BhG 7.26

vedāhaṃ samatītāni vartamānāni cārjuna
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś-cana

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he arjuna (Ardźuno!),
aham (ja) samatītāni (przeszłe) vartamānāni (teraźniejsze) bhaviṣyāṇi ca (i przyszłe) bhūtāni (stworzenia) veda (znam),
kaścana tu (ale nikt) mām (mnie) na veda (nie zna).

 

tłumaczenie polskie


Ardźuno, ja znam stworzenia przeszłe, obecne i nadchodzące,
ale mnie nikt nie zna.

 

analiza gramatyczna

veda vid (wiedzieć) Perf. P 3c.1 (w znaczeniu Praes. ) – wiem, znam;
aham asmat sn. 1i.1ja;
samatītāni samatīta (sam-ati-i – odchodzić) PP 2i.3 n. odeszłe, przeszłe;
vartamānāni vartamāna (vṛt – toczyć się, poruszać, pozostawać) PPr 2i.3 n. poruszające się, działające, będące;
ca av. i;
arjuna arjuna 8i.1 m. biały, jasny;
bhaviṣyāṇi bhaviṣya   2i.3 n. przyszłe, nadciągające (od: bhū – być);
ca av. i;
bhūtāni bhūta 1i.3 n. istoty, stworzenia (od: bhū – być, PP bhūta – będący, prawdziwy, świat);
mām asmat sn. 2i.1mnie;
tu av. ale, wtedy, z drugiej strony, i;
veda vid (wiedzieć) Perf. P 1c.1 (w znaczeniu Praes. ) – wie, zna;
na av. nie;
kaś-cana kim-cana sn. 1i.1 m. ktokolwiek (od: kim – co?; -cana – partykuła nieokreśloności);

 

warianty tekstu


bhaviṣyāṇi → bhaviṣyanti (będą);
mām → mā (nie);
māṃ tu veda na kaś-cana → na tu māṃ veda kaścana (ale mnie nikt nie zna);
 
 

Śāṃkara


yayā yogamāyayā samāvṛtaṃ māṃ loko nābhijānāti, nāsau yogamāyā madīyā satī mameśvarasya māyāvino jñānaṃ pratibadhnāti | yathānyasyāpi māyāvino māyā jñānaṃ tadvat | yataḥ evam, ataḥ —ahaṃ tu veda jāne samatītāni samatikrāntāni bhūtāni, vartamānāni cārjuna, bhaviṣyāṇi ca bhūtāni vedāham | māṃ tu veda na kaścana mad-bhaktaṃ mac-charaṇam ekaṃ muktvā | mat-tattva-vedanābhāvād eva na māṃ bhajate

 

Rāmānuja


atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana mayānusaṃdhīyamāneṣu kālatrayavartiṣu bhūteṣu mām evaṃvidhaṃ vāsudevaṃ sarvasamāśrayṇīyatvāyāvatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ityarthaḥ / ato jñānī sudurlabha eva

 

Śrīdhara


sarvottamaṃ mat-svarūpam ajānanta ity uktam | tad eva svasya sarvottamatvam anāvṛta-jñāna-śaktitvena darśayann anyeṣām ajñānam āha vedāham iti | samātītāni vinaṣṭāni vartamānāni ca bhaviṣyāṇi bhāvini ca trikāla-vartīni bhūtāni sthāvara-jaṅgamāni sarvāny ahaṃ veda jānāmi | māyāśrayatvān mama | tasyāḥ svāśraya-vyāmohakatvābhāvād iti prasiddham | māṃ tu ke ‚pi na vetti man-māyā-mohitatvāt | prasiddhaṃ hi loke māyāyāḥ svāśrayādhīnatvam anya-mohakatvaṃ ceti

 

Madhusūdana


ato māyayā svādhīnayā sarva-vyāmohakatvāt svayaṃ cāpratibaddha-jñānatvād āha vedāham iti | aham apratibaddha-sarva-vijñāto māyayā sarvān lokān mohayann api samātītāni cira-vinaṣṭāni vartamānāni ca bhaviṣyāṇi ca | evaṃ kāla-traya-vartīni bhūtāni sthāvara-jaṅgamāni sarvāny veda jānāmi | he ‚rjuna ! ato ‚haṃ sarva-jñaḥ parameśvara ity atra nāsti saṃśaya ity arthaḥ | māṃ tu | tu-śabdo jñāna-pratibandha-dyotanārthaḥ | māṃ sarva-darśinam api māyāvinam iva tan-māyā-mohitaḥ kaścana ko ‚pi mad-anugraha-bhājanaṃ mad-bhaktaṃ vinā na veda man-māyā-mohitatvāt | ato mat-tattva-vedanābhāvād eva prāyeṇa prāṇino māṃ na bhajanta ity abhiprāyaḥ

 

Viśvanātha


kiṃ ca māyāyāḥ svāśraya-vyāmohakatvābhāvād bahiraṅgā māyā | antaraṅgā yoga-māyā ca mama jñānaṃ nāvṛṇotīty āha vedāham iti | māṃ tu kaścana prākṛto ‚prākṛtaś ca loko mahā-rudrādir mahā-sarvajño ‚pi na kārtsnyena veda, yathāyogaṃ māyayā yoga-māyayā ca jñānāvaraṇād iti bhāvaḥ

 

Baladeva


nanu māyāvṛtatvāt tava jīvavad ajñatāpattir iti cet tatrāha vedāham iti | na hi mad-adhīnayā mat-tejasābhibhūtayā dūrato javanikayaiva māṃ sevamānayā māyayā mama kācid vikṛtir ity arthaḥ | māṃ tu vedeti maj-jñānī koṭiṣv api sudurlabha ity arthaḥ

 
 

Michalski


Ja znam wszystkie stworzenia, – te, co przeminęły, te, co są teraz i te, co będą, Ardżuno, – mnie jednak nie zna żadne ze stworzeń.

 

Olszewski


Ja znam istoty przeszłe i obecne, Ardżuno, i te, które będą; lecz nikt z nich nie zna mnie.

 

Dynowska


Ja znam wszystkie przeszłe, teraźniejsze i przyszłe istności Ardżuno, lecz Mnie nie zna żadna.

 

Sachse


Znam minione pokolenia stworzeń,
i te, co żyją teraz, Ardżuno,
a także te, które nadejdą.
Mnie natomiast nikt nie zna.

 

Kudelska


Ja znam, Ardżuno, wszystkie byłe, obecne i przyszłe stworzenia,
Lecz mnie nie zna nikt.

 

Rucińska


Ja znam minione stworzenia, jak też obecne, Ardżuno,
Jak też i te, co nadejdą – ale nikt o mnie nic nie wie.

 

Szuwalska


Doskonale znam przeszłość, jak i teraźniejszość.
Nie obca jest Mi przyszłość wszelkiego stworzenia,
Chociaż sam pozostaję dla innych nieznany.
 
 

Both comments and pings are currently closed.