānanta-śaktikatvena nikhila-kāraṇatvena sārvajñya-sārvaiśvarya-svabhakta-vātsalyādy-asaṅkhyeya-kalyāṇa-guṇa-ratnākaratvena pūrṇa-brahmatvena cānubhavatīty arthaḥ | vakṣyati ca sa mahātmā sudurlabhaḥ [Gītā 7.19], māṃ tu veda na kaścana [Gītā 7.26] iti

 
 

Michalski


Z pośród tysiąca ludzi może jeden tylko dąży ku doskonałości, – z pośród tych, którzy osiągnęli doskonałość, może jeden tylko poznał mnie naprawdę.

 

Olszewski


Z tylu tysięcy ludzi kilku zaledwie dąży wytrwale ku doskonałości, a pomiędzy tymi wspaniałymi mędrcami, jeden tylko zna mię wedle jestestwa mego.

 

Dynowska


Spośród milionów ludzi, może jeden zaledwie ku doskonałości dąży, a wśród tych, którzy są jej bliscy może jeden zaledwie zna Mą Istotę prawdziwą i Mego bytu przejawy.

 

Sachse


Wśród tysięcy ludzi
jeden tylko zmierza ku doskonałości.
Wśród wielu zmierzających ku doskonałości,
jeden tylko zna prawdę o mnie.

 

Kudelska


Spośród tysiąca ludzi może jeden zdąża ku doskonałości,
A spośród tych, którzy o doskonałość zabiegają, zaledwie jeden zna moją prawdziwą naturę.

 

Rucińska


Pośród tysięcy ktoś jeden dąży do doskonałości,
Wśród doskonałych dążących ktoś jeden zna mnie prawdziwie,

 

Szuwalska


Spośród tysiąca ludzi tylko jeden człowiek
Doskonałości pragnie, a wśród tych jej bliskich
Zaledwie jeden poznał, kim jestem naprawdę.

 
 

BhG 7.4

bhūmir āpo nalo vāyuḥ khaṃ mano buddhir eva ca
ahaṃ-kāra itīyaṃ me bhinnā prakṛtir aṣṭadhā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


bhūmiḥ (ziemia) āpaḥ (woda) analaḥ (ogień) vāyuḥ (powietrze) kham (przestwór) manaḥ (umysł) buddhiḥ (roztropność) ahaṃ-kāraḥ eva ca iti (i zaiste egotyzm)
iyam (ta) me (moja) aṣṭadhā (ośmioraka) bhinnā (podzielona) prakṛtiḥ (natura).

 

tłumaczenie polskie


„Ziemia, woda, ogień, wiatr, przestwór, umysł, roztropność i egotyzm” –
oto moja oddzielona ośmioraka natura.

 

analiza gramatyczna

bhūmiḥ bhūmi 1i.1 f. ziemia;
āpaḥ ap 1i.3 f. woda (odmieniane zawsze w l. mnogiej);
analaḥ anala 1i.1 m. ogień (an – oddychać, żyć);
vāyuḥ vāyu 1i.1 m. wiatr (od: – dmuchać);
kham kha 1i.1 n. zagłębienie, otwór (np. w ciele), pusta przestrzeń, przestwór, niebo, eter;
manaḥ manas 1i.1 n. umysł (od: man – myśleć);
buddhiḥ buddhi 1i.1 f. roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd (od: budh – budzić, rozumieć, percepować);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
ahaṃ-kāraḥ ahaṃ-kāra 1i.1 m. egotyzm, ego, samolubność, duma (od: aham – ja; kṛ – robić, kāra – twórca);
iti av. tak (zaznacza koniec wypowiedzi);
iyam idam sn. 1i.1 f. ona;
me asmat sn. 6i.1 moja (skrócona forma od: mama);
bhinnā bhinnā (bhid – rozdzielać) PP 1i.1 f. rozdzielona, odłączona, podzielona;
prakṛtiḥ prakṛti 1i.1 f. natura, podstawa, praprzyczyna, przejawiony świat (od: pra-kṛ – stwarzać);
aṣṭa-dhā aṣṭa-dhā av.  – ośmiorako (od: aṣṭa – osiem; -dhā – sufiks dodawany do liczebnika, by utworzyć liczebnik wieloraki);

 
 

Śāṃkara


śrotāraṃ prarocanenābhimukhīkṛtyāha—

bhūmiḥ pṛthivī-tanmātram ucyate, na sthūlā | bhinnā prakṛtir aṣṭadhā iti vacanāt | tathāb-ādayo’pi tanmātrāṇy eva ucyante—āpo’nalo vāyuḥ kham | mana iti manasaḥ kāraṇam ahaṃkāro gṛhyate | buddhir ity ahaṃkāra-kāraṇaṃ mahat-tattvam | ahaṃkāra ity avidyā-saṃyuktam avyaktam | yathā viṣa-saṃyuktam annaṃ viṣam ity ucyate, evam ahaṃkāra-vāsanāvad avyaktaṃ mūla-kāraṇam ahaṃkāra ity ucyate, pravartakatvāt ahaṃkārasya | ahaṃkāra eva hi sarvasya pravṛtti-bījaṃ dṛṣṭaṃ loke | itīyaṃ yathoktā prakṛtir me mamaiśvarī māyā-śaktir aṣṭadhā bhinnā bhedam āgatā

 

Rāmānuja


asya vicitrānantabhogyabhogopakaraṇabhogasthānarūpeṇāvasthitasya jagataḥ prakṛtir iyaṃ gandhādiguṇakapṛthivyaptejovāyvākāśādirūpeṇa manaḥprabhṛtīndriyarūpeṇa mahadahaṃkārarūpeṇa cāṣṭadhā bhinnā madīyeti viddhi

 

Śrīdhara


evaṃ śrotāram abhimukhīkṛtyedānīṃ prakṛti-dvārā sṛṣṭy-ādi-kartṛtveneśvara-tattvaṃ pratijñātaṃ nirūpayiṣyan parāpara-bhedena prakṛti-dvayam āha bhūmir iti dvyābhyām | bhūmy-ādi-śabdaiḥ pañca-gandhādi-tan-mātrāṇy ucyante | manaḥ-śabdena tat-kāraṇa-bhūto 'haṅkāraḥ | buddhi-śabdena tat-kāraṇaṃ mahat-tattvam ahaṅkāra-śabdena tat-kāraṇam avidyā | ity evam aṣṭadhā bhinnā | yad vā bhūmy-ādi-śabdaiḥ pañca-mahā-bhūtāni sūkṣmaiḥ sahikīkṛtya gṛhyante | ahaṅkāra-śabdenaivāhaṅkāras tenaiva tat-kāryāṇīndriyāṇy api gṛhyante | buddhir iti mahat-tattvam | manaḥ-śabdena tu manasaivonneyam avyakta-rūpaṃ pradhānam iti | anena prakāreṇa me pakṛtir māyākhyā śaktir aṣṭadhā bhinnā vibhāgaṃ prāptā | caturviṃśati-bheda-bhinnāpy aṣṭa-svaivāntarbhāva-vivakṣayāṣṭadhā bhinnety uktam | tathā ca kṣetrādhyāya imām eva prakṛtiṃ caturviṃśati-tattvātmanā prapañcayiṣyati –

mahābhūtāny ahaṅkāro buddhir avyaktam eva ca |
indriyāṇi daśaikaṃ ca pañca cendriya-gocarāḥ || [Gītā 13.5] iti

 

Madhusūdana


evaṃ prarocanena śrotāram abhimukhīkṛtyātmanaḥ sarvātmakatvena paripūrṇatvam avatārayann ādāv aparāṃ prakṛtim upanyasyati bhūmir iti | sāṅkhyair hi pañca tan-mātrāṇy ahaṅkāro mahān avyaktam ity aṣṭau prakṛtayaḥ pañca mahā-bhūtāni pañca karmendriyāṇi pañca jñānendriyāṇi ubhaya-sādhāraṇaṃ manaś ceti ṣoḍaśa vikārā ucyante | etāny eva caturviṃśatis tattvāni | tatra bhūmir āpo 'nalo vāyuḥ kham iti pṛthvy-ap-tejo-vāyv-ākāśākhya-pañca-mahābhūta-sūkṣmāvasthā-rūpāṇi gandha-rasa-rūpa-sparśa-śabdātmakāni pañca-tan-mātrāṇi lakṣyante | buddhy-ahaṅkāra-śabdau tu svārthāv eva | manaḥ-śabdena ca pariśiṣṭam avyaktaṃ lakṣyante prakṛti-śabda-sāmānādhikaraṇyena svārtha-hāner āvaśyakatvāt |

manaḥ-śabdena vā sva-kāraṇam ahaṅkāro lakṣyate pañca-tanmātra-saṃnikarṣāt | buddhi-śabdas tv ahaṅkāra-kāraṇe mahat-tattve mukhya-vṛttir eva | ahaṅkāra-śabdena ca sarva-vāsanā-vāsitam avidyātmakam avyaktaṃ lakṣyante pravartakatvādy-asādhāraṇa-dharma-yogāc ca | iti ukta-prakāreṇeyam aparokṣā sākṣi-bhāsyatvāt prakṛtir māyākhyā pārameśvarī śaktir anirvacanīya-svabhāvā triguṇātmikāṣṭadhā bhinno 'ṣṭabhiḥ prakārair bhedam āgatā | sarvo 'pi jaḍa-vargo 'traivāntarbhavatīty arthaḥ | sva-siddhānte cekṣaṇa-saṅkalpātmakau māyā-pariṇāmāv eva buddhy-ahaṅkārau | pañca-tan-mātrāṇi cāpañcīkṛta-pañca-mahā-bhūtānīty asakṛd avocām

 

Viśvanātha


atha bhakti-mate jñānaṃ nāma bhagavad-aiśvarya-jñānam eva, na tu dehādy-atiriktātma-jñānam eveti | ataḥ svīyaiśvarya-jñānaṃ nirūpayan parāpara-bhedena svīya-prakṛti-dvayam āha bhūmir iti dvābhyām | bhūmy-ādi-śabdaiḥ pañca-mahā-bhūtāni sūkṣma-bhūtair gandhādibhiḥ sahaikīkṛtya saṅgṛhyante, ahaṅkāra-śabdena tat-kārya-bhūtānīndriyāṇi tat-kāraṇa-bhūta-mahat-tattvam api gṛhyate | buddhi-manasoḥ pṛthag-uktis tattveṣu tayoḥ prādhānyāt

 

Baladeva


evaṃ śrotāraṃ pārtham abhimukhīkṛtya svasya kāraṇa-svarūpaṃ cid-acic-chaktimad vaktuṃ te śaktī prāha bhūmir iti dvābhyām | caturviṃśatidhā prakṛtir bhūmy-ādy-ātmanāṣṭadhā bhinnā me madīyā bodhyā tan-mātrādīnāṃ bhūmy-ādiṣv antarbhāvād ihāpi caturviṃśatidhaivāvaseyā | tatra bhūmy-ādiṣu pañcasu bhūteṣu tat-kāraṇānāṃ gandhānāṃ pañcānāṃ tan-mātrāṇām antar-bhāvaḥ | ahaṅkāre tat-kāryāṇām ekādaśānām indriyāṇām | buddhi-śabdo mahat-tattvam āha | manaḥ-śabdas tu mano-gamyam avyakta-rūpaṃ pradhānam iti | śrutiś caivam āha-caturviṃśati-saṅkhyānām avyaktaṃ vyaktam ucyate iti | svayaṃ ca kṣetrādhyāye vakṣyati mahābhūtāny ahaṅkāraḥ [Gītā 13.5] ity ādinā

 
 

Michalski


Ziemia, woda, ogień, powietrze, osnowa, serce, rozum i jaźń: – tak ośmiorako jest rozszczepiona moja rozsnowa.

 

Olszewski


Ziemia, woda, ogień, wiatr, powietrze, duch, rozum i jaźń: taką jest moja natura, podzielona na osiem pierwiastków.

 

Dynowska


Pięć żywiołów: ziemia, woda, ogień, powietrze, eter oraz umysł, Rozum, a także indywidualnej osobowości poczucie – oto ośmioraki Mej Prakriti – Przyrody Mej – podział.

 

Sachse


Ziemia, woda, ogień, powietrze, przestrzeń,
umysł, rozum, poczucie własnego „ja” —
tak oto dzieli się ma ośmioraka natura.

 

Kudelska


Ziemia, woda, ogień, powietrze, przestrzeń, umysł, rozum,
Poczucie „ja”, oto ośmioraki podział mojej natury.

 

Rucińska


Ziemia i woda, wiatr, ogień, przestworza, umysł i rozum,
I jaźń – to ma ośmioraka zróżnicowana Przyroda.

 

Szuwalska


Ziemia, woda i ogień, powietrze i eter,
Umysł, inteligencja oraz złudne ego,
To osiem Mych energii.

 
 

BhG 7.5

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām
jīva-bhūtāṃ mahā-bāho yayedaṃ dhāryate jagat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he mahā-bāho (o potężnoramienny!),
iyam tu (ale ta) [prakṛtiḥ] (natura) aparā (niższa) [asti] (jest).
itaḥ (od tego) anyām (inną) parām (wyższą) jīva-bhūtām (będącą życiem) me prakṛtim (moją naturę) viddhi (znaj).
yayā (przez którą) idam (ten) jagat (świat) dhāryate (jest trzymany).

 

tłumaczenie polskie


Ona jest niższa, ale poznaj inną moją wyższą naturę będącą życiem.
O potężnoramienny, to dzięki niej utrzymywany jest ten świat.

 

analiza gramatyczna

aparā apara 1i.1 f. inna, późniejsza, niższa, różna;
iyam idam sn. 1i.1 f. ona;
itaḥ av. od tego, od niej (od: idam – to; ablativus nieodmienny zakończony na: -tas);
tu av. ale, wtedy, z drugiej strony, i;
anyām anya sn. 2i.1 f. inną;
prakṛtim prakṛti 2i.1 f. naturę, podstawę, praprzyczynę, przejawiony świat (od: pra-kṛ – stwarzać);
viddhi vid (wiedzieć) Imperat. P 2c.1 wiedz, znaj;
me asmat sn. 6i.1 moją (skrócona forma od: mama);
parām para 2i.1 f. daleką, odległą, wcześniejszą, starożytną, ostateczną, najwyższą, najlepszą;
jīva-bhūtām jīva-bhūtā 2i.1 f. będącą życiem / zawierającą żywe istoty (od: jīv – żyć, jīva – żyjący, żywa istota, życie; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
mahā-bāho mahā-bāhu 8i.1 m. ; BV : yasya bāhū mahāntau staḥ saḥo ty, którego ramiona są potężne (od: mah – powiększać, mahant – wielki; baṃh – zwiększać, bāhu – ramię, przedramię);
yayā yat sn. 3i.1 f. dzięki której;
idam idam sn. 1i.1 n. ten;
dhāryate dhṛ (dzierżyć) Praes. caus. pass. 1c.1 m. jest trzymany;
jagat jagat 1i.1 n. świat, poruszający się, ludzkość (od: gam – iść);

 

warianty tekstu


jīva-bhūtāṃ → bīja-bhūtāṃ (będącą nasieniem);

 
 

Śāṃkara


aparā na parā nikṛṣṭāśuddhānartha-karī saṃsāra-bandhanātmikeyam | ito’syāḥ yathoktāyās tv anyāṃ viśuddhāṃ prakṛtiṃ mamātma-bhūtāṃ viddhi me parāṃ prakṛṣṭaṃ jīva-bhūtāṃ kṣetrajña-lakṣaṇāṃ prāṇa-dhāraṇa-nimitta-bhūtāṃ he mahābāho, yayā prakṛtyedaṃ dhāryate jagad antaḥ-praviṣṭayā

 

Rāmānuja


iyaṃ mamāparā prakṛtiḥ; itas tv anyām ito 'cetanāyāś cetanabhogyabhūtāyāḥ prakṛter visajātīyākārāṃ jīvabhūtāṃ parāṃ tasyāḥ bhoktṛtvena pradhānabhūtāṃ cetanarūpāṃ madīyāṃ prakṛtiṃ viddhi; yayedam acetanaṃ kṛtsnaṃ jagad dhāryate

 

Śrīdhara


aparām imāṃ prakṛtim upasaṃharan parāṃ prakṛtim āha apareyam iti | aṣṭadhā yā prakṛtir ukteyam aparā nikṛṣṭā jaḍatvāt parārthatvāc ca | itaḥ sakāśāt parāṃ prakṛṣṭām anyāṃ jīva-bhūtāṃ jīva-svarūpāṃ me prakṛtiṃ viddhi jānīhi | paratve hetuḥ yayā cetanayā kṣetrajña-rūpayā svakarma-dvāreṇedaṃ jagad dhāryate

 

Madhusūdana


evaṃ kṣetra-lakṣaṇāyāḥ prakṛter aparatvaṃ vadan kṣetrajña-lakṣaṇāṃ parāṃ prakṛtim āha apareyam iti | yā prāg aṣṭadhoktā prakṛtiḥ sarvācetana-varga-rūpā seyam aparā nikṛṣṭā jaḍatvāt parārthatvāt saṃsāra-bandha-rūpatvāc ca | itas tv acetana-varga-rūpāyāḥ kṣetra-lakṣaṇāyāḥ prakṛter anyāṃ vilakṣaṇāṃ tu-śabdād yathā-kathaṃcid apy abhedāyogyāṃ jīva-bhūtāṃ cetanātmikāṃ kṣetrajña-lakṣaṇāṃ me mamātma-bhūtāṃ viśuddhāṃ parāṃ prakṛṣṭāṃ prakṛtiṃ viddhi he mahābāho, yayā kṣetrajña-lakṣaṇayā jīva-bhūtayāntar-anupraviṣṭayā prakṛtyedaṃ jagad-acetana-jātaṃ dhāryate svato viśīrya uttamyate anena jīvenātmanānupraviśa nāma-rūpe vyākaravāṇi iti śruteḥ | na hi jīva-rahitaṃ dhārayituṃ śakyam ity abhiprāyaḥ

 

Viśvanātha


iyaṃ prakṛtir variyaṅgākhyā śaktir aparānutkṛṣṭā jaḍatvāt | ito 'nyāṃ prakṛtiṃ taṭasthāṃ śaktiṃ jīva-bhūtāṃ parām utkṛṣṭāṃ viddhi caitanyatvāt | asyā utkṛṣṭatve hetuḥ yayā cetanayedaṃ jagad acetanaṃ svabhogārthaṃ gṛhyate

 

Baladeva


eṣā prakṛtir aparā nikṛṣṭā jaḍatvād bhogyatvāc ceto jaḍāyāḥ prakṛter anyāṃ parāṃ cetanatvād bhoktṛtvāc cotkṛṣṭāṃ jīva-bhūtāṃ me madīyāṃ prakṛtiṃ viddhi | he mahābāho pārtha ! paratve hetuḥ yayeti | yayā cetanayā idaṃ jagat sva-karma-dvārā dhāryate śayyāsanādivat sva-bhogāya gṛhyate | śrutiś ca harer eveyaṃ śaktis tvayīty āha pradhāna-kṣetrajña-patir guṇeśaḥ [ŚvetU 6.16] iti

 
 

Michalski


To jest niższa natura. Lecz wiedz, że ja posiadam jeszcze inna, odrębną od tej, wyższą naturę, która życiem jest, – silnoramienny, – i utrzymuje w posadach ten świat.

 

Olszewski


Ta jest niższa. Poznaj teraz drugą moją naturę, naturę wyższą, która jest podstawą życia, podtrzymującą świat.

 

Dynowska


Taką jest Moja niższa Natura, o potężnie zbrojny; poznaj też Mą drugą – wyższą i wzniosłą jest nią dusza każdej istoty, Energia Życia, która cały wszechświat utrzymuje i żywi.

 

Sachse


Jest to moja niższa natura.
Poznaj więc również mą drugą, wyższą naturę.
Jest ona zasadą życia, o Waleczny!
To ona utrzymuje ten świat!

 

Kudelska


Lecz to jest mej natury forma niższa, poznaj teraz, Potężnoramienny, wyższą jej formę;
Jest nią dusza, to dzięki niej Ja podtrzymuję cały ten świat.

 

Rucińska


Ona jest niższa – ty inną, wyższą mą poznaj naturę!
To Dusza jest, Długoręki, która ten świat podtrzymuje.

 

Szuwalska


Oprócz nich, Potężny,
Posiadam jeszcze inną, najwyższą ze wszystkich,
Która składa się z istot cieszących się światem.

 
 

BhG 7.6

etad-yonīni bhūtāni sarvāṇīty upadhāraya
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


sarvāṇi bhūtāni (wszystkie istoty) etad-yonīni iti (mające źródło w tej [naturze]) upadhāraya (uważaj za).
aham (ja) kṛtsnasya jagataḥ (całego świata) prabhavaḥ (powstanie) tathā pralayaḥ (podobnie zniknięcie).

 

tłumaczenie polskie


Wiedz, że wszystkie istoty mają w niej źródło.
Ja jestem powstaniem jak również końcem całego świata.

 

analiza gramatyczna

etad-yonīni etad-yoni 1i.3 n. ; BV : yeṣām ete [parāpara-prakṛtī] yony asti tāni te, których źródłem jest ta [natura będąca wyższą i niższą] (od: etat – to; yoni / yonī – łono, pochwa, miejsce powstania, źródło);
bhūtāni bhūta 1i.3 n. istoty, stworzenia (od: bhū – być, PP bhūta – będący, prawdziwy, świat);
sarvāṇi sarva sn. 1i.3 n. wszystkie;
iti av. tak (zaznacza koniec wypowiedzi);
upadhāraya upa-dhṛ (utrzymywać) Imperat. caus. P 2c.1 m. rozważ, uważaj za, pojmij;
aham asmat sn. 1i.1ja;
kṛtsnasya kṛtsna 6i.1 n. całego;
jagataḥ jagat 6i.1 n. świata, poruszającego się, ludzkości (od: gam – iść);
prabhavaḥ prabhava 1i.1 m. powstanie, źródło (od: pra-bhū – powstawać, wyłaniać się);
pralayaḥ pralaya 1i.1 m. zniknięcie, rozpuszczenie, koniec, śmierć (od: pra- – rozpuszczać, zakańczać);
tathā av. tak, w ten sposób, podobnie;

 

warianty tekstu


bhūtāni sarvāṇītysarvāṇi bhūtānīty (wszystkie istoty);
upadhāraya → avādhāraya (myśl o);
kṛtsnasya → sarvasya (całego);
prabhavaḥ pralayas → pralayaḥ prabhavas (zniszczeniem i źródłem);
 
 

Śāṃkara


etad-yonīni ete parāpare kṣetra-kṣetrajña-lakṣaṇe prakṛtī yonir yeṣāṃ bhūtānāṃ tāni etad-yonīni, bhūtāni sarvāṇīti evam upadhāraya jānīhi | yasmāt mama prakṛti yoniḥ kāraṇaṃ sarva-bhūtānām, ato’haṃ kṛtsnasya samastasya jagataḥ prabhava utpattiḥ pralayo vināśas tathā | prakṛti-dvaya-dvāreṇāhaṃ sarvajña īśvaro jagataḥ kāraṇam ity arthaḥ

 

Rāmānuja


etadcetanācetanasamaṣṭirūpamadīyaprakṛtidvayayonīni brahmādistambaparyantāni uccāvacabhāvenāvasthitāni cidacinmiśrāṇi madīyāni sarvāṇi bhūtānīty upadhāraya / madīyaprakṛtidvayayonīni hi tāni madīyāny eva / tathā prakṛtidvayayonitvena kṛtsnasya jagataḥ, tayor dvayor api madyonitvena madīyatvena ca, kṛtsnasya jagataḥ aham eva prabhavo 'ham eva ca pralayo 'ham eva ca śeṣīty upadhāraya / tayoḥ cidacitsamaṣṭibhūtayoḥ prakṛtipuruṣayor api paramapuruṣayonitvaṃ śrutismṛtisiddham / „mahān avyakte līyate / avyaktam akṣare līyate / akṣaraṃ tamasi līyate / tamaḥ pare deva ekībhavati”, „viṣṇos svarūpāt paratodite dve rūpe prdhānaṃ puruṣaś ca vipra”, „prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī / puruṣaś cāpy ubhāv etau līyate paramātmani / paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ / viṣṇunāmā sa vedeṣu vedānteṣu ca gīyate

 

Śrīdhara


anayoḥ prakṛtitvaṃ darśayan svasya tad-dvārā sṛṣṭy-ādi-kāraṇatvam āha etad iti | ete kṣetra-kṣetrajña-rūpe prakṛtī yonī kāraṇa-bhūte yeṣāṃ tāny etad-yonīni | sthāvara-jaṅgamātmakāni sarvāṇi bhūtānīty upadhāraya budhyasva | tatra jaḍā prakṛtir deha-rūpeṇa pariṇamate | cetanā tu mad-aṃśa-bhūtā bhoktṛtvena deheṣu praviśya svakarmaṇā tāni dhārayati | te ca madīye prakṛtī mattaḥ sambhūte | ato 'ham eva kṛtsnasya sa-prakṛtikasya jagataḥ prabhavaḥ | prakarṣeṇa bhavaty asmād iti prabhavaḥ | paraṃ kāraṇam aham ity arthaḥ | tathā pralīyate 'neneti pralayaḥ | saṃhartāpy aham evety arthaḥ

 

Madhusūdana


ukta-prakṛti-dvaye kārya-liṅgakam anumānaṃ pramāṇayan svasya tad-dvārā jaga-sṛṣṭy-ādi-kāraṇatvaṃ darśayati etad-yonīnīti | ete aparatvena paratvena ca prāg-ukte kṣetra-kṣetrajña-lakṣaṇe prakṛtī yonir yeṣāṃ tāny etad-yonīni bhūtāni bhavana-dharmakāṇi sarvāṇi cetanācetanātmakāni janimanti nikhilānīty evam upadhāraya jānīhi | kāryāṇāṃ cid-acid-granthi-rūpatvāt kāraṇam api cid-acid-granthi-rūpam anuminv ity arthaḥ | evaṃ kṣetra-kṣetrajña-lakṣaṇe mamopādhi-bhūte yataḥ prakṛtī bhavatas tatas tad-dvārāhaṃ sarvajñaḥ sarveśvaro 'nanta-śakti-māyopādhiḥ kṛtsnasya carācarātmakasya jagataḥ sarvasya kārya-vargasya prabhava utpatti-kāraṇaṃ pralayas tathā vināśa-kāraṇam | svāpnikasyeva prapañcasya māyikasya māyāśarayatva-viṣayatvābhyāṃ māyāvy aham evopādānaṃ draṣṭā cety arthaḥ

 

Viśvanātha


etac chakti-dvaya-dvāraiva svasya jagat-kāraṇatvam āha etad iti | ete māyā-śakti-jīva-śaktī kṣetra-kṣetrajña-rūpe yonī kāraṇa-bhūte yeṣāṃ tāni sthāvara-jaṅgamātmakāni bhūtāni jānīhi | ataḥ kṛtsnasya sarvasyāsya jagataḥ prabhavo mac-chakti-dvaya-prabhūtatvād aham eva sraṣṭā | pralayas tac-chaktimati mayy eva pralīna-bhāvitvād aham evāsya saṃhartā

 

Baladeva


etac chakti-dvaya-dvāraiva sarva-jagat-kāraṇatāṃ svasyāha etad iti | sarvāṇi sthira-carāṇi bhūtāny etad-yonīni upadhāraya viddhi | ete 'para-pare kṣetra-kṣetrajña-śabda-vācye mac-chaktī yonī kāraṇa-bhūte yeṣāṃ tānīty arthaḥ | te ca prakṛtī madīye matta eva sambhūte | ataḥ kṛtsnasya sa-prakṛtikasya jagato 'ham eva prabhava utpatti-hetuḥ | prabhavaty asmāt iti vyutpatteḥ | tasya pralaya-saṃhartāpy aham eva pralīyate 'nena iti vyutpatteḥ

 
 

Michalski


Wiedz, że te dwie moje natury są macierzyńskim łonem wszystkich istot. Ja jestem początkiem wszechświata i jego zagładą.

 

Olszewski


W jej łonie przebywają wszystkie stworzenia żyjące; pojmij to: ja jestem stworzeniem i zagładą Wszechświata.

 

Dynowska


Wiedz, iż Ona to jest istot wszystkich macierzystym łonem. Wszechświat cały we Mnie początek swój bierze i we Mnie koniec znajduje.

 

Sachse


Wiedz, że to z nich obu
rodzą się wszelkie stworzenia.
Ja jestem źródłem całego świata
i zniszczeniem.

 

Kudelska


Wiedz, że to ona jest wszystkich istot zarodkiem,
Ale to Ja jestem przyczyną sprawczą tego świata, jak i jego zniszczeniem.

 

Rucińska


Pojmij, że wszystkie stworzenia z nich właśnie się wyłaniają,
Jam jest początkiem wszechświata, tak samo jak jego końcem!

 

Szuwalska


To ona jest wszystkiego łonem i naturą,
A Ja jestem początkiem i unicestwieniem.

 
 

BhG 7.7

mattaḥ parataraṃ nānyat kiṃ-cid asti dhanaṃjaya
mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he dhanaṃjaya (o zdobywco bogactw!),
mattaḥ (ode mnie) parataram (wyższe) anyat (inne) kiṃcit (coś) na asti (nie jest).
sūtre (na sznurze) maṇi-gaṇāḥ iva (niczym zbiór klejnotów) [protāḥ santi] (jest nawleczona),
[tathā] (podobnie) mayi (we mnie) idam sarvam (wszystko to) protaṃ (nawleczone) [asti] (jest).

 

tłumaczenie polskie


O zdobywco bogactw, nie istnieje nic innego wyższego ode mnie.
Na mnie to wszystko jest nanizane niczym rząd klejnotów na sznurze.

