atha pañca-daśo ‘dhyāyaḥ – puruṣottama-yogaḥ

A oto rozdział piętnasty: „Joga najlepszego pośród ludzi”



Śāṃkara


yasmān mad-adhīnaṃ karmiṇāṃ karma-phalaṃ jñānināṃ ca jñāna-phalam, ato bhakti-yogena māṃ ye sevante te mama prasādāj jñāna-prāpti-krameṇa guṇātītā mokṣaṃ gacchanti | kim u vaktavyam ātmanas tattvam eva samyak vijānanta ity ato bhagavān arjunenāpṛṣṭo’py ātmanas tattvaṃ vivakṣur uvāca ūrdhva-mūlam ity ādinā | tatra tāvad vṛkṣa-rūpaka-kalpanayā vairāgya-hetoḥ saṃsāra-svarūpaṃ varṇayati—viraktasya hi saṃsārāt bhagavat-tattva-jñāne’dhikāraḥ, nānyasyeti |
 

Rāmānuja


kṣetrādhyāye kṣetrakṣetrajñabhūtayoḥ prakṛtipuruṣayoḥ svarūpaṃ viśodhya viśuddhasyāparicchinnajñānaikākārasyaiva puruṣasya prākṛtaguṇasaṅgapravāhanimitto devādyākārapariṇataprakṛtisaṃbandho 'nādir ity uktam / anantare cādhyāye puruṣasya kāryakāraṇobhayāvasthaprakṛtisaṃbandho guṇasaṅgamūlo bhagavataiva kṛta ity uktvā guṇasaṅgaprakāraṃ savistaraṃ pratipādya guṇasaṅganivṛttipūrvakātmayāthātmyāvāptiś ca bhagavadbhaktimūlety uktam / idānīṃ bhajanīyasya bhagavataḥ kṣarākṣarātmakabaddhamuktavibhūtimattām, vibhūtibhūtāt kṣarākṣarapuruṣadvayān nikhilaheyapratyanīkakalyāṇaiktānatayā atyantotkarṣeṇa visajātīyasya bhagavataḥ puruṣottamatvaṃ ca vaktum ārabhate / tatra tāvad asaṅgarūpaśastracchinnabandhām akṣarākhyavibhūtiṃ vaktuṃ chedyarūpabandhākāreṇa vitatam acitpariṇāmaviśeṣam aśvatthavṛkṣākāram kalpayan
 

Śrīdhara


vairāgyeṇa vinā jñānaṃ na ca bhaktir ataḥ sphuṭam |
vairāgyopaskṛtaṃ jñānam īśaḥ pañcadaśe 'diśat ||
 

Madhusūdana


pūrvādhyāye bhagavtā saṃsāra-bandha-hetūn guṇān vyākhyāya teṣām atyayena brahma-bhāvo mokṣo mad-bhajanena labhyata ity uktam —
māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate |
sa guṇān samatītyaitān brahma-bhūyāya kalpate || [Gītā 14.26] iti |
tatra manuṣyasya tava bhakti-yogena kathaṃ brahma-bhāva ity āśaṅkāyāṃ svasya brahma-rūpatā-jñāpanāya sūtra-bhūto 'yaṃ śloko bhagavatoktaḥ –
brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||[Gītā 14.27] iti |
asya sūtrasya vṛtti-sthānīyo 'yaṃ pañcadaśo 'dhyāya ārabhyate | bhagavataḥ śrī-kṛṣṇasya hi tattvaṃ jñātvā tat-prema-bhajanena guṇātītaḥ san brahma-bhāvaṃ katham āpnuyāl loka iti | tatra brahmaṇo hi pratiṣṭhāham ity ādi bhagavad-vacanam ākarṇya mama tulyo manuṣyo 'yaṃ katham evaṃ vadatīti vismayāviṣṭam apratibhayā lajjayā ca kiṃcid api praṣṭum aśaknuvan tam arjunam ālakṣya kṛpayā sva-svarūpaṃ vivakṣuḥ śrī-bhagavān uvāca ūrdhveti |
 

