BhG 7.27

icchā-dveṣa-samutthena dvaṃdva-mohena bhārata
sarva-bhūtāni saṃmohaṃ sarge yānti paraṃtapa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he bhārata (o potomku Bharaty!), he parantapa (o pogromco wrogów!),
sarge (w emanacji) sarva-bhūtāni (wszystkie istoty) icchā-dveṣa-samutthena (przez powstałe z pragnienia i nienawiści) dvandva-mohena (przez omroczenie [wynikające z] przeciwieństw) sammoham (omroczenie) yānti (osiągają).

 

tłumaczenie polskie


O pogromco wrogów, Bharato, wszystkie istoty w emanacji
skutkiem otumanienia przeciwieństwami,
powstałego z pragnienia i nienawiści, ulegają omroczeniu.

 

analiza gramatyczna

icchā-dveṣa-samutthena icchā-dveṣa-samuttha 3i.1 m. ; DV / TP icchāyāś ca dveṣāc ca samuttheneti  przez powstałe z pragnienia i nienawiści (od: iṣ – pragnąć, icchā – pragnienie; dviṣ – nienawidzić, dveṣa – nienawiść, awersja, wrogość; sam-ut-sthā – powstać, samuttha – powstały);
dvaṃdva-mohena dvaṃdva-moha 3i.1 m. ; TP : dvaṃdvasya mohenetiprzez omroczenie [wynikające z] przeciwieństw (od: dva – dwa, dvaṃdva – dwa-dwa, para przeciwieństw; muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym, moha – konsternacja, brak świadomości, oszołomienie, bycie w błędzie);
bhārata bhārata 8i.1 m. potomku Bharaty;
sarva-bhūtāni sarva-bhūta 1i.3 m. ; KD : sarvāṇi bhūtānītiwszystkie istoty (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
saṃmoham saṃ-moha 2i.1 m. ogłupienie, oszołomienie, zamęt (od: sam-muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym);
sarge sarga 7i.1 m. w emanacji, w stworzeniu (od: sṛj – wypuszczać, emitować);
yānti (iść, osiągać) Praes. P 1c.3 idą, osiągają;
paraṃtapa param-tapa 8i.1 m. ; yaḥ parān tāpayati saḥten, który sprawia cierpienie innym (od: para – drugi, inny, obcy; tap – topić, palić, tapas – gorąco, asceza);

 

warianty tekstu


icchā-dveṣa-samutthenaicchā-dveṣa-samuḍhena (skutkiem niesionego przez pragnienie i nienawiść);
saṃmohaṃ āmohaṃ (omroczenie);
sarge yānti → svarge yānti / yānti sarge (w niebiosach idą / w emanacji idą);

 
 

Śāṃkara


kena punar mat-tattva-vedana-pratibandhena pratibaddhāni santi jāyamānāni sarva-bhūtāni māṃ na vidanti ? ity apekṣāyām idam āha—

icchā-dveṣa-samutthena icchā ca dveṣaś cecchā-dveṣau | tābhyāṃ samuttiṣṭhatītīcchā-dveṣa-samutthas tenecchā-dveṣa-samutthena | keneti viśeṣāpekṣāyām idam āha—dvandva-mohena dvandva-nimitto moho dvandva-mohas tena | tāv eva icchā-dveṣau śītoṣṇavat paraspara-viruddhau sukha-duḥkha-tad-dhetu-viṣayau yathā-kālaṃ sarva-bhūtaiḥ saṃbadhyamānau dvandva-śabdenābhidhīyete | tatra yadecchā-dveṣau sukha-duḥkha-tad-dhetu-saṃprāptyā labdhātmakau bhavataḥ, tadā tau sarva-bhūtānāṃ prajñāyāḥ sva-vaśāpādana-dvāreṇa paramārthātma-tattva-viṣaya-jñānotpatti-pratibandha-kāraṇaṃ mohaṃ janayataḥ | na hīcchā-dveṣa-doṣa-vaśīkṛta-cittasya yathā-bhūtārtha-viṣaya-jñānam utpadyate bahir api | kim u vaktavyaṃ tābhyām āviṣṭa-buddheḥ saṃmūḍhasya pratyag-ātmani bahu-pratibandhe jñānaṃ notpadyateti | atas tena icchā-dveṣa-samutthena dvandva-mohena, bhārata bharatānvayaja, sarva-bhūtāni saṃmohitāni santi saṃmohaṃ saṃmūḍhatāṃ sarge janmani, utpatti-kāle ity etat, yānti gacchanti he paraṃtapa | moha-vaśāny eva sarva-bhūtāni jāyamānāni jāyanta ity abhiprāyaḥ | yata evam atas tena dvandva-mohena pratibaddha-prajñānāni sarva-bhūtāni saṃmohitāni mām ātma-bhūtaṃ na jānanti | ata eva ātma-bhāvena māṃ na bhajante