 

analiza gramatyczna

mattaḥ av. ode mnie (od: mat – forma podstawowa zaimka osobowego ‘ja’ w l.poj. używana głównie na początku złożeń; ablativus nieodmienny zakończony na: -tas);
parataram paratara 1i.1 n. wyższe, lepsze, wcześniejsze (stopień wyższy od: para  – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najwyższy, najlepszy);
na av. nie;
anyat anya sn. 1i.1 n. inne;
kiṃ-cit kiṃ-cit sn. 1i.1 n. coś (od: kim – co?; -cit – partykuła nieokreśloności);
asti as (być) Praes. P 1c.1 jest;
dhanaṃjaya dhanaṃ-jaya 8i.1 m. o zdobywco bogactw (yo dhanaṃ jayati saḥ – ten, który zdobywa bogactwa; dhana – podbój, łupy, bogactwo; ji – zwyciężać, jaya – zwycięstwo);
mayi asmat sn. 7i.1 we mnie;
sarvam sarva sn. 1i.1 n. wszystko, całość (sarvam idam – najczęściej w znaczeniu „ten cały świat”);
idam idam sn. 1i.1 n. to;
protam pra-uta / -ūta (pra-ve – pleść) PP 1i.1 n. nawleczone, zszyte, nanizane, splecione;
sūtre sūtra 7i.1 n. na nici, na linie, na sznurze (od: siv – szyć, kleić, łączyć);
maṇi-gaṇāḥ maṇi-gaṇa 1i.3 m. ; TP : maṇīṇāṃ gana itigrupa klejnotów (od: maṇi – klejnot, kamień szlachetny; gaṇ – liczyć, sumować, gaṇa – grupa, gromada, stado, zbiór, drużyna);
iva av. jakby, w taki sam sposób, niczym, prawie, dokładnie;

 

warianty tekstu


protaṃ → proktaṃ (powiedziane);

 
 

Śāṃkara


yatas tasmāt—

mattaḥ parameśvarāt parataram anyat kāraṇāntaraṃ kiṃcit nāsti na vidyate, aham eva jagat-kāraṇam ity arthaḥ, he dhanaṃjaya | yasmād evaṃ tasmāt mayi parameśvare sarvāṇi bhūtāni sarvam idaṃ jagat protam anusyūtam anugatam anuviddhaṃ grathitam ity arthaḥ | dīrgha-tantuṣu paṭavat, sūtre ca maṇi-gaṇā iva

 

Rāmānuja


yathā sarvakāraṇasyāpi prakṛtidvayasya kāraṇatvena, sarvācetanavastuśeṣiṇaś cetanasyāpi śeṣitvena kāraṇatayā śeṣitayā cāhaṃ parataraḥ tathā jñānaśaktibalādiguṇayogena cāham eva parataraḥ / matto 'nyan madvyatiriktaṃ jñānabalādiguṇāntarayogi kiṃcid api parataraṃ nāsti

sarvam idaṃ cidacidvastujātaṃ kāryāvasthaṃ kāraṇāvasthaṃ ca maccharīrabhūtaṃ sūtre maṇigaṇavad atmatayāvasthite mayi protam āśritam / „yasya pṛthivī śarīram”, „yasyātmā śarīram”, „eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ” iti, ātmaśarīrabhāvenāvasthānaṃ ca jagadbrahmaṇor antaryāmibrāhmaṇādiṣu siddham

 

Śrīdhara


yasmād evaṃ tasmāt matta iti | mattaḥ sakāśāt parataraṃ śreṣṭhaṃ jagataḥ sṛṣṭi-saṃhārayoḥ svatantraṃ kāraṇaṃ kiñcid api nāsti | sthiti-hetur apy aham evety āha mayīti | mayi sarvam idaṃ jagat protaṃ grathitam āśritam ity arthaḥ | dṛṣṭāntaḥ spaṣṭaḥ

 

Madhusūdana


yasmād aham eva māyayā sarvasya jagato janma-sthiti-bhaṅga-hetus tasmāt paramārthataḥ matta iti | nikhila-dṛśyākāra-pariṇata-māyādhiṣṭhānāt sarva-bhāsakān mattaḥ sad-rūpeṇa sphuraṇa-rūpeṇa ca sarvānusyūtān sva-prakāśa-paramānanda-caitanya-ghanāt paramārtha-satyāt svapna-dṛśa iva svāpnikaṃ māyāvina iva māyikaṃ śukti-śakalāvacchinna-caitanyādivat-tad-ajñāna-kalpitaṃ rajataṃ parataraṃ paramārtha-satyam anyat kiṃcid api nāsti he dhanañjaya | mayi kalpitaṃ paramārthato na matto bhidyata ity arthaḥ tad ananyatvam ārambhaṇa-śabdādibhyaḥ [Vs 2.1.14] iti nyāyāt | vyavahāra-dṛṣṭyā tu mayi sad-rūpe sphuraṇa-rūpe ca sarvam idaṃ jaḍa-jātaṃ protaṃ grathitaṃ mat-sattayā sad iva mat-sphuraṇena ca sphurad iva vyavahārāya māyā-mayāya kalpate | sarvasya caitanya-grathitatva-mātre dṛṣṭāntaḥ – sūtre maṇi-gaṇā iveti | athavā sūtre taijasātmani hiraṇyagarbhe svapna-dṛśi svapna-protā maṇi-gaṇā iveti sarvāṃśe dṛṣṭānto vyākhyeyaḥ |

anye tu param ataḥ setūn māna-sambandha-bheda-vyapadeśebhyaḥ [Vs 3.2.31] iti sūtroktasya pūrva-pakṣasyottaratvena ślokam imaṃ vyācakṣate | mattaḥ sarvajñāt sarva-śakteḥ sarva-kāraṇāt parataraṃ praśasyataraṃ sarvasya jagataḥ sṛṣṭi-saṃhārayoḥ svatantraṃ kāraṇam anyan nāsti he dhanañjaya ! yasmād evaṃ tasmān mayi sarva-kāraṇe sarvam idaṃ kārya-jātaṃ protaṃ grathitaṃ nānyan na | sūtre maṇi-gaṇā iveti dṛṣṭāntas tu grathitatva-mātre na tu kāraṇatve | kanake kuṇḍalādivad iti tu yogyo dṛṣṭāntaḥ

 

Viśvanātha


yasmād evaṃ tasmād aham eva sarvam ity āha mattaḥ parataram anyat kiñcid apii nāsti | kārya-kāraṇayor aikyāt śakti-śaktimator aikyāc ca | tathā ca śrutiḥ ekam evādvitīyaṃ brahma, neha nānāsti kiñcana iti | evaṃ svasya sarvātmakatvam uktvā sarvāntaryāmitvaṃ cāha mayīti | sarvam idaṃ cij-jaḍātmakaṃ jagat mat-kāryatvān mad-ātmakam api punar mayy antaryāmiṇi protaṃ grathitaṃ yathā sūtre maṇi-gaṇāḥ protāḥ | madhusūdana-sarasvatī-pādās tu sūtre maṇi-gaṇā iveti dṛṣṭāntas tu grathitatva-mātre, na tu kāraṇatve kanake kuṇḍalādivad iti tu yogyo dṛṣṭānta ity āhuḥ

 

Baladeva


nanu sthira-carayor apara-parayoḥ prakṛtyor api tvam eva tac-chaktimān yonir ity ukter nikhila-jagad-bījatvaṃ tava pratītaṃ, na tu sarva-paratvam | tac ca tad-bījāt tvatto 'nyasyaiva –

tato yad uttarataraṃ tad arūpam anāmayam |
ya etad vidur amṛtās te bhavanti athetare
duḥkham evāpi yanti || [ŚvetU 3.10] iti śravaṇād iti cet tatrāha matta iti |

mattas tvat-sakhāt kṛṣṇāt parataraḥ śreṣṭham anyat kiñcid api nāsty aham eva sarva-śreṣṭhaṃ vastv ity arthaḥ | nanu tato yad uttarataram ity ādāv anyathā śrutim iti cen mandam etat kṣodākṣamatvāt | tathā hi

vedāham etaṃ puruṣaṃ mahāntam
ādity-varṇaṃ tamasaḥ parastāt |
tam eva vidvān amṛta iha bhavati
nānyaḥ panthā vidyate 'nayanāya || iti [ŚvetU 3.8]

śvetāśvataraiḥ sarva-jagad-bījasya mahā-puruṣasya viṣṇor jñānam amṛtasya panthās tato nāstīty upadiśya tad-upapādanāya

yasmāt paraṃ nāparam asti kiñcid
yasmān nāṇīyona jyāyo 'sti kiñcit

iti tasyaiva paramatvaṃ tad-itarasya tad-asambhavaṃ ca pratipādya | tato yad uttarotaraṃ ity ādinā pūrvoktam eva nigamitam | na tu tato 'nyac-chreṣṭham astīti uktam | tathā sati teṣāṃ mṛṣāvāditvāpatteḥ | evam āha sūtrakāraḥ-tathānya-pratiṣedhāt [Vs 3.2.36] iti | mad-anyasya kasyacid api śraiṣṭhyābhāvād aham eva mad-anya-sarvāśraya ity āha mayīti | protaṃ grathitaṃ sphuṭam anyat | etena viśvapālakatvaṃ svasyoktam

 
 

Michalski


Nic niema wyższego nademnie, zdobywco łupów! Na mnie cały świat jest nawleczony, jak rząd pereł na sznurek.

 

Olszewski


Ponademną niemasz nic; na mnie jest zawieszony Wszechświat jako rząd pereł na sznurku.

 

Dynowska


Nie masz nigdzie nic wyższego nade Mnie, o Dhanandżajo. Wszystko cokolwiek istnieje, na Mnie zawisa, jak szereg pereł na jedną nic nanizany.

 

Sachse


Nic nie ma wyższego nade mnie,
Zdobywco Skarbu!
Wszystko to wspiera się na mnie,
tak jak perły — na nitce.

 

Kudelska


Nade mnie nic wyższego nie ma, Dhanandżajo,
A to wszystko we mnie wesnute, niby perły na nić nanizane.

 

Rucińska


Nie ma niczego wyższego ode mnie, Zwycięzco Skarbów,
Ni mnie, jak perły na nici, to wszystko jest nanizane!

 

Szuwalska


Ponad Mnie, bohaterze, nie ma wyższej prawdy.
Na Mnie wszystko spoczywa jak perły na nici.

 
 

BhG 7.8

raso ham apsu kaunteya prabhāsmi śaśi-sūryayoḥ
praṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣaṃ nṛṣu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he kaunteya (Kuntjowicu),
aham (ja) apsu (w wodach) rasaḥ (smakiem),
śaśi-sūryayoḥ (Księżyca i Słońca) prabhā (blaskiem),
sarva-vedeṣu (we wszystkich Wedach) praṇavaḥ (pranawą),
khe (w przestworze) śabdaḥ (dźwiękiem),
nṛṣu (w ludziach) pauruṣam (męskością) asmi (jestem).

 

tłumaczenie polskie


Kuntjowicu, ja jestem smakiem wody, blaskiem Słońca i Księżyca,
sylabą OM we wszystkich Wedach, dźwiękiem w przestworzu, męskością w ludziach.

 

analiza gramatyczna

rasaḥ rasa 1i.1 m. sok, nektar, smak (od: ras – smakować, delektować się, kochać);
aham asmat sn. 1i.1ja;
apsu ap 7i.3 f. w wodach (zawsze odmieniane w l.mn.);
kaunteya kaunteya 8i.1 m. o synu Kunti (od: kunti – lud Kuntiów, kuntī – Kunti, matka Pandowiców);
prabhā pra-bhā 1i.1 f. blask, jasność, światło, wspaniałość, piękno (od: pra-bhā – jaśnieć, świecić);
asmi as (być) Praes. P 3c.1 jestem;
śaśi-sūryayoḥ śaśi-sūrya 6i.2 m. ; DV : śaśinaś ca sūryasya cetiKsiężyca i Słońca (od: śaśa – królik, zając, śaśin – posiadający [znak] zająca, Księżyc; sūrya – słońce);
praṇavaḥ praṇava 1i.1 m. sylaba OM (od: pra-ṇu – rozbrzmiewać);
sarva-vedeṣu sarva-veda 7i.3 m. ; sarveṣu vedeṣv itiwe wszystkich Wedach (od: sarva – wszystko; vid – wiedzieć, veda – Weda);
śabdaḥ śabda 1i.1 m. dźwięk;
khe kha 7i.1 n. w zagłębieniu, w otworze (np. w ciele), w pustej przestrzeni, w przestworzu, w niebie, w eterze;
pauruṣam pauruṣa 1i.1 n. męskość, jurność, związane z człowiekiem (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie, puruṣa – człowiek);
nṛṣu nṛ 7i.3 m. w ludziach;

 

warianty tekstu


prabhāsmi → prakāśaḥ (manifestacją);
sarva-vedeṣu → sarva-bhuteṣu (we wszelkim bycie);

 
 

Śāṃkara


kena kena dharmeṇa viśiṣṭo tvayi sarvam idaṃ protam ity ucyate—

raso’ham, apāṃ yaḥ sāraṃ sa rasaḥ, tasmin rasa-bhūte mayi āpaḥ protā ity arthaḥ | evaṃ sarvatra | yathāham apsu rasaḥ, evaṃ prabhāsmi śaśi-sūryayoḥ | praṇava oṃkāraḥ sarva-vedeṣu, tasmin praṇava-bhūte mayi sarve vedāḥ protāḥ | tathā khe ākāśe śabdaḥ sāra-bhūtaḥ, tasmin mayi khaṃ protam | tathā pauruṣaṃ puruṣasya bhāvaḥ pauruṣaṃ yataḥ puṃ-buddhir nṛṣu, tasmin mayi puruṣāḥ protāḥ

 

Rāmānuja


komentarz wspólny przy wersecie BhG 7.11

 

Śrīdhara


jagataḥ sthiti-hetutvam eva prapañcati raso 'ham iti pañcabhiḥ | apsu raso 'haṃ rasa-tan-mātra-rūpayā vibhūtyā tad-āśrayatenāpsu-sthito 'ham ity arthaḥ | tathā śaśi-sūryayoḥ prabhāsmi | candre sūrye ca prakāśa-rūpayā vibhūtyā tad-āśrayatvena sthito 'ham ity arthaḥ | uttarātrāpy evaṃ draṣṭavyam | sarveṣu vedeṣu vaikharī-rūpeṣu tan-mūla-bhūtaḥ praṇava oṅkāro 'smi | kha ākāśe śabda-tan-mātra-rūpo 'smi | nṛṣu puruṣeṣu pauruṣam udyamam asmi | udyame hi puruṣās tiṣṭhanti

 

Madhusūdana


avādīnāṃ rasādiṣu protatva-pratīteḥ kathaṃ tvayi sarvam idaṃ protam iti ca na śaṅkyaṃ rasādi-rūpeṇa mamaiva sthitatvād ity āha raso 'ham iti pañcabhiḥ | rasaḥ puṇyo madhuras tan-mātra-rūpaḥ sarvāsām apāṃ sāraḥ kāraṇa-bhūto yo 'psu sarvāsvanugataḥ so 'haṃ he kaunteya tad-rūpe mayi sarvā āpaḥ protā ity arthaḥ | evaṃ sarveṣu paryāyeṣu vyākhyātavyam | iyaṃ vibhūtir ādhyānāyopadiśyata iti nātīvābhiniveṣṭavyam | tathā porabhā prakāśaḥ śaśi-sūryayor aham asmi | prakāśa-sāmānya-rūpe mayi śaśi-sūryau protāv ity arthaḥ | tathā praṇaya oṅkāraḥ sarva-vedeṣv anusyūto 'haṃ tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṅkāreṇa sarvā vāk iti śruteḥ | saṃtṛṇṇāni grathitāni | sarvā vāk sarvo veda ity arthaḥ | śabdaḥ puṇyas tan-mātra-rūpaḥ kha ākāśe 'nusyūto 'ham | pauruṣaṃ puruṣatva-sāmānyaṃ nṛṣu puruṣeṣu yad anusyūtaṃ tad aham | sāmānya-rūpe mayi sarve viśeṣāḥ protāḥ śrautair dundubhy-ādi-dṛṣṭāntair iti sarvatra draṣṭavyam

 

Viśvanātha


sva-kārye jagaty atra yathāham antaryāmi-rūpeṇa praviṣṭo varte, tathā kvacit kāraṇa-rūpeṇa kvacit kāryeṣu manuṣyādiṣu sāra-rūpeṇāpy ahaṃ varta ity āha raso 'ham iti caturbhiḥ | apsu rasa tat-kāraṇa-bhūto mad-vibhūtir ity arthaḥ | evaṃ sarvatrāgre 'pi | prabhā prabhā-rūpaḥ | praṇava oṅkāraḥ sarva-veda-kāraṇam | ākāśe śabdas tat-kāraṇam | nṛṣu pauruṣam sakala udyama-viśeṣa eva manuṣya-sāraḥ

 

Baladeva


tattvaṃ darśayati raso 'ham iti pañcabhiḥ | apsu raso 'haṃ rasa-tan-mātrayā vibhūtyā tāḥ pālayan tāsv ahaṃ vartate | tāṃ vinā tāsām asthiteḥ | śaśini sūrye cāhaṃ prabhāsmi prabhayā vibhūtyā tau pālayan tayor ahaṃ varte | evaṃ paratra draṣṭavyam | vaikharī-rūpeṣu sarva-vedeṣu tan-mūla-bhūtaḥ praṇavo 'ham | khe nabhasi śabdas tan-mātra-lakṣaṇo 'ham | nṛṣu pauruṣaṃ phalavān udyamo 'ham | tenaiva teṣāṃ sthiteḥ

 
 

Michalski


Ja jestem smakiem wód, Kauntejo, blaskiem księżyca i słońca, świętą sylabą we wszystkich Wedach, dźwiękiem w powietrzu, hartem w mężach.

 

Olszewski


Ja jestem smakiem w wodach, synu Kunti, ja jestem światłem w Księżycu i w Słońcu, chwałą we wszystkich Wedach, dźwiękiem w powietrzu; siłą męską w ludziach;

 

Dynowska


Jam jest świeżością wód, o synu Kunti, i blaskiem księżyca i słońca; Jam Słowem najświętszym wszystkich Wed i dźwiękiem w eterze i człowieczeństwem Człowieka.

 

Sachse


Jestem smakiem wody, o synu Kunti,
jestem blaskiem księżyca i słońca,
pranawą wszystkich wed,
dźwiękiem przestrzeni, odwagą mężów

 

Kudelska


Jam smakiem wody, synu Kunti, blaskiem słońca i księżyca,
Ja jestem świętą sylabą Om we wszystkich Wedach, dźwiękiem w przestrzeni i człowieczeństwem w człowieku.

 

Rucińska


Jam smakiem w wodach, Kauntejo, blaskiem księżyca i słońca,
Pranawą Wed wszystkich, dźwiękiem w przestrzeni, męskością w mężach,

 

Szuwalska


Ja jestem smakiem wody, blaskiem księżycowym
Oraz światłem słonecznym, OM – świętą sylabą
We wszystkich księgach Wedy, dźwiękiem wśród eteru,
Człowieczeństwem w człowieku,

 
 

BhG 7.9

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau
jīvanaṃ sarva-bhūteṣu tapaś cāsmi tapasviṣu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


[aham] ca (i ja) pṛthivyām (w ziemi) puṇyaḥ (miłym) gandhaḥ (zapachem),
vibhāvasau ca (i w ogniu) tejaḥ (gorącem) asmi (jestem).
[aham] ca (i ja) sarva-bhūteṣu (we wszystkich bytach) jīvanaṃ (życiem),
tapasviṣu ca (w ascetach) tapaḥ (ascezą) asmi (jestem).

 

tłumaczenie polskie


Jestem przyjemnym zapachem ziemi i gorącem ognia.
Jestem życiem wszystkich istot i ascezą ascetów.

 

analiza gramatyczna

puṇyaḥ puṇya 1i.1 m. szlachetny, dobry, pobożny, czysty (od: – oczyszczać, lub puṇ – działać cnotliwie);
gandhaḥ gandha 1i.1 m. zapach, woń;
pṛthivyām pṛthivī 7i.1 f. w ziemi (od: pṛth – rozszerzać, pṛthu – szeroki, rozległy, wielki);
ca av. i;
tejaḥ tejas 1i.1 n. ostrość, gorąco, blask, moc, witalność, nasienie (od: tij – stawać się ostrym, znosić cierpliwie);
ca av. i;
asmi as (być) Praes. P 3c.1 jestem;
vibhāvasau vibhā-vasu 7i.1 m. w ogniu, w słońcu (od: vibhā – światło, piękno; vas – mieszkać, vasu n. bogactwo, m. ośmiu Wasów: Kuwera, Śiwa, słońce, ogień);
jīvanam jīvana 1i.1 n. życie, witalność (od: jīv – żyć, jīva – żyjący, żywa istota, życie);
sarva-bhūteṣu sarva-bhūta 7i.3 m. ; sarveṣu bhūteṣu itiwe wszystkich bytach (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
tapaḥ tapas 1i.1 n. gorąco, asceza (od: tap – topić, palić);
ca av. i;
asmi as (być) Praes. P 3c.1 jestem;
tapasviṣu tapasvin 7i.3 m. w posiadających ascezę, w ascetach (od: tap – topić, palić, tapas – gorąco, asceza);

 

warianty tekstu


puṇyo gandhaḥ pṛthivyāṃ ca → puṇyaḥ pṛthivyāṃ gaṃdho ‘smi (jestem miłym zapachem w ziemi);

 
 

Śāṃkara


puṇyaḥ surabhir gandhaḥ pṛthivyāṃ cāham | tasmin mayi gandha-bhūte pṛthivī protā | puṇyatvaṃ gandhasya svabhāvata eva pṛthivyāṃ darśitam ab-ādiṣu rasādeḥ puṇyatvopalakṣaṇārtham | apuṇyatvaṃ tu gandhādīnām avidyā-dharmādy-apekṣaṃ saṃsāriṇāṃ bhūta-viśeṣa-saṃsarga-nimittaṃ bhavati | tejaś ca dīptiś cāsmi vibhāvasau agnau | tathā jīvanaṃ sarva-bhūteṣu, yena jīvanti sarvāṇi bhūtāni tat jīvanam | tapaś cāsmi tapasviṣu, tasmin tapasi mayi tapasvinaḥ protāḥ

 

Rāmānuja


komentarz wspólny przy wersecie BhG 7.11

 

Śrīdhara


kiṃ ca puṇya iti | puṇyo 'vikṛto gandho gandha-tan-mātram | pṛthivyā āśraya-bhūto 'ham ity arthaḥ | yad vā vibhūti-rūpeṇāśrayatvasya vivakṣitatvāt surabhi-gandhasyaivotkṛṣṭatayā vibhūtitvāt puṇyo gandha ity uktam | tathā vibhāvasāgnau yat tejo duḥsahā sahajā dīptis tad aham | sarva-bhūteṣu jīvanaṃ prāṇa-dhāraṇa-vāyur aham ity arthaḥ | tapasviṣu vānaprasthādiṣu dvandva-sahana-rūpaṃ tapo 'smi

 

Madhusūdana


puṇyaḥ surabhir avikṛto gandhaḥ sarva-pṛthivī-sāmānya-rūpas tan-mātrākhyaḥ pṛthivyām anusyūto 'ham | ca-kāro rasādīnām api puṇyatva-samuccayārthaḥ | śabda-sparśa-rūpa-rasa-gandhānāṃ hi svabhāvata eva puṇyatvam avikṛtatvaṃ prāṇinām adharma-viśeṣāt tu teṣām apuṇyatvaṃ na tu svabhāvata iti draṣṭavyam | tathā vibhāvasāv agnau yat tejaḥ sarva-dahana-prakāśana-sāmarthya-rūpam uṣṇa-sparśa-sahitaṃ sita-bhāsvaraṃ rūpaṃ puṇyaṃ tad aham asmi | ca-kārādyo vāyau puṇya uṣṇa-sparśāturāṇām āpyāyakaḥ śīta-sparśaḥ so 'py aham iti draṣṭavyam |
sarva-bhūteṣu sarveṣu prāṇiṣu jīvanaṃ prāṇa-dhāraṇam āyur aham asmi | tad-rūpe mayi sarve prāṇinaḥ protā ity arthaḥ | tapasviṣu nityaṃ tapo-yukteṣu vānaprasthādiṣu yat tapaḥ śītoṣṇa-kṣut-pipāsādi-dvandva-sahana-sāmarthya-rūpaṃ tad aham asmi | tad-rūpe mayi tapasvinaḥ protā viśeṣaṇābhāve viśiṣṭābhāvāt | tapaś ceti ca-kāreṇa cittaikāgryam āntaraṃ jihvopasthādi-nigraha-lakṣaṇaṃ bāhyaṃ ca sarvaṃ tapaḥ samuccīyate

 

Viśvanātha


puṇyo 'vikṛto gandhaḥ puṇyas tu cārv api ity amaraḥ | ca-kāro rasādīnām api puṇyatva-samuccayārthaḥ | tejaḥ sarva-vastu-pācana-prakāśana-śīta-trāṇādi-sāmarthya-rūpaḥ sāraḥ | jīvanam āyur eva sāraḥ | tapo dvandva-sahanādikam eva sāraḥ

 

Baladeva


puṇyo 'vikṛto gandhas tan-mātra-lakṣaṇaḥ | ca-kāro rasādīnām aham api puṇyatva-samuccāyakaḥ | vibhāvasau vahnau tejaḥ sarva-vastu-pacana-prakāśanādi-sāmarthya-rūpaṃ ca śadād vāyau yaḥ puṇyaḥ sparśa uṣṇa-sparśa-vyākulānām āpāyakaḥ so 'ham iti bodhyam | jīvanam āyus tapo dvandva-sahanam

 
 

Michalski


Ja jestem czystym zapachem ziemi, jestem płomieniem, ognia, życiem wszystkich stworzeń, jestem pokutą pokutników.

 

Olszewski


zapachem czystym w ziemi, w ogniu przepychem, życiem we wszystkich stworzeniach, powściągliwością w ascetach.

 

Dynowska


Jam czystym aromatem ziemi i jarzącą ognia światłością; Jam życiem wszechtworów i płomiennym wysiłkiem ascetów.

 

Sachse


i czystym zapachem ziemi, i blaskiem ognia,
życiem wszelkiego stworzenia, i żarem żarliwych.

 

Kudelska


Jam jest czystym zapachem ziemi, blaskiem ognia,
Życiem każdej istoty i żarem ascezy.

 

Rucińska


Jam czystym zapachem w ziemi i w ogniu jestem światłością,
Życiem we wszystkich istotach i żarem jestem ascetów!

 

Szuwalska


aromatem ziemi,
Ciepłem ognia i życiem wszystkiego, co żyje.
Jestem też wyrzeczeniem wszystkich wyrzeczonych

 
 

BhG 7.10

bījaṃ māṃ sarva-bhūtānāṃ viddhi pārtha sanātanam
buddhir buddhimatām asmi tejas tejasvinām aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he pārtha (Prythowicu!),
mām (mnie) sarva-bhūtānām (wszystkich istot) sanātanam (wiecznym) bījam (nasieniem) viddhi (znaj).
aham (ja) buddhi-matām (mających roztropność) buddhiḥ (roztropnością),
tejasvinām (mających moc) tejaḥ (mocą) asmi (jestem).

 

tłumaczenie polskie


Prythowicu, znaj mnie jako wieczne nasienie wszystkich istot.
Ja jestem roztropnością roztropnych i mocą potężnych.

 

analiza gramatyczna

bījam bīja 2i.1 n. nasienie, zarodek, źródło;
mām asmat sn. 2i.1mnie;
sarva-bhūtānām sarva-bhūta 6i.3 m. ; sarvāṇāṃ bhūtānām iti wszystkich bytów (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
viddhi vid (wiedzieć) Imperat. P 2c.1 wiedz, znaj;
pārtha pārtha 8i.1 m. o synu Prythy (od: pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców);
sanātanam sanātana 2i.1 n. wiecznym, prastarym;
buddhiḥ buddhi 1i.1 f. roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd (od: budh – budzić, rozumieć, percepować);
buddhimatām buddhimant 6i.3 m. mających roztropność (od: budh – budzić, rozumieć, percepować, buddhi – roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd; -mant / -vant – sufiks oznaczający posiadacza);
asmi as (być) Praes. P 3c.1 jestem;
tejaḥ tejas 1i.1 n. ostrość, gorąco, blask, splendor, moc, witalność, nasienie (od: tij – stawać się ostrym, znosić cierpliwie);
tejasvinām tejasvin 6i.3 m. mających moc, mających ostrość (od: tij – stawać się ostrym, znosić cierpliwie, tejas – ostrość, gorąco, blask, moc, witalność, nasienie; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
aham asmat sn. 1i.1ja;

 

warianty tekstu


Czwarta pada BhG 7.10 jest taka sama jak druga pada BhG 10.36;

 
 

Śāṃkara


bījaṃ praroha-kāraṇaṃ māṃ viddhi sarva-bhūtānāṃ he pārtha sanātanaṃ cirantanam | kiṃ ca, buddhir viveka-śaktir antaḥ-karaṇasya buddhimatāṃ viveka-śaktimatām asmi | tejaḥ prāgalbhyaṃ tadvatāṃ tejasvinām aham

 

Rāmānuja


komentarz wspólny przy wersecie BhG 7.11

 

Śrīdhara


kiṃ ca bījam iti | sarveṣāṃ carācarāṇāṃ bhūtānāṃ bījaṃ sajātīya-kāryotpādana-sāmarthyam | sanātanaṃ nityam uttarottara-sarva-kāryeṣv anusyūtam | tad eva bījaṃ mad-vibhūtiṃ viddhi | na tu prativyakti vinaśyam | tathā buddhimatāṃ buddhiḥ prajñāham asmi | tejasvināṃ pragalbhānāṃ tejaḥ pragalbhatām

 

Madhusūdana


sarvāṇi bhūtāni sva-sva-bījeṣu protāni na tu svayīti cen nety āha bījam iti | yat sarva-bhūtānāṃ sthāvara-jaṅgamānām ekaṃ bījaṃ kāraṇaṃ | sanātanaṃ nityaṃ bījāntarānapekṣaṃ na tu prativyakti-bhinnam anityaṃ vā tad-avyākṛtākhyaṃ sarva-bījaṃ mām eva viddhi na tu mad-bhinnaṃ he pārtha | ato yuktam ekasminn eva mayi sarva-bīje protatvaṃ sarveṣām ity arthaḥ | kiṃ ca buddhis tattvātattva-viveka-sāmarthyaṃ tādṛśa-buddhimatām aham asmi | buddhi-rūpe mayi buddhimantaḥ protā viśeṣaṇābhāve viśiṣṭābhāvasyoktatvāt | tathā tejaḥ prāgalbhyaṃ parābhibhava-sāmarthyaṃ pariś cānabhibhāvyatvaṃ tejasvināṃ tathāvidha-prāgalbhya-yuktānāṃ yat tad aham asmi, tejo-rūpe mayi tejasvinaḥ protā ity arthaḥ

 

Viśvanātha


bījam avikṛtaṃ kāraṇaṃ pradhānākhyam ity arthaḥ | sanātanaṃ nityaṃ buddhimatāṃ buddhir eva sāraḥ

 

Baladeva


sarva-bhūtānāṃ carācarāṇāṃ yad eka-bījaṃ sanātanaṃ nityaṃ, na tu prativyakti-bhinnam anityaṃ vā tat pradhānākhyaṃ sarva-bījaṃ mām eva viddhi tad-rūpayā vibhūtyā tāny ahaṃ pālayāmi tat-pareṇa hi tāni puṣyante | buddhiḥ sārāsāra-vivekavatī | tejaḥ prāgalbhyaṃ parābhibhava-sāmarthyaṃ parān abhibhāvyatvaṃ ca

 
 

Michalski


Wiedz, o Partho, że jestem wiecznym nasieniem wszystkich istnień, jestem rozumem rozumnych, dostojeństwem dostojnych.

 

Olszewski


Wiedz, synu Prithy, że ja jestem nasieniem niewyczerpanem wszystkich żyjących, wiedzą mędrców, męztwem walecznych;

 

Dynowska


Znaj Mnie, o Parto, jako odwieczne wszystkich tworów nasienie i źródło. Jam istot rozumnych Rozumem, a świetnych świetnością.

 

Sachse


Poznaj we mnie, o synu Prithy,
nieśmiertelne nasienie wszelkich istot.
Jestem rozumem rozumnych
i wspaniałością wspaniałych.

 

Kudelska


Wiedz, Partho, żem Ja odwiecznym nasieniem wszelkich istot,
Ja jestem rozumem rozumnych, Ja jestem blaskiem każdej światłości.

 

Rucińska


Wiedz, iżem jest wszystkich stworzeń nasieniem odwiecznym, Partho,
Rozumem jestem rozumnych i wspaniałością wspaniałych!

 

Szuwalska


I pierwotnym nasieniem wszelkiego istnienia,
Mądrością ludzi mądrych, potęgą potężnych.
 
 

BhG 7.11

balaṃ balavatāṃ cāhaṃ kāma-rāga-vivarjitam
dharmāviruddho bhūteṣu kāmo smi bharata-rṣabha

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he bharatarṣabha (o byku wśród Bharatów!),
aham ca (i ja) balavatāṃ (silnych) kāma-rāga-vivarjitam (pozbawioną żądzy i namiętności) balam (siłą) [asmi] (jestem),
bhūteṣu (w istotach) dharmāviruddhaḥ (zgodną z dharmą) kāmaḥ (żądzą) asmi (jestem).

 

tłumaczenie polskie


O byku wśród Bharatów, ja jestem pozbawioną żądzy i namiętności siłą silnych,
a w istotach jestem żądzą zgodną z dharmą.

 

analiza gramatyczna

balam bala 1i.1 n. siła;
balavatām bala-vant 6i.3 m. posiadających siłę (od: bala – siła, moc; -mant / -vant – sufiks oznaczający posiadacza);
ca av. i;
aham asmat sn. 1i.1ja;
kāma-rāga-vivarjitam kāma-rāga-vivarjita 1i.1 n. ; TP / DV : kāmena ca rāgena ca vivarjitam iti pozbawione żądzy i namiętności (od: kam –pragnąć, kochać, tęsknić, kāma – pragnienie, żądze; rañj – być pokolorowanym, podnieconym, zachwyconym, rāga – kolor, namiętności, podniecenie, miłość, piękno; vi-vṛj – wykluczać, omijać, caus. PP vivarjita – wyłączony, pozbawiony, poza);
dharmāviruddhaḥ dharma-aviruddha 1i.1 m. ; TP : dharmeṇa aviruddha iti nie stojący w opozycji do dharmy, zgodny z dharmą (od: dhṛ – dzierżyć, posiadać, dharma – dharma; vi-rudh – przeszkadzać, zatrzymywać, PP viruddha – powstrzymany, zablokowany);
bhūteṣu bhūta (bhū – być) PP 7i.3 m. w istotach, w bytach;
kāmaḥ kāma 1i.1 m. pragnienie, żądza, miłość, przyjemność (od: kam – pragnąć, kochać, tęsknić);
asmi as (być) Praes. P 3c.1 jestem;
bharata-rṣabha bharata-rṣabha 8i.1 m. ; TP : bharatāṇām ṛṣabha itibyk wśród Bharatów (od: bhṛ – dzierżyć lub bharata – król Bharata, utrzymywany, aktor, w l. mnogiej – potomkowie Bharaty; ṛṣabha – byk, dominujący, najlepszy);

 

warianty tekstu


balavatāṃbalavatā (przez mocnych);
cāhaṃ  → asmi (jestem);
 
 

Śāṃkara


balaṃ sāmarthyam ojo balavatām aham | tac ca balaṃ kāma-rāga-vivarjitam | kāmaś ca rāgaś ca kāma-rāgau | kāmas tṛṣṇā-saṃnikṛṣṭeṣu viṣayeṣu, rāgo rañjanā prāpteṣu viṣayeṣu—tābhyāṃ kāma-rāgābhyāṃ vivarjitaṃ dehādi-dhāraṇa-mātrārthaṃ balaṃ sattvam aham asmi | na tu yat saṃsāriṇāṃ tṛṣṇā-rāga-kāraṇam | kiṃ ca—dharmāviruddhaḥ | dharmeṇa śāstrārthenāviruddho yaḥ prāṇiṣu bhūteṣu kāmaḥ, yathā deha-dhāraṇa-mātrādy-artho’śana-pānādi-viṣayaḥ, sa kāmo’smi | he bharatarṣabha

 

Rāmānuja


ataḥ sarvasya paramapuruṣaśarīratvenātmabhūtaparamapuruṣaprakārarvāt sarvaprakāraḥ paramapuruṣa evāvasthita iti sarvaiś śabdais tasyaivābhidhānam iti tat tat sāmānādhikaraṇyena āha

ete sarve vilakṣaṇā bhāvā matta evotpannāḥ, maccheṣabhūtāḥ maccharīratayā mayy evāvasthitāḥ; atas tattatprakāro 'ham evāvathitaḥ

 

Śrīdhara


kiṃ ca balam iti | kāmo 'prāpte vastuny abhilāṣo rājasaḥ | rāgaḥ punar abhilaṣite 'rthe prāpte 'pi punar adhike 'rthe citta-rañjanātmakas tṛṣṇāpara-paryāyas tāmasaḥ | tābhyāṃ vivarjitaṃ balavatāṃ balam aham asmi | sāttvikaṃ sva-dharmānuṣṭhāna-sāmarthyam aham ity arthaḥ | dharmeṇāviruddhaḥ sva-dāreṣu putrotpādana-mātropayogī kāmo 'ham iti

 

Madhusūdana


aprāpto viṣayaḥ prāpti-kāraṇābhāve 'pi prāpyatām ity ākāraś citta-vṛtti-viśeṣaḥ kāmaḥ | prāpto viṣayaḥ kṣaya-kāraṇe saty api na kṣīyatām ity evam-ākāraś citta-vṛtti-viśeṣo rañjanātmā rāgas tābhyāṃ viśeṣeṇa varjitaṃ sarvathā tad-akāraṇaṃ rajas-tamo-virahitaṃ yat svadharmānuṣṭhānāya dehendriyādi-dhāraṇa-sāmarthyaṃ sāttvikaṃ balam balavatāṃ tādṛśa-sāttvika-bala-yuktānāṃ saṃsāra-parāṅmukhānāṃ tad aham asmi | tad-rūpe mayi balavantaḥ protā ity arthaḥ | ca-śabdas tu-śabdārtho bhinna-kramaḥ | kāma-rāga-vivarjitam eva balaṃ mad-rūpatvena dhyeyaṃ na tu saṃsāriṇāṃ kāma-rāga-kāraṇaṃ balam ity arthaḥ |

krodhārtho vā rāga-śabdo vyākhyeyaḥ | dharmo dharma-śāstraṃ tenāviruddho 'pratiṣiddho dharmānukūlo vā yo bhūteṣu prāṇiṣu kāmaḥ śāstrānumata-jāyā-putra-vittādi-viṣayo 'bhilāṣaḥ so 'ham asmi | he bharatarṣabha ! śāstrāviruddha-kāma-bhūte mayi tathāvidha-kāma-yuktānāṃ bhūtānāṃ protatvam ity arthaḥ

 

Viśvanātha


kāmaḥ sva-jīvikādy-abhilāṣaḥ | rāgaḥ krodhas tad-vivarjitam | na tad-dvayotthitam ity arthaḥ | dharmāviruddhaḥ sva-bhāryāyāṃ putrotpatti-mātropayogī

 

Baladeva


kāmaḥ sva-jīvikādy-abhilāṣaḥ | rāgas tu prāpte 'py abhilaṣite 'rthe punas tato 'py adhike 'rthe citta-rañjanātmako 'titṛṣṇāpara-nāmā, tābhyāṃ vivarjitaṃ balaṃ sva-dharmānuṣṭhāna-sāmarthyam ity arthaḥ | dharmāviruddhaḥ svapatnyāṃ putrotpatti-mātra-hetuḥ

 
 

Michalski


I jestem mocą mocnych, ale tą, która jest wolna od żądz i namiętności, jestem miłością wśród stworzeń, Bharato-byku, lecz tą, która nie przeciwdziała cnocie.