Viśvanātha


saṃsāra-cchedako 'saṅga ātmeśāṃśaḥ kṣarākṣarāt |
uttamaḥ puruṣaḥ kṛṣṇaḥ iti pañcadaśe kathā ||
 

Baladeva


saṃsāra-cchedi vairāgyaṃ jīvo me 'ṃśaḥ sanātanaḥ |
ahaṃ sarvottamaḥ śrīmān iti pañcadaśe smṛtam ||
 
 

BhG 15.1

śrī-bhagavān uvāca
ūrdhva-mūlam adhaḥ-śākham aśvatthaṃ prāhur avyayam
chandāṃsi yasya parṇāni yas taṃ veda sa veda-vit

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


śrī-bhagavān (chwalebny Pan) uvāca (powiedział):
ūrdhva-mūlam (którego korzenie są w górze) adhaḥ-śākham (którego gałęzie są w dole) avyayam (nieprzemijające) aśvattham (świętym figowcem) prāhuḥ (nazywają).
chandāṃsi (hymny wedyjskie) yasya (którego) parṇāni (liśćmi) [santi] (są).
yaḥ (kto) tam (go) veda (zna),
saḥ (ten) veda-vit (jest znawcą Wedy).
 

tłumaczenie polskie


Chwalebny Pan rzekł:
Nieprzemijającego, mającego korzeń w górze, a gałęzie w dole zwą aśwatthą.
Jego liśćmi są hymny wedyjskie, kto go zna, ten jest znawcą Wedy.
 

analiza gramatyczna

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
ūrdhva-mūlam ūrdhva-mūla 2i.1 m. ; BV : yasya mūlam ūrdhvam asti saḥten, którego korzeń jest w górze (od: vṛdh – wzrastać, ūrdhva – góra, podwyższenie, av. ūrdhvam – w górze; mūla – korzeń, źródło, podstawa, fundament);
adhaḥ-śākham adhaḥ-śākha 2i.1 m. ; BV : yasya śākhā adhaḥ santi saḥten, którego gałęzie są w dole (od: adhas av. – w dół, niżej, na dole; śākhā – gałąź, część, dział);
aśvattham aśvattha 2i.1 m. to, pod którym stoi koń; świętego figowca (Ficus Religiosa) (od: aśva – koń; sthā – stać; inne nazwy drzewa: pippala, bodhi-druma; zgodnie z tradycją: śvaḥ āgāmi-divasa-paryantaṃ sthāsyatīti śvattham, na śvattham iti aśvattham vinaśvaram śwas [jutro] – pozostające aż do końca nadchodzącego dnia – oto śwattha, nie pozostające do końca następnego dnia – oto aśwattha, czyli przemijające, zniszczalne);
prāhuḥ pra-ah (obwieszczać) Perf. P 1c.3 nazwali (odmieniane jedynie w Perf. , pozostałe formy od: brū);
avyayam a-vyaya 2i.1 n. niezmiennego (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);
chandāṃsi chandas 1i.3 n. hymny wedyjskie (od: chandas – pragnienie, wola);
yasya yat sn. 6i.1 m. kogo, którego;
parṇāni parṇa 1i.3 n. liście, pióra (od: parṇ – być zielonym);
yaḥ yat sn. 1i.1 m. kto;
tam tat sn. 2i.1 m. tego;
veda vid (wiedzieć) Perf. P 1c.1 (w znaczeniu Praes. ) – wie, zna;
saḥ tat sn. 1i.1 m. on;
vedavit veda-vit 1i.1 m. ; yo vedān vetti saḥten, który zna Wedy (od: vid – wiedzieć, veda – Weda; vid – wiedzieć, rozumieć, -vit – sufiks: znający, znawca);

 

warianty tekstu


adhaḥ-śākham → adhaḥ-śākhām / adhaḥ-śākhāḥ (mający gałęzie w dole / gałęzie w dole);
yasya → tasya (tego);