 

Rāmānuja


tathā hi

icchādveṣābhyāṃ samutthitena śītoṣṇādidvandvākhyena mohena sarvabhūtāni sarge janmakāla eva saṃmohaṃ yānti / etad uktaṃ bhavati guṇamayeṣu sukhaduḥkhādidvandveṣu pūrvapūrvajanmani yadviṣayau icchādveṣau abhyastau, tadvāsanayā punar api janmakāla eva tad eva dvandvākhyam icchādveṣaviṣayatvena samutthitaṃ bhūtānāṃ mohanaṃ bhavati; tena mohena sarvabhūtāni saṃmohaṃ yānti; tadviṣayecchādveṣasvabhāvāni bhavanti, na matsamśleṣaviyogasukhaduḥkhasvabhāvāni, jñānī tu matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvaḥ; na tatsvabhāvaṃ kim api bhūtaṃ jāyate iti

 

Śrīdhara


tad evaṃ māyā-viṣayatvena jīvānāṃ parameśvarājñānam uktam | tasyaivājñānasya dṛḍhatve kāraṇam āha iccheti | sṛjyata iti sargaḥ | sarge sthūla-dehotpattau satyāṃ tad-anukūla icchā | tat-pratikūle ca dveṣaḥ | tābhyāṃ samutthaḥ samudbhūto yaḥ śītoṣṇa-sukha-duḥkhādi-dvandva-nimitto moho viveka-bhraṃśaḥ | tena sarvāṇi bhūtāni saṃmohaṃ yānti | aham eva sukhī duḥkhī ceti gāḍhataram abhiniveśaṃ prāpnuvanti | atas tāni maj-jñānābhāvān māṃ na bhajantīti bhāvaḥ

 

Madhusūdana


yoga-māyāṃ bhagavat-tattva-vijñāna-pratibandhe dehendriya-saṃghātābhimānātiśaya-pūrvakaṃ bhogābhiniveśaṃ hetv-antaram āha iccheti | icchā-dveṣābhyām anukūla-pratikūla-viṣayābhyāṃ samutthitena śītoṣṇa-sukha-duḥkhādi-dvandva-nimittena mohenāhaṃ sukhy ahaṃ duḥkhīty ādi-viparyayeṇa sarvāṇy api bhūtāni saṃmohaṃ vivekāyogyatvaṃ sarge sthūla-dehotpattau satyāṃ yānti | he bhārata ! he parantapa ! iti sambodhana-dvayasya kula-mahimnā svarūpa-śaktyā ca tvāṃ dvandva-mohākhyaḥ śatrur nābhibhavitum alam iti bhāvaḥ | na hīcchā-dveṣa-rahitaṃ kiṃcid api bhūtam asti | na ca tābhyām āviṣṭasya bahir viṣayam api jñānaṃ sambhavati, kiṃ punar ātma-viṣayam | ato rāga-dveṣa-vyākulāntaḥ-karaṇatvāt sarvāṇy api bhūtāni māṃ parameśvaram ātma-bhūtaṃ na jānanti | ato na bhajante bhajanīyam api