 

Olszewski


mocą silnych, wolnych od namiętności i żądzy: ja jestem w istotach żyjących pociągiem miłosnym, na który sprawiedliwość boska zezwala.

 

Dynowska


Jam siłą silnych, a od namiętności wolnych i od żądz; a w ludziach Jam jest również nie sprzeciwiającym się Dharmie pragnieniem, o Bharatów władco.

 

Sachse


Jestem silą silnych,
wolną od pożądania i namiętności.
Jestem, o najlepszy z Bharatów,
obecną w stworzeniach,
zgodną z prawem miłością.

 

Kudelska


To Ja jestem siłą silnych, Jam wolny od namiętności i żądzy,
A we wszystkich istotach Jam pragnieniem, o Władco Bharatów, które jest zgodne z powinnością.

 

Rucińska


Jam silą silnych, pragnienia i namiętności wyzbytą,
Jam zgodnym z dharmą popędem istot, najlepszy z Bharatów!

 

Szuwalska


Ja jestem siłą silnych, pozbawionych żądzy
I od pragnienia wolnych, pobożną miłością
Pomiędzy stworzeniami, władco rodu Bharat.«

 
 

BhG 7.12

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye
matta eveti tān viddhi na tv ahaṃ teṣu te mayi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


ye ca eva (i zaiste które) bhāvāḥ (byty) sāttvikāḥ (sattwowe) rājasāḥ (radźasowe)
ye ca (i które) tāmasāḥ (tamasowe),
tān sarvān (te wszystkie) mattaḥ eva iti (zaiste ode mnie) viddhi (wiedz).
aham (ja) teṣu (w nich) na [varte] (nie jestem),
te tu (ale one) mayi (we mnie) [vartante] (są).

 

tłumaczenie polskie


I zaiste byty, które są sattwiczne, radźasowe i tamasowe
wiedz, że [pochodzą] ode mnie. Ja nie jestem w nich, ale one są we mnie.

 

analiza gramatyczna

ye yat sn. 1i.3 m. które;
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
sāttvikāḥ sāttvika 1i.3 m. związane z sattwą, sattwowe (od: as – być, PPr sant – będący, istnienie, abst. sattva – jestestwo, esencja, mądrość, duch, jedna z trzech gun);
bhāvāḥ bhāva 1i.3 m. byty, stany, natury (od: bhū – być);
rājasāḥ rājasa 1i.3 m. związane z radźasem, radźasowe (od: rañj – być pokolorowanym, podnieconym, zachwyconym, rajas pokolorowany, kurz, namiętność, jedna z trzech gun);
tāmasāḥ tāmasa 1i.3 m. związane z tamasem, tamasowe (od: tam – dławić się, mdleć, znikać, zatrzymywać; tamas – ciemność, mrok, tępota, bierność, jedna z trzech gun);
ca av. i;
ye yat sn. 1i.3 m. które;
mattaḥ av. ode mnie (od: mat – forma podstawowa zaimka osobowego ‘ja’ w l.poj. używana głównie na początku złożeń; ablativus nieodmienny zakończony na: -tas);
eva av. z pewnością, właśnie, dokładnie, jedynie;
iti av. tak (zaznacza koniec wypowiedzi);
tān tat sn. 2i.3 m. te;
viddhi vid (wiedzieć) Imperat. P 2c.1 wiedz, znaj;
na av. nie;
tu av. ale, wtedy, z drugiej strony, i;
aham asmat sn. 1i.1ja;
teṣu tat sn. 7i.3 m. w nich;
te tat sn. 1i.3 m. one;
mayi asmat sn. 7i.1 we mnie;

 

warianty tekstu


rājasās tāmasāś tāmasā rājasāś (tamasowe, radźasowe);
eveti → eveha (zaiste tutaj);
 
 

Śāṃkara


kiṃ ca—

ye caiva sāttvikāḥ sattva-nirvṛttā bhāvāḥ padārthāḥ, rājasāḥ rajo-nirvṛttās tāmasās tamo-nirvṛttāś ca, ye kecit prāṇināṃ sva-karma-vaśāt jāyante bhāvāḥ, tān matta eva jāyamānān iti evaṃ viddhi sarvān samastān eva | evaṃ yady api te matto jāyante, tathāpi na tv ahaṃ teṣu tad-adhīnas tad-vaśaḥ, yathā saṃsāriṇaḥ | te punar mayi mad-vaśāḥ mad-adhīnāḥ

 

Rāmānuja


kiṃ viśiṣya abhidhīyate? sāttvikā rājasās tāmasāś ca jagati dehatvenendriyatvena bhogyatvena tattaddhtetutvena cāvasthitā ye bhavāḥ, tān sarvān matta evotpannān viddhi; te maccharīratayā mayy evāvasthitā iti ca / na tv ahaṃ teṣu nāhaṃ kadācid api tadāyattasthitiḥ; anyatrātmāyattasthititve 'pi śarīrasya, śarīreṇātmanaḥ sthitāv apy upakāro vidyate; mama tu tair na kaścit tathāvidha upakāraḥ, kevalalīlaiva prayojanam ityarthaḥ

 

Śrīdhara


kiṃ ca ye caiveti | ye cānye 'pi sāttvika-bhāvāḥ śama-damādayaḥ | rājasāś ca harṣa-darpādayaḥ | tāmasāś ca śoka-mohādayaḥ | prāṇināṃ sva-karma-vaśāj jāyante tān matta eva jātān iti viddhi | madīya-prakṛti-guṇa-kāryatvāt | evam api teṣv ahaṃ na varte | jīvavat tad-adhīno 'haṃ na bhavāmīty arthaḥ | te tu mad-adhīnāḥ santo mayi vartanta ity arthaḥ

 

Madhusūdana


kim evaṃ parigaṇanena ye caiveti | ye cānye 'pi bhāvāś citta-pariṇāmāḥ sāttvikāḥ śama-damādayaḥ | ye ca rājasā harṣa-darpādayaḥ | ye ca tāmasāḥ śoka-mohādayaḥ prāṇinām avidyā-karmādi-vaśāj jāyante tān matta eva jāyamānān iti ahaṃ kṛtsnasya jagataḥ prabhava ity ādy-ukta-prakāreṇa viddhi samastān eva | athavā sāttvikā rājasās tāmasāś ca bhāvāḥ sarve 'pi jaḍa-vargā vyākhyeyā viśeṣa-hetv-abhāvāt | eva-kāraś ca samastāvadhāraṇārthaḥ | evam api na tv ahaṃ teṣu, matto jātatve 'pi tad-vaśas tad-vikāra-rūṣito rajju-khaṇḍa iva kalpita-sarva-vikāra-rūṣito 'haṃ na bhavāmi saṃsārīva | te tu bhāvā mayi rajjvām iva sarpādayaḥ kalpitā mad-adhīna-sattā-sphūrtikā mad-adhīnā ity arthaḥ

 

Viśvanātha


evaṃ vastu-kāraṇa-bhūtā vastu-sāra-bhūtāś ca rākṣasādyāś ca vibhūtayaḥ kāścid uktāḥ | kintv alam ativistareṇa | mad-adhīnaṃ vastu-mātram eva mad-vibhūtir ity āha ye caiveti | sāttva-bhāvāḥ śama-damādayo devādyāś ca | rājasā harṣa-darpādayo 'surādyāś ca | tāmasāḥ śoka-mohādayo rākṣasādyāś ca | tān matta eveti madīya-prakṛti-guṇa-kāryatvāt | teṣv ahaṃ na varte | jīvavat tad-adhīno 'haṃ na bhavāmīty arthaḥ | te tu mayi mad-adhīnāḥ santa eva vartante

 

Baladeva


evaṃ kāṃścid vibhūtir abhidhāya samāsena sarvās tāḥ prāha ye caiveti | ye mitho vilakṣaṇa-svabhāvāḥ sāttvikādayo bhāvāḥ prāṇināṃ śarīrendriya-viṣayātmanā ta-kāraṇatvena cāvasthitās tān sarvān tat-tac-chakty-upetān matta evopapannān viddhi | na tv ahaṃ teṣu varte naivāhaṃ tad-adhīna-sthitiḥ | te mayi mad-adhīna-sthitaya ity arthaḥ

 
 

Michalski


Wiedz, że stany dobroci, namiętności i mroku pochodzą ze mnie, – ale ja nie jestem w nich, tylko one we mnie.

 

Olszewski


Jestem źródłem cech (gun), które rodzą się z prawdy, namiętności i ciemności: lecz ja nie jestem w nich, one są we mnie.

 

Dynowska


Wiedz też, iż wszystkie istoty o harmonijnych, namiętnie-czynnych, jak i ociężale-leniwych naturach ode Mnie pochodzą. Zaprawdę nie Jam w nich, lecz one są we Mnie zawarte.

 

Sachse


Wiedz, też, że ode mnie także pochodzą stany
zabarwione to sattwą, to radżasem, to tamasem.
To nie ja jestem w nich,
lecz one — we mnie.

 

Kudelska


A choć natura tych istot bywa szlachetną, namiętną lub mroczną,
To wiedz, że ze mnie one wszystkie wypływają, i nie Ja jestem w nich, lecz one we mnie.

 

Rucińska


Tak dobre, jak i te mroczne oraz namiętne uczucia
Ze mnie powstały, wiedz o tym! Nie ja w nich – one są we mnie!

 

Szuwalska


Wiedz, że cecha harmonii, dynamika, bierność
Ode Mnie się wywodzą, lecz im nie ulegam.

 
 

BhG 7.13

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


ebhiḥ (przez te) tribhiḥ (przez trzy) guṇa-mayaiḥ (przez uczynione z gun) bhāvaiḥ (przez stany) sarvam idam (wszystko to) jagat (świat) mohitam (jest omroczony).
[ataḥ eva] (dlatego) [tat jagat] (ten świat) ebhyaḥ param (wyższego od tych) avyayam (niezmiennego) mām (mnie) na abhijānāti (nie rozpoznaje).

 

tłumaczenie polskie


Cały ten świat omroczony przez owe trzy stany uczynione z gun
nie rozpoznaje mnie, który jestem od nich wyższy i niezmienny.

 

analiza gramatyczna

tribhiḥ tri 3i.3 m. przez trzy;
guṇa-mayaiḥ guṇa-maya 3i.3 m. przez uczynione z gun (od: grah – chwytać, guṇa – cecha, zaleta, sznur; –maya – w złożeniach: uczyniony z, składający się z);
bhāvaiḥ bhāva 3i.3 m. przez byty, przez stany, przez natury (od: bhū – być);
ebhiḥ idam sn. 3i.3 m. przez te;
sarvam sarva sn. 1i.1 n. wszystko, całość (sarvam idam – najczęściej w znaczeniu „ten cały świat”);
idam idam sn. 1i.1 n. to;
jagat jagat 1i.1 n. świat, poruszający się, ludzkość (od: gam – iść);
mohitam mohita (muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym) PP caus. 1i.1 n. omroczony;
na av. nie;
abhijānāti abhi-jñā (rozpoznawać) Praes. P 1c.1 rozpoznaje, rozumie;
mām asmat sn. 2i.1mnie;
ebhyaḥ idam sn. 5i.3 m. od nich;
param para 2i.1 m. dalekiego, odległego, poza, wcześniejszego, starożytnego, ostatecznego, najwyższego, najlepszego;
avyayam a-vyaya 2i.1 m. niezmiennego (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);

 

warianty tekstu


sarvam → kṛtsnam (cały);
mohitaṃ → mohanaṃ (omroczony);
 
 

Śāṃkara


evaṃ-bhūtam api parameśvaraṃ nitya-śuddha-buddha-mukta-svabhāvaṃ sarva-bhūtātmānaṃ nirguṇaṃ saṃsāra-doṣa-bīja-pradāha-kāraṇaṃ māṃ nābhijānāti jagad ity anukrośaṃ darśayati bhagavān | tac ca kiṃ-nimittaṃ jagato’jñānaṃ ? ity ucyate—

tribhir guṇa-mayaiḥ guṇa-vikāraiḥ rāga-dveṣa-mohādi-prakārair bhāvaiḥ padārthair ebhir yathoktaiḥ sarvam idaṃ prāṇi-jātaṃ jagan mohitam avivekitām āpāditaṃ san nābhijānāni mām | ebhyo yathoktebhyo guṇebhyaḥ paraṃ vyatiriktaṃ vilakṣaṇaṃ cāvyayaṃ vyaya-rahitaṃ janmādi-sarva-bhāva-vikāra-varjitam ity arthaḥ

 

Rāmānuja


tad evaṃ cetanācetanātmakaṃ kṛtsnaṃ jagan madīyaṃ kāle kāle matta evotpadyate, mayi ca pralīyate, mayy evāvasthitam, maccharīrabhūtam, madātmakaṃ cety aham eva kāraṇāvasthāyāṃ kāryāvathāyāṃ ca sarvaśarīratayā sarvaprakāro 'vasthitaḥ / ataḥ kāraṇatvena śeṣitvena ca jñānādyasaṅkhyeyakalyāṇaguṇagaṇaiś cāham eva sarvaiḥ prakāraiḥ parataraḥ, matto 'nyat kenāpi kalyāṇaguṇagaṇena parataraṃ na vidyate / evaṃbhūtaṃ māṃ tribhyaḥ sāttvikarājasatāmasaguṇamayebhyo bhāvebhyaḥ paraṃ madasādhāraṇaiḥ kalyāṇaguṇagaṇais tattadbhogyatāprakāraiś ca param utkṛṣṭatamam, avyayaṃ sadaikarūpam api tair eva tribhir guṇamayair nihīnataraiḥ kṣaṇadhvaṃsibhiḥ pūrvakarmānuguṇadehendriyabhogyatvenāvasthitaiḥ padārthair mohitaṃ devatiryaṅmanuṣyasthāvarātmanāvasthitaṃ sarvam idaṃ jagan nābhijānāti

 

Śrīdhara


evambhūtam īśvaraṃ tvām ayaṃ janaḥ kim iti na jānātīti ? ata āha tribhir iti | tribhis trividhair ebhiḥ pūrvoktair guṇa-mayaiḥ kāma-lobhādibhir guṇa-vikārair bhāvaiḥ svabhāvair mohitam idaṃ jagat | ato māma nābhijānāti | kathambhūtam ? ebhyo bhāvebhyaḥ param | ebhir aspṛṣṭam eteṣāṃ niyantāram | ataevāvyayaṃ nirvikāram ity arthaḥ

 

Madhusūdana


tava parameśvarasya svātantrye nitya-śuddha-buddham ukta-svabhāvatve ca sati kuto jagatas tvad-ātmakasya saṃsāritvam | evaṃvidha-matsvarūpāparijñānād iti cet, tad eva kuta ity ata āha tribhir iti | ebhiḥ prāg-uktais tribhis trividhair guṇa-mayaiḥ sattva-rajas-tamo-guṇa-vikārair bhāvaiḥ sarvair api bhavana-dharmabhir sarvam idaṃ jagat prāṇi-jātaṃ mohitam vivekāyogyatvam āpāditaṃ sad ebhyo guṇamayebhyo bhāvebhyaḥ param eṣāṃ kalpanādhiṣṭhānam atyanta-vilakṣaṇam avyayaṃ sarva-vikriyā-śūnyam aprapañcam ānanda-ghanam ātma-prakāśam avyavahitam api māṃ nābhijānāti | tataś ca svarūpāparicayāt saṃsaratīvety aho daurbhāgyam aviveki-janasyety anukrośaṃ darśayati bhagavān

 

Viśvanātha


nanv evambhūtaṃ tvā parameśvaraṃ katham ayaṃ jano na jānātīty ata āha tribhir iti | guṇamayaiḥ śama-damādi-harṣādi-śokādyair bhāvaiḥ svābhāvībhūtair jagaj jagaj-jāta-jīva-vṛndaṃ mohitaṃ sat māṃ nirguṇatvād ebhyaḥ param avyayaṃ nirvikāram

 

Baladeva


atha śakti-dvaya-viviktaṃ svasya dhyeya-svarūpaṃ darśayan tasyājñāne tad-āsaktim eva hetum āha tribhir iti | ebhiḥ pūrvoditair guṇamayair man-māyā-guṇa-kāryais trividhaiḥ sāttvikādibhir bhāvair bhavana-dharmibhiḥ kṣaṇa-pariṇāmibhis tat-tat-karmānuguṇa-śarīrendriya-viṣayātmanāvasthitair mohitam avivekitāṃ nītaṃ sat sarvam idaṃ jagat surāsura-manuṣyādy-ātmanāvasthitaṃ jīva-vṛndaṃ kartṛ ebhyaḥ sāttvikādibhyo bhāvebhyaḥ paraṃ tair aspṛṣṭam ananta-kalyāṇa-guṇa-ratnākaraṃ vijñānānanda-ghanaṃ sarveśvaram avyayam apracyuta-svabhāvaṃ māṃ kṛṣṇaṃ nābhijānāti pratyāsūyati

 
 

Michalski


Cały świat, obłąkany temi trzema na żywiołach opartemi stanami, nie poznaje, że ja wyższy jestem nad te stany i nieprzemijający.

 

Olszewski


Otumaniony odmianami tych trzech własności, cały ten świat nie wie, że jestem wyższy od nich i że jestem niezniszczalny.

 

Dynowska


Świat cały złudzony tych stanów grą – co są tylko energii Przyrody wyrazem – poza nimi dojrzeć Mnie nie umie, Mnie com niezmienny jest i ponad wszystkie wznoszę się Guny.

 

Sachse


Cały ten świat
zwiedziony przez, owe trzy stany zależne od gun
nie wie, że wyższy jestem od nich, i niezmienny.

 

Kudelska


Cały ten świat omotany jest trzema zmiennymi postaciami natury
l nie rozpoznaje, iż Ja niezmienny jestem ponad nimi.

 

Rucińska


Przez trójgunowe uczucia cały ten świat jest mamiony,
Nie rozpoznaje mnie, od nich wyższego i niezmiennego!

 

Szuwalska


Pod wpływem tych żywiołów świat tkwi w zapomnieniu,
Nie dostrzegając Mojej wyższości nad nimi.

 
 

BhG 7.14

daivī hy eṣā guṇa-mayī mama māyā duratyayā
mām eva ye prapadyante māyām etāṃ taranti te

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


eṣā (ta) daivī  (niebiańska) guṇa-mayī (składająca się z gun) mama (moja) māyā (magia) duratyayā hi (zaiste trudna do przejścia).
ye (którzy) mām eva (do mnie jedynie) prapadyante (przypadają),
te (ci) etām (tę) māyām (magię) taranti (przekraczają).

 

tłumaczenie polskie


Zaiste oto jest moja magia, niebiańska, złożona z gun i trudna do przekroczenia.
Jedynie ci, którzy do mnie się uciekają, przekraczają ową magię.

 

analiza gramatyczna

daivī daivī 1i.1 f. – boska, niebiańska, związana z boginią (od: div – jaśnieć, bawić się, devī – bogini, niebianka);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
eṣā etat sn. 1i.1 f. ta;
guṇa-mayī guṇa-mayī 1i.1 f. uczyniona z gun (od: grah – chwytać, guṇa – cecha, zaleta, sznur; –maya – w złożeniach: uczyniony z, składający się z);
mama asmat sn. 6i.1 moja;
māyā māyā 1i.1 f. magia, iluzja, ułuda, nadnaturalna moc;
duratyayā duratyayā 1i.1 f. trudna do przekroczenia (od: dur / dus – prefiks: trudny, zły, twardy; ati-i – przechodzić ponad, aty-aya – przechodzenie, przekraczanie, odchodzenie, śmierć);
mām asmat sn. 2i.1mnie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
ye yat sn. 1i.3 m. którzy;
prapadyante pra-pad (przypadać) Praes. Ā 1c.3 przyjmują schronienie, uciekają się do;
māyām māyā 2i.1 f. magię, iluzje, ułudę, nadnaturalną moc;
etām etat sn. 2i.1 f. ;
taranti tṝ (przekraczać) Praes. P 1c.3 przekraczają;
te tat sn. 1i.3 m. oni;

 

warianty tekstu


daivī  → devī / divi (bogini / w niebiosach);
prapadyanteprapadyaṃti (przypadają);
māyām etaṃ taranti → māyām atitaranti (magię przekraczają);
 
 

Śāṃkara


kathaṃ punar daivīm etāṃ triguṇātmikāṃ vaiṣṇavīṃ māyām atikrāmatīty ucyate—

daivī devasya mameśvarasya viṣṇoḥ svabhāva-bhūtā hi yasmād eṣā yathoktā guṇa-mayī mama māyā duratyayā duḥkhenātyayo’tikramaṇaṃ yasyāḥ sā duratyayā | tatraivaṃ sati sarva-dharmān parityajya mām eva māyāvinaṃ svātma-bhūtaṃ sarvātmanā ye prapadyante te
māyām etāṃ sarva-bhūta-mohinīṃ taranty atikrāmanti | te saṃsāra-bandhanān mucyanta ity arthaḥ

 

Rāmānuja


kathaṃ svata evānavadhikātiśayānande nitye sadaikarūpe laukikavastubhogyatatprakāraiś cotkṛṣṭatame tvayi sthite 'py atyantanihīneṣu guṇamayeṣv asthireṣu bhāveṣu sarvasya bhoktṛvargasya bhogyatvabuddhir upajāyata ity atrāha

mamaiṣā guṇamayī sattvarajastamomayī māyā yasmād daivī devena krīḍhāpravṛttena mayaiva nirmitā, tasmāt sarvair duratyayā duratikramā / asyāḥ māyāśabdavācyatvam āsurarākṣasāstrādīnām iva vicitrakāryakaratvena, yathā ca „tato bhagavatā tasya rakṣārthaṃ cakram uttamam / ājagāma samājñaptaṃ jvālāmāli sudarśanam / tena māyāsahasraṃ tacchambarasyāśugāminā / bālasya rakṣatā deham aikāikaśyena sūditam” ity ādau / ato māyāśabdo na mithyārthavācī / aindrajālikādiṣv api kenacin mantrāuṣadhādinā mithyārthaviṣayāyāḥ pāramārthikyā eva buddher utpādakatvena māyāvīti prayogaḥ / tathā mantrāuṣadhādir eva tatra māyā; sarvaprayogeṣv anugatasyaikasyaiva śabdārthatvāt / tatra mithyārtheṣu māyāśabdaprayogo māyākāryabuddhiviṣayatvenāupacārikaḥ, mañcāḥ krośantītivat / eṣā guṇamayī pāramārthikī bhagavanmāyaiva, „māyām tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram” ityādiṣv abhidhīyate / asyāḥ kāryaṃ bhagavatsvarūpatirodhānam, svasvarūpabhogyatvabuddhiś ca / ato bhagavanmāyayā mohitaṃ sarvaṃ jagad bhagavantam anavadhikātiśayānandasvarūpaṃ nābhijānāti //

māyāvimocanopāyam āha

mām eva satyasaṅkalpaṃ paramakāruṇikam anālocitaviśeṣāśeṣalokaśaraṇyam ye śaraṇaṃ prapadyante, te etāṃ madīyāṃ guṇamayīṃ māyāṃ taranti māyām utsṛjya mām evopāsata ityarthaḥ

 

Śrīdhara


ke tarhi tvāṃ jānantīti ? ata āha daivīti | daivy alaukikī | atyadbhutety arthaḥ | guṇa-mayī sattvādi-guṇa-vikārātmikā | mama parameśvarasya śaktir māyā duratyayā dustarā hi | prasiddhim etam | tathāpi mām eva ity eva-kāreṇāvyabhicāriṇyā bhaktyā ye prapadyante bhajanti māyām etāṃ sudustarām api te taranti | tato māṃ jānantīti bhāvaḥ

 

Madhusūdana


nanu yathoktānādi-siddha-māyā-guṇa-traya-baddhasya jagataḥ svātntryābhāvena tat-parivarjanāsāmārthyān na kadācid api māyātikramaḥ syād vastu-vivekāsāmārthya-hetoḥ sadātanatvādityāśaṅkya bhagavad-eka-śaraṇatayā tattva-jñāna-dvāreṇa māyātikramaḥ sambhavatīty āha daivīti | daivī eko devo sarva-bhūteṣu gūḍhaḥ [ŚvetU 6.11] ity-ādi-śruti-pratipādite svatodyotanavati deve sva-prakāśa-caitanyānande nirvibhāge tad-āśrayatayā tad-viṣayatayā ca kalpitā āśrayatva-viṣayatva-bhāginī nirvibhāga-citir eva kevalā [Saṃ.Śārī 1.319] ity ukteḥ | eṣā sākṣi-pratyakṣatvenāpalāpānarhā | hi-śabdād bhramopādānatvād arthāpatti-siddhā ca | guṇa-mayī sattva-rajas-tamo-guṇa-trayātmikā | triguṇa-rajjur ivātidṛdhatvena bandhana-hetuḥ | mama māyāvinaḥ parameśvarasya sarva-jagat-kāraṇasya sarvajñasya sarva-śakteḥ sva-bhūtā svādhīnatvena jagat-sṛṣṭy-ādi-nirvāhikā | māyā tattva-pratibhāsi-pratibandhenātattva-pratibhāsa-hetur āvaraṇa-vikṣepa-śakti-dvayavaty avidyā sarva-prapañca-prakṛtiḥ māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram [ŚvetU 4.19] iti śruteḥ |

atraivaṃ prakriyā | jīveśvara-jagad-vibhāga-śūnye caitanye 'dhyastānādir avidyā sattva-prādhānyena svacchā darpaṇa iva mukha-bhāsaṃ cid-ābhāsam āgṛhṇāti | tataś ca bimba-sthānīyaḥ parameśvara upādhi-doṣānāskanditaḥ pratibimba-sthānīyaś ca jīva upādhi-doṣāskanditaḥ | īśvarāc ca jīva-bhogāyākāśādi-krameṇa śarīrendriya-saṅghātas tad-bhogyaś ca kṛtsnaḥ prapañco jāyata iti kalpanā bhavati | bimba-pratibimba-mukhānugata-mukhavac ceśa-jīvānugataṃ māyopādhi caitanyaṃ sākṣīti kalpyate | tenaiva ca svādhyastā māyā tat-kāryaṃ ca kṛtsnaṃ prakāśyate | ataḥ sākṣy-abhiprāyeṇa daivīti bimbeśvarābhiprāyeṇa tu memeti bhagavtoktam | yadyapy avidyā-pratibimba eka eva jīvas tathāpy avidyā-gatānām antaḥ-karaṇa-saṃskārāṇāṃ bhinnatvāt tad-bhedenāntaḥ-karaṇopādhes tasyātra bheda-vyapadeśo mām eva ye prapadyante duṣkṛtino mūḍhā na prapadyante, caturvidhā bhajante mām ity ādiḥ | śrutau ca tad yo devānāṃ pratyabudhyata sa eva tad abhavat tatha rṣīṇāṃ tathā manuṣyāṇām [BAU 1.4.10] ity ādiḥ |

antaḥ-karaṇopādhi-bhedāparyālocane tu jīvatva-prayojakopādher ekatvād ekatvenaivātra vyapadeśaḥ | kṣetrajñaṃ cāpi māṃ viddhi sarva-kṣetreṣu [Gītā 13.2], prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api [Gītā 13.19], mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ [Gītā 15.7] ity ādi | śrutau ca brahma vā idam agra āsīt tad ātmānam evāvedahaṃ brahmāsmīti tasmāt tat sarvam abhavat [BAU 1.4.10], eko devaḥ sarva-bhūteṣu gūḍhaḥ [ŚvetU 6.11], anena jīvenā ’ 'tmanā ’ ’ nupraviśya [ChāU 6.3.2]

bālāgra-śata-bhāgasya śatadhā kalpitasya ca |
bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate || [ŚvetU 5.9] ity ādiḥ |

yadyapi darpaṇa-gataś caitra-pratibimbaḥ svaṃ paraṃ ca na jānāty acetanāṃśasyaiva tatra pratibimbitatvāt tathāpi cit-pratibimbaś cittvād eva svaṃ paraṃ ca jānāti | pratibimba-pakṣe bimba-caitanya evopādhisthatva-mātrasya kalpitatvāt | ābhāsa-pakṣe tasyānirvacanīyatve 'pi jaḍa-vilakṣaṇatvāt | sa ca yāvat sva-bimbaikyam ātmano na jānāti tāvaj jala-sūrya iva jala-gata-kampādikam upādhi-gataṃ vikāra-sahasram anubhavati | tad etad āha duratyayeti | bimba-bhūteśvaraikya-sākṣātkāram antareṇātyetuṃ taritum aśakyeti duratyayā | ataeva jīvo 'ntaḥkaraṇāvacchinnatvāt tat-sambaddham evākṣyādi-dvārā bhāsayan kiṃcij jño bhavati | tataś ca jānāmi karomi bhuñje cety anartha-śata-bhājanaṃ bhavati | sa ced bimba-bhūtaṃ bhagavantam ananta-śaktiṃ māyā-niyantāraṃ sarva-vidaṃ sarva-phala-dātāram aniśam ānanda-ghana-mūrtim anekaānavatārān bhaktānugrahāya vidadhatam ārādhayati samarpaṇena tadā bimba-samarpitasya pratibimbe pratiphalanāt sarvān api puruṣārthān āsādayati | etad evābhipretya prahlādenoktaṃ –

naivātmanaḥ prabhur ayaṃ nija-lābha-pūrṇo
mānaṃ janād aviduṣaḥ karuṇo vṛṇīte |
yad yaj jano bhagavate vidadhīta mānaṃ
tac cātmane prati-mukhasya yathā mukha-śrīḥ || [BhP 7.9.11] iti |

darpaṇa-pratibimbitasya mukhasya tilakādi-śrīr apekṣitā ced bimba-bhūte mukhe samarpaṇīyā | sā svayam eva tatra pratiphalati nānyaḥ kaścit tat-prāptāv upāyo 'sti yathā tathā bimba-bhūteśvare samarpitam eva tat-pratibimba-bhūto jīvo labhate nānyaḥ kaścit tasya puruṣārtha-lābhe 'sty upāya iti dṛṣṭānta-dārṣṭānikayor arthaḥ |

tasya yadā bhagavantam anantam anavaratam ārādhayato 'ntaḥkaraṇaṃ jñāna-pratibandhaka-pāpena rahitaṃ jñānānukūla-puṇyena copacitaṃ bhavati tadātinirmale mukura-maṇḍala iva mukham atisvacche 'ntaḥkaraṇe sarva-karma-tyāga-śama-damādi-pūrvaka-gurūpasadana-vedānta-vākya-śravaṇa-manana-nididhyāsanaiḥ saṃskṛte tattvam asīti-gurūpadiṣṭa-vedānnta-vākya-karaṇikāhaṃ brahmāsīmty anātmākāra-śūnyā nirupādhi-caitanyākārā sākṣātkārātmikā vṛttir udeti | tasyāṃ ca pratiphalaitaṃ caitanyaṃ sadya eva sva-viṣayāśrayām avidyām unmūlayati dīpa iva tamaḥ | tatas tasyā nāśāt tayā vṛttyā sahākhilasya kārya-prapañcasya nāśaḥ | upādāna-nāśād upādeya-nāśasya sarva-tantra-siddhānta-siddhatvāt | tad etad āha bhagavān mām eva ye prapadyante māyām etāṃ taranti te iti | ātmety evopāsīta [BAU 1.4.7], tad ātmānam evāvet [BAU 1.4.10], tam eva dhīro vijñāya [BAU 4.4.23], tam eva viditvātimṛtyum eti [ŚvetU 6.15] ity ādi-śrutiṣv ivehāpi mām evety eva-kāro 'py anuparaktatā-pratipatty-arthaḥ | mām eva sarvopādhi-virahitaṃ vidānanda-sadātmānam akhaṇḍaṃ ye prapadyante vedānta-vākya-janyayā nirvikalpa-sākṣātkāra-rūpayā nirvacanānarha-śuddha-cid-ākāratva-dharma-viśiṣṭayā sarva-sukṛta-phala-bhūtayā nididhyāsana-paripāka-prasūtayā ceto-vṛttyā sarvājñāna-tat-kārya-virodhinyā viṣayīkurvanti te ye kecid etāṃ duratikramaṇīyām api māyām akhilānartha-janma-bhuvam anāyāsenaiva taranti atikrāmanti tasya ha na devāś canābhūtyā īśata ātmā hy eṣā sa bhavati [BAU 1.4.10] iti śruteḥ | sarovādhi-nivṛttyā saccidānanda-ghana-rūpeṇaiva tiṣṭhantīty artaḥ | bahu-vacana-prayogo dehendriyādi-saṃghāta-bheda-nbandhanātma-bheda-bhrānty-anuvādārthaḥ |

prapaśyantīti vaktavye prapadyanta ity ukte 'rthe mad-eka-śaraṇāḥ santo mām eva bhagavantaṃ vāsudevam īdṛśam ananta-saundarya-sāra-sarvasvam akhila-kalā-kalāpa-nilayam abhinava-paṅkaja-śobhādhika-caraṇa-kamala-yugala-prabham anavarata-veṇu-vādana-nirata-vṛndāvana-krīḍāsakta-mānasa-heloddhṛta-govardhanākhya-mahīdharaṃ gopālaṃ niṣūdita-śiśupāla-kaṃsādi-duṣṭa-saṅgham abhinava-jalada-śobhā-sarvasva-haraṇa-caraṇaṃ paramānanda-ghana-maya-mūrtimati-vairiñca-prapañcam anavaratam anucintayanto divasān ativāhayanti te mat-prema-mahānanda-samudra-magna-manasas tathā samasta-māyā-guṇa-vikārair nābhibhūyante | kintu mad-vilāsa-vinoda-kuśalā ete mad-unmūlana-samarthā iti śaṅkamāneva māyā tebhyo 'pasarati vāravilāsinīva krodhanebhyas tapodhanebhyas tasmān māyā-taraṇārthī mām īdṛśam eva santatam anucintayed ity apy abhipretaṃ bhagavataḥ | śrutayaḥ smṛtayaś cātrārthe pramāṇīkartavyāḥ