Podobne wersety: Kaṭhopaniṣad 2.3.1 (pada pierwsza i druga); Maitry-upaniṣad 6.15;

 
 



Śāṃkara


ūrdhva-mūlaṃ kālataḥ sūkṣmatvāt kāraṇatvān nityatvāt mahattvāc cordhvam | ucyate brahmāvyaktaṃ māyā śaktimat, tan mūlam asyeti so’yaṃ saṃsāra-vṛkṣaḥ ūrdhva-mūlaḥ | śruteś ca—ūrdhva-mūlo’vāk-śākha eṣo’śvatthaḥ sanātanaḥ [kṛtaṭhuttaṃ 2.3.1] iti | purāṇe ca—
avyakta-mūla-prabhavas tasyaivānugrahotthitaḥ |
buddhi-skandha-mayaś caiva indriyāntara-koṭaraḥ ||
mahā-bhūta-viśākhaś ca viṣayaiḥ patravāṃs tathā |
dharmādharma-supuṣpaś ca sukha-duḥkha-phalodayaḥ ||
ājīvyaḥ sarva-bhūtānāṃ brahma-vṛkṣaḥ sanātanaḥ |
etad brahma-vanaṃ cāsya brahmācarati sākṣivat ||
etac chittvā ca bhittvā ca jñānena paramāsinā |
tataś cātma-gatiṃ prāpya tasmān nāvartate punaḥ || [mātrbh 14.35.20-22] ity ādi |
taṃ ūrdhva-mūlaṃ saṃsāraṃ māyā-mayaṃ vṛkṣam āhuḥ | adhaḥ-śākhaṃ mahad-ahaṃkāra-tanmātrādayaḥ śākhā ivāsyādho bhavantīti so’yam adhaḥ-śākhaḥ, tam adhaḥ-śākham | na śvo’pi sthātety aśvatthas taṃ kṣaṇa-pradhvaṃsinam aśvatthaṃ prāhuḥ kathayanty avyayaṃ saṃsāra-māyāyā anādi-kāla-pravṛttatvāt so’yaṃ saṃsāra-vṛkṣo’vyayaḥ, anādy-anta-dehādi-saṃtānāśrayo hi suprasiddhaḥ, tam avyayam | tasyaiva saṃsāra-vṛkṣasya idam anyat viśeṣaṇaṃ—chandāṃsi yasya parṇāni, chandāṃsi cchādanād ṛg-yajuḥ-sāma-lakṣaṇāni yasya saṃsāra-vṛkṣasya parṇānīva parṇāni | yathā vṛkṣasya parirakṣaṇārthāni parṇāni, tathā vedāḥ saṃsāra-vṛkṣa-parirakṣaṇārthā dharmādharma-tad-dhetu-phala-prakāśanārthatvāt | yathā-vyākhyātaṃ saṃsāra-vṛkṣaṃ sa-mūlaṃ yas taṃ veda sa veda-vit, vedārtha-vid ity arthaḥ | na hi sa-mūlāt saṃsāra-vṛkṣād asmāj jñeyo’nyo’ṇu-mātro’py avaśiṣṭo’stīty ataḥ sarvajñaḥ sarva-vedārtha-vid iti sa-mūla-saṃsāra-vṛkṣa-jñānaṃ stauti
 