 

Viśvanātha


tan-māyayā jīvāḥ kadārabhya muhyantīty apekṣāyām āha iccheti | sarge jagat-sṛṣṭy-ārambha-kāle sarva-bhūtāni sarve jīvāḥ sammohayanti | kena ? prācīna-karmodbuddhau yāv icchā-dveṣau indriyāṇām anukūle viṣaye icchābhilāṣaḥ pratikūle dveṣaḥ tābhyāṃ samutthaḥ samudbhūto yo dvandvo mānāpamānayoḥ śītoṣṇādyāḥ sukha-duḥkhayoḥ strī-puṃsayor mohaḥ – ahaṃ sammānitaḥ sukhī, aham avamānito duḥkhī | mameyaṃ strī, mamāyaṃ purusaḥ ity ādyākāraka āvidyako yo mohas tena saṃmohaṃ strī-putrādiṣv atyantāsaktiṃ prāpnuvanti | ataevātyantāsaktānāṃ na mad-bhaktāv adhikāraḥ | yad uddhavaṃ prati mayaiva vakṣyate –

yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān |
na nirviṇṇo nāti-sakto bhakti-yogo 'sya siddhi-daḥ || [BhP 11.20.8] iti

 

Baladeva


tvaj-jñānī kutaḥ sudurlabhas tatrāha iccheti | sarge svotpatti-kāle eva sarva-bhūtāni saṃmohaṃ yānti | kenety āha dvandva-moheneti | mānāpamānayoḥ sukha-duḥkhayoḥ strī-puruṣayor dvandvair yo mohaḥ sat-kṛto 'haṃ sukhī syām asat-kṛtas tu duḥkhī mameyaṃ patnī mamāyaṃ patir ity evam abhiniveśa-lakṣaṇas tenety arthaḥ | kīdṛśenety āha iccheti pūrva-janmani yatra yatra yāv icchā-dveṣāv abhūtāṃ tābhyāṃ saṃskārātmanā sthitābhyāṃ samuttiṣṭhati para-janmani tatra tatrotpadyata ity arthaḥ | icchā rāgaḥ | evaṃ sarveṣāṃ bhūtānāṃ saṃmūḍhatvān maj-jñānī sudurlabhaḥ

 
 

Michalski


Stworzenia bowiem, Bharato, obłąkane przeciwieństwami, co pochodzą z żądzy i nienawiści, wpadają w moc zaślepienia, ciemiężco wrogów, zaraz gdy przyjdą na świat.

 

Olszewski


Przez skłócenie ducha, z których powstają żądze i wstręty, o Bharato, wszyscy żyjący na tym świecie wpadają w błędy.

 

Dynowska


Dzięki ułudzie przeciwieństw dwójni, z pożądań i niechęci zrodzonej, o Bharato, wszystko co żyje na świecie, o wrogów zwycięzco, jest w ułudę spowite.

 

Sachse


Pod wpływem złudnego przekonania o dwójni,
wywodzącego się, Bharato,
z uczucia pożądania i niechęci,
wszyscy zmierzają w życiu
ku całkowitemu pogrążeniu się w błędzie,
Ciemiężco Wroga.

 

Kudelska


Z powodu zaślepienia dwoistością powstałą z żądzy i nienawiści, Ardżuno,
Wszystkie stworzenia na tym świecie popadają w zamęt, o Pogromco Wroga.

 

Rucińska


Złudą przeciwieństw, Bharato, z chęci–niechęci powstałą,
Stwór wszelki jest omamiony w tym ciele, Ciemięzco Wrogów!

 

Szuwalska


Łudzące przeciwieństwa z żądzy są zrodzone
I zawiści, Bharato. To one sprawiają,
Że każdy jest zwiedziony, kto na świat przychodzi.
 
 

Both comments and pings are currently closed.