 

Viśvanātha


nanu tarhi triguṇa-maya-mohāt katham uttīrṇā bhavanti ? tatrāha daivīti | daivī viṣayānandena dīvyantīti devā jīvās tadīyā teṣāṃ mohayitrīty arthaḥ | guṇa-mayī śleṣeṇa triveṣṭana-mahā-pāśa-rūpā | mama parameśvarasya māyā bahiraṅgā śaktir duratyayā duratikramā | pāśa-pakṣe, chettum udgranthayituṃ vā kenāpy aśaktyety arthaḥ | kintu mad-vāci viśvasihi iti sva-vakṣaḥ spṛṣṭvāha māṃ śyāmasundarākāram eva

 

Baladeva


nanu triguṇāyas-tan-māyāyā nityatvāt tad-dhetukasya mohasya vinivṛttir durghaṭeti cet tatrāha daivīti | mama sarveśvarasyāvitarkyātivicitrānanta-viśva-sraṣṭur eṣā māyā daivī | alaukiky atyadbhutety arthaḥ | tādṛk viśva-sargopakaraṇatvāt | śrutiś caivam āha – māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram [ŚvetU 4.10] ity ādyā | guṇamayī sattvādi-guṇa-trayātmikā, śleṣeṇa triguṇitā rajjur ivāti-dṛḍhatayā jīvānāṃ bandhu-hetuḥ | ato duratyayā teṣāṃ duratikramā | rajju-pakṣe chettum udgrathituṃ ca tair aśaktyety arthaḥ | yadyapy etādṛśī tathāpi mad-bhaktyā tad-vinivṛttiḥ syād ity āha mām iti | māṃ sarveśvaraṃ māyā-niyantāraṃ sva-prapanna-vātsalya-nīradhiṃ kṛṣṇaṃ ye tādṛśa-sat-prasaṄgāt prapadyate śaraṇaṃ gacchanti te etām arṇavam ivāpārāṃ māyāṃ goṣpadodakāñjalim ivāśrameṇa taranti | tāṃ tīrtvānadaika-rasaṃ prasādābhimukhaṃ sva-svāminaṃ māṃ prāpnuvantīti | mām evety eva-kāro mad-anyeṣāṃ vidhi-rudrādīnāṃ prapattyā tasyās taraṇaṃ nety āha śrutiś caivam āha tam eva viditvety ādyā mucukundaṃ prati devāś ca –

varaṃ vṛṇīṣva bhadraṃ te ṛte kaivalyam adya naḥ |
eka eveśvaras tasya bhagavān viṣṇur avyayaḥ || [BhP 10.51.20] iti |

ghaṇṭākarṇaṃ prati śivaś ca – mukti-pradātā sarveṣāṃ viṣṇur eva na saṃśayaḥ iti

 
 

Michalski


Trudną do przezwyciężenia jest ta moja boska Złuda, utworzona przez żywioły, lecz ci, którzy we mnie szukają ucieczki, ci przezwyciężą Złudę.

 

Olszewski


Ułudę, którą rozwijam w różnorodnych zjawiskach, trudno przezwyciężyć; unika jej, kto za mną idzie.

 

Dynowska


Zaiste nie łatwo jest pojąć tę Moją boską a tajemniczą energii Przyrody grę; poprzez jej ułudę przeniknąć są w stanie tylko ci, którzy we Mnie szukają ostoi.

 

Sachse


Boska jest bowiem i trudna do przebycia
owa złuda, która mnie otacza,
a którą tworzą guny.
Złudę tę pokonują jednak ci,
którzy u mnie szukają pomocy.

 

Kudelska


Boska zaprawdę jest ta moja potęga z trzech cech złożona, trudna do rozpoznania,
Lecz ci, którzy mnie się powierzają, przechodzą przez zasłonę ułudy.

 

Rucińska


Bo trudno przebyć tę boską mą Złudę z guń utworzoną –
Ci, którzy do mnie się garną, Ułudę tę przekraczają.

 

Szuwalska


Moją boską energię, co się w nich przejawia,
Trudno jest przezwyciężyć. Tylko ci, co we Mnie
Poszukują schronienia, mogą ją pokonać.

 
 

BhG 7.15

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ
māyayāpahṛta-jñānā āsuraṃ bhāvam āśritāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


duṣkṛtinaḥ (złoczyńcy) mūḍhāḥ (omroczeni) narādhamāḥ (najgorsi z ludzi) māyayā apahṛta-jñānāḥ (których wiedza zabrana jest przez magię) āsuram bhāvam āśritāḥ (wspierający się na demonicznej naturze) mām (do mnie) na prapadyante (nie przypadają).

 

tłumaczenie polskie


Złoczyńcy, omroczeni, najgorsi z ludzi, ci których wiedzę skradła magia
i wsparci na demonicznej naturze do mnie się nie uciekają.

 

analiza gramatyczna

na av. nie;
mām asmat sn. 2i.1mnie;
duṣkṛtinaḥ duṣkṛtin 1i.3 m. złoczyńcy, grzesznicy (od: dur / dus – prefiks: trudny, zły, twardy; kṛ – robić, PP kṛta – uczyniony; duṣ-kṛta – źle uczynione, przewina, grzech; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
mūḍhāḥ mūḍha (muh – mylić się, być skonsternowanym, omroczonym, ogłupiałym) PP 1i.1 m. omroczeni, skonfundowani;
prapadyante pra-pad (przypadać) Praes. Ā 1c.3 przyjmują schronienie, uciekają się do;
narādhamāḥ nara-adhama 1i.3 m. ; TP : nareṣv adhamā iti najgorsi wśród ludzi (od: nṛ człowiek, ludzkość, nara – człowiek; adhas – niżej, adhara – niższy, adhama – najniższy, nikczemny, najgorszy);
māyayā māyā 3i.1 f. przez magię, przez iluzję, przez ułudę, przez nadnaturalną moc;
apahṛta-jñānāḥ apahṛta-jñāna 1i.3 m. ; BV : yeṣāṃ jñānam apahṛtam asti teci, których wiedza jest zabrana (od: apa-hṛ zabierać, PP apahṛta – zabrany, ukradziony; jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja);
āsuram āsura 2i.1 m. demoniczna, diabelska, związana z przeciwnikami niebian (od: asura – przeciwnik niebian, demon);
bhāvam bhāva 2i.1 m. byt, stan, natura (od: bhū – być);
āśritāḥ āśrita (ā-śri – przylegać, spoczywać na, wspierać się na, polegać na) PP 1i.3 m. wsparci, schronieni; przybyli (do kogo? – łączy się z accusativusem);

 

warianty tekstu


māṃ → me / mā (dla mnie / nie);
māyayāpahṛta-jñānāmāyayā prahṛta-jñānā / māyayā mad-gata-jñānā (których wiedza uderzona jest przez magię / których wiedza jest weszła we mnie przez magię);
āśritāḥ → āsthitāḥ (znajdujący się w);

 
 

Śāṃkara


yadi tvāṃ prapannāḥ māyām etāṃ taranti, kasmāt tvām eva sarve na prapadyante ? ity ucyate—

na māṃ parameśvaraṃ nārāyaṇaṃ duṣkṛtinaḥ pāpa-kāriṇaḥ mūḍhāḥ prapadyante narādhamā narāṇāṃ madhye’dhamāḥ nikṛṣṭaḥ | te ca māyayāpahṛta-jñānāḥ saṃmuṣita-jñānā āsuraṃ bhāvaṃ hiṃsānṛtādi-lakṣaṇam āśritāḥ

 

Rāmānuja


kim iti bhagavadupāsanāpādinīṃ bhagavatprapattiṃ sarve na kurvata ity atrāha

duṣkṛtinaḥ pāpakarmāṇaḥ māṃ na prapadyate / duṣkṛtatāratamyena te caturvidhā bhavanti mūḍhāḥ, narādhamāḥ, māyayāpahṛtajñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparītajñānāḥ; pūrvoktaprakāreṇa bhagavaccheṣataikarasam ātmānaṃ bhogyajātaṃ ca svaśeṣatayā manyamānāḥ / narādhamāḥ sāmānyena jñāte 'pi matsvarūpe madaunmukhyānarhāḥ / māyayāpahṛtajñānāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ yeṣāṃ tadasaṃbhāvanāpādinībhiḥ kūṭayuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāyaiva bhavati; te āsuraṃ bhāvam āśritāḥ / uttarottarāḥ pāpiṣṭhatamāḥ

 

Śrīdhara


yady evaṃ tarhi sarve tvām eva kim iti na bhajanti ? tatrāha na mām iti | nareṣu ye 'dhamās te māṃ na prapadyante na bhajanti | adhamatve hetuḥ -mūḍhā viveka-śūnyāḥ | tat kutaḥ ? duṣkṛtinaḥ pāpa-śīlāḥ | ato māyayāpahṛtaṃ nirastaṃ śāstrācāryopadeśābhyāṃ jātam api jñānaṃ yeṣāṃ te tathā | ataeva dambho darpo 'bhimānaś ca krodhaḥ pāruṣyam eva cety ādinā vakṣyamāṇam āsuraṃ bhāvam svabhāvaṃ prāptāḥ santo na māṃ bhajanti

 

Madhusūdana


yady evaṃ tarhi kim iti nikhilānartha-mūla-māyonmūlanāya bhagavantaṃ bhavantam eva sarve na pratipadyante cira-saṃcita-durita-pratibandhād ity āha bhagavān na mām iti | duṣkṛtino duṣkṛtena pāpena saha nitya-yoginaḥ | ataeva nareṣu madhye 'dhamā iha sādhubhir garhaṇīyāḥ paratra cānartha-sahasra-bhājaḥ | kuto duṣkṛtam anartha-hetum eva sadā kurvanti yato mūḍhā idam artha-sādhanam idam anartha-sādhanam iti viveka-śūnyāḥ | sati pramāṇe kuto na viviñcanti yato māyayāpahṛta-jñānāḥ śarīrendriya-saṃghāta-tādāmtya-bhrānti-rūpeṇa pariṇatayā māyayā pūrvoktayāpahṛtaṃ pratibaddhaṃ jñānaṃ viveka-sāmarthyaṃ yeṣāṃ te tathā | ataeva te dambho darpo 'bhimānaś ca krodhaḥ pāruṣyam eva ca [Gītā 16.4] ity ādināgre vakṣyamānam āsuraṃ bhāvaṃ hiṃsānṛtādi-svabhāvam āśritā mat-pratipatty-ayogyāḥ santo na māṃ sarveśvaraṃ prapadyante na bhajante | aho daurbhāgyaṃ teṣām ity abhiprāyaḥ

 

Viśvanātha


nanu tarhi paṇḍitā api kecit kim iti tvāṃ na prapadyante ? tatra ye paṇḍitās te māṃ prapadyanta eva | paṇḍita-mānina eva na māṃ prapadyanta ity āha na mām iti | duṣkṛtino duṣṭāś ca te kṛtinaḥ paṇḍitāś ceti te kupaṇḍitā ity arthaḥ | te ca caturvidhāḥ | eke mūḍhāḥ paśu-tulyāḥ karmiṇaḥ | yad uktaṃ –

nūnaṃ daivena nihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ || [BhP 3.32.19] iti |

mukundaṃ ko vai na seveta vinā naretaraḥ iti ca |

apare narādhamāḥ kañcit kālaṃ bhaktimattvena prāpta-naratvā apy ante phala-prāptau na sādhanopayoga iti matvā svecchayaiva bhakti-tyāginaḥ | svakartṛka-bhakti-tyāga-lakṣaṇam eva teṣām adhamatvam iti bhāvaḥ | apare śāstrādhyāpanādi-mattve 'pi māyayāpahṛtaṃ jñānam eṣāṃ te vaikuṇṭha-virājinī nārāyaṇa-mūrtir eva sārvakālikī-bhakti-prāpyā, na tu kṛṣṇa-rāmādi-mūrtir mānuṣīti manyamānā ity arthaḥ | yad vakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam [Gītā 9.11] iti | te khalu māṃ prapadyamānā api na māṃ prapadyanta iti bhāvaḥ | apare āsuraṃ bhāvam āśritāḥ | asurā jarāsandhādayo mad-vigrahaṃ lakṣīkṛtya śarair vidhyanti | tathaiva dṛśyatādi-hetu-mat-kutarkair mad-vigrahaṃ vaikuṇṭha-stham api khaṇḍayanty eva | na tu prapadyanta ity arthaḥ

 

Baladeva


nanu cet tvām eva prapannā vimucyante tarhi paṇḍitā api kecit kim iti tvāṃ na prapadyante tatrāha na mām iti | duṣṭāś ca te kṛtinaḥ śāstrārtha-kuśalāś ceti duṣkṛtinaḥ kupaṇḍitās te māṃ na prapadyante | śrutiś caivam āha –

avidyāyām antare vartamānāḥ
svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ |
dandramyamāṇāḥ pariyanti mūḍhā
andhenaiva nīyamānā yathāndhāḥ || [KaṭhU 1.2.5]

te catur-vidhāḥ – eke māyayā mūḍhāḥ karma-jaḍā indrādivan mām api viṣṇuṃ karmāṅgaṃ jīvavat karmādhīnaṃ manyamānāḥ | apare māyayā narādhamā viprādi-kula-janmanā narottamatāṃ prāpyāpy asat kāvyārthāsattyā pāmaratā-bhājaḥ | yad uktam –

nūnaṃ daivena nihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthā purīṣam iva viḍ-bhujaḥ || [BhP 3.32.19] iti |

anye māyayāpahṛta-jñānāḥ sāṅkhyādayaḥ | te hi sārvajña-sārvaiśvarya-sarva-sraṣṭṛtva-muktidatvādi dharmaiḥ śruti-sahasra-prasiddham api mām īśvaram apalapantaḥ prakṛtim eva sarva-sraṣṭrīṃ mokṣa-dātrīṃ ca kalpayanti | tatra tādṛśa-kuṭila-kuyukti-śatāny udbhāvayantī māyayaiva hetuḥ | kecit tu māyayaivāsuraṃ bhāvam āśritā nirviśeṣa-cin-mātra-vādinaḥ | asurā yathā nikhilānanda-karaṃ mad-vigrahaṃ śarair vidhyanti tathādṛśyatvādi-hetubhis te nitya-caitanyātmatayā śruti-prasiddham api taṃ khaṇḍayantīti tatrāpi tādṛśa-buddhy-utpādanī māyaiva hetur iti

 
 

Michalski


Nie szukają we mnie ucieczki tylko złoczyńcy, głupcy, najniżsi z ludzi, pozbawieni wiedzy przez Złudę, wreszcie ci, co się poddali mocy szatańskiej.

 

Olszewski


Lecz nie mogą iść mojemi drogami ani źli, ani dusze trwożne, ani ci marni, których umysł oddany jest na pastwę ułud zmysłowych.

 

Dynowska


Lecz ci, którzy rozum wśród ułudy stracą i w błędzie uporczywie trwają, którzy na manowce zła zeszli, jednocząc się z demonów naturą, ci nie zbliżają się do Mnie.

 

Sachse


Nie u mnie wszakże szukają pomocy
sprawcy czynów niegodziwych,
zaślepieni, najnędzniejsi z ludzi.
Złuda odebrała im rozum,
zeszli więc do stanu właściwego asurom.

 

Kudelska


Wszelcy złoczyńcy, głupcy, niegodziwcy, ci, których umysły pozbawione są mądrości i omotane złudzeniami,
Których natura demoniczną się staje, oni wszyscy we mnie ostoi nie znajdują.

 

Rucińska


Nie garną się do mnie głupcy, źli, najpodlejsi wśród ludzi,
Z wiedzą przez Złudę skradzioną, o asurowej naturze.

 

Szuwalska


Źli, głupcy, co w złudzeniu zatracili wiedzę,
Najniższe z ludzkich istot o sercach demonów
Nie podążają za Mną.

 
 

BhG 7.16

catur-vidhā bhajante māṃ janāḥ sukṛtino rjuna
ārto jijñāsur arthārthī jñānī ca bharata-rṣabha

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he arjuna (Ardźuno!), he bharata-rṣabha (o byku wśród Bharatów!),
ārtaḥ (cierpiący) jijñāsuḥ (dążący do wiedzy) arthārthī (pragnący korzyści) jñānī ca [iti] (i mądry)
catur-vidhāḥ (cztery działy) sukṛtinaḥ (czyńcy dobra) janāḥ (ludzie) mām (mnie) bhajante (wielbią).

 

tłumaczenie polskie


Ardźuno, o byku wśród Bharatów, czworo szlachetnych ludzi mnie wielbi:
cierpiący, dążący do wiedzy, pragnący korzyści i mądry.

 

analiza gramatyczna

catur-vidhāḥ catur-vidha 1i.3 m. czworaki, mający cztery części (od: catur – cztery; vi-dhā – rozdzielać, vidhā – dział, część);
bhajante bhaj (dzielić, czcić, kochać, radować się) Praes. Ā 1c.3 oddają cześć, wielbią;
mām asmat sn. 2i.1mnie;
janāḥ jana 1i.3 m. ludzie, rasy, rody (od: jan – rodzić, stwarzać);
sukṛtinaḥ sukṛta  1i.3 m. szlachetni, pobożni, czyńcy dobra (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kṛ – robić, PP kṛta – uczyniony; sukṛta  – dobrze uczynione, korzyść, zasługa, nagroda, pomyślność; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
arjuna arjuna 8i.1 m. biały, jasny;
ārtaḥ ārta (ā-  – osiągać, popadać w) 1i.1 m. cierpiący, nieszczęśliwy, znajdujący się w kłopotach;
jijñāsuḥ jijñāsu (jñā – wiedzieć) des. 1i.1 m. ; jñātum icchantaḥpragnący wiedzieć;
arthārthī artha-arthin 1i.1 m. ; yo ‘rtam arthayate saḥten który pragnie korzyści (od: arth – pragnąć, prosić, artha – korzyść, zdobycz, cel, zamiar, sprawa, kwestia, rzecz, użycie; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne; arthin – pragnący, tęskniący, żebrzący);
jñānī jñānin 1i.1 m. mądry, wiedzący (od: jñā – wiedzieć, rozumieć), -in, -min, -vin – sufiksy tworzące przymiotniki posesywne;
ca av. i;
bharata-rṣabha bharata-rṣabha 8i.1 m. ; TP : bharatāṇām ṛṣabha itibyk wśród Bharatów (od: bhṛ – dzierżyć lub bharata – król Bharata, utrzymywany, aktor, w l. mnogiej – potomkowie Bharaty; ṛṣabha – byk, dominujący, najlepszy);

 

warianty tekstu


‘rjuna → sadā (stale);
 
 

Śāṃkara


ye punar narottamāḥ puṇya-karmāṇaḥ—

catur-vidhāś catuḥ-prakārā bhajante sevante māṃ janāḥ sukṛtinaḥ puṇya-karmāṇo he’rjuna | ārta ārti-parigṛhītas taskara-vyāghra-rogādinābhibhūta āpannaḥ | jijñāsur bhagavat-tattvaṃ jñātum icchati yaḥ | arthārthī dhana-kāmaḥ | jñānī viṣṇos tattva-vic ca he bharatarṣabha

 

Rāmānuja


sukṛtinaḥ puṇyakarmāṇo māṃ śaraṇam upagamya mām eva bhajante / te ca sukṛtatāratamyena caturvidhāḥ, sukṛtagarīyastvena pratipattivaiśeṣyād uttarottarā adhikatamā bhavanti / ārtaḥ pratiṣṭhāhīnaḥ bhraṣṭāiśvaryaḥ punar tatprāptikāmaḥ / arthārthī aprāptāiśvaryatayā aiśvaryakāmaḥ / tayor mukhabhedamātram / aiśvaryaviṣayatayāikyād eka evādhikāraḥ / jijñāsuḥ prakṛtiviyuktātmasvarūpāvāptīcchuḥ / jñānam evāsya svarūpam iti jijñāsur ity uktam / jñānī ca, „itas tv anyāṃ prakṛtiṃ viddhi me parām” ityādinābhihitabhagavaccheṣataikarasātmasvarūpavit; prakṛtiviyuktakevalātmani aparyavasyan bhagavantaṃ prepsuḥ bhagavantam eva paramaprāpyaṃ manvānaḥ

 

Śrīdhara


sukṛtinas tu māṃ bhajanty eva | te sukṛti-tāratamyena catur-vidhā ity āha catur-vidhā iti | pūrva-janmasu ye kṛta-puṇyās te māṃ bhajanti | te caturvidhāḥ | ārto vegādy-abhibhūtaḥ sa yadi pūrvaṃ kṛta-puṇyas tarhi māṃ bhajati | anyathā kṣudra-devatā-bhajanena saṃsarati | evam uttaratrāpi draṣṭavyam | jijñāsur ātma-jñānecchuḥ | arthārthī atra vā paratra vā bhoga-sādhana-bhūto 'rtha-lipsuḥ | jñānī cātma-vit

 

Madhusūdana


ye tv āsura-bhāva-rahitāḥ puṇya-karmāṇo vivekinas te puṇya-karma-tāratamyena catur-vidhāḥ santo māṃ bhajante krameṇa ca kāmanā-rāhityena mat-prasādān māyāṃ tarantīty āha catur-vidhā iti | ye sukṛtinaḥ pūrva-janma-kṛta-puṇya-saṃcayā janāḥ saphala-janmānas ta eva nānye te māṃ bhajante sevante | he arjuna ! te ca trayaḥ sa-kāmā eko 'kāma ity evaṃ caturvidhāḥ | ārta ārtyā śatru-vyādhy-ādy-āpadā grastas tan-nivṛttim icchan | yathā makha-bhaṅgena kupita indre varṣati vraja-vāsī janaḥ | yathā vā jarāsandha-kārāgāravartī rāja-nicayaḥ | dyūta-sabhāyāṃ vastrākarṣaṇe draupadī ca | grāha-grasto gajendraś ca | jijñāsur ātma-jñānārthī mumukṣuḥ | yathā mucukundaḥ, yathā vā maithilo janakaḥ śrutadevaś ca, nivṛtte mausale yathā coddhavaḥ | arthārthī iha vā paratra vā yad bhogopakaraṇaṃ tal-lipsuḥ | tatreha yathā sugrīvo vibhīṣaṇaś ca, yathā copamanyuḥ paratra yathā dhruvaḥ | ete trayo 'pi bhagavad-bhajanena māyāṃ taranti | tatra jijñāsur jñānotpattyā sākṣād eva māyāṃ tarati ārto 'rthārthī ca jijñāsutvaṃ prāpyeti viśeṣaḥ | ārtasyārthārthinaś ca jijñāsutva-sambhavāj jijñāsoś cārtatva-jñānopakaraṇārthārthitva-sambhavād ubhayor madhye jijñāsur uddiṣṭaḥ |

tad ete trayaḥ sa-kāmā vyākhyātāḥ niṣkāmaś caturtha idānīm ucyate jñānī ca | jñānaṃ bhagavat-tattva-sākṣātkāras tena nitya-yukto jñānī tīrṇa-māyo nivṛtta-sarva-kāmaḥ | ca-kāro yasya kasyāpi niṣkāma-prema-bhaktasya jñāniny-antar-bhāvārthaḥ | he bharatarṣabha tvam api jijñāsur vā jñānī veti katamo 'haṃ bhakta iti mā śaṅkiṣṭhā ity arthaḥ | tatra niṣkāma-bhakto jñānī yathā sanakādir yathā nārado yathā prahlādo yathā pṛthur yathā vā śukaḥ | niṣkāmaḥ śuddha-prema-bhakto yathā gopikādir yathā vākrūra-yudhiṣṭhirādiḥ | kaṃsa-śiśupālādayas tu bhayād dveṣāc ca santata-bhagavac-cintā-parā api na bhaktā bhagavad-anurakter abhāvāt | bhagavad-anurakti-rūpāyās tu bhakteḥ svarūpaṃ sādhanaṃ bhedās tathā bhaktānām api bhagavad-bhakti-rasāyane 'smābhiḥ sa-viśeṣaṃ prapañcitā itīhoparamyate

 

Viśvanātha


tarhi ke tvāṃ bhajanta ity ata āha caturvidhā iti | sukṛtaṃ varṇāśramācāra-lakṣaṇo dharmas tadvantaḥ santo māṃ bhajante | tatra ārto rogādy-āpad-grastas tan-nivṛtti-kāmaḥ | jijñāsuḥ ātma-jñānārthī vyākaraṇādi-śāstra-jñānārthī vā | arthārthī kṣiti-gaja-turaga-kāminī-kanakādyaihika-pāratrika-bhogārthīti | ete trayaḥ sakāmā gṛhasthāḥ | jñānī viśuddhāntaḥ-karaṇaḥ sannyāsīti caturtho 'yaṃ niṣkāmaḥ | ity ete pradhānībhūta-bhakty-adhikāriṇaś catvāro nirūpitāḥ | tatrādimeṣu triṣu karma-miśrā bhaktiḥ | antime caturthe jñāna-miśrā | sarva-dvārāṇi saṃnyasya [Gītā 8.12] ity agrima-granthe yoga-miśrāpi vakṣyate | jñāna-karmādy-amiśrā kevalā bhaktir yā sā tu saptamādhyāyārambha eva mayy āsakta-manaḥ pārtha [Gītā 7.1] ity anena uktā | punaś cāṣṭame 'py adhyāye ananya-cetāḥ satatam [Gītā 8.14] ity anena, navame mahātmānas tu māṃ pārtha [Gītā 9.13] iti śloka-dvayena ananyāś cintayanto mām [Gītā 9.22] ity anena ca nirūpayitavyeti |

pradhānībhūtā kevalā iti dvividhaiva bhaktir madhyame 'sminn adhyāya-ṣaṭke bhagavatoktā | yā tu tṛtīyā guṇībhūtā bhaktiḥ karmaṇi jñānini yogini ca karmādi-phala-siddhy-arthā dṛśyate | tasyāḥ prādhānyābhāvāt na bhaktitva-vyapadeśaḥ | kintu tatra tatra karmādīnām eva prādhānyāt | prādhānyena vyapadeśā bhavanti iti nyāyena karmatva-jñānatva-yogatva-vyapadeśaḥ | tadvatām api karmitva-jñānitva-yogitva-vyapadeśaḥ | na tu bhaktatva-vyapadeśaḥ | phalaṃ ca sakāma-karmaṇaḥ svargo niṣkāma-karmaṇo jñāna-yogo jñāna-yogayor nirvāṇa-mokṣa iti |

atha dvidhāyā bhakteḥ phalam ucyate | tatra pradhānībhūtāsu bhaktiṣu madhye ārtādiṣu triṣu yāḥ karma-miśrās tisraḥ sa-kāmā bhaktayas tāsāṃ phalaṃ tat-tat-kāma-prāptiḥ | viṣaya-sādguṇyāt tad-ante sukhaiśvarya-pradhāna-sālokya-mokṣa-prāptiś ca, na tu karma-phala-svarga-bhogānta iva pātaḥ | yad vakṣyate yānti mad-yājino 'pi mām [Gītā 9.25] iti | caturthyā jñāna-miśrāyās tata utkṛṣṭāyās tu phalaṃ śānta-ratiḥ sanakādiṣv iva | bhakta-bhagavat-kāruṇyādhikya-vaśāt kasyāścit tasyāḥ phalaṃ premotkarṣaś ca śrī-śukādiṣv iva | karma-miśrā bhaktir yadi niṣkāmā syāt tadā tasyāḥ phalaṃ jñāna-miśrā bhaktiḥ | tasyāḥ phalam uktam eva | kvacic ca svabhāvād eva dā̆sādi-bhakta-saṅgottha-vāsanā vaśād vā jñāna-karmādi-miśra-bhaktimatām api dāsyādi-premā syāt, kintu aiśvarya-pradhānam eveti |

atha jñāna-karmādy-amiśrāyāḥ śuddhāyā ananyākiñcanottamādi-paryāyāḥ bhakter bahu-prabhedāyā dāsya-sakhyādi-premavat-pārṣadatvam eva phalam ity ādikaṃ śrī-bhāgavata-ṭīkāyāṃ bahuśaḥ pratipāditam | atrāpi prasaṅga-vaśāt sādhya-bhakti-vivekaḥ saṃkṣipya darśitaḥ

 

Baladeva


tarhi tvāṃ ke prapadyante tatrāha catur-vidhā iti | sukṛtinaḥ supaṇḍitāḥ sva-varṇāśramocita-karmaṇā mad-ekānti-bhāvena ca sampannā janā māṃ bhajante | te ca catur-vidhāḥ | tatrārtaḥ śatru-kleśādyāpad-grastas tad-vināśecchur gajendrādiḥ | jijñāsur viviktātma-svarūpa-jñānecchuḥ śaunakādiḥ | arthārthī rājyādi-sampad-icchur dhruvādiḥ | jñānī śeṣatvena svāmtānaṃ śeṣitvena parātmānaṃ ca māṃ jñātavān śukādiḥ | eṣv ārtādayaḥ sa-kāmāḥ, jñānī tu niṣkāmaḥ | ārtārthārthinoḥ paratra jijñāsutā-sampattaye tayor antarāle jijñāsor upanyāsaḥ

 
 

Michalski


Cztery rodzaje cnotliwych ludzi czczą mnie, Ardżuno: uciśnieni, pragnący poznania, pragnący bogactw i poznający, Bharato-buhaju!

 

Olszewski


Cztery rodzaje ludzi prawych mię wielbi, Ardżuno: człowiek strapiony, człowiek żądny wiedzy, ten który pragnie mądrości i mędrzec.

 

Dynowska


Cztery są rodzaje ludzi sprawiedliwych, którzy Mi cześć z całą miłością oddają, o Ardżuno: ci, którzy cierpią, którzy wiedzy łakną, którzy osobiste żywią pragnienia, oraz ci, którzy posiedli mądrość.

 

Sachse


Cztery są grupy mych wyznawców,
sprawców czynów godziwych, Ardżuno:
cierpiący,
spragnieni poznania prawdy,
łaknący bogactwa
oraz ci, którzy już prawdę poznali,
o najlepszy z Bharatów.

 

Kudelska


Cztery są rodzaje ludzi szlachetnych, którzy mnie wielbią, Ardżuno:
Ludzie pełni cierpień, poszukiwacze wiedzy, wypracowujący bogactwa i mędrcy, o Władco Bharatów.

 

Rucińska


Czterech grup zacni, Ardżuno, czczą mnie, najlepszy z Bharatów! –
Strapieni, wiedzy złaknieni, pragnący rzeczy i mędrcy.