Rāmānuja


yaṃ saṃsārākhyam aśvatham ūrdhvamūlam adhaś śākham avyayaṃ prāhuḥ śrutayaḥ, „ūrdhvamūlo 'vākchākha eṣo 'śvatthas sanātanaḥ”, „ūrdhvamūlam avākchākhaṃ vṛkṣaṃ yo veda saṃprti” ityādyāḥ / saptalokopariniviṣṭacaturmukhāditvena tasyordhvamūlatvam / pṛthivīnivāsisakalanarapaśumṛgakrimikīṭapataṅgasthāvarāntatayā adhaś śākhatvam / asaṅgahetubhūtād a samyagjñanodayāt pravāharūpeṇācchedyatvenāvyayatvam / yasya cāśvatthasya chandāṃsi parṇāny āhuḥ / chandāṃsi śrutayaḥ, „vāyavyaṃ śvetam ālabheta bhūtikāmaḥ”, „aindrāgnam ekādaśa kapālaṃ nirvapet prajākāmaḥ” ityādiśrutipratipāditaiḥ kāmyakarmabhir vardhate 'yaṃ saṃsāravṛkṣa iti chandāṃsy evāsya parṇāni / parṇair hi vṛkṣo vardhate / yas tam evaṃbhūtam aśvatthaṃ veda, sa vedavit / vedo hi saṃsāravṛkṣacchedopāyaṃ vadati; chedyavṛkṣasvarūpajñānaṃ chedanopāyajñanopayogīti vedavid ity ucyate
 

Śrīdhara


pūrvādhyānte māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate [Gītā 14.26] ity ādinā parameśvaram ekānta-bhaktyā bhajatas tat-prasāda-labdha-jñānena brahma-bhāvo bhavatīty uktam | na caikānta-bhaktiḥ jñānaṃ cāviraktasya sambhavatīti vairāgya-pūrvakaṃ jñānam upadeṣṭu-kāmaḥ prathamaṃ tāvat sārdha-ślokābhyāṃ saṃsāra-svarūpaṃ vṛkṣa-rūpakālaṅkāreṇa varṇayan bhagavān uvāca ūrdhva-mūlam iti | ūrdhvam uttamaḥ kṣarākṣarābhyām utkṛṣṭaḥ puruṣottamo mūlaṃ yasya tam | adha iti tato 'rvācīnāṃ kāryopādhayo hiraṇyagarbhādayo gṛhyante | te tu śākhā iva śākhā yasya tam | vinaśvaratvena śvaḥ prabhāta-paryantam api na sthāsyatīti viśvāsānarhatvād aśvatthaṃ prāhuḥ | pravāha-rūpeṇāvicchedād avyayaṃ ca prāhuḥ | ūrdhva-mūlo 'vāk-śākha eṣo 'śvatthaḥ sanātana [KaṭhU 2.3.1] ity ādyāḥ śrutayaḥ | chandāṃsi vedā yasya parṇāni dharmādharma-pratipādana-dvāreṇa cchāyā-sthānīyaiḥ karma-phalaiḥ saṃsāra-vṛkṣasya sarva-jīvāśrayaṇīyatva-pratipādanāt parṇa-sthānīyā vedāḥ | yas tam evambhūtam aśvatthaṃ veda sa eva vedārtha-vit | saṃsāra-prapañca-vṛkṣasya mūlam īśvaraḥ | brahmādayas tad-aṃśāḥ śākhā-sthānīyāḥ | sa ca saṃsāra-vṛkso vinaśvaraḥ | pravāha-rūpeṇa nityaś ca | vedoktaiḥ karmabhiḥ sevyatām āpāditaś ca ity etāvān eva hi vedārthaḥ | ata evaṃ vidvān vedavid iti stūyate
 

Madhusūdana


tatra viraktasyaiva saṃsārād bhagavat-tattva-jñāne 'dhikāro nānyatheti pūrvādhyāyoktaṃ parameśvarādhīna-prakṛti-puruṣa-saṃyoga-kāryaṃ saṃsāraṃ vṛkṣa-rūpa-kalpanayā varṇayati vairāgyāya prastuta-guṇātītatvopāyatvāt tasya | ūrdhvam utkṛṣṭaṃ mūlaṃ kāraṇaṃ sva-prakāśa-paramānanda-rūpatvena nityatvena ca brahma | atahvordhvaṃ sarva-saṃsāra-bādhe 'py abādhitaṃ sarva-saṃsāra-bhramādhiṣṭhānaṃ brahma tad eva māyayā mūlam asyety ūrdhva-mūlam | adha ity arvācīnāḥ kāryopādhayo hiraṇyagrabhādyā gṛhyante | te nānā-dik-prasṛtatvāc chākhā iva śākhā asyety adhaḥ-śākham | āśu-vināśitvena na śvo 'pi sthāteti viśvāsānarham aśvattham māyā-mayaṃ saṃsāra-vṛkṣam avyayam anādy-ananta-dehādi-santānāśrayam ātma-jñānam antareṇānucchedyam anantam avyayam āhuḥ śrutayaḥ smṛtayaś ca | śrutayas tāvat — ūrdhva-mūlo 'vāk-śākha eṣo 'śvatthaḥ sanātanaḥ [KaṭhU 2.3.1] ity ādyaḥ kaṭha-vallīṣu paṭhitāḥ | arvāñco nikṛṣṭāḥ kāryopādhayo mahad-ahaṅkāra-tanmātrādayo vā śākhā asyety arvāk-śākha ity adhaḥ-śākha-pada-samānārthaḥ | sanātana tiy avyaya-pada-samānārtham |
smṛtayaś ca-
avyakta-mūla-prabhavas tasyaivānugrahotthitaḥ |
buddhi-skandha-mayaś caiva indriyāntara-koṭaraḥ ||
mahā-bhūta-viśākhaś ca viṣayaiḥ patravāṃs tathā |
dharmādharma-supuṣpaś ca sukha-duḥkha-phalodayaḥ ||
ājīvyaḥ sarva-bhūtānāṃ brahma-vṛkṣaḥ sanātanaḥ |
etad brahma-vanaṃ cāsya brahmācarati sākṣivat ||
etac chittvā ca bhittvā ca jñānena paramāsinā |
tataś cātma-gatiṃ prāpya tasmān nāvartate punaḥ || [Mbh 14.35.20-22] ity ādayaḥ |
avyaktam avyākṛtaṃ māyopādhikaṃ brahma tad eva mūlaṃ kāraṇaṃ tasmāt prabhavo yasya sa tathā | tasyaiva mūlasyāvyaktasyānugrahād atidṛḍhatvād utthitaḥ saṃvardhitaḥ | vṛkṣasya hi śākhāḥ skandhād udbhavanti | saṃsārasya ca buddheḥ sakāśān nānā-vidhāḥ pariṇāmā bhavanti | tena sādharmyeṇa buddhir eva skandhas tan-mayas tat-pracuro 'yam | indriyāṇām antarāṇi cchidrāṇy eva koṭarāṇi yasya sa tathā | mahānti bhūtāny ākāśādīni pṛthivy-antāni vividhāḥ śākhā yasya viśākhaḥ stambho yasyeti vā | ājīvya upajīvyaḥ | brahmaṇā paramātmanādhiṣṭhito vṛkṣo brahma-vṛkṣaḥ | ātma-jñānaṃ vinā chettum aśakyatayā sanātanaḥ | etad brahma-vanam asya brahmaṇo jīva-rūpasya bhogyaṃ vananīyaṃ sambhajanīyam iti vanaṃ brahma sākṣivad ācarati na tv etat kṛtena lipyata ity arthaḥ | etad brahma-vanaṃ saṃsāra-vṛkṣātmakaṃ chittvā ca bhittvā cāhaṃ, brahmāsmīty atidṛḍha-jñāna-khaḍgena sa-mūlaṃ nikṛtyety arthaḥ ātma-rūpāṃ gatiṃ prāpya tasmād ātma-rūpān mokṣān nāvartata ity arthaḥ | spaṣṭam itarat |
atra ca gaṅgā-taraṅga-nudyamānottuṅga-tat-tīra-tiryaṅ-nipatitam ardhonmūlitaṃ mārutena mahāntam aśvattham upamānīkṛtya jīvantam iyaṃ rūpaka-kalpaneti draṣṭavyam | tena nordhva-mūlatvādhaḥ-śākhatvādy-anupapattiḥ | yasya māyā-mayasyāśvatthasya cchandāṃsi cchādanāt tattva-vastu-prāvaraṇāt saṃsāra-vṛkṣa-rakṣaṇād vā karma-kāṇḍāni ṛg-yajuḥ-sāma-lakṣaṇāni parṇānīva parṇāni | yathā vṛkṣasya parirakṣaṇāthāni parṇāni bhavanti tathā saṃsāra-vṛkṣasya parirakṣaṇāthāni karma-kāṇḍāni dharmādharmaa-tad-dhetu-phala-prakāśanārthatvāt teṣām | yas taṃ yathā-vyākhyātaṃ sa-mūlaṃ saṃsāra-vṛkṣaṃ māyā-mayam aśvatthaṃ veda jānāti sa veda-vit karma-brahmākhya-vedārtha-vit sa evety arthaḥ | saṃsāra-vṛkṣasya hi mūlaṃ brahma hiraṇyagarbhādayaś ca jīvāḥ śākhā-sthānīyāḥ | sa ca saṃsāra-vṛkṣaḥ svarūpeṇa vinaśvaraḥ pravāha-rūpeṇa cānantaḥ | sa ca vedoktaiḥ karmabhiḥ sicyate brahma-jñānena ca cchidyata ity etāvān eva hi vedārthaḥ | yaś ca vedārthavit sa eva sarva-vid iti sa-mūla-vṛkṣa-jñānaṃ stauti sa vedavid iti
 