 

Szuwalska


Cztery klasy ludzi
Cześć oddają Mi czcząc Mnie. Wśród nich są strapieni,
Poszukujący prawdy, bogactwa spragnieni
I mędrcy żądni wiedzy, Bharato potężny.

 
 

BhG 7.17

teṣāṃ jñānī nitya-yukta eka-bhaktir viśiṣyate
priyo hi jñānino tyartham ahaṃ sa ca mama priyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


teṣāṃ [catur-vidhānāṃ] (wśród tych czterech rodzajów) nitya-yuktaḥ (zawsze zaprzężony) eka-bhaktiḥ (którego uwielbienie jest w jednym) jñānī (mądry) viśiṣyate (wyróżnia się),
aham hi (zaiste ja) jñāninaḥ (mądremu) atyartham (wyjątkowo) priyaḥ (miły) [asmi] (jestem),
sa ca (i on) mama (mój) priyaḥ (miły) [asti] (jest).

 

tłumaczenie polskie


Wśród nich najlepszy jest mądry, zawsze zaprzężony i wielbiący jednego.
Ja jestem niezwykle drogi mądremu, a on jest mnie drogi.

 

analiza gramatyczna

teṣām tat sn. 6i.3 m. tych, wśród tych;
jñānī jñānin 1i.1 m. mądry, wiedzący (od: jñā – wiedzieć, rozumieć);
nitya-yuktaḥ nitya-yukta 1i.1 m. ; nityaṃ yukta itizawsze zaprzęgnięty (od: av. nityam – zawsze; yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony);
eka-bhaktiḥ eka-bhakti 1i.1 m. ; TP : yasya bhaktir ekasminn asti saḥten, kogo uwielbienie jest w jednym (od: eka – jeden; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany; bhakti – oddanie, miłość, uwielbienie);
lub yasya bhaktir ekāsti saḥten, kogo uwielbienie jest niepodzielne;
viśiṣyate vi-śiṣ (wyróżniać) Praes. pass. 1c.1 wyróżnia się, jest szczególny, jest najlepszy;
priyaḥ priya 1i.1 m. lubiany, ukochany, miły (od: prī – sprawić radość);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
jñāninaḥ jñānin 6i.1 m. mądrego, wiedzącego (od: jñā – wiedzieć, rozumieć);
atyartham av. niezwykle, ponad miarę, wyjątkowo (od: ati-artha – ponad zysk, wygórowany, nadmierny)
aham asmat sn. 1i.1ja;
saḥ tat sn. 1i.1 m. on;
ca av. i;
mama asmat sn. 6i.1 mój;
priyaḥ priya 1i.1 m. lubiany, ukochany, miły (od: prī – sprawić radość);

 

warianty tekstu


eka-bhaktireka-bhakto (wielbiciel jednego);
viśiṣyateviśiṣyati (wyróżnia się);
mama → sa me (on mi);
 
 

Śāṃkara


teṣāṃ caturṇāṃ madhye jñānī tattva-vit tattva-vittvān nitya-yukto bhavati | eka-bhaktiś ca, anyasya bhajanīyasyādarśanāt | ataḥ sa eka-bhaktir viśiṣyate viśeṣam ādhikyam āpadyate, atiricyata ity arthaḥ | priyo hi yasmād aham ātmā jñānino’tas tasyāham atyarthaṃ priyaḥ | prasiddhaṃ hi loke ātmā priyo bhavatīti | tasmāj jñānina ātmatvād vāsudevaḥ priyo bhavatīty arthaḥ | sa ca jñānī mama vāsudevasya ātmaiveti mamātyarthaṃ priyaḥ

 

Rāmānuja


teṣāṃ jñānī viśiṣyate / kutaḥ? nityayukta ekabhaktir iti ca / jñānino hi
madekaprāpyasya mayā yogo nityaḥ; itarayos tu yāvatsvābhilaṣitaprāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu svābhilaṣite tatsādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / arthaśabdo 'bhidheyavacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarvajñena sarvaśaktināpy abhidhātuṃ na śakyata ityarthaḥ; priyatvasyeyattārahitatvāt / yathā jñāninām agresarasya prahlādasya, „sa tv āsaktamatiḥ kṛṣṇe daśyamāno mahoragaiḥ / na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ” iti / tathaiva so 'pi mama priya

 

Śrīdhara


teṣāṃ madhye jñānī śreṣṭha ity āha teṣām iti | teṣāṃ madhye jñānī viśiṣṭaḥ | atra hetavaḥ — nitya-yuktaḥ sadā man-niṣṭhaḥ | ekasmin mayy eva bhaktir yasya saḥ | jñānino dehādy-abhimānābhāvena citta-vikṣepābhāvān nitya-yuktatvam ekānta-bhaktitvaṃ ca sambhavati | nānyasya | ataeva hi tasyāhaṃ atyantaṃ priyaḥ | sa ca mama | tasmād etair nitya-yuktatvādibhiś caturbhir hetubhiḥ sa uttama ity arthaḥ

 

Madhusūdana


nanu na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamā ity anena tad-vilakṣaṇāḥ sukṛtino māṃ bhajanta ity arthāt prāpte 'pi teṣāṃ cāturvidhyaṃ catur-vidhā bhajante mām ity anena darśitāḥ tatas te sarve sukṛtina eva nirviśeṣād iti cet tatrāha ca | caturvidhānām api sukṛtitve niyate 'pi sukṛtādhikyena niṣkāmatayā premādhikyāt tata iti |

caturvidhānāṃ teṣāṃ madhye jñānī tattva-jñānavān nivṛtta-sarva-kāmo viśiṣyate sarvato 'tiricyate sarvotkṛṣṭa ity arthaḥ | yato nitya-yukto bhagavati pratyag-abhinne sadā samāhita-cetā vikṣepakābhāvāt | ataevaika-bhaktir ekasmin bhagavaty eva bhaktir anuraktir yasya sa tathā, tasyānurakti-viṣayāntarābhāvāt | hi yasmāt | priyo nirupādhi-premāspadam atyartham atyantātiśayena jñānino 'haṃ pratyag-abhinnaḥ paramātmā ca tasmād ayarthaṃ sa mama parameśvarasya priyaḥ | ātmā priyo 'tiśayena bhavatīti śruti-lokayoḥ prasiddham evety arthaḥ

 

Viśvanātha


caturṇāṃ bhakty-adhikāriṇāṃ madhye kaḥ śreṣṭhaḥ ity apekṣāyām āha | teṣāṃ madhye jñānī viśiṣyate śreṣṭhaḥ | nitya-yukto nityaṃ mayi yujyata iti saḥ | jñānābhyāsa-vaśīkṛta-cittatvān manasy aikāgra-citta ity arthaḥ | ārtādyās trayas tu naivambhūtā iti bhāvaḥ |

nanu sarvo 'pi jñānī jñāna-vaiyarthya-bhayāt tvāṃ bhajata eva ? tatrāha ekā mukhyā pradhānībhūtaṃ yasya saḥ | yad vā, ekā bhaktir eva tathaivāsaktimattvāt yasya sa nāma-mātreṇaiva jñānīti bhāvaḥ | evambhūtasya jñānino 'haṃ śyāmasundarākāro 'tyartham atiśayena priyaḥ sādhana-sādhya-daśayoḥ parihātum aśakyaḥ | ye yathā māṃ prapadyante [Gītā 4.11] iti nyāyena mamāpi sa priyaḥ

 

Baladeva


caturṣu jñāninaḥ śraiṣṭhyam āha teṣām iti | jñānī viśiṣyate śreṣṭho bhavati | yad asau nitya-yukta eka-bhaktiś ca | ārta-vināśādi-kāmanā-virahān nityaṃ mayā yogavān | ārtādeśa tu yāvat-kāmita-prāptir mad-yoga ekasmin mayy eva jñānino bhaktir ārtādes tu sva-kāmite tat-pradātṛtvena mayi cāto jñānī tataḥ śreṣṭhaḥ |

atṛpyann āha priyo hīti | jñānino hy aham atyarthaṃ priyaḥ premāspadam | sa hi mat-priyatā-sudhā-sindhu-nimagno nānyat kiñcid anusandhatte tasya mat-priyatā-parimiteti bodhayitum atyartha-śabdaḥ | sarvajño 'nanta-śaktiś cāhaṃ yāṃ vaktuṃ na śaknotīty arthaḥ | sa ca jñānī ye yathā mām [Gītā 4.11] ity ādi-nyāyena tathaiva mama priyaḥ | mamāpi tat-priyatā tadvad parimitety arthaḥ

 
 

Michalski


Z pomiędzy nich najwyżej stoi poznający, nieprzerwanie oddany i jedno tylko otaczający czcią, Nadewszystko bowiem jestem miły poznającemu, tak samo, jak on mnie.

 

Olszewski


Ten ostatni zawsze zatopiony w rozmyślaniu, jednemu bogu cześć oddając, przewyższa wszystkich innych. Albowiem mędrzec kocha mię ponad wszystkie rzeczy i ja go kocham tak samo.

 

Dynowska


Z nich najwyższym jest mędrzec, który w równowadze harmonii bezosobiście Jedynego wielbi; mędrzec zaprawdę miłuje Mnie ponad wszystko i Mnie jest on drogi.

 

Sachse


Wśród nich wyróżnia się ten, kto poznał prawdę,
stale pogrążony w jodze,
jednemu tylko oddający cześć.
Albowiem to mnie najgorętszą miłością darzy ten,
kto zna prawdę,
a i on jest mi miły.

 

Kudelska


Z nich wszystkich najlepszym jest mędrzec, którego umysł na zawsze jest zharmonizowany, który wielbi jedność;
Dla takiego mędrca Jam najwyższą radością i on również mnie najmilszy.

 

Rucińska


Z nich mędrzec stale skupiony, jedno wielbiący jest pierwszy,
Miłuje mnie bowiem mędrzec niezmiernie – i ja go kocham.

 

Szuwalska


Mędrzec stały w oddaniu, w jedności skupiony,
Najdroższy mi ze wszystkich jest tak, jak Ja jemu.

 
 

BhG 7.18

udārāḥ sarva evaite jñānī tv ātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


ete sarve eva (zaiste ci wszyscy) udārāḥ [santi] (są szlachetni),
jñānī tu (lecz mądry) [me] ātmā eva (jest jedynie moją duszą) me matam [āsthitaḥ] (przestrzegającym mojego poglądu) / (lub: takie jest moje zdanie),
sa hi (zaiste on) yuktātmā (którego jaźń jest zaprzężona) mām eva (mnie jedynie) anuttamām (niedościgniony) gatim (rezultat) āsthitaḥ (który osiągnął).

 

tłumaczenie polskie


Zaprawdę oni wszyscy są doskonali, ale mądry jest mą jaźnią, takie jest moje zdanie.
On, mając jaźń zaprzężoną, osiąga mnie właśnie – niedościgniony cel.

 

analiza gramatyczna

udārāḥ udāra 1i.3 m. najlepsi, szlachetni, doskonali, szczodrzy;
sarve sarva sn. 1i.3 m. wszyscy;
eva av. z pewnością, właśnie, dokładnie, jedynie;
ete etat sn. 1i.3 m. ci;
jñānī jñānin 1i.1 m. mądry, wiedzący (od: jñā – wiedzieć, rozumieć);
tu av. ale, wtedy, z drugiej strony, i;
ātmā ātman 1i.1 m. jaźń;
eva av. z pewnością, właśnie, dokładnie, jedynie;
me asmat sn. 6i.1 mój (skrócona forma od: mama);
matam mata (man – myśleć) PP 1i.1 n. myślany, uważany, szanowany; myśl, opinia, punkt widzenia, wola;
āsthitaḥ āsthita (ā-sthā – iść ku, wykonywać) PP 1i.1 m. pozostający, znajdujący się w pobliżu, idący ku, ten który się wspiął;
saḥ tat sn. 1i.1 m. on;
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
yuktātmā yuktātman 1i.1 m. ; BV : yasyātmā yukto ‘sti saḥten, którego jaźń jest zaprzężona (od: yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony, ātman – jaźń);
mām asmat sn. 2i.1mnie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
anuttamām an-uttamā 2i.1 f. nie mający wyższego, niezrównany, niedościgniony (od: ut-tama – najbardziej wyniesiony, najwyższy, stopień najwyższy od: ud – ponad, wyżej);
gatim gati 2i.1 f. poruszanie się, drogę, podróż, rezultat, schronienie, źródło (od: gam – iść);

 

warianty tekstu


matammataḥ (zamysł);
mām eva → mamaiva (mój jedynie);
anuttamām → anuttamam (niedościgniony);
 
 

Śāṃkara


na tarhy ārtādayas trayo vāsudevasya priyāḥ ? na | kiṃ tarhi ?—

udārā utkṛṣṭāḥ sarva evaite | trayo’pi mama priyā evety arthaḥ | na hi kaścin mad-bhakto vāsudevasyāpriyo bhavati | jñānī tv atyarthaṃ priyo bhavatīti viśeṣaḥ | tat kasmāt ? ity ata āha—jñānī tv ātmaiva, nānyo matta iti me mama mataṃ niścayaḥ | āsthita āroḍhuṃ pravṛttaḥ sa jñānī hi yasmād aham eva bhagavān vāsudevo nānyo’smīty evaṃ yuktātmā samāhita-cittaḥ san mām eva paraṃ brahma gantavyam anuttamāṃ gatiṃ gantuṃ pravṛtta ity arthaḥ

 

Rāmānuja


sarva evaite mām evopāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarvasvadāyinaḥ / jñānī tv ātmaiva me matam tadāyattadhāraṇo 'ham iti manye / kasmād evam? yasmād ayaṃ mayā vinātmadhāraṇāsaṃbhāvanayā mām evānuttamaṃ prāpyam āsthitaḥ, atas tena vinā mamāpy ātmadhāraṇaṃ na saṃbhavati / tato mamātmā hi saḥ

 

Śrīdhara


tarhi kim itare trayas tad-bhaktāḥ saṃsaranti ? na hi na hīty āha udārā iti | sarve 'py eta udārā mahānto mokṣa-bhāja evety arthaḥ | jñānī tu punar ātmaiveti me mataṃ niścayaḥ | hi yasmāt sa jñānī yuktātmā mad-eka-cittaḥ san na vidyata uttamā yasyās tām anuttamāṃ gatiṃ mām evāsthita āśritavān mad-vyatiriktam anyat phalaṃ na manyata ity arthaḥ

 

Madhusūdana


tat-kim ārtādayas tava na priyāḥ ? na, atyartham iti viśeṣaṇād ity āha udārā iti | eta ārtādayaḥ sa-kāmā api mad-bhaktāḥ sarve trayo 'py udārā evotkṛṣṭā eva pūrva-janmārjitāneka-sukṛta-rāśitvāt | anyathā hi māṃ na bhajeyur eva | ārtasya jijñāsor arthārthinaś ca mad-vimukhasya kṣudra-devatā-bhaktasyāpi bahulam upalambhāt | ato mama priyā eva te | na hi jñānavān ajño vā kaścid api bhakto mamāpriyo bhavati | kintu yasya yādṛśī mayi prītir mamāpi tatra tādṛśī prītir iti svabhāva-siddham etat | tatra sa-kāmānāṃ trayāṇāṃ kāmyamānam api priyam aham api priyaḥ | jñāninas tu priyāntara-śūnyasyāham eva niratiśaya-prīti-viṣayaḥ | ataḥ so 'pi mama niratiśaya-prīti-viṣaya iti viśeṣaḥ | anyathā hi mama kṛtajñatā na syāt kṛtaghnatā ca syāt | ataevātyartham iti viśeṣaṇam upāttaṃ prāk | yathā hi yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavati ity atra tarab-arthasya vivakṣitatvād vidyā-divyātirekena kṛtam api karma vīryavad bhavaty eva | tathātyarthaṃ jñānī bhakto mama priya ity ukter yo jñāna-vyatirekeṇa bhaktaḥ so 'pi priya iti paryavasyaty eva | atyartham iti viśeṣaṇasya vivakṣitatvāt | uktaṃ hi — ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham [Gītā 4.11] iti | ato mām ātmatvena jñānavān jñānī | ātmaiva na matto bhinnaḥ tv aham eva sa iti mama mataṃ niścayaḥ | tu-śabdaḥ sa-kāma-bheda-darśi-tritayāpekṣayā niṣkāmatva-bhedādarśitva-viśeṣa-dyotanārthaḥ | hi yasmāt | sa jñānī yuktātmā sadā mayi samāhita-cittaḥ san māṃ bhagavantam anantam ānanda-ghanam ātmānam evānuttamāṃ sarvotkṛṣṭāṃ gatiṃ gantavyaṃ paramaṃ phalam āsthito 'ṅgīkṛtavān, na tu mad-bhinnaṃ kim api phalaṃ sa manyata ity arthaḥ

 

Viśvanātha


tarhi kim ārtādyās trayas tava na priyās tatra na hi na hīty āha udārā iti | ye māṃ bhajante, mattaḥ kiṃcit kāmitaṃ mayāpi ditsitaṃ gṛhṇanti te bhakta-vatsalāya mahyaṃ bahu-pradāyinaḥ priyā eveti bhāvaḥ | jñānī tv ātmaiveti sa hi bhajann atha ca mattaḥ kim api svargāpavargādikaṃ nākaṅkṣata iti | atas tad-adhīnasya mama sa ātmaiveti mama mataṃ matiḥ | yataḥ sa māṃ śyāmasundarākāram evānuttamāṃ sarvottamāṃ gatiṃ prāpyāsthitaḥ niścitavān | na tu mama nirviśeṣa-svarūpa-brahma-nirvāṇam iti bhāvaḥ | evaṃ ca niṣkāma-pradhānībhūta-bhaktimān jñānī bhakta-vatsalena bhagavatā svātmatvenābhimanyate | kevala-bhaktimān ananyas tu ātmano 'py ādhikyena | yad uktaṃ –
na tathā me priyatama ātma-yonir na śaṅkaraḥ |
na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān || [BhP 11.14.15] iti |
nāham ātmānam āśāse mad-bhaktaiḥ sādhubhir vinā [BhP 9.4.64] iti |
ātmārāmo 'py arīramat [BhP 10.29.42] ity ādi

 

Baladeva


nanv ārtādayas tava priyā na bhavanti maivam atyartham iti viśeṣaṇād ity āha udārā iti | sarva evaite ārtādaya udārā vadānyāḥ | udāro dātṛ-mahator ity amaraḥ | ye māṃ bhajanto mayā ditsitaṃ kiṃcit svābhīṣṭaṃ matto gṛhṇanti te bhakta-vātsalyaṃ mahyaṃ prayacchanto mama bahu-pradāḥ priyā eveti bhāvaḥ | jñānī tu mamātmaiveti matam | hi yasmāt sa jī̀iānī yuktātmā mad-arpita-manā matto 'nyat kiṃcid apy anicchann atipriyeṇa mayā vinā lavam api sthātum asamartho mām eva sarvottamāṃ matiṃ prāpyam āsthitaḥ niścitavān atas tena tādṛśena vinā lavam api sthātum asamarthasya mamātmaiva saḥ | na ca jñāni-jīvasya hariḥ svenābhedam āheti vācyam | jñāna-bhajatvāsiddher bhajatāṃ cāturvidhyāsiddher mokṣe bheda-vākya-vyākopāc ca | tasmād atipriyatvād eva tatrātmety uktir mamātmā bhadrasena itivat | ātmaiva mana eva matam ity apare

 
 

Michalski


Wszyscy są godni czci, lecz poznający jest według mnie mną samym, gdyż, oddany mi całą duszą, wstępuje we mnie – w swój cel najwyższy.

 

Olszewski


Wszyscy ci służebnicy moi są dobrzy; lecz mędrzec jest mną samym, bo w Jedności duchowej idzie za mną, jako ostatnią swoją drogą.

 

Dynowska


Wszyscy oni są zacni, lecz mędrzec jest zaiste Mnie samemu podobien, bowiem z duchem zjednoczony, we Mnie – Którym jest Celem najwyższym – skupiony trwa.

 

Sachse


Wszyscy oni są godni uznania,
tego jednak, kto poznał prawdę,
uważam za samego siebie.
On bowiem, pogrążony w jodze, jest we mnie,
swym przeznaczeniu najwyższym.

 

Kudelska


Szlachetni zaiste są oni wszyscy, lecz Ja myślę, iż mędrzec jest zaprawdę taki sam jak Ja, nieporuszony,
Na zawsze z duchem zjednoczony, a Ja jestem dla niego celem doskonałym.

 

Rucińska


Ci wszyscy są wyniesieni, lecz mędrzec jest mi mną samym,
Bo tylko mnie obrał sobie, skupiony, za cel najwyższy.

 

Szuwalska


Każdy z nich jest wspaniały, jednak, Moim zdaniem,
Ten, kto wiedzę posiada, do Mnie jest podobny,
Gdyż przez swoje oddanie jednoczy się ze Mną
I w ten sposób osiąga cel najdoskonalszy.

 
 

BhG 7.19

bahūnāṃ janmanām ante jñānavān māṃ prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


bahūnām janmanām (licznych narodzin) ante (na koniec)
vāsudevaḥ (Wasudewa) sarvam [asti] iti (jest wszystkim)
jñānavān (mający [taką] wiedzę) mām (we mnie) prapadyate (przyjmuje schronienie).
saḥ mahātmā (ten wielki duchem) su-durlabhaḥ [asti] (jest niezwykle rzadki).

 

tłumaczenie polskie


Po wielu żywotach ten, kto posiadł wiedzę: „Wasudewa jest wszystkim”
do mnie się ucieka. Taki wielki duchem [człowiek] jest niezwykle rzadki.

 

analiza gramatyczna

bahūnām bahu 6i.3 n. wielorakich, licznych;
janmanām janman 6i.3 n. narodzin (od: jan – rodzić);
ante anta 7i.1 m. na koniec, w konkluzji, podczas śmierci;
jñānavān jñāna-vant 1i.1 m. mający wiedzę (od: jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; -mant / -vant – sufiks oznaczający posiadacza);
mām asmat sn. 2i.1mnie;
prapadyate pra-pad (przypadać) Praes. Ā 1c.1 przyjmuje schronienie, ucieka się do;
vāsudevaḥ vāsudeva 1i.1 m. syn Wasudewy (od: vasu – bogactwo, jeden z ośmiu Wasów; vāsu – dusza, dusza świata; div – jaśnieć, bawić się, deva – bóg, niebianin);
sarvam sarva sn. 1i.1 n. wszystko, całość (sarvam idam – najczęściej w znaczeniu „ten cały świat”);
iti av. tak (zaznacza koniec wypowiedzi);
saḥ tat sn. 1i.1 m. on;
mahātmā mahā-ātman 1i.1 m. ; BV : yasyātmā mahān asti saḥten, którego jaźń jest wielka (od: mah – powiększać, mahant – wielki; ātman – jaźń);
sudurlabhaḥ su-dur-labha 1i.1 n. niezwykle rzadki, trudno osiągalny (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; dur / dus – prefiks: trudny, zły, twardy; labh – zabierać, zdobywać; lābha – osiągnięcie, zdobycz)

 

warianty tekstu


sa mahātmā sudurlabhaḥ → mama māhātmya-durlabhaḥ (mój rzadki wielki duchem);

 
 

Śāṃkara


jñānī punar api stūyate—

bahūnāṃ janmanāṃ jñānārtha-saṃskārāśrayāṇām ante samāptau jñānavān prāpta-paripāka-jñāno māṃ vāsudevaṃ pratyag-ātmānaṃ pratyakṣataḥ prapadyate | kathaṃ ? vāsudevaḥ sarvam iti | ya evaṃ sarvātmānaṃ māṃ nārāyaṇaṃ pratipadyate, sa mahātmā | na tat-samo’nyo’sti, adhiko vā | ataḥ sudurlabhaḥ, manuṣyāṇāṃ sahasreṣv iti hy uktam

 

Rāmānuja


nālpasaṃkhyāsaṅkhyātānāṃ puṇyajanmanāṃ phalam idam, yan maccheṣataikarasātmayāthātmyajñānapūrvakaṃ matprapadanam; api tu bahūnāṃ janmanāṃ puṇyajanmanām ante avasāne, vāsudevaśeṣataikaraso 'haṃ tadāyattasvarūpasthitipravṛttiś ca; sa cāsaṅkhyeyaiḥ kalyāṇaguṇagaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsudeva eva mama paramaprāpyaṃ prāpakaṃ ca, anyad api yan manorathavartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahātmā mahāmanāḥ sudurlabhaḥ durlabhataro loke / vāsudevas sarvam ity asyāyam evārthaḥ, „priyo hi jñānino 'tyartham aham”, „āsthitas sa hi yuktātmā mām evānuttamāṃ gatim” iti prakramāt / jñānavāṃś cāyam uktalakṣaṇa eva, asyaiva pūrvoktajñānitvāt, bhūmir āpaḥ” ity ārabhya, „ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām” iti hi cetanācetanaprakṛtidvayasya paramapuruṣaśeṣataikarasatoktā; „ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya” ity ārabhya, „ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eveti tān viddhi na tv ahaṃ teṣu te mayi ” iti prakṛtidvayasya kāryakāraṇobhayāvasthasya paramapuruṣāyattasvarūpasthitipravṛttitvaṃ paramapuruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa evātra jñānīty ucyate

 

Śrīdhara


evambhūto mad-bhakto 'tidurlabha ity āha bahūnām iti | bahūnāṃ janmanām kiṃcit kiṃcit puṇyopacayenānte carame janmani jñānavān san sarvam idaṃ carācaraṃ vāsudeva eveti sarvātma-dṛṣṭyā māṃ prapadyate bhajati | ataḥ sa mahātmāparicchinna-dṛṣṭiḥ sudurlabhaḥ

 

Madhusūdana


yasmād evaṃ tasmāt bahūnām iti | bahūnāṃ janmanāṃ kiṃcit kiṃcit puṇyopacaya-hetūnām ante carame janmani sarva-sukṛta-vipāka-rūpe vāsudevaḥ sarvam iti jñānavān san māṃ nirupādhi-premāspadaṃ prapadyate sarvadā samasta-prema-viṣayatvena bhajate | sakalam idam ahaṃ ca vāsudeva iti dṛṣṭyā sarva-premṇāṃ mayy eva paryavasāyitvāt | ataḥ sa evaṃ-jñāna-pūrvaka-mad-bhaktimān mahātmātyanta-śuddhāntaḥkaraṇatvāj jīvanmuktaḥ sarvotkṛṣṭo na tat-samo 'nyo 'sti adhikas tu nāsty eva | ataḥ sudurlabho manuṣyāṇāṃ sahasreṣu duḥkhenāpi labdhum aśakyaḥ | ataḥ sa niratiśaya-mat-prīti-viṣaya iti yuktam evety arthaḥ

 

Viśvanātha


nanu mām evānuttamāṃ gatim āsthita iti brūṣe ataḥ sa jñāni-bhaktas tvām eva prāpnoti | kintu kiyataḥ samayād anantaraṃ sa jñānī bhakty-adhikārī bhavatīty ata āha bahūnām iti | vāsudevaḥ sarvam iti sarvatra vāsudeva-darśī jñānavān bahūnāṃ janmanām ante māṃ prapadyate | tādṛśa-sādhu-yādṛcchika-saṅga-vaśāt mat-prapattiṃ prāpnoti | sa ca jñānī bhakto mahātmā susthira-cittaḥ sudurlabhaḥ | manuṣyāṇāṃ sahasreṣu iti mad-ukteḥ | aikāntika-bhaktas tu kim uteti sa tv atisudurlabha eveti bhāvaḥ

 

Baladeva


nanv ārtādīnām ante kā niṣṭheti cet tatrāha bahūnām iti | ārtādis trividho mad-bhaktaḥ kṛta-mad-bhakti-mahimnā bahūni janmāny uttamān viṣayānandān anubhūya teṣu vitṛṣṇo 'nte janmani mat-svarūpa-jña-sat-prasaṅgāt jñānavān prāpta-mat-svarūpa-jñānaḥ san māṃ prapadyante | tato vindatīy arthaḥ | jñānākāram āha vāsudeva iti | vasudeva-sutaḥ kṛṣṇa eva sarvam | kṛṣṇāyatta-svarūpa-sthiti-pravṛttikaṃ sarvaṃ vastv ity arthaḥ | yad dhi yad adhīna-svarūpa-sthitikatvāt prāṇa-rūpaṃ vāg-ādi-vyapadiṣṭaṃ chāndogye na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate prāṇā ity evācakṣate prāṇo hy evaitāni sarvāṇi bhavati || [ChāU 5.1.15] iti tatrāhuḥ sarvaṃ vastu vāsudevena vyāpyam ataḥ sarvaṃ vāsudeva ity arthaḥ | sarvaṃ samāpnoṣi tato 'si sarvam [Gītā 11.40] iti pārtho vakṣyatīti | sa hi nikhila-spṛhā-nivṛtti-pūrvakaṃ mat-spṛho mad-ātmāty-udāra-manā man-niveditātmā jñāni-koṭiṣv api sudurlabhaḥ | eṣa jñānavān priyo hi jñānino 'tyartham [Gītā 7.17] ity ādy-ukta-lakṣaṇo bodhyaḥ

 
 

Michalski


Po przejściu wielu narodzeń zbliża się poznający do mnie. „Wasudewa jest tym wszystkim”, tak myśli ten wielkoduszny, którego jednak znaleźć nadzwyczaj trudno.

 

Olszewski


I po wielu odrodzeniach mędrzec przychodzi do mnie. »Wszechświat to Vasudeva« kto tak mówi, ten nie może zrozumieć Wielkiej Duszy Wszechświata.

 

Dynowska


Wiele żywotów mając za sobą, człowiek w mądrości dojrzały, do Mnie przychodzi i mówi: „Wasudewa – wszechobecny Pan – jest wszystkim, prócz Niego nic nie istnieje”; lecz człowiek tak duchem wielki spotyka się rzadko.

 

Sachse


Ten, kto po wielu wcieleniach poznał prawdę,
zwraca się ku mnie wiedząc,
że syn Wasudewy jest wszystkim.
Niezmiernie jednak trudno
znaleźć kogoś o tak wielkim sercu.

 

Kudelska


U końca wielu żywotów mędrzec u mnie znajduje schronienie, powiada
wtedy: „Wasudewa jest tym wszystkim”;
Tak wspaniała dusza zaprawdę trudna jest do znalezienia.

 

Rucińska


U kresu licznych żywotów wiedzący ku mnie się zwraca:
„To wszystko jest Wasudewą!”. Jak rzadki jest taki święty!

 

Szuwalska


Po wielu narodzinach człowiek oświecony
Zbliża się do Mnie, myśląc: ‘Wasudew’ jest wszystkim’.
Trudno jest jednak spotkać tak wspaniałą duszę.
 
 

BhG 7.20

kāmais tais tair hṛta-jñānāḥ prapadyante nya-devatāḥ
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


taiḥ taiḥ (przez wielorakie) kāmaiḥ (przez pragnienia) hṛta-jñānāḥ (ci, których wiedza jest zabrana)
tam tam (te i te) niyamam (ograniczenie) āsthāya (przestrzegają)
svayā prakṛtyā (przez własną naturę) niyatāḥ (ograniczeni)
anya-devatāḥ (innych bóstw) prapadyante (przyjmują schronienie).

 

tłumaczenie polskie


Ci, których wiedza skradziona jest przez różnorakie pragnienia
i którzy kontrolowani przez własną naturę przestrzegają różnych zasad,
uciekają się do innych bóstw.