Viśvanātha


pūrvādhyāye —
māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate |
sa guṇān samatītyaitān brahma-bhūyāya kalpate || [Gītā 14.26] ity uktam |
tatra tava manuṣyasya bhakti-yogena kathaṃ brahma-bhāva iti cet, satyam ahaṃ manuṣya eva kintu brahmaṇo 'pi tasya pratiṣṭhā paramāśraya ity asya sūtra-rūpasya vṛtti-sthānīyo 'yaṃ pañcadaśādhyāya ārabhyate | tatra sa guṇān samatītya ity uktam iti guṇamyo 'yaṃ saṃsāraḥ kaḥ, kuto vāyaṃ pravṛttas tad-bhaktyā saṃsāram atikrāmyan jīvo vā kaḥ | brahma-bhūyāya kalpate ity uktaṃ brahma vā kiṃ | brahmaṇaḥ pratiṣṭhā tvaṃ vā ka ity-ādy-apekṣāyāṃ prathamam atiśayokty-alaṅkāreṇa saṃsāro 'yam adbhuto 'śvattha-vṛkṣa iti varṇayati | ūrdhve sarva-lokopari-tale satya-loke prakṛti-bījottha-prathama-praroha-rūpa-mahat-tattvātmakaś caturmukha eka eva mūlaṃ yasya tam | adhaḥ svar-bhuvor-bhūlokeṣu anantā deva-gandharva-kinnarāsura-rākṣasa-preta-bhūta-manuṣya-gavāśvādi-paśu-pakṣi-kṛmi-kīṭa-pataṅga-sthāvarās tāḥ śākhā yasya tam aśvatthaṃ dharmādi-caturvarga-sādhakatvād aśvattham uttamaṃ vṛkṣam | śleṣeṇa bhaktimatāṃ na śvaḥ sthāsyatīty aśvatthaṃ naṣṭa-prāyam ity arthaḥ | abhaktānāṃ tv avyayam anaśvaram | chandāṃsi vāyavyaṃ śvetam ālabheta bhūmikām aindram ekādaśaka-pālaṃ nirvapet prajākāmaḥ ity ādyāḥ karma-pratipādakā vedāḥ saṃsāra-vardhakatvāt parṇāni | vṛkṣo hi parṇaiḥ śobhate | yas taṃ jānāti sa vedajñaḥ | tathā ca ūrdhva-mūlo 'vāk-śākha eṣo 'śvatthaḥ sanātanaḥ [KaṭhU 2.3.1] iti kaṭha-vallī-śrutiḥ
 

Baladeva


pūrvatra vijñānānandasyautpattika-guṇāṣṭakasyāpi jīvasya karma-rūpānādi-vāsanānuguṇena bhagavat-saṅkalpena prakṛti-guṇa-saṅgaḥ | sa ca bahuvidhas tad-atyayaś ca bhagavad-bhakti-śiraskena viveka-jñānena bhavet tasmiṃś ca sati samprāpta-nija-svarūpo jīvo bhagavantam āśritya prmodo sarvadā tasmiṃs tiṣṭhatīty uktam | atha tad-viveka-jñāna-sthairya-karaṃ vairāgyaṃ jīvasya bhajanīya-bhagavad-aṃśatvaṃ bhagavataḥ svetara-sarvottamatvaṃ cokteṣv artheṣūpayogāya pañcadaśe 'smin varṇyate | tatra tāvad guṇa-viracitasya saṃsārasya vairāgya-vaiccedyatvāt saṃsāraṃ vṛkṣatvena vairāgyaṃ ca śastratvena rūpayan varṇayati bhagavān — ūrdhvamūlam ity ādibhis tribhiḥ |
saṃsāra-rūpam aśvattham ūrdhva-mūlam adhaḥ-śākhaṃ prāhuḥ | ūrdhvaṃ sarvopari-satya-loke pradhāna-bījottha-prathama-praroha-rūpa-mahat-tattvātmaka-caturmukha-rūpaṃ mūlaṃ yasya saḥ | adhaḥ satya-lokād arvācīneṣu svar-bhuvar-bhūr-lokeṣu deva-gandharva-kinnarāsura-yakṣa-rākṣasa-manuṣya-paśu-pakṣi-kīṭa-pataṅga-sthāvarāntā nānādik-prasṛtatvāc chākhā yasya tam | caturvarga-phalāśrayatvād aśvattham uttama-vṛkṣam | tādṛśena viveka-jñānena vinā nivṛtter abhāvād avyayaṃ pravāha-rūpeṇa nityaṃ ca | tam āhuḥ śrutayaś cātra —
ūrdhva-mūlo 'vāk-śākha
eṣo 'śvatthaḥ sanātanaḥ |
ūrdhva-mūlam arvāk-śākhaṃ
vṛkṣaṃ yo veda samprati || [KaṭhU 2.3.1] ity ādikāḥ |
yasya saṃsārāśvatthasya chandāṃsi karmākarma-pratipādakāni śruti-vākyāni vāsanāā-rūpa-tan-nidāna-vardhakatvāt parṇāni prāhus tāni cchandāṃsi vāyavyaṃ śvetam ālabheta bhūti-kāma aindram ekādaśaka-pālaṃ nirvapet prajā-kāmaḥ ity ādīni bodhyāni | patrais tarur vardhate śobhate ca tam aśvatthaṃ yo veda yathoktaṃ jānāti sa eva veda-vit | vedaḥ khalu saṃsārasya vṛkṣatvaṃ chedyatvābhiprāyeṇāha tad-chedanopāyajño vedārthavid iti bhāvaḥ |
 
 



Michalski


Wzniosły rzekł:
Nieprzemijającym bywa nazywane drzewo aśwattha, którego korzenie są w górze, a gałęzie u dołu. Jego liście są pieśniami, kto to drzewo zna, jest znawcą Wed,
 

Olszewski


Błogosławiony.
Jest jedno wieczne drzewo figowe, aśwattha; korzenie jego rosną na dół, a liście jego są poematami; kto je zna, ten zna Wedę.
 

Dynowska


Pan rzekł:
Drzewo Aswatta korzeniem z Wiecznego wyrasta, konarami w dół ku ziemi rozszerza, niezniszczalnym je mienią; liście jego – to hymny Wedy. Kto o tym wie jest Wed znawcą.
 

Sachse


Czcigodny rzekł:
Mówią, że niezmienny aśwattha
w górze ma korzenie, a na dole — gałęzie.
Jego liście to hymny wedyckie.
Kto zna to drzewo, ten zna wedę.
 

Kudelska


Czcigodny pan rzecze:
Powiadają, że wieczne drzewo Aśwattha, gałęziami w dół, a korzeniami w górę wyrasta,
Liście jego to hymny Wed, ten, który je rozpoznał, jest znawcą Wed.
 