 

analiza gramatyczna

kāmaiḥ kāma 3i.3 m. przez pragnienia, przez żądze (od: kam –pragnąć, kochać, tęsknić);
taiḥ taiḥ tat sn. 3i.3 m. przez te i przez te, przez różne (znaczenie dystrybutywne);
hṛta-jñānāḥ hṛta-jñāna 1i.3 m. ; BV : yeṣāṃ jñānam hṛtaṃ asti teci, których wiedza jest zabrana (od: hṛ zabierać, PP hṛta – zabrany, ukradziony; jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja);
prapadyante pra-pad (przypadać) Praes. Ā 1c.3 przyjmują schronienie, uciekają się do;
anya-devatāḥ anya-devatā  2i.3 f. ; KD : anyā devatā itiinne bóstwa (od: anya – inny; div – jaśnieć, bawić się, deva – bóg, niebianin, devatā – bóstwo, ubóstwione);
tam tam tat sn. 2i.1 m. ten i ten, różne (znaczenie dystrybutywne);
niyamam niyama 2i.1 m. powściągnięcie, kontrolę; zasadę, ślub (od: ni-yam – powściągać, kontrolować);
āsthāya ā-sthā (stać, podejmować) absol. podjąwszy;
prakṛtyā prakṛti 3i.1 f. przez naturę, przez praprzyczynę (od: pra-kṛ – stwarzać);
niyatāḥ niyata (ni-yam – powściągać, kontrolować) PP 1i.3 m. powściągnięci, kontrolowani;
svayā sva sn. 3i.1 f. przez własną;

 

warianty tekstu


kāmais tais tair tais tair kāmair (przez różnorakie pragnienia);
niyatāḥ → niyataḥ / niyatā (kontrolowany / kontrolowana);
svayā → svayaṃ / tvayā (osobiście / przez twoją);
 
 

Śāṃkara


ātmaiva sarvṃ vāsudeva ity evam apratipattau kāraṇam ucyate—

kāmais tais taiḥ putra-paśu-svargādi-viṣayair hṛta-jñānāḥ apahṛta-viveka-vijñānāḥ prapadyante’nya-devatāḥ prāpnuvanti vāsudevād ātmano’nyā devatāḥ | taṃ taṃ niyamaṃ devatārādhane prasiddho yo yo niyamas taṃ tam āsthāya āśritya prakṛtyā svabhāvena janmāntarārjita-saṃskāra-viśeṣeṇa niyatāḥ niyamitāḥ svayātmīyayā

 

Rāmānuja


tasya jñānino durlabhatvam evopapādayati

sarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpavāsanayā guṇamayabhāvaviṣayayā niyatāḥ nityānvitāḥ tais taiḥ svavāsanānurūpair guṇamayair eva kāmaiḥ icchāviṣayabhūtaiḥ hṛtamatsvarūpaviṣayajñānāḥ tattatkāmasiddhyartham anyadevatāḥ madvyatiriktāḥ kevalendrādidevatāḥ taṃ taṃ niyamaṃ āsthāya tattaddevatāviśeṣamātraprīṇanāsādhāraṇaṃ niyamam āsthyāya prapadyante tā evāśrityārcayante

 

Śrīdhara


tad evaṃ kāmino 'pi santaḥ kāma-prāptaye parameśvaram eva ye bhajanti te kāmān prāpya śanair mucyanta ity uktam | ye tv atyantaṃ rājasās tāmasāś ca kāmābhibhūtāḥ kṣudra-devatāḥ sevante te saṃsarantīty āha kāmair iti caturbhiḥ | ye tu tais taiḥ putra-kīrti-śatru-jayādi-viṣayaiḥ kāmair apahṛta-vivekā santo 'nyāḥ kṣudrā bhūta-preta-yakṣādyā devatā bhajanti | kiṃ kṛtvā ? tat-tad-devatārādhane yo yo niyama upavāsādi-lakṣaṇas taṃ taṃ niyamaṃ svīkṛtya | tatrāpi svayā svīyayā prakṛtyā pūrvābhyāsa-vāsanayā niyatā vaśīkṛtāḥ santaḥ

 

Madhusūdana


mohana-stambhanākarṣaṇa-vaśīkaraṇa-māraṇoccāṭanādi-viṣayair bhagavat-sevayā labdhum aśakyatvenābhimatais tais taiḥ kṣudraiḥ kāmair abhilāṣair hṛtam apahṛtaṃ bhagavato vāsudevād vimukhīkṛtya tat-tat-phala-dātṛtvābhimata-kṣudra-devatābhimukhyaṃ nītaṃ jñānam antaḥ-karaṇaṃ yeṣāṃ te 'nya-devatā bhagavato vāsudevād anyāḥ kṣudra-devatās taṃ taṃ niyamaṃ japopavāsa-pradakṣiṇā-namaskārādi-rūpaṃ tat-tad-devatārādhane prasiddhaṃ niyamam āsthāyāśritya prapadyante bhajante tat-tat-kṣudra-phala-prāptīcchayā | kṣudra-devatā-madhye 'pi kecit kāṃcid eva bhajante svayā prakṛtyā niyatā asādhāraṇayā pūrvābhyāsa-vāsanayā vaśīkṛtā santaḥ

 

Viśvanātha


nanu ārtādayaḥ sa-kāmā api bhagavantaṃ tvāṃ bhajantaḥ kṛtārthā iva ity avagatam | ye tu ārtādayaḥ ārti-hānādi-kāmanayā devatāntaraṃ bhajante | teṣāṃ kā gatir ity apekṣāyām āha kāmair iti caturbhiḥ | hṛta-jñānā iti rogādy-ārti-harāḥ śīghraṃ yathā sūryādayas tathā na viṣṇur iti naṣṭa-buddhayaḥ | prakṛtyeti svayā prakṛtyā niyatā vaśīkṛtāḥ santas teṣāṃ duṣṭā prakṛtir eva mat-prapattau parāṅmukhīti bhāvaḥ

 

Baladeva


tad itthaṃ kāmanayāpi māṃ bhajanto mad-bhakti-mahimnā te vimucyanta ity uktam | ye tu śīghra-sukha-kāmā devatāntara-bhaktās te saṃsaranty evety āha kāmair ity ādibhiś caturbhiḥ | tais tair ārti-vināśādi-viṣayakaiḥ kāmair hṛta-jñānā yathādityādayaḥ śīghram eva roga-vināśādikarās tathā na viṣṇur iti naṣṭa-dhiya ity arthaḥ | taṃ tam asādhāraṇaṃ svayā prakṛtyā vāsanayā niyatā niyantritās teṣāṃ prakṛtir eva tādṛśī yā mat-prapattau vaimukhyaṃ karotīti bhāvaḥ

 
 

Michalski


Ci zaś, których poznanie jest oplatane przez te lub owe żądze, udają się do innych bogów, spełniając te lub owe nakazy, nagleni przez własną naturę.

 

Olszewski


Ci, których umysł jest pastwą żądz, zwracają się ku innym bóstwom; każdy z nich swój kult uprawia, skuty własną naturą.

 

Dynowska


A ci, których rozpoznawanie jest pożądaniem zmącone, do różnych innych zwracają się bóstw i różne zewnętrzne, zgodne ze swą naturą sprawują obrzędy.

 

Sachse


Ludzie, których uwagę
zaprzątają rozmaite pragnienia,
zwracają się ku innym bóstwom,
i przestrzegają rozmaitych nakazów [religijnych],
ponieważ sami podlegają nakazom własnej natury.

 

Kudelska


A zaś do innych bóstw udają się ci, którzy wskutek namiętności od mądrości się oddalili,
Tam odprawiają przeróżne rytuały, które wypływają z ich własnej natury.

 

Rucińska


Przez mnogość żądz ogłupieni do różnych bóstw się zwracają,
Różnych imając się środków, naturą swą kierowani.

 

Szuwalska


Ci, co wiedzę stracili z powodu swej żądzy,
Wielbią bóstwa przeróżne, ich zasadom wierni.
 
 

BhG 7.21

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


yaḥ yaḥ bhaktaḥ (każdy wielbiciel) yām yām tanum (jakąkolwiek postać) śraddhayā (z wiarą) arcitum (adorować) icchati (pragnie),
aham (ja) tasya tasya [bhaktasya] (każdemu wielbicielowi) tām eva (właśnie tę) acalām śraddhām (niezachwianą wiarę) vidadhāmi (przyznaję).

 

tłumaczenie polskie


Gdy którykolwiek wielbiciel pragnie adorować jakąś postać z wiarą,
to taką niezachwianą wiarę ja mu przyznaję.

 

analiza gramatyczna

yaḥ yaḥ yat sn. 1i.1 m. kto i kto, każdy (użycie dystrybutywne);
yām yām yat sn. 2i.1 f. którą i którą, każdą następną (znaczenie dystrybutywne);
tanum tanu 2i.1 f. cienkie, małe; ciało, kształt (od: tan – rozciągać);
bhaktaḥ bhakta (bhaj – dzielić, czcić, kochać) PP 1i.1 m. rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany;
śraddhayā śraddhā 3i.1 f. z wiarą (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie);
arcitum arc (czcić) inf. uczcić, wielbić, sławić, adorować;
icchati iṣ (pragnąć) Praes. P 1c.1 pragnie;
tasya tasya tat sn. 6i.1 m. jego i jego, każdego następnego (użycie dystrybutywne);
acalām a-cala 2i.1 f. nieporuszoną (od: cal – ruszać, trząść, cala – brak stabilności, poruszanie);
śraddhām śraddhā 2i.1 f. wiarę (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie);
tām tat sn. 2i.1 f. ;
eva av. z pewnością, właśnie, dokładnie, jedynie;
vidadhāmi vi-dhā (rozdzielać, przyznawać) Praes. P 3c.1 przyznaję;
aham asmat sn. 1i.1ja;

 

warianty tekstu


bhaktaḥ  → bhaktyā (z uwielbieniem);
icchati → acchati;
vidadhāmi → vyadadhāmi;
tām eva vidadhāmy aham → tasyāṃ tasyāṃ dadāmy ahaṃ (tę i tę ja daję);
 
 

Śāṃkara


teṣāṃ ca kāmināṃ—

yo yaḥ kāmī yāṃ yāṃ devatā-tanuṃ śraddhayā saṃyukto bhaktaś ca sann arcituṃ pūjayitum icchati, tasya tasya kāmino’calāṃ sthirāṃ śraddhāṃ tām eva vidadhāmi sthirīkaromi

 

Rāmānuja


tā api devatā madīyās tanavaḥ, „ya āditye tiṣṭhan … yam ādityo na veda yasyādityaś śarīram” ityādiśrutibhiḥ pratipāditāḥ / madīyās tanava ity ajānann api yo yo yāṃ yāṃ madīyām ādityādikāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati; tasya tasyājānato 'pi mattanuviṣayaiṣā śraddhety anusandhāya tām evācalāṃ nirvighnāṃ vidadhāmy aham

 

Śrīdhara


devatā-viśeṣaṃ ye bhajanti teṣāṃ madhye yo ya iti | yo yo bhakto yāṃ yāṃ tanuṃ devatā-rūpāṃ madīyām eva mūrtiṃ śraddhayārcitum icchati pravartate tasya tasya bhaktasya tat-tan-mūrti-viṣayāṃ tām eva śraddhām acalāṃ dṛḍhām aham antaryāmī vidadhāmi karomi

 

Madhusūdana


tat tad devatā-prasādāt teṣām api sarveśvare bhagavati vāsudeve bhaktir bhaviṣyatīti na śaṅkanīyaṃ, yato yo ya iti | teṣāṃ madhye yo yaḥ kāmī yāṃ yāṃ tanuṃ devatā-mūrtiṃ śraddhayā janmāntara-vāsanābala-prādurbhūtayā bhaktyā saṃyuktaḥ sann arcitum arcayitum icchati pravartate | caurādikasyārcayater ṇij-abhāva-pakṣe rūpam idam | tasya tasya kāminas tām eva devatā-tanuṃ prati śraddhāṃ pūrva-vāsanāvaśāt prāptāṃ bhaktim acalāṃ sthirāṃ viddadhāmi karomy aham antaryāmī, na tu mad-viṣayāṃ śraddhāṃ tasya tasya karomīty arthaḥ | tām eva śraddhām iti vyākhyāne yac-chabdānanvayaḥ spaṣṭas tasmāt pratiśabdam adhyāhṛtya vyākhyātam

 

Viśvanātha


te te devāḥ pūjāṃ prāpya prasannās teṣāṃ sva-sva-pūjakānāṃ hitārthaṃ tvad-bhaktau śraddhām utpādayiṣyantīti mā vādīḥ | yatas te devāḥ sva-bhaktāv api śraddhām utpādayitum aśaktāḥ | kiṃ punar mad-bhaktāv ity āha yo ya iti | yāṃ yāṃ tanuṃ sūryādi-deva-rūpāṃ madīyāṃ mūrtiṃ vibhūtim arcitum pūjayituṃ tām eva tat-tad-devatā-viṣayām eva, na tu sva-viṣayāṃ śraddhām aham antaryāmy eva vidadhāmi, na tu sā devatā

 

Baladeva


sarvāntaryāmī mahā-vibhūtiḥ sarva-hitecchur aham eva tat-tad-devatāsu śraddhām utpādya tāḥ pūjayitvā tat-tad-anurūpāṇi phalāni prayacchāmi, na tu tāsāṃ tatra tatra śaktir astīty āśayavān āha ya iti dvābhyām | yo ya ārtādi-bhakto yāṃ yām ādiyādi-rūpāṃ mat-tanuṃ śraddhayārcituṃ vāñchati | tasya tasya tām eva tat-tad-devatā-viṣayām eva, na tu mad-viṣayām | acalāṃ sthirām | vidadhāmy utpādayāmy aham eva, na tu sā sā devatā | śrutiś ca tat-tad-devatānāṃ mat-tanutvam āha ya āditye tiṣṭhaty ādityād antaro yamādityo na veda yasyādityaḥ śarīram [BAU 3.7.9] ity ādyā

 
 

Michalski


Jeżeli czciciel jakiegokolwiek boga chce przez swą wiarę okazać mu cześć, ja jestem tym, co mu tej wiary niewzruszonej użyczy.

 

Olszewski


Jakąkolwiek jest osoba boska, której człowiek cześć oddaje, ja umacniam, jego wiarę w tego boga.

 

Dynowska


Lecz jakąkolwiek postać boga człowiek z wiarą czcić pragnie, Ja wiarę jego umacniam i wspieram.

 

Sachse


Jeśli jakikolwiek wyznawca
wiernie pragnie oddawać cześć
jakiemukolwiek drobnemu bóstwu,
to ja zapewniam mu jego niezachwianą wiarę.

 

Kudelska


W jakiejkolwiek formie on boga chciałby wielbić,
Jeśli jest to miłość wiary pełna, Ja wówczas tę jego wiarę umacniam.

 

Rucińska


Ktokolwiek z czcicieli pragnie z wiarą czcić cielca jakiegoś,
Wtedy ja jemu tej właśnie wiary użyczam niezłomnej.

 

Szuwalska


Ktokolwiek czyjąkolwiek wielbić pragnie postać,
Umacniany jest w wierze, którą Ja obdarzam.

 
 

BhG 7.22

sa tayā śraddhayā yuktas tasyā rādhanam īhate
labhate ca tataḥ kāmān mayaiva vihitān hi tān

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


saḥ [bhaktaḥ] (ów wielbiciel) tayā śraddhayā (w tę wiarę) yuktaḥ (zaprzężony) tasyāḥ [tanvāḥ] (tych postaci) rādhanam (przebłaganie) īhate (stara się osiągnąć).
tataḥ ca (i wskutek tego) mayā eva vihitān (zaiste przeze mnie przyznane) tān hi kāmān (zaiste te przyjemności) labhate (osiąga).

 

tłumaczenie polskie


Wyposażony w taką wiarę stara się osiągnąć przebłaganie tej [postaci].
I osiąga dzięki temu te przyjemności, które to właśnie ja przyznaję.

 

analiza gramatyczna

saḥ tat sn. 1i.1 m. on;
tayā tat sn. 3i.1 f. w tę;
śraddhayā śraddhā 3i.1 f. w wiarę (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie);
yuktaḥ yukta (yuj – zaprzęgać, łączyć) PP 1i.1 m. połączony, zaprzęgnięty, zajęty, właściwy, odpowiedni;
tasyāḥ tat sn. 6i.1 f. tej;
rādhanam rādhana 2i.1 n. przebłaganie, zadowolenie, osiągnięcie (od: rādh – osiągać, przebłagiwać);
īhate īh (czynić wysiłek, pragnąć) Praes. Ā 1c.1 stara się osiągnąć;
labhate labh (zabierać, zdobywać) Praes. Ā 1c.1 osiąga, zdobywa;
ca av. i;
tataḥ av. wówczas, po tym, od tego, wskutek tego (od: tat – ablativus nieodmienny zakończony na -tas);
kāmān kāma 2i.3 m. pragnienia, żądze, miłości, przyjemności (od: kam – pragnąć, kochać, tęsknić);
mayā asmat sn. 3i.1 przeze mnie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
vihitān vihita (vi-dhā – rozdzielać, przyznawać) PP 2i.3 m. przyznane;
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
tān tat sn. 2i.3 m. te;

 

warianty tekstu


mayaivamayeva (jakby przeze mnie);
hi tān → hitān (wysłane);
 
 

Śāṃkara


yayaiva pūrvaṃ pravṛttaḥ svabhāvato yo yāṃ devatā-tanuṃ śraddhayārcitum icchati—

sa tayā mad-vihitayā śraddhayā yuktaḥ san tasyā devatā-tanvā rādhanam ārādhanam īhate ceṣṭate | labhate ca tatas tasyā ārādhitāyā devatā-tanvāḥ kāmān īpsitān mayaiva parameśvareṇa sarvajñena karma-phala-vibhāga-jñatayā vihitān nirmitān tān, hi yasmāt te bhagavatā vihitāḥ kāmās tasmāt tān avaśyaṃ labhate ity arthaḥ | hitān iti pada-cchede hitatvaṃ kāmānām upacaritaṃ kalpyam | na hi kāmā hitāḥ kasyacit

 

Rāmānuja


sa tayā nirvighnayā śraddhayā yuktas tasya indrāder ārādhanaṃ pratīhate / tataḥ mattanubhūtendrādidevatārādhanāt tān eva hi svābhilaṣitān kāmān mayaiva vihitān labhate / yady apy ārādhanakāle, „ārādhyendrādayo madīyās tanavaḥ, tata eva tadarcanaṃ ca madārādhanam” iti na jānāti tathāpi tasya vastuno madārādhanatvād ārādhakābhilaṣitam aham eva vidadhāmi

 

Śrīdhara


tataś ca tayeti | sa bhaktas tayā dṛḍhayā śraddhayā tasyās tano rādhanm ārādhanam īhate karoti | tataś ca ye saṅkalpitāḥ kāmās tān kāmāṃs tato devatā-viśeṣāl labhate | kintu mayaiva tat-tad-devatāntaryāminā vihitān nirmitān hi | sphuṭam etat tat-tad-devatānām api mad-adhīnatvān man-mūrtitvāc cety arthaḥ

 

Madhusūdana


sa kāmī tayā mad-vihitayā sthirayā śraddhayā yuktas tasyā devatā-tanvā rādhanam ārādhanaṃ pūrajam īhate nirvartayati | upasarga-rahito 'pi rādhayatiḥ pūjārthaḥ | sopasargatve hy ākāraḥ śrūyate | labhate ca tatas tasyā devatā-tanvāḥ sakāśāt kāmānīpsitāṃs tān pūrva-saṅkalpitān hi prasiddham | mayaiva sarvajñena sarva-karma-phala-dāyinā tat-tad-devatāntaryāmiṇā vihitāṃs tat-tat-phala-vipāka-samaye nirmitān | hitān manaḥ-priyānityaika-padyaṃ vā | ahitatve 'pi hitatayā pratīyamānānityārthaḥ

 

Viśvanātha


īhate karoti | sa tat-tad-devatārādhanāt kāmānārādhana-phalāni labhate | na ca te te kāmā api tais tair devaiḥ pūrṇāḥ kartuṃ śakyanta ity āha mayaiva vihitān pūrṇīkṛtān

 

Baladeva


sa tayeti | īhate karoti | tato mat-tanu-bhūta-tat-tad-devatārādhanāt | kāmān phalāni tatra tatroktāni | mayaiveti vihitān racitān | yadyapi tasya tasyārādhakasya tathā jñānaṃ nāsti tathāpi mat-tanu-viṣayeyaṃ śraddhety anusandhāyāhaṃ phalāny arpayāmīti bhāvaḥ

 
 

Michalski


Obdarzony tą wiarą będzie żądał, by bóstwo było mu łaskawe, ale jeśli otrzyma żądaną łaskę, otrzyma ją właściwie odemnie.

 

Olszewski


Pełen wiary człowiek sili się służyć swemu bogu i otrzymuje od niego łaski, których żąda, a których ja jestem rozdawcą.

 

Dynowska


silny swą wiarą, Ją wielbi, do niej modły zanosi i otrzymuje próśb swoich spełnienie; lecz dawcą jestem zawsze Ja Sam.

 

Sachse


Pełen tej wiary
stara się zjednać przychylność owego [bóstwa],
i uzyskuje od niego to, czego pragnie,
co jednak [w rzeczywistości] pochodzi ode mnie.

 

Kudelska


A on, umocniony w wierze, w jej duchu ofiary błagalne składa i dzięki nim spełnienie swych pragnień otrzymuje,
Ale one są rozdzielane przeze mnie.

 

Rucińska


On, wiarą tą napełniony, stara się zjednać go sobie
I tylko dzięki mnie odeń dostaje to, czego pragnie.

 

Szuwalska


Posiadając ją, człowiek czyni wiele starań,
By zjednać sobie łaskę wielbionego boga.
Wszelkie jego wysiłki będą nagrodzone
Tylko dzięki Mojemu na to przyzwoleniu.
 
 

BhG 7.23

antavat tu phalaṃ teṣāṃ tad bhavaty alpa-medhasām
devān deva-yajo yānti mad-bhaktā yānti mām api

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


teṣāṃ tu (ale tych) alpa-medhasām (mających mały rozum) tat phalam (ten owoc) antavat (mający koniec) bhavati (jest).
deva-yajaḥ (składający ofiarę bogom) devān (do bogów) yānti (idą),
mad-bhaktāḥ (moi wielbiciele) mām api (jednak do mnie) yānti (idą).

 

tłumaczenie polskie


Ale ci mało rozumni osiągają owoc mający kres.
Składający ofiarę bogom udają się do bogów,
a moi wielbiciele udają się do mnie.

 

analiza gramatyczna

antavat anta-vant 1i.1 n. mający kres (od: anta – koniec, limit, granica, śmierć; -mant / -vant – sufiks oznaczający posiadacza);
tu av. ale, wtedy, z drugiej strony, i;
phalam phala  1i.1 n. owoc, rezultat (od: phal – dojrzewać);
teṣām tat sn. 6i.3 m. tych;
tat tat sn. 1i.1 n. ten;
bhavati bhū (być) Praes. P 1c.1 staje się;
alpa-medhasām alpa-medhas 6i.3 m. ; BV : yeṣāṃ medho ‘lpam asti teṣāmtych, których rozum jest mały / tych których ofiara jest niewielka (od: alpa – mały, drobny, nieznaczny; medhas = medhā – rozum, intelekt, zrozumienie, ofiara);
devān deva 2i.3 m. bogów, niebian (od: div – jaśnieć, bawić się);
deva-yajaḥ deva-yaj 1i.3 m. ; ye devān yajantīti teci, którzy czczą bogów (od: div – jaśnieć, bawić się, deva – bóg, niebianin; yaj – poświęcać, składać w ofierze, czcić, -yaj – na końcu złożeń: czczący, składający ofiarę);
yānti (iść, osiągać) Praes. P 1c.3 idą, osiągają;
mad-bhaktāḥ mad-bhakta 1i.3 m. ; TP : mama bhaktā itimoi wielbiciele (od: mat – forma pierwszej osoby l. pojedynczej używana głównie na początku złożeń; bhaj – dzielić, dostarczać, radować się, oddawać cześć, PP bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany);
yānti (iść, osiągać) Praes. P 1c.3 idą, osiągają;
mām asmat sn. 2i.1mnie;
api av. jak również, także, co więcej, nawet;

 

warianty tekstu


… → po trzeciej padzie wersu BhG 7.23 następują cztery pady wersu spoza wydania krytycznego:
… siddhān yānti siddhavratāḥ
bhūtān bhūtayajo yānti  pitṝn yānti pitṛvratāḥ
bhūtāni yānti bhūtejyā …
…spełniający śluby dla Siddhów udają się do Siddhów,
spełniający ofiary dla Śiwy udają się do Śiwy,
spełniający śluby dla przodków udają się do przodków,
czczący duchy udają się do duchów…
(Dwie ostatnie pady spoza wydania krytycznego są takie same jak druga i trzecia pada BhG 9.25)

 
 

Śāṃkara


yasmād antavat sādhana-vyāpārāvivekinaḥ kāminaś ca te | ataḥ—

antavad vināśi tu phalaṃ teṣāṃ tad bhavaty alpa-medhasām alpa-prajñānām | devān deva-yajo yānti devān yajantīti deva-yajaḥ, te devān yānti | mad-bhaktā yānti mām api | evaṃ samāne’py āyāse mām eva na prapadyante’nanta-phalāya | aho khalu kaṣṭaṃ vartata ity anukrośaṃ darśayati bhagavān

 

Rāmānuja


teṣām alpamedhasām alpabuddhīnām indrādimātrayājināṃ tadārādhanaphalam alpam, antavac ca bhavati / kutaḥ? devān devayajo yānti yata indrādīn devān tadyājino yānti / indrādayo 'pi hi paricchinnabhogāḥ parimitakālavartinaś ca / tatas tatsāyujyaṃ prāptāḥ tais saha pracyavante / madbhaktā api teṣām eva karmaṇāṃ madārādhanarūpatāṃ jñātvā paricchinnaphalasaṅgaṃ tyaktvā matprīṇanaikaprayojanāḥ māṃ prāpnuvanti; na ca punar nivartante / „mām upetya tu kaunteya punar janma na vidyate” iti hi vakṣyate

 

Śrīdhara


tad evaṃ yadyapi sarvā api devatāḥ sarvātmano mamaiva tanavaḥ | atas tad-ārādhanam api vastuto mad-ārādhanam eva | tatra phala-dātāpi cāham eva | tathāpi sākṣān-mad-bhaktānāṃ teṣāṃ ca phala-vaiṣamyaṃ bhavatīty āha antavad iti | alpa-medhasāṃ paricchanna-dṛṣṭīnāṃ mayā dattam api tat-phalam antavad vināśi bhavati | tad evāha devān yajantīti deva-yajaḥ | te devān antavato yānti | mad-bhaktās tu mām anādy-anantaṃ paramānandaṃ prāpnuvanti

 

Madhusūdana


yadyapi sarvā api devatāḥ sarvātmano mamaiva tanavas tad-ārādhanam api vastuto mad-ārādhanam eva sarvatrāpi ca phala-dātāntaryāmy aham eva, tathāpi sākṣān-mad-bhaktānāṃ ca teṣāṃ ca vastu-vivekāviveka-kṛtaṃ phala-vaiṣamyaṃ bhavatīty āha antavad iti | alpa-medhasāṃ manda-prajñatvena vastu-vivekāsamarthānāṃ teṣāṃ tat-tad-devatā-bhaktānāṃ tan mayā vihitam api tat-tad-devatārādhanajaṃ phalam antavad eva vināśy eva na tu mad-bhaktānāṃ vivekinām ivānantaṃ phalaṃ teṣām ity arthaḥ | kutaḥ ? evaṃ yato devān indrādīn antavata eva deva-yajo mad-anya-devatārādhana-parā yānti prāpnuvanti | mad-bhaktās tu trayaḥ sa-kāmāḥ prathamaṃ mat-prasādād abhīṣṭān kāmān prāpnuvanti | api-śabda-prayogāt tato mad-upāsanā-paripākān mām anantam ānanda-ghanam īśvaram api yānti prāpnuvanti | ataḥ samāne 'pi sakāmatve mad-bhaktānām anya-devatā-bhaktānāṃ ca mahad-antaram | tasmāt sādhūktam udārāḥ sarva evaita iti

 

Viśvanātha


kintu teṣāṃ devatāntara-bhaktānām phalaṃ tat-tad-devatārādhana-janyam antavat naśvaraṃ kaiñcitkālikaṃ bhavati | nanu ārādhane śrame tulyo 'pi devatāntara-bhaktānāṃ phalaṃ naśvaraṃ karoṣi, sva-bhaktānāṃ tv anaśvaraṃ karoṣīti tvayi parameśvare 'yam anyāyas tatra nāyam anyāya ity āha deva-yajo deva-pūjakā devān eva yānti prāpnuvanti | mat-pūjakā api mām | ayam arthaḥ | ye hi yat-pūjakās te tān prāpnuvanty eveti nyāya eva | tatra yadi devā api naśvarās tadā tad-bhaktāḥ katham anaśvarā bhavantu | kathantarāṃ yā tad bhajana-phalaṃ vā na naśyatu | ataeva tad-bhaktā alpa-medhasa uktāḥ | bhagavāṃs tu nityas tad-bhaktā api nityās tad-bhakti-bhakti-phalaṃ ca sarvaṃ nityam eveti

 

Baladeva


nanu devāś cet tvat-tanavas tarhi deva-bhaktānāṃ tad-bhaktānāṃ ca samānaṃ phalaṃ syād iti cet tatrāha antavad iti | teṣām alpa-medhasām ādityādi-mātra-buddhyā, na tu mat-tanuvudbhyārādhayatāṃ tat-tat-phalam alpam antavad vināśi ca bhavati, mat-tanuvudbhyārādhayatāṃ tu phalam anantam avināśi ceti bhāvaḥ | yasmād ādityādi-deva-yājinas tān svejyān mita-bhogān mitāyuṣo yāntīti, mad-bhaktās tu mām eva nityāparimita-svarūpa-guṇa-vibhūti-mad-ārādhana-phalam anantam avināśi ceit mahad-antaram ity arthaḥ

 
 

Michalski

Owoc jednak, osiągnięty przez tych ludzi małego ducha, kończy się prędko: do bogów idą czciciele bogów, ci, którzy mnie czczą, pójdą do mnie.

 

Olszewski


Lecz ograniczoną jest nagroda tych ludzi małego ducha: kto składa ofiary bogom, idzie do bogów; ci którzy mię wielbią, idą do mnie.

 

Dynowska


Znikome są jednak owoce, które tym niedaleko widzącym przypadają w udziale. Do Świetlistych idą ci, co Świetlistych wielbią, lecz ci, którzy Mnie umiłowali do Mnie przychodzą.

 

Sachse


Przemijalny jest jednak ów owoc
[uzyskiwany przez] ludzi o płytkiej wiedzy.
Bogom składający ofiary idą do bogów,
do mnie zaś idą ci, którzy mnie miłują.

 

Kudelska


Przemijające są jednak te owoce, które ludziom o niewielkiej mądrości przypadają w udziale;
Ci, co różnych bogów wielbią, do tych bogów zdążają, ten, który wielbi mnie, do mnie przychodzi.

 

Rucińska


Doczesne wszakże owoce zbierają, nierozgarnięci!
Do bóstw czciciele bóstw idą, a do mnie – moi czciciele!

 

Szuwalska


Owoce tak zebrane nie cieszą zbyt długo.
Jedynie nierozsądni o nie zabiegają.
W świecie bogów żyć będą ci, co bogów wielbią.
Ci, co Mnie cześć oddają, będą żyli ze Mną.
 
 

BhG 7.24

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ
paraṃ bhāvam ajānanto mamāvyayam anuttamam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


abuddhayaḥ (nieroztropni) mām avyaktam (mnie nieprzejawionego) vyaktim āpannaṃ (jako tego, który osiągnął widzialność) manyante (uważają).
[te] (oni) mama (mojej) avyayam (niezmiennej) anuttamam (niezrównanej) param bhāvam (najwyższej natury) ajānantaḥ (nierozumiejący)

 

tłumaczenie polskie


Nieroztropni uważają, że nieprzejawiony stałem się widzialny.
Nie rozumieją mojej wyżej niezrównanej niezmiennej natury.

 

analiza gramatyczna

avyaktam a-vyakta (vi-añj – dekorować, przejawiać) PP 2i.1 m. niewidoczny, nieprzejawiony;
vyaktim vyakti 2i.1 f. widzialność, jednostkowość, odrębność (od: vi-añj – dekorować, przejawiać);
āpannam ā-panna (ā-pad – zbliżać się, osiągać) PP 2i.1 m. ten, który osiągnął, który wszedł;
manyante man (myśleć) Praes. Ā 1c.3 myślą, uważają;
mām asmat sn. 2i.1mnie;
abuddhayaḥ a-buddhi 1i.3 m. nieroztropni, niemądrzy (od: budh – budzić, rozumieć, percepować; buddhi – roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd);
param para 2i.1 m. dalekiego, odległego, starożytnego, ostatecznego, najwyższego, najlepszego;
bhāvam bhāva 2i.1 m. bytu, stanu, natury (od: bhū – być);
ajānantaḥ a-jānant (jña – wiedzieć, rozumieć) PPr 1i.3 m. nie rozumiejący;
mama asmat sn. 6i.1 mój;
avyayam a-vyaya 2i.1 m. niezmiennego (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);
anuttamam an-uttama 2i.1 m. nie mający wyższego, niezrównany, niedościgniony (od: ut-tama – najbardziej wyniesiony, najwyższy, stopień najwyższy od: ud – ponad, wyżej);

 

warianty tekstu


mamāvyayam → mamātyayam (mojej znikającej / przekraczającej);
anuttamam → ananvayam (nie mającej związku);
Trzecia pada BhG 7.24 jest taka sama jak trzecia pada BhG 9.11.
 
 

Śāṃkara


kiṃ-nimittaṃ mām eva na prapadyanta ity ucyate—

avyaktam aprakāśaṃ vyaktim āpannaṃ prakāśaṃ gatam idānīṃ manyante māṃ nitya-prasiddham īśvaram api santam abuddhayo’vivekinaḥ paraṃ bhāvaṃ param ātma-svarūpam ajānanto’vivekinaḥ mamāvyayaṃ vyaya-rahitam anuttamaṃ niratiśayaṃ madīyaṃ bhāvam ajānanto manyanta ity arthaḥ

 

Rāmānuja


itare tu sarvasamāśrayaṇīyatvāya mama manuṣyādiṣv avatāram apy akiñcitkaraṃ kurvantīty āha

sarvaiḥ karmabhir ārādhyo 'haṃ sarveśvaro vāṅmanasāparicchedyasvarūpasvabhāvaḥ paramakāruṇyād aśrityavātsalyāc ca sarvasamāśrayaṇīyatvāyājahatsvabhāva eva vasudevasūnur avarīrṇa iti mamaivaṃ paraṃ bhāvam avyayam anuttamam ajānantaḥ prākṛtarājasūnusamānam itaḥ pūrvam anabhivyaktam idānīṃ karmavaśāj janmaviśeṣaṃ prāpya vyaktim āpannam prāptaṃ mām buddhayo manyante / ato māṃ nāśrayante; na karmabhir ārādhayanti ca

 

Śrīdhara


nau ca samāne prayāse mahati ca phala-viśeṣe sati sarve 'pi kim iti devatāntaraṃ hitvā tvām eva na bhajanti ? tatrāha avyaktam iti | avyaktaṃ prapañcātītaṃ māṃ vyaktiṃ manuṣya-matsya-kūrmādi-bhāvaṃ prāptam alpa-buddhayo manyante | tatra hetuḥ — mama paraṃ bhāvaṃ svarūpam ajānantaḥ | katham-bhūtam ? avyayaṃ nityam | na vidyata uttamo bhāvo yasmāt tat mad-bhāvam | ato jagad-rakṣaṇārthaṃ līlayāviṣkṛta-nānā-viśuddhorjita-sattva-mūrtiṃ māṃ parameśvaraṃ ca sva-karma-nirmita-bhautika-dehaṃ ca devatāntaraṃ samaṃ paśyanto manda-matayo māṃ nātīvādriyante | pratyuta kṣipra-phaladaṃ devatāntaram eva bhajanti | te cokta-prakāreṇāntavat phalaṃ prāpunvantīty arthaḥ

 

Madhusūdana


evaṃ bhagavad-bhajanasya sarvottama-phalatve 'pi kathaṃ prāyeṇa prāṇino bhagavad-vimukhyā ity atra hetum āha bhagavān avyaktam iti | avyaktaṃ deha-grahaṇāt prāk-kāryākṣamatvena sthitam idānīṃ vasudeva-gṛhe vyaktiṃ bhautika-dehāvacchedena kārya-kṣamatāṃ prāptaṃ kaṃcij jīvam eva manyante mām īśvaram apy abuddhayo viveka-śūnyāḥ | avyaktaṃ sarva-kāraṇam api māṃ vyaktiṃ kārya-rūpatāṃ matsya-kūrmādy-anekāvatāra-rūpeṇa prāptam iti vā |

kathaṃ te jīvās tvāṃ na viviñcanti ? tatrābuddhaya ity uktaṃ hetuṃ vivṛṇoti | paraṃ sarva-kāraṇa-rūpam avyayaṃ nityaṃ mama bhāvaṃ svarūpaṃ sopādhikam ajānantas tathā nirupādhikam apy anuttamaṃ sarvotkṛṣṭam anatiśayādvitīya-paramānanda-ghanam anantaṃ mama svarūpam ajānanto jīvānukāri-kārya-darśanāj jīvam eva kaṃcin māṃ manyante | tato mām anīśvaratvenābhimataṃ vihāya prasiddhaṃ devatāntaram eva bhajante | tataś cāntavad eva phalaṃ prāpnuvantīty arthaḥ | agre ca vakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam [Gītā 9.11] iti

 

Viśvanātha


devatāntara-bhaktānām alpa-medhasāṃ vārtā dūre tāvad āstām | vedādi-samasta-śāstra-darśino 'pi mat-tattvaṃ na jānanti |

athāpi te deva padāmbuja-dvaya-
prasāda-leśānugṛhīta eva hi |
jānāti tattvaṃ bhagavan mahimno
na cānya eko 'pi ciraṃ vicinvan || [BhP 10.14.29]

iti brahmaṇāpi māṃ pratyuktam | ato mad-bhaktān vinā mat-tattva-jñāne sarvatra vālpa-buddhaya ity āha avyaktaṃ prapañcātītaṃ nirākāraṃ brahmaiva māṃ māyikākāratvenaiva vyaktiṃ vasudeva-gṛhe janma prāptaṃ nirbuddhayo manyante māyikākāyasyaiva dṛśyatvād iti bhāvaḥ | yato mama paraṃ bhāvaṃ māyātītaṃ svarūpaṃ janma-karma-līlādikam ajānantaḥ | bhāvaṃ kīdṛśam ? avyayaṃ nityam anuttamaṃ sarvotkṛṣṭam | bhāvaḥ sattā svabhāvābhiprāya-ceṣṭātma-janmasu | kriyā-līlā-padārtheṣu iti medinī | bhagavat-svarūpa-guṇa-janma-karma-līlānām anādy-antatvena nityatvaṃ śrī-rūpa-gosvāmi-caraṇair bhāgavatāmṛta-granthe pratipāditam | mama paraṃ bhāvaṃ svarūpam avyayaṃ nityam viśuddhorjita-sattva-mūrtṃ iti svāmi-caraṇaiś coktam

 

Baladeva


atha kā vārtā mad-anya-deva-yājinām alpa-medhasām upaniṣan-niṣṇātānām api mad-bhakti-riktānāṃ mat-tattva-dhīr na syād ity āśayenāha avyaktam iti | abuddhayo mat-tattva-yāthātmya-buddhi-śūnyā janā avyaktaṃ sva-prakāśātma-vigrahatvād indriyāviṣayaṃ māṃ vyaktim āpannaṃ tad-viṣayāṃ manyante | devakyāṃ vasudevāt sattvotkṛṣṭena karmaṇā sañjātam itara-rāja-putra-tulyaṃ māṃ vadanti | yatas te mad-abhijña-sat-prasaṅgābhāvān mama bhāvaṃ param avyayam anuttamam ajānantaḥ –

bhāvaḥ sattā svabhāvābhiprāya-ceṣṭātma-janmasu |
kriyā-līlā-padārtheṣu vibhūti-budha-jantuṣu || iti medinī-kāraḥ |

mad-bhakti-hīnās te mama svarūpa-guṇa-janma-līlādi-lakṣaṇa-bhāvaṃ māyāditaḥ paramato 'vyayaṃ nityam anuttamaṃ sarvottamaṃ na, kintv anyavan māyikam anityaṃ sādhāraṇaṃ ca gṛhṇanta ity arthaḥ | svarūpaṃ harer vijñānānandaika-rasaṃ vijñānam ānandaṃ brahma ity ādeḥ | sārvajñādi-guṇa-gaṇas tasya svarūpānubandhī ananta-kalyāṇa-guṇātmako 'sau ity ādeḥ | abhivyakti-mātraṃ janma ajo 'pi san ity ādeḥ | parantu avyaktasyaiva bhajatsu prasādenaivābhivyakti-śīlaṃ [MBh 12.323.18] –

na śakyaḥ sa tvayā draṣṭum asmābhir vā bṛhaspate |
yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati || ity ādeḥ

 
 

Michalski


Nierozumni myślą o mnie, żem tylko z nieujawy w ujawę przeszedł – nie znają oni mojej wyższej natury, niezmiennej, niedościgłej.

 

Olszewski


Nieświadomi uważają mię za widzialnego, mnie, który jestem niewidzialny: oni bowiem nie znają mojej natury wyższej, niezmiennej i ostatecznej;

 

Dynowska


Nierozumni myślą iż Ja, Nieprzejawiony, ograniczony jestem przejawieniem, bowiem Mej przenajwyższej, niezmiennej i najdoskonalszej nie znają Istoty.

 

Sachse


Niezdolni ogarnąć prawdy,
nie znający mego najwyższego stanu bytu,
doskonałego i nie podlegającego zmianom,
sądzą, że — nieprzejawiony —
przybrałem przejawioną postać.

 

Kudelska


Ludzie nierozumni uważają mnie, który jestem nieprzejawiony, za przejawiającego się,
Bowiem oni nie znają mojej wyższej natury, nieprzemijającej i doskonałej.

 

Rucińska


Żem zjawił się, myślą o mnie, nieprzejawionym, niemądrzy,
Mej doskonałej, najwyższej, wiecznej nie znając natury!

 

Szuwalska


Nierozumni są w błędzie, myśląc, że powstałem
Z niebytu w byt przechodząc. Nie wiedzą, że jestem
Istotą doskonałą, najwyższą i wieczną.
 
 

BhG 7.25

nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ
mūḍho yaṃ nābhijānāti loko mām ajam avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


aham (ja) yoga-māyā-samāvṛtaḥ (okryty magią jogi) sarvasya (dla wszystkich) prakāśaḥ (widoczny) na [bhavāmi] (nie jestem).
ayam mūḍhaḥ lokaḥ (ten omroczony świat) mām ajam avyayam (mnie nienarodzonego, niezmiennego) na abhijānāti (nie rozpoznaje).

 

tłumaczenie polskie


Będąc okrytym magią jogi nie objawiam się wszystkim.
Omroczony świat nie rozpoznaje mnie jako nienarodzonego i niezmiennego.

 

analiza gramatyczna

na av. nie;
aham asmat sn. 1i.1ja;
prakāśaḥ prakāśa 1i.1widoczny, jaśniejący, zamanifestowany, objawiony (od: pra-kaś – być widocznym, jaśnieć);
sarvasya sarva sn. 6i.1 m. każdego, wszystkich;
yoga-māyā-samāvṛtaḥ yoga-māyā-samāvṛta 1i.1 m. ; TP : yogasya māyayā samāvṛta iti okryty magią jogi (od: yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony; māyā – magia, iluzja, ułuda, nadnaturalna moc; samā-vṛ – okrywać PP sam-ā-vṛta – okryty);
mūḍhaḥ mūḍha (muh – mylić się, być skonsternowanym, omroczonym, ogłupiałym) PP 1i.1 m. omroczony, skonfundowany;
ayam idam sn. 1i.1 m. ten;
na av. nie;
abhijānāti abhi-jñā (rozpoznawać) Praes. P 1c.1 rozpoznaje, rozumie;
lokaḥ loka 1i.1 m. świat, ludzie;
mām asmat sn. 2i.1mnie;
ajam a-ja 2i.1 m. nienarodzonego (od: jan – rodzić się, ja – na końcu złożeń: zrodzony);
avyayam a-vyaya 2i.1 m. niezmiennego, niewyczerpalnego (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);

 

warianty tekstu


sarvasya → sarvaś ca / sarveṣāṃ (i cały / wśród wszystkich);
mūḍho zamienione miejscem z: loko;
loko → loke (w świecie);
avyayam → atyayam (znikającego / przekraczającego);
 
 

Śāṃkara


tad-ajñānaṃ kiṃ-nimittam ity ucyate—

nāhaṃ prakāśaḥ sarvasya lokasya, keṣāṃcid eva mad-bhaktānāṃ prakāśo’ham ity abhiprāyaḥ | yoga-māyā-samāvṛto yogo guṇānāṃ yuktir ghaṭanaṃ saiva māyā yoga-māyā | tayā yogamāyayā samāvṛtaḥ, saṃchanna ity arthaḥ | ata eva mūḍho loko’yaṃ nābhijānāti mām ajam avyayam

 

Rāmānuja


kuta evaṃ na prakāśyata ity atrāha

kṣetrajñāsādhāraṇamanuṣyatvādisaṃsthānayogākhyamāyayā samāvṛto 'haṃ na sarvasya prakāśaḥ / mayi manuṣyatvādisaṃsthānadarśanamātreṇa mūḍho 'yaṃ loko mām ativāyvindrakarmāṇam atisūryāgnitejasam upalabhyamānam api ajam avyayaṃ nikhilajagadekakāraṇaṃ sarveśvaraṃ māṃ sarvasamāśrayaṇīyatvāya manuṣyatvasaṃsthānam āsthitaṃ nābhijānāti

 

Śrīdhara


teṣāṃ svājñāne hetum āha nāham iti | sarvasya lokasya nāhaṃ prakāśaḥ prakaṭo na bhavāmi | kintu mad-bhaktānām eva | yato yoga-māyayā samāvṛtaḥ | yogo yuktir madīyaḥ ko 'py acintyaḥ prajñā-vilāsaḥ | sa eva māyāghaṭana-ghaṭanāpaṭīyastvāt | tayā saṃcchannaḥ ataeva mat-svarūpa-jñāne mūḍhaḥ sann ayaṃ loko 'jam avyayaṃ ca māṃ na jānātīti

 

Madhusūdana


nanu janma-kāle 'pi sarva-yogi-dhyeyaṃ śrī-vaikuṇṭha-stham aiśvaram eva rūpam āvirbhāvitavati samprati ca śrīvatsa-kaustubha-vanamālā-kirīṭa-kuṇḍalādi-divyopakaraṇa-śālini kambu-kamala-kaumodakī-cakra-vara-dhāri-catur-bhuje śrīmad-vainateya-vāhane nikhila-sura-loka-sampādita-rāja-rājeśvarābhiṣekādi-mahā-vaibhave sarva-surāsura-jetari vividha-divya-līlā-vilāsa-śīle sarvāvatāra-śiromaṇau sākṣād-vaikuṇṭha-nāyake nikhila-loka-duḥkha-nistārāya bhuvam avatīrṇe viriñci-prapañcāsambhavi-niratiśaya-saundarya-sāra-sarvasva-mūrtau bāla-līlā-vimohita-vidhātari taraṇi-kiraṇojjvala-divya-pītāmbare nirupama-śyāmasundare kara-dīkṛta-pārijātārtha-parājita-purandare bāṇa-yuddha-vijita-śaśāṅka-śekhare samasta-surāsura-vijayi-naraka-prabhṛti-mahā-daiteya-prakara-prāṇa-paryanta-sarvasva-hāriṇi śrīdāmādi-parama-raṅka-mahā-vaibhava-kāriṇi ṣoḍaśa-sahasra-divya-rūpa-dhāriṇy aparimeya-guṇa-garimaṇi mahā-mahimani nārad-mārkaṇḍeyādi-mahā-muni-gaṇa-stute tvayi katham avivekino 'pi manuṣa-buddhir jīva-buddhir vety arjunāśaṅkām apaninīṣur āha bhagavān nāham iti |

ahaṃ sarvasya lokasya na prakāśaḥ svena rūpeṇa prakaṭo na bhavāmi | kintu keṣāṃcin mad-bhaktānām prakaṭo bhavāmīty abhiprāyaḥ | kathaṃ sarvasya lokasya na prakaṭa ity atra hetum āha yoga-māyā-samāvṛtaḥ | yogo mama saṅkalpas tad-vaśa-vartinī māyā yoga-māyā tathāyam abhakto jano māṃ svarūpeṇa na jānātv iti saṅkalpānuvidhāyinyā māyayā samyag āvṛtaḥ saty api jñāna-kāraṇe jñāna-viṣayatvāyogyaḥ kṛtaḥ | ato yad uktaṃ paraṃ bhāvam ajānanta iti tatra mama saṅkalpa eva kāraṇam ity uktaṃ bhavati | ato mama māyayā mūḍha āvṛta-jñānaḥ sann ayaṃ caturvidha-bhakta-vilakṣaṇo lokaḥ saty api jñāna-kāraṇe mām ajam avyayam anādy-anantaṃ parameśvaraṃ nābhijānāti, kintu viparīta-dṛṣṭyā manuṣyam eva kaṃcin manyata ity arthaḥ | vidyamānaṃ vastu-svarūpam āvṛṇoty avidyamānaṃ ca kiṃcid darśayatīti laukika-māyām api prasiddham etat

 

Viśvanātha


nanu yadi tvaṃ nitya-rūpa-guṇa-līlo 'si, tadā te tathābhūtā sārvakālikī sthitiḥ kathaṃ na dṛśyate? tatrāha nāham iti | ahaṃ sarvasya sarva-deśa-kāla-vartino janasya na prakāśo na prakaṭaḥ | yathā guṇa-līlā-parikaravattvena sadaiva virājamāno 'pi dadācid eva keṣucid eva bhramāṇḍeṣu | kiṃ ca sūryo yathā sumeru-śailāvaraṇa-vaśāt sarvadā loka-dṛśyo na bhavati, kintu kadācid eva, tathaivāham api yogamāyā-samāvṛtaḥ | na ca jyotiścakravartamānānāṃ prāṇināṃ jyotiścakrastho jyotiścakra-madhye sāmastyena sadaiva virājamāno 'pi sūryaḥ sarva-kāla-deśa-varti-janasya na prakaṭaḥ | kintu kādācitkeṣu ca bhāratādiṣu khaṇḍeṣu vartamānasya janasyaiva tathaivāham api |

sva-dhāmasu svarūpa-sūryo yathā sadaiva dṛśyas tathaiva śrī-kṛṣṇa-dhāmani mathurā-dvārakādau sthitānām idānīntanānāṃ janānāṃ tatrasthaḥ kṛṣṇaḥ kathaṃ na dṛśyo bhavati ? ucyate yadi jyotiścakra-madhye sumerur abhaviṣyat tadā tad-āvṛtaḥ sūryo dṛśyo nābhaviṣyat | tatra tu mathurādi-kṛṣṇa-dyumaṇi-dhāmani sumeru-sthānīyā yoga-māyaiva sadā vartata ity atas tad-āvṛtaḥ kṛṣṇārkaḥ sadā na dṛśyate | kintu kadācid eveti sarvam anavadyam | ato mūḍho loko māṃ śyāmasundarākāraṃ vasudevātmajam avyayaṃ māyika-janmādi-śūnyaṃ nābhijānāti | ataeva kalyāṇa-guṇa-vāridhiṃ mām apy antatas tyaktvā man-nirviśeṣ-svarūpaṃ brahmaiva upāsata iti

 

Baladeva


nanu bhaktā ivābhaktāś ca tvāṃ pratyakṣīkurvanti prasādād eva bhajatsv abhivyaktir iti katham ? tatrāha nāham iti | bhaktānām evāhaṃ nitya-vijñām asukha-ghano 'nanta-kalyāṇa-guṇa-karmā prakāśo 'bhivyakto, na tu sarveṣām abhaktānām api | yad ahaṃ yogamāyayā samāvṛto mad-vimukha-vyāmohakatva-yoga-yuktayā māyayā samācchanna-parisara ity arthaḥ | yad uktaṃ -māyā-javanikācchanna-mahimne brahmaṇe namaḥ iti | māyā-mūḍho 'yaṃ loko 'timānuṣa-daivata-prabhāvaṃ vidhi-rudrādi-vanditam api māṃ nābhijānāti | kīdṛśam ? ajaṃ janma-śūnyaṃ yato 'vyayam apracyuta-svarūpa-sāmarthya-sārvajñyādikam ity arthaḥ

 
 

Michalski


Osłonięty ułudą, – ułudą czaru mojego, nie każdemu daję się poznać, – ten świat obłędny nie zna mnie wcale, nieurodzonego, nieprzemijającego.

 

Olszewski


Albowiem nie ukazuję się wszystkim, zasłoniwszy się magią, którą tylko Jedność duchowa rozprasza. Świat pełen rozterki nie zna mię, który jestem wolny od urodzenia i śmierci.

 

Dynowska


Niewielu też umie Mnie odkryć poza zasłoną tej zjawy kosmicznej, twórczą potęgą Mej Jogi wyłonionej. Nie zna Mnie świat ten w ułudę spowity, Mnie, którym niezniszczalny jest, ponad urodzeniem i zmianą wszelaką.

 

Sachse


Nie dla każdego jestem widoczny,
ukrywa mnie bowiem złuda zespolenia [z materią].
Zwiedziony [złudą] ten świat
nie wie, że niezrodzony jestem, i niezmienny.

 

Kudelska


Okryty mą twórczą potęgą, nie jestem widoczny dla nich wszystkich,
Zbałamucony ten świat nie rozpoznaje mnie jako nie narodzonego i nieprzemijającego.

 

Rucińska


Nie wszystkim się ukazuję, boską zakryty Ułudą,
Nie zna mnie świat ten, zwiedziony, niezrodzonego, wiecznego!

 

Szuwalska


Nie objawiam się wszystkim. Zasłona złudzenia
Oddziela Mnie od głupców, co pojąć nie mogą,
Że się nigdy nie rodzę ani nie umieram.
 
 

BhG 7.26

vedāhaṃ samatītāni vartamānāni cārjuna
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś-cana

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he arjuna (Ardźuno!),
aham (ja) samatītāni (przeszłe) vartamānāni (teraźniejsze) bhaviṣyāṇi ca (i przyszłe) bhūtāni (stworzenia) veda (znam),
kaścana tu (ale nikt) mām (mnie) na veda (nie zna).

 

tłumaczenie polskie


Ardźuno, ja znam stworzenia przeszłe, obecne i nadchodzące,
ale mnie nikt nie zna.

 

analiza gramatyczna

veda vid (wiedzieć) Perf. P 3c.1 (w znaczeniu Praes. ) – wiem, znam;
aham asmat sn. 1i.1ja;
samatītāni samatīta (sam-ati-i – odchodzić) PP 2i.3 n. odeszłe, przeszłe;
vartamānāni vartamāna (vṛt – toczyć się, poruszać, pozostawać) PPr 2i.3 n. poruszające się, działające, będące;
ca av. i;
arjuna arjuna 8i.1 m. biały, jasny;
bhaviṣyāṇi bhaviṣya   2i.3 n. przyszłe, nadciągające (od: bhū – być);
ca av. i;
bhūtāni bhūta 1i.3 n. istoty, stworzenia (od: bhū – być, PP bhūta – będący, prawdziwy, świat);
mām asmat sn. 2i.1mnie;
tu av. ale, wtedy, z drugiej strony, i;
veda vid (wiedzieć) Perf. P 1c.1 (w znaczeniu Praes. ) – wie, zna;
na av. nie;
kaś-cana kim-cana sn. 1i.1 m. ktokolwiek (od: kim – co?; -cana – partykuła nieokreśloności);

 

warianty tekstu


bhaviṣyāṇi → bhaviṣyanti (będą);
mām → mā (nie);
māṃ tu veda na kaś-cana → na tu māṃ veda kaścana (ale mnie nikt nie zna);
 
 

Śāṃkara


yayā yogamāyayā samāvṛtaṃ māṃ loko nābhijānāti, nāsau yogamāyā madīyā satī mameśvarasya māyāvino jñānaṃ pratibadhnāti | yathānyasyāpi māyāvino māyā jñānaṃ tadvat | yataḥ evam, ataḥ —ahaṃ tu veda jāne samatītāni samatikrāntāni bhūtāni, vartamānāni cārjuna, bhaviṣyāṇi ca bhūtāni vedāham | māṃ tu veda na kaścana mad-bhaktaṃ mac-charaṇam ekaṃ muktvā | mat-tattva-vedanābhāvād eva na māṃ bhajate

 

Rāmānuja


atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana mayānusaṃdhīyamāneṣu kālatrayavartiṣu bhūteṣu mām evaṃvidhaṃ vāsudevaṃ sarvasamāśrayṇīyatvāyāvatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ityarthaḥ / ato jñānī sudurlabha eva

 

Śrīdhara


sarvottamaṃ mat-svarūpam ajānanta ity uktam | tad eva svasya sarvottamatvam anāvṛta-jñāna-śaktitvena darśayann anyeṣām ajñānam āha vedāham iti | samātītāni vinaṣṭāni vartamānāni ca bhaviṣyāṇi bhāvini ca trikāla-vartīni bhūtāni sthāvara-jaṅgamāni sarvāny ahaṃ veda jānāmi | māyāśrayatvān mama | tasyāḥ svāśraya-vyāmohakatvābhāvād iti prasiddham | māṃ tu ke 'pi na vetti man-māyā-mohitatvāt | prasiddhaṃ hi loke māyāyāḥ svāśrayādhīnatvam anya-mohakatvaṃ ceti

 

Madhusūdana


ato māyayā svādhīnayā sarva-vyāmohakatvāt svayaṃ cāpratibaddha-jñānatvād āha vedāham iti | aham apratibaddha-sarva-vijñāto māyayā sarvān lokān mohayann api samātītāni cira-vinaṣṭāni vartamānāni ca bhaviṣyāṇi ca | evaṃ kāla-traya-vartīni bhūtāni sthāvara-jaṅgamāni sarvāny veda jānāmi | he 'rjuna ! ato 'haṃ sarva-jñaḥ parameśvara ity atra nāsti saṃśaya ity arthaḥ | māṃ tu | tu-śabdo jñāna-pratibandha-dyotanārthaḥ | māṃ sarva-darśinam api māyāvinam iva tan-māyā-mohitaḥ kaścana ko 'pi mad-anugraha-bhājanaṃ mad-bhaktaṃ vinā na veda man-māyā-mohitatvāt | ato mat-tattva-vedanābhāvād eva prāyeṇa prāṇino māṃ na bhajanta ity abhiprāyaḥ

 

Viśvanātha


kiṃ ca māyāyāḥ svāśraya-vyāmohakatvābhāvād bahiraṅgā māyā | antaraṅgā yoga-māyā ca mama jñānaṃ nāvṛṇotīty āha vedāham iti | māṃ tu kaścana prākṛto 'prākṛtaś ca loko mahā-rudrādir mahā-sarvajño 'pi na kārtsnyena veda, yathāyogaṃ māyayā yoga-māyayā ca jñānāvaraṇād iti bhāvaḥ

 

Baladeva


nanu māyāvṛtatvāt tava jīvavad ajñatāpattir iti cet tatrāha vedāham iti | na hi mad-adhīnayā mat-tejasābhibhūtayā dūrato javanikayaiva māṃ sevamānayā māyayā mama kācid vikṛtir ity arthaḥ | māṃ tu vedeti maj-jñānī koṭiṣv api sudurlabha ity arthaḥ

 
 

Michalski


Ja znam wszystkie stworzenia, – te, co przeminęły, te, co są teraz i te, co będą, Ardżuno, – mnie jednak nie zna żadne ze stworzeń.

 

Olszewski


Ja znam istoty przeszłe i obecne, Ardżuno, i te, które będą; lecz nikt z nich nie zna mnie.

 

Dynowska


Ja znam wszystkie przeszłe, teraźniejsze i przyszłe istności Ardżuno, lecz Mnie nie zna żadna.

 

Sachse


Znam minione pokolenia stworzeń,
i te, co żyją teraz, Ardżuno,
a także te, które nadejdą.
Mnie natomiast nikt nie zna.

 

Kudelska


Ja znam, Ardżuno, wszystkie byłe, obecne i przyszłe stworzenia,
Lecz mnie nie zna nikt.

 

Rucińska


Ja znam minione stworzenia, jak też obecne, Ardżuno,
Jak też i te, co nadejdą – ale nikt o mnie nic nie wie.

 

Szuwalska


Doskonale znam przeszłość, jak i teraźniejszość.
Nie obca jest Mi przyszłość wszelkiego stworzenia,
Chociaż sam pozostaję dla innych nieznany.
 
 

BhG 7.27

icchā-dveṣa-samutthena dvaṃdva-mohena bhārata
sarva-bhūtāni saṃmohaṃ sarge yānti paraṃtapa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he bhārata (o potomku Bharaty!), he parantapa (o pogromco wrogów!),
sarge (w emanacji) sarva-bhūtāni (wszystkie istoty) icchā-dveṣa-samutthena (przez powstałe z pragnienia i nienawiści) dvandva-mohena (przez omroczenie [wynikające z] przeciwieństw) sammoham (omroczenie) yānti (osiągają).

 

tłumaczenie polskie


O pogromco wrogów, Bharato, wszystkie istoty w emanacji
skutkiem otumanienia przeciwieństwami,
powstałego z pragnienia i nienawiści, ulegają omroczeniu.

 

analiza gramatyczna

icchā-dveṣa-samutthena icchā-dveṣa-samuttha 3i.1 m. ; DV / TP icchāyāś ca dveṣāc ca samuttheneti  przez powstałe z pragnienia i nienawiści (od: iṣ – pragnąć, icchā – pragnienie; dviṣ – nienawidzić, dveṣa – nienawiść, awersja, wrogość; sam-ut-sthā – powstać, samuttha – powstały);
dvaṃdva-mohena dvaṃdva-moha 3i.1 m. ; TP : dvaṃdvasya mohenetiprzez omroczenie [wynikające z] przeciwieństw (od: dva – dwa, dvaṃdva – dwa-dwa, para przeciwieństw; muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym, moha – konsternacja, brak świadomości, oszołomienie, bycie w błędzie);
bhārata bhārata 8i.1 m. potomku Bharaty;
sarva-bhūtāni sarva-bhūta 1i.3 m. ; KD : sarvāṇi bhūtānītiwszystkie istoty (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
saṃmoham saṃ-moha 2i.1 m. ogłupienie, oszołomienie, zamęt (od: sam-muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym);
sarge sarga 7i.1 m. w emanacji, w stworzeniu (od: sṛj – wypuszczać, emitować);
yānti (iść, osiągać) Praes. P 1c.3 idą, osiągają;
paraṃtapa param-tapa 8i.1 m. ; yaḥ parān tāpayati saḥten, który sprawia cierpienie innym (od: para – drugi, inny, obcy; tap – topić, palić, tapas – gorąco, asceza);

 

warianty tekstu


icchā-dveṣa-samutthenaicchā-dveṣa-samuḍhena (skutkiem niesionego przez pragnienie i nienawiść);
saṃmohaṃ āmohaṃ (omroczenie);
sarge yānti → svarge yānti / yānti sarge (w niebiosach idą / w emanacji idą);

 
 

Śāṃkara


kena punar mat-tattva-vedana-pratibandhena pratibaddhāni santi jāyamānāni sarva-bhūtāni māṃ na vidanti ? ity apekṣāyām idam āha—

icchā-dveṣa-samutthena icchā ca dveṣaś cecchā-dveṣau | tābhyāṃ samuttiṣṭhatītīcchā-dveṣa-samutthas tenecchā-dveṣa-samutthena | keneti viśeṣāpekṣāyām idam āha—dvandva-mohena dvandva-nimitto moho dvandva-mohas tena | tāv eva icchā-dveṣau śītoṣṇavat paraspara-viruddhau sukha-duḥkha-tad-dhetu-viṣayau yathā-kālaṃ sarva-bhūtaiḥ saṃbadhyamānau dvandva-śabdenābhidhīyete | tatra yadecchā-dveṣau sukha-duḥkha-tad-dhetu-saṃprāptyā labdhātmakau bhavataḥ, tadā tau sarva-bhūtānāṃ prajñāyāḥ sva-vaśāpādana-dvāreṇa paramārthātma-tattva-viṣaya-jñānotpatti-pratibandha-kāraṇaṃ mohaṃ janayataḥ | na hīcchā-dveṣa-doṣa-vaśīkṛta-cittasya yathā-bhūtārtha-viṣaya-jñānam utpadyate bahir api | kim u vaktavyaṃ tābhyām āviṣṭa-buddheḥ saṃmūḍhasya pratyag-ātmani bahu-pratibandhe jñānaṃ notpadyateti | atas tena icchā-dveṣa-samutthena dvandva-mohena, bhārata bharatānvayaja, sarva-bhūtāni saṃmohitāni santi saṃmohaṃ saṃmūḍhatāṃ sarge janmani, utpatti-kāle ity etat, yānti gacchanti he paraṃtapa | moha-vaśāny eva sarva-bhūtāni jāyamānāni jāyanta ity abhiprāyaḥ | yata evam atas tena dvandva-mohena pratibaddha-prajñānāni sarva-bhūtāni saṃmohitāni mām ātma-bhūtaṃ na jānanti | ata eva ātma-bhāvena māṃ na bhajante

 

Rāmānuja


tathā hi

icchādveṣābhyāṃ samutthitena śītoṣṇādidvandvākhyena mohena sarvabhūtāni sarge janmakāla eva saṃmohaṃ yānti / etad uktaṃ bhavati guṇamayeṣu sukhaduḥkhādidvandveṣu pūrvapūrvajanmani yadviṣayau icchādveṣau abhyastau, tadvāsanayā punar api janmakāla eva tad eva dvandvākhyam icchādveṣaviṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarvabhūtāni saṃmohaṃ yānti; tadviṣayecchādveṣasvabhāvāni bhavanti, na matsamśleṣaviyogasukhaduḥkhasvabhāvāni, jñānī tu matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvaḥ; na tatsvabhāvaṃ kim api bhūtaṃ jāyate iti

 

Śrīdhara


tad evaṃ māyā-viṣayatvena jīvānāṃ parameśvarājñānam uktam | tasyaivājñānasya dṛḍhatve kāraṇam āha iccheti | sṛjyata iti sargaḥ | sarge sthūla-dehotpattau satyāṃ tad-anukūla icchā | tat-pratikūle ca dveṣaḥ | tābhyāṃ samutthaḥ samudbhūto yaḥ śītoṣṇa-sukha-duḥkhādi-dvandva-nimitto moho viveka-bhraṃśaḥ | tena sarvāṇi bhūtāni saṃmohaṃ yānti | aham eva sukhī duḥkhī ceti gāḍhataram abhiniveśaṃ prāpnuvanti | atas tāni maj-jñānābhāvān māṃ na bhajantīti bhāvaḥ

 

Madhusūdana


yoga-māyāṃ bhagavat-tattva-vijñāna-pratibandhe dehendriya-saṃghātābhimānātiśaya-pūrvakaṃ bhogābhiniveśaṃ hetv-antaram āha iccheti | icchā-dveṣābhyām anukūla-pratikūla-viṣayābhyāṃ samutthitena śītoṣṇa-sukha-duḥkhādi-dvandva-nimittena mohenāhaṃ sukhy ahaṃ duḥkhīty ādi-viparyayeṇa sarvāṇy api bhūtāni saṃmohaṃ vivekāyogyatvaṃ sarge sthūla-dehotpattau satyāṃ yānti | he bhārata ! he parantapa ! iti sambodhana-dvayasya kula-mahimnā svarūpa-śaktyā ca tvāṃ dvandva-mohākhyaḥ śatrur nābhibhavitum alam iti bhāvaḥ | na hīcchā-dveṣa-rahitaṃ kiṃcid api bhūtam asti | na ca tābhyām āviṣṭasya bahir viṣayam api jñānaṃ sambhavati, kiṃ punar ātma-viṣayam | ato rāga-dveṣa-vyākulāntaḥ-karaṇatvāt sarvāṇy api bhūtāni māṃ parameśvaram ātma-bhūtaṃ na jānanti | ato na bhajante bhajanīyam api

 

Viśvanātha


tan-māyayā jīvāḥ kadārabhya muhyantīty apekṣāyām āha iccheti | sarge jagat-sṛṣṭy-ārambha-kāle sarva-bhūtāni sarve jīvāḥ sammohayanti | kena ? prācīna-karmodbuddhau yāv icchā-dveṣau indriyāṇām anukūle viṣaye icchābhilāṣaḥ pratikūle dveṣaḥ tābhyāṃ samutthaḥ samudbhūto yo dvandvo mānāpamānayoḥ śītoṣṇādyāḥ sukha-duḥkhayoḥ strī-puṃsayor mohaḥ – ahaṃ sammānitaḥ sukhī, aham avamānito duḥkhī | mameyaṃ strī, mamāyaṃ purusaḥ ity ādyākāraka āvidyako yo mohas tena saṃmohaṃ strī-putrādiṣv atyantāsaktiṃ prāpnuvanti | ataevātyantāsaktānāṃ na mad-bhaktāv adhikāraḥ | yad uddhavaṃ prati mayaiva vakṣyate –

yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān |
na nirviṇṇo nāti-sakto bhakti-yogo 'sya siddhi-daḥ || [BhP 11.20.8] iti

 

Baladeva


tvaj-jñānī kutaḥ sudurlabhas tatrāha iccheti | sarge svotpatti-kāle eva sarva-bhūtāni saṃmohaṃ yānti | kenety āha dvandva-moheneti | mānāpamānayoḥ sukha-duḥkhayoḥ strī-puruṣayor dvandvair yo mohaḥ sat-kṛto 'haṃ sukhī syām asat-kṛtas tu duḥkhī mameyaṃ patnī mamāyaṃ patir ity evam abhiniveśa-lakṣaṇas tenety arthaḥ | kīdṛśenety āha iccheti pūrva-janmani yatra yatra yāv icchā-dveṣāv abhūtāṃ tābhyāṃ saṃskārātmanā sthitābhyāṃ samuttiṣṭhati para-janmani tatra tatrotpadyata ity arthaḥ | icchā rāgaḥ | evaṃ sarveṣāṃ bhūtānāṃ saṃmūḍhatvān maj-jñānī sudurlabhaḥ

 
 

Michalski


Stworzenia bowiem, Bharato, obłąkane przeciwieństwami, co pochodzą z żądzy i nienawiści, wpadają w moc zaślepienia, ciemiężco wrogów, zaraz gdy przyjdą na świat.

 

Olszewski


Przez skłócenie ducha, z których powstają żądze i wstręty, o Bharato, wszyscy żyjący na tym świecie wpadają w błędy.

 

Dynowska


Dzięki ułudzie przeciwieństw dwójni, z pożądań i niechęci zrodzonej, o Bharato, wszystko co żyje na świecie, o wrogów zwycięzco, jest w ułudę spowite.

 

Sachse


Pod wpływem złudnego przekonania o dwójni,
wywodzącego się, Bharato,
z uczucia pożądania i niechęci,
wszyscy zmierzają w życiu
ku całkowitemu pogrążeniu się w błędzie,
Ciemiężco Wroga.

 

Kudelska


Z powodu zaślepienia dwoistością powstałą z żądzy i nienawiści, Ardżuno,
Wszystkie stworzenia na tym świecie popadają w zamęt, o Pogromco Wroga.

 

Rucińska


Złudą przeciwieństw, Bharato, z chęci–niechęci powstałą,
Stwór wszelki jest omamiony w tym ciele, Ciemięzco Wrogów!

 

Szuwalska


Łudzące przeciwieństwa z żądzy są zrodzone
I zawiści, Bharato. To one sprawiają,
Że każdy jest zwiedziony, kto na świat przychodzi.
 
 

BhG 7.28

yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām
te dvaṃdva-moha-nirmuktā bhajante māṃ dṛḍha-vratāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


yeṣām tu (ale których) puṇya-karmaṇām janānām (ludzi o szlachetnych czynach) pāpam anta-gatam (grzech [został] zakończony),
te dvandva-moha-mirmuktāḥ (ci uwolnieni od omroczenia [wynikającego z] przeciwieństw) dṛḍha-vratāḥ (których śluby są niezłomne) mām (mnie) bhajante (wielbią).

 

tłumaczenie polskie


Ci ludzie o szlachetnych czynach, których grzech został zniszczony,
którzy uwolnili się od otumanienia przeciwieństwami, ci mnie wielbią.

 

analiza gramatyczna

yeṣām yat sn. 6i.3 m. których (korelatyw do: teṣām);
tu av. ale, wtedy, z drugiej strony, i;
anta-gatam anta-gata 1i.1 n. ; TP : antaṃ gatam itiposzły w zakończenie, zakończony, zniszczony (od: anta – koniec, śmierć, granica; gam – iść, PP gata – poszły);
pāpam pāpa 1i.1 n. grzech, zło;
janānām jana 6i.3 m. ludzi, stworzeń (od: jan – rodzić, stwarzać);
puṇya-karmaṇām puṇya-karman 6i.3 m. ; BV : yeṣāṃ karmāṇi puṇyāni santi teṣāmtych, których czyny są szlachetne (od: – oczyszczać, lub puṇ – działać cnotliwie, puṇya – szlachetność, dobro, pobożność, czyn przynoszący zasługę, czystość; kṛ – robić, karman – czyn, działanie i jego skutki);
te tat sn. 1i.3 m. oni;
dvaṃdva-moha-nirmuktāḥ dvaṃdva-moha-nirmukta 1i.3 m. ; TP : dvaṃdvasya mohād nirmuktā iti  wyzwoleni od omroczenia [wynikającego z] przeciwieństw (od: dva – dwa, dvaṃdva – dwa-dwa, para przeciwieństw; muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym, moha – konsternacja, brak świadomości, oszołomienie, bycie w błędzie; nir-muc – wyzwalać, uwalniać, PP nirmukta – wyzwolony);
bhajante bhaj (dzielić, czcić, kochać, radować się) Praes. Ā 1c.3 oddają cześć, wielbią;
mām asmat sn. 2i.1mnie;
dṛḍha-vratāḥ dṛḍha-vrata 1i.3 m. ; BV : yeṣāṃ vratāni dṛḍhāni santi teci, których śluby są solidne (od: dṛṃh – uczynić mocnym, PP dṛḍha – stały, solidny, masywny, nie do zgięcia; vṛ – wybierać, lubić lub vṛ – zakrywać, powściągać, vrata – pokuta, asceza, ślub);

 

warianty tekstu


tv anta-gataṃtv aṃtaṃ gataṃ / tv aṃntar-gataṃ / dvaṃdva-gataṃ (ale odeszły w koniec / ale odeszły w głąb / odeszły od przeciwieństwa);
janānāṃ → narāṇāṃ (ludzi);
puṇya-karmaṇām → puṇya-karmiṇām (czyńców szlachetności);
 
 

Śāṃkara


ke punar anena dvandva-mohena nirmuktāḥ santas tvāṃ viditvā yathā-śāstram ātma-bhāve bhajanta ity apekṣitam arthaṃ darśayitum ucyate—

yeṣāṃ tu punar anta-gataṃ samāpta-prāyaṃ kṣīṇaṃ pāpaṃ janānāṃ puṇya-karmaṇāṃ puṇyaṃ karma yeṣāṃ sattva-śuddhi-kāraṇaṃ vidyate te puṇya-karmāṇas teṣāṃ puṇya-karmaṇām, te dvandva-moha-nirmuktā yathoktena dvandva-mohena nirmuktā bhajante māṃ paramātmanāṃ dṛḍha-vratāḥ | evam eva paramārtha-tattvaṃ nānyathety evaṃ sarva-parityāga-vratena niścita-vijñānā dṛḍha-vratā ucyante

 

Rāmānuja


yeṣāṃ tv anekajanmārjitenotkṛṣṭapuṇyasaṃcayena guṇamayadvandveccchādveṣahetubhūtaṃ madaunmukhyavirodhi ca anādikālapravṛttaṃ pāpam antagatam kṣīṇam; te pūrvoktena sukṛtatāratamyena māṃ śaraṇam anuprapadya guṇamayān mohād vinirmuktāḥ jarāmaraṇamokṣāya, mahate cāiśvaryāya, matprāptaye ca dṛḍhavratāḥ dṛḍhasaṅkalpāḥ mām eva bhajante

 

Śrīdhara


kutas tarhi kecana tvāṃ bhajanto dṛśyante ? tatrāha yeṣām iti | yeṣāṃ tu puṇya-caraṇa-śīlānāṃ sarva-pratibandhakaṃ pāpam anta-gataṃ naṣṭaṃ te dvandva-nimittena mohena nirmuktā dṛḍha-vratā ekāntinaḥ santo bhajante

 

Madhusūdana


yadi sarva-bhūtāni saṃmohaṃ yānti, kathaṃ tarhi catur-vidhā bhajante mām ity uktam ? satyaṃ, sukṛtātiśayena teṣāṃ kṣīṇa-pāpatvād ity āha yeṣām iti | yeṣāṃ tv itara-loka-vilakṣaṇānāṃ janānāṃ saphala-janmanāṃ puṇya-karmaṇām aneka-janmasu puṇyācaraṇa-śīlānāṃ tais taiḥ puṇyaiḥ karmabhir jñāna-pratibandhakaṃ pāpam antagatam antam avasānaṃ prāptaṃ te pāpābhāvena tan-nimittena dvandva-mohena rāga-dveṣādi-nibandhana-viparyāsena svata eva nirmuktāḥ punar āvṛtty-ayogyatvena tyaktā dṛḍha-vratā acālya-saṃkalpāḥ sarvathā bhagavān eva bhajnīyaḥ sa caivaṃ-rūpa eveti pramāṇa-janitāprāmāṇya-śaṅkā-śūnya-vijñānāḥ santo māṃ paramātmānaṃ bhajante 'nanya-śaraṇāḥ santaḥ sevante etādṛśā eva catur-vidhā bhajante māṃ ity atra sukṛti-śabdenoktāḥ | ataḥ sarva-bhūtāni saṃmohaṃ yāntīty utsargaḥ | teṣāṃ madhye ye sukṛtinas te saṃmoha-śūnyā māṃ bhajanta ity apavāda iti na virodhaḥ | ayam evotsargaḥ prāg api pratipāditas tribhir guṇamayair bhāvair ity atra | tasmāt sarttva-śodhaka-puṇya-karma-saṃcāya sarvadā yatanīyam iti bhāvaḥ

 

Viśvanātha


tarhi keṣāṃ bhaktāv adhikāra ity ata āha yeṣāṃ puṇya-karmaṇāṃ pāpaṃ tvaṃ tu gatam anta-kālaṃ prāntaṃ naśyad-avasthaṃ, na tu samyak naṣṭam ity arthaḥ | teṣāṃ sattva-guṇodreke sati tamo-guṇa-hrāsaḥ | tasmin sati tat-kāryo moho 'pi hrasati | moha-hrāse sati te khalu atyāsakti-rahitā yādṛcchika-mad-bhakta-saṅgena bhajante mātram | ye tu bhajanādy-abhyāsataḥ samyak naṣṭa-pāpās te mohena niḥśeṣeṇa muktā dṛḍha-vratāḥ prāpta-niṣṭhāḥ santo māṃ bhajante | na caivaṃ puṇya-karmaiva sarva-vidhayoḥ bhakteḥ kāraṇam iti mantavyam |

yaṃ na yogena sāṅkhyena dāna-vrata-tapo- 'dhvaraiḥ |
vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyād yatnavān api || [BhP 11.12.9]

iti bhagavad-ukteḥ | kevala-bhakti-yogasya puṇyādi-karmāśrayaṃ naiva kāraṇam iti bahuśaḥ pratipādanāt

 

Baladeva


nanu keṣāṃcit tvad-bhaktiḥ pratīyate sā na syāt | sarva-bhūtāni sarge saṃmohaṃ yāntīty ukter iti cet tatrāha yeṣāṃ prāṇināṃ yādṛcchika-mahattama-dṛṣṭi-pātāt pāpam anta-gataṃ nāśaṃ prāptam abhūt viṣṇor bhūtāni bhūtānāṃ pāvanāya caranti hi [BhP 11.2.28] iti smṛteḥ | kīdṛśānām ity āha puṇyeti | puṇyaṃ manojñaṃ karma mahattama-vīkṣaṇa-rūpaṃ yeṣāṃ puṇyaṃ tu cārv api ity amaraḥ | te dṛḍha-vratā mahat-prasaṅga-prāpta-niṣṭhā dvandva-mohena nirmuktā mat-tattva-jñāḥ santo māṃ bhajante

 
 

Michalski


Ludzie, jednak, dobrze czyniący, w których zło wygasło doszczętnie, – ci, wolni od obłędu przeciwieństw, wielbią mnie ślubem swoim niezłomnym.

 

Olszewski


Lecz ci, co przez czystość uczynków zmazali swoje grzechy, unikają otumanień błędu i wielbią mię wytrwale.

 

Dynowska


Lecz ludzie czystych czynów, którzy grzech wszelki zniweczyli do cna, od ułudnej przeciwieństw dwójni już wolni, w ślubach swoich niezłomni, Mnie jedynie wielbią.

 

Sachse


Natomiast ludzie wolni od zła,
ludzie, których uczynki są czyste,
wyzwoleni ze złudnego przekonania o dwójni
mnie kochają, wierni swym ślubom.

 

Kudelska


Ludzie czystych czynów, którzy wszelki grzech na zawsze odrzucili,
Uwolnieni z zamętu spowodowanego przez przeciwieństwa, wielbią mnie, wierni swym ślubom.

 

Rucińska


Lecz ludzie o zbożnych czynach, których grzech dobiegł już kresu,
Wolni od złudy przeciwieństw, wielbią mnie, w ślubach niezłomni.

 

Szuwalska


Tylko ci, co swe grzechy czynem oczyścili,
Wolni są od złudzenia i służą Mi wiernie.
 
 

BhG 7.29

jarā-maraṇa-mokṣāya mām āśritya yatanti ye
te brahma tad viduḥ kṛtsnam adhy-ātmaṃ karma cākhilam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


ye (którzy) mām (we mnie) āśritya (schroniwszy się) jarā-maraṇa-mokṣāya (w celu wyzwolenia się od starości i śmierci) yatanti (czynią wysiłek),
te (ci) tad brahma (tego brahmana) kṛtsnam adhyātmam (całkowitego rządcę jaźni) akhilam karma ca (i cały czyn) viduḥ (poznali).

 

tłumaczenie polskie


Ci, którzy we mnie się schroniwszy czynią wysiłek,
by wyzwolić się od starości i śmierci,
ci znają w pełni brahmana, rządcę jaźni i cały czyn.

 

analiza gramatyczna

jarā-maraṇa-mokṣāya jarā-maraṇa-mokṣa 4i.1 m. ; DV / TP : jarāyāḥ maraṇāc ca mokṣāyeti w celu wyzwolenia się od starości i śmierci (od: jṝ starzeć się, niszczeć, jarā – starość; mṛ umierać, maraṇa śmierć; muc – wyzwalać, mokṣa – uwolnienie, wyzwolenie, porzucenie);
mām asmat sn. 2i.1mnie;
āśritya ā-śri (przylegać, spoczywać na, wspierać się na, polegać na) absol. wsparłszy się, schroniwszy się – u kogo? – łączy się z accusativusem);
yatanti yat (porządkować, trudzić się) Praes. P 1c.3 trudzą się, skłaniają się ku;
ye yat sn. 1i.3 m. którzy;
te tat sn. 1i.3 m. oni;
brahma brahman 2i.1 n. ducha, Wedę (od: bṛh – zwiększać);
tat tat sn. 2i.1 n. tego;
viduḥ vid (wiedzieć) Perf. P 1c.3 dowiedzieli się, poznali;
kṛtsnam kṛtsna 2i.1 n. całego;
adhy-ātmam adhi-ātman 2i.1 n. rządcę jaźni (adhi – ponad; ātman – jaźń; adhy-ātma – własny, Najwyższy Duch, Nadjaźń);
karma karman 2i.1 n. czyn, działanie i jego skutki (od: kṛ – robić);
ca av. i;
akhilam a-khila 2i.1 n. cały, kompletny, bez przerw (od: khila – dziura, przerwa);

 

warianty tekstu


yatanti → bhajaṃti / yajaṃti (wielbią / składają ofiarę);
te → ye (którzy);
 
 

Śāṃkara


te kim-arthaṃ bhajante ? ity ucyate—

jarā-maraṇa-mokṣāya jarā-maraṇayor mokṣārthaṃ māṃ parameśvaram āśritya mat-samāhita-cittāḥ santo yatanti prayatante ye, te yad brahma paraṃ tad viduḥ kṛtsnaṃ samastam adhyātmaṃ pratyag-ātma-viṣayaṃ vastu tad viduḥ | karma cākhilaṃ samastaṃ viduḥ

 

Rāmānuja


atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavyaviśeṣān upādeyāṃś ca prastauti

jarāmaraṇamokṣāya prakṛtiviyuktātmasvarūpadarśanāya mām āśritya ye yatante, te tadbrahma viduḥ, adhyātmaṃ tu kṛtsnaṃ viduḥ, karma cākhilaṃ viduḥ

 

Śrīdhara


evaṃ ca māṃ bhajantaḥ sarvaṃ vijñeyaṃ vijñāya kṛtārthāḥ bhavantīty āha jareti | jarāmaraṇayor mokṣāya nirasanārthaṃ mām āśritya ye prayatante te tat paraṃ brahma viduḥ | kṛtsnam adhyātmaṃ ca viduḥ | yena tat prāptavyaṃ taṃ dehādi-vyatiriktaṃ śuddham ātmānaṃ ca jānantīty arthaḥ | tat-sādhana-bhūtam akhilaṃ sa-rahasyaṃ karma ca jānantīty arthaḥ

 

Madhusūdana


athedānīm arjunasya praśyan utthāpayituṃ sūtra-bhūtau ślokāv ucyete | anayor eva vṛtti-sthānīya uttaro 'dhyāyo bhaviṣyati jareti | ye saṃsāra-duḥkhān nirviṇṇā jarā-maraṇayor mokṣāya jarā-maraṇādi-vividha-duḥsaha-saṃsāra-duḥkha-nirāsāya tad-eka-hetuṃ māṃ sa-guṇaṃ bhagavantam āśrityetara-sarva-vaimukhyena śaraṇaṃ gatvā yatanti yatante mad-arpitāni phalābhisandhi-śūnyāni vihitāni karmāṇi kurvanti te krameṇa śuddhāntaḥ-karaṇāḥ santas taj-jagat-kāraṇaṃ māyādhiṣṭhānaṃ śuddhaṃ paraṃ brahma nirguṇaṃ tat-pada-lakṣyaṃ māṃ viduḥ | karma ca tad-ubhaya-vedana-sādhanaṃ gurūpasadana-śravaṇa-mananaādy-akhilaṃ niravaśeṣṃ phalāvyabhicāri vidur jānantīty arthaḥ

 

Viśvanātha


tad evam ārtādyās trayaḥ sakāmā māṃ bhajantaḥ kṛtārthā bhavantīti | devatāntaraṃ bhajantas tu cyavanta ity uktvā svasyābhajane 'py adhikāriṇaś coktā bhagavatā | idānīm anyaḥ sa-kāmaḥ caturtho 'pi mad-bhakto 'stīty āha jareti | jarāmaraṇayor mokṣāya nāśāya ye yogino yatanti yatante | ye mokṣa-kāmā māṃ bhajantīti phalito 'rthaḥ | te taṃ prasiddhaṃ brahma tathā kṛtsnam ātmānaṃ deham adhikṛtya bhoktṛtayā vartamānam adhyātmaṃ jīvātmānam akhilaṃ karma ca nānā-vidha-karma-janyaṃ jīvasya saṃsāraṃ ca mad-bhakti-prabhāvād eva vidur jānanti

 

Baladeva


tad evam ārtādayaḥ sa-kāmā mad-bhaktāḥ kāmān anubhūyānte māṃ prapadya vindanti mad-anya-deva-bhaktās tu saṃsarantīty uktam | atha tebhyo 'nyo 'pi sa-kāmo mad-bhakto 'stīty ucyate jareti | ye jarā-maraṇābhyāṃ vimokṣāya tan-mātra-kāmāḥ santo mām āśritya mad-arcāṃ sevitvā yatante | tat-praṇāmādi kurvanti | te tat prasiddhaṃ brahma kṛtsnaṃ sa-parikaraṃ vidur adhyātmaṃ cākhilaṃ karma ca viduḥ | brahmādi-śabdānām adhibhūtādi-śabdānāṃ cārthāḥ parasminn adhyāye bhagavataiva vyākhyāsyante | mad-arcā-sevayā vijñeyaṃ vijñāya muktiṃ labhante, na tu mad-vaśyatā-karīṃ mat-priyatām ity arthaḥ | smṛtiś caivam āha sakṛd yad aṅga pratmānta-rahitā mona-mayīṃ bhāgavatīṃ dadau gatim ity ādyā

 
 

Michalski


I ci, którzy mnie jedynemu oddani, dążą do wybawienia się od starości i śmierci, ci rozpoznali całkowicie tego Brahmana, najwyższą Duszę i Czyn niezawodny.

 

Olszewski


Ci, którzy się do mnie uciekają i szukają we mnie wyzwolenia od starości i od śmierci, znają boga, Duszę Najwyższą i Czyn w całej jego pełni.

 

Dynowska


Ci trudząc się by zdobyć wyzwolenie od kręgu narodzin i śmierci, we Mnie znajdują ostoję, Brahmana poznają – przenajwyższe TO – i Ducha we wszystkim rdzeń i całość Mojego działania.

 

Sachse


Ci, którzy przy mojej pomocy
dążą do wyzwolenia z [więzów] starości i śmierci,
znają całą prawdę o brahmanie, atmanie,
i o czynie całkowitym.

 

Kudelska


Ci, co we mnie znajdują schronienie, usiłują od starości i śmierci się wyzwolić,
Oni wiedzą, czym jest brahman, czym jest wyższy duch i na czym polega doskonałość czynu.

 

Rucińska


Ci, którzy na mnie się wsparłszy starość i śmierć zmóc próbują,
Ci znają Brahmana, duszę w jej pełni oraz czyn wszystek.

 

Szuwalska


Od starości i śmierci pragnąc wyzwolenia,
We Mnie widząc schronienie, wiedzą, czym jest Światłość,
Oraz to, jak najwyższa postępuje Dusza.
 
 

BhG 7.30

sādhi-bhūtādhi-daivaṃ māṃ sādhi-yajñaṃ ca ye viduḥ
prayāṇa-kāle pi ca māṃ te vidur yukta-cetasaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


ye (którzy) mām (mnie) sādhibhūtādhidaivam (będącego [tożsamym] z rządcą bytu i rządcą bóstw) sādhiyajñam ca (i będącego [tożsamym] z rządcą ofiary) viduḥ (poznali),
te yukta-cetasaḥ (ci, których umysł jest zaprzężony) prayāṇa-kāle api (nawet w chwili śmierci) mām (mnie) viduḥ (poznali).

 

tłumaczenie polskie


Ci, którzy znają mnie jako rządcę bytu, rządcę bóstw i rządcę ofiary,
ci mając zaprzężone umysły, nawet w chwili śmierci mnie znają.

 

analiza gramatyczna

sādhi-bhūtādhi-daivam sa-adhi-bhūta-adhi-daiva 2i.1 m. ; DV / BV : adhibhūtena adhidaivena ca sahitam iti będącego [tożsamym] z rządcą bytu i rządcą bóstw (od: sa – razem z, wespół; krótka forma od: saha lub sama; występuje głównie w złożeniach, wymaga instrumentalisu; adhi – ponad; bhū – być, PP bhūta – będący, prawdziwy; div – jaśnieć, bawić się, deva – bóg, niebianin, daiva  – boski, związany z bogami, przeznaczenie);
mām asmat sn. 2i.1mnie;
sādhi-yajñam sa-adhi-yajña 2i.1 m. ; BV : adhiyajñena sahitam iti będącego [tożsamym] z rządcą ofiary (od: sa – razem z, wespół; krótka forma od: saha lub sama; występuje głównie w złożeniach, wymaga instrumentalisu; adhi – ponad; yaj – poświęcać, składać w ofierze, czcić, yajña – ofiara, czczenie);
ca av. i;
ye yat sn. 1i.3 m. którzy;
viduḥ vid (wiedzieć) Perf. P 1c.3 dowiedzieli się, poznali;
prayāṇa-kāle prayāṇa-kāla 7i.1 m. ; TP : prayāṇasya kāla itiw końcu czasu, w chwili śmierci (od: pra- – odchodzić, prayāṇa – odejście, podróż, śmierć; kal – liczyć, kāla – czas);
api av. jak również, także, co więcej, nawet;
ca av. i;
mām asmat sn. 2i.1mnie;
te tat sn. 1i.3 m. oni;
viduḥ vid (wiedzieć) Perf. P 1c.3 dowiedzieli się, poznali;
yukta-cetasaḥ yukta-cetas 1i.3 m. ; BV : yeṣāṃ ceto yuktam asti teci, których umysł jest zaprzężony (od: yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzęgnięty; cit – myśleć, cetas – umysł, myśl, serce, świadomość);

 

warianty tekstu


sādhibhūtādhidaivaṃ → sādhibhūtādidaivaṃ / sādhibhūtādhibhūtaṃ (będącego wraz z rządcą bytów rządcy bytów);
ca ye → ca te / yathā / tathā / ca tad (i ci / jak / tak / i to);
 
 

Śāṃkara


sādhibhūtādhidaivam adhibhūtaṃ cādhidaivaṃ cādhibhūtādhidaivam, sahādhibhūtādhidaivena vartata iti sādhibhūtādhidaivaṃ ca māṃ ye viduḥ | sādhiyajñaṃ ca sahādhiyajñena sādhiyajñaṃ ye viduḥ, prayāṇa-kāle maraṇa-kāle’pi ca māṃ te viduḥ | yukta-cetasaḥ samāhita-cittā iti

 

Rāmānuja


atra ya iti punar nirdeśāt pūrvanirdiṣṭavyo 'nye adhikāriṇo jñāyante; sādhibhūtaṃ sādhidaivaṃ mām aiśvaryārthino ye viduḥ ity etad anuvādasarūpam apy aprāptārthatvād vidhāyakam eva; tathā sādhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate; arthasvabhāvyāt / trayāṇāṃ hi nityanaimittikarūpamahāyajñādyanuṣṭhānam avarjanīyam / te ca prayāṇakāle 'pi svaprāpyānuguṇaṃ māṃ viduḥ / te ceti cakārāt pūrve jarāmaraṇamokṣāya yatamānāś ca prayāṇakāle vidur iti samuccīyante; anena jñānino 'py arthasvābhāvyāt sādhiyajñaṃ māṃ viduḥ, prayāṇakāle 'pi svaprāpyānuguṇaṃ māṃ vidur ity uktaṃ bhavati

 

Śrīdhara


na caivaṃ-bhūtānāṃ yoga-bhraṃśa-śaṅkāpīty āha sādhibhūteti | adhibhūtādi-śabdānām arthaṃ śrī-bhagavān evottarādhyāye vyākhyāsyati | adhibhūtenādhidaivena ca sahādhiyajñena ca saha māṃ ye jānanti te yukta-cetaso mayy āsakta-manasaḥ prayāṇa-kāle 'pi maraṇa-samaye 'pi māṃ vidur jānanti | na tu tad api vyākulībhūya māṃ vismaranti | ato mad-bhaktānāṃ na yoga-bhraṃśa-śaṅketi bhāvaḥ

 

Madhusūdana


na caivaṃ-bhūtānāṃ mad-bhaktānāṃ mṛtyu-kāle 'pi vivaśa-karaṇatayā mad-vismaraṇaṃ śaṅkanīyaṃ, yataḥ sādhibhūtādhidaivam adhibhūtādidaivābhyāṃ sahitaṃ tathā sādhiyajñaṃ cādhiyajñena ca sahitaṃ māṃ ye viduś cintayanti te yukta-cetasaḥ sarvadā mayi samāhita-cetasaḥ santas tat-saṃskāra-pāṭavāt prayāṇa-kāle prāṇotkramaṇa-kāle karaṇa-grāmasyātyanta-vyagratāyām api | ca-kārād ayatnenaiva mat-kṛpayā māṃ sarvātmānaṃ vidur jānanti | teṣāṃ mṛti-kāle 'pi mad-ākāraiva citta-vṛttiḥ pūrvopacita-saṃskāra-pāṭavād bhavati | tathā ca te mad-bhakti-yogāt kṛtārthā eveti bhāvaḥ |

adhibhūtādhidaivādhiyajña-śabdānuttare 'dhyāye 'rjuna-praśna-pūrvakaṃ vyākhyāsyati bhagavān iti sarvam anāvilam | tad atrottamādhikāriṇaṃ prati jñeyaṃ madhyamādhikāriṇaṃ prati ca dhyeyaṃ lakṣaṇayā mukhyayā ca vṛttyā tat-pada-pratipādyaṃ brahma nirūpitam

 

Viśvanātha


mad-bhakti-prabhāvād yeṣām īdṛśaṃ maj-jñānaṃ syāt teṣām anta-kāle 'pi tad eva jñānaṃ syāt | na tv anyeṣām iva karmopasthāpitā bhāvi-deha-prāpty-anurūpā matir ity āha sādhibhūteti | adhibhūtādayo 'grimādhyāye vyākhyāsyante | bhaktā eva hares tattva-vido māyāṃ taranti, te coktāḥ ṣaḍ-vidhā atrety adhyāyārtho nirūpitaḥ

 

Baladeva


na ca tat-sevayā prāptaṃ taj-jñānaṃ kadācid api bhraṃśety āha sādhīti | adhibhūtenādhidaivenādhiyajñena ca sahitaṃ māṃ ye viduḥ sat-prasaṅgāj jānanti, te prayāṇa-kāle mṛtyu-samaye 'pi māṃ vidur na tu tad-anyavad vyagrāḥ santo māṃ vismarantīty arthaḥ

 
 

Michalski


I jeśli mnie uznali za jedno z najwyższym Bytem, z najwyższym Bóstwem, najwyższą Ofiarą, nawet choćby w śmierci godzinie, – oni mnie poznali sercem oddanym.

 

Olszewski


l ci, którzy wiedzą, że jestem Pierwszym z żyjących, Pierwszem Bóstwem i Pierwszą Ofiarą, ci nawet w dzień obejścia swego, myślą ze mną zjednoczeni, znają mię jeszcze.

 

Dynowska


Ci, którzy Mnie widzą jako wszech-żywiołów, Świetlistych i ofiar Pra-źródło, myślą ze Mną zjednoczeni, znają Mnie zaprawdę, nawet w ostatnią godzinę żywota.

 

Sachse


Ci, którzy nawet dopiero w chwili śmierci
we mnie dostrzegają tego,
kto stoi ponad stworzeniem, bóstwem i ofiarą,
ci — pogrążeni w jodze — poznają mnie naprawdę.

 

Kudelska


Ci, którzy wiedzą, iż ja jestem ponad wszelką materią, ponad tym, co niebiańskie, nawet ponad ofiarą,
Ci, sercem mi oddani, poznają mnie nawet w ostatniej chwili swego życia.

 

Rucińska


Ci, co poznali, żem ponad żywiołem, bóstwem, ofiarą,
Choćby w ostatniej godzinie – ci mnie poznali, skupieni!

 

Szuwalska


Jestem źródłem wszystkiego, nawet samych bogów,
I pierwotną ofiarą. Ci, co o tym wiedzą,
Nawet w chwili ostatniej są tego świadomi.«
 
 

BhG 7.kolofon

iti śrī-mahābhārate bhiṣma-parvaṇi ekonatriṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

tłumaczenie polskie

A oto dwudziesty dziewiąty rozdział w chwalebnej Mahabharacie w parwanie Bhiszmy.

 

warianty tekstu

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

A oto w chwalebnej Mahabharacie, w sanhicie Wjasowej, posiadającej sto tysięcy [wersów] w parwanie Bhiszmy

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde jagat-prasūti-yogaḥ / prakṛti-bhedaḥ / jñāna-yogaḥ / vijñāna-yogaḥ / vijṇāna-yogo brahma-prāpti-mārga-darśaka-yogaḥ / guṇa-vijñāna-yogaḥ samagra-darśanaḥ / samagra-darśanaḥ / parāpara-yogaḥ / parama-haṃsa-yogaḥ / jñāna-vijñāna-varṇana-yogaḥ/ jñāna-yoga-kathanaṃ / parama-haṃsa-vijñāna-brahma-yogaḥ / parāvara-prakṛti-yogaḥ / jñāna-vijñāna-yogaḥ saptamo ‘dhyāyaḥ

W chwalebnych pieśniach Pana, w upaniszadach, w wiedzy o brahmanie, w księdze jogi, w rozmowie chwalebnego Kryszny z Ardźuną siódmy rozdział zatytułowany: Joga narodzin świata / Różnorodność natury / Joga wiedzy / Joga mądrości / Joga mądrości i joga ukazania ścieżki osiągnięcia brahmana / Joga wiedzy o gunach i ukazanie całości / Ukazanie całości / Joga wyższego i niższego / Joga najwyższego łabędzia / Joga opisu wiedzy i mądrości / Rozmowa o jodze wiedzy / Joga brahmana mądrości najwyższego łabędzia / Joga wyższej i niższej natury / Joga wiedzy i mądrości.

* Ta część kolofonu z: Śrīmad-Bhagavad-gītā (czcionka bengalska), komentarz: Śrīdhara Svāmipāda “Subodhinī”, tłumaczenie na język bengalski: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 

Śrīdhara


kṛṣṇa-bhaktair ayatnena brahma-jñānam avāpyate |
iti vijñāna-yogārthaṃ saptame saṃprakāśitam ||

iti śrī-śrīdhara-svāmikṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
vijñāna-yogo nāma saptamo 'dhyāyaḥ

 

Viśvanātha


iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu saptamo 'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||

 

Baladeva


māṃ vidus tattvato bhaktā man-māyām uttaranti te |
te punaḥ pañcadhety eṣa saptamasya vinirṇayaḥ ||