Rucińska


Rzekł Pan:
Aśwatthę z korzeniem w górę, a z gałęziami do dołu,
O liściach z hymnów – zwą wieczną. Kto poznał ją, ten zna Wedę!
 

Szuwalska


Najwyższy mówił dalej: »Drzewo, co korzenie
U góry ma, a konar u dołu, jest wieczne.
Liście tego figowca to wedyjskie pieśni.
Kto o tym wie, ten posiadł wiedzę pism wedyjskich.
 
 

BhG 15.2

adhaś cordhvaṃ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ
adhaś ca mūlāny anusaṃtatāni karmānubandhīni manuṣya-loke

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


manuṣya-loke (w świecie ludzi) tasya [aśvatthasya] (tego figowca) guṇa-pravṛddhāḥ (wyrośnięte dzięki gunom) viṣaya-pravālāḥ  (których przedmioty są młodymi pędami) śākhāḥ (gałęzie) adhaḥ (w dół) ūrdhvam ca (i w górę) prasṛtāḥ (wyciągające się) [santi] (są),
karmānubandhīni ca (a których rezultatem jest czyn) mūlāni (korzenie) adhaḥ (w dół) anusantatāni (rozpostarte) [santi] (są).
 

tłumaczenie polskie


W ludzkim świecie jego gałęzie wyciągają się w górę i w dół,
wzrastają dzięki gunom, a ich młodymi pędami są przedmioty,
natomiast korzenie rozpostarte w dole skutkują w czynach.
 

analiza gramatyczna

adhaḥ av. w dół, niżej;
ca av. i;
urdhvam av. w górę, wyżej;
prasṛtāḥ prasṛta  (pra-sṛ – poruszać się do przodu) PP 1i.3 f. wyciągające się, rozprzestrzeniające się;
tasya tat sn. 6i.1 m. jego;
śākhāḥ śākhā 1i.3 f. gałęzie, części, działy;
guṇa-pravṛddhāḥ guṇa-pravṛddha 1i.3 f. ; TP : guṇaiḥ pravṛddhā iti odżywione dzięki gunom (od: grah – chwytać, guṇa – cecha, zaleta, sznur; vṛdh – wzrastać, pra-vṛddha – stary, doświadczony, potężny, mocny);
viṣaya-pravālāḥ viṣaya-pravāla 1i.3 f. ; TP : yāsāṃ viṣayāḥ pravālāḥ santi tāḥ te, których młodymi pędami są przedmioty (od: viṣ – być aktywnym, działać; viṣa – aktywny, trucizna, viṣaya – sfera, terytorium, zasięg, obiekt zmysłów, przedmiot; val – zwracać się, poruszać się, pra-vāla – młode pędy, świeże listki, młode gałązki);
adhaḥ av. w dół, niżej;
ca av. i;
mūlāni mūla 1i.3 n. korzenie, źródła, podstawy, fundamenty;
anusaṃtatāni anu-saṃ-tata (tan – rozciągać, pokrywać) PP 1i.3 n. rozpostarte, przykryte, wypełnione;
karmānubandhīni karma-anubandhi 1i.3 n. ; BV : yeṣāṃ karmānubandhy asti tānite, których konsekwencją jest czyn (od: kṛ – robić, karman – czyn, działanie i jego skutki; anu-bandh – wiązać, pętać, anu-bandha – pętanie, sklejanie, konsekwencje, rezultat; anu-bandhin – związany z, będący konsekwencją; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
manuṣya-loke manuṣya-loke 7i.1 m. ; manuṣyāṇāṃ loka itiw świecie ludzi (od: man – myśleć, manu – człowiek; loka – świat);

 

warianty tekstu


cordhvaṃ → cordhvaṃ ca (i w górze i);
tasya → yasya (którego);
karmānubandhīni → karmānubaṃdhena ([rozpostarte] dzięki związkowi z czynem);

Pierwsza pada BhG 15.2 podobna do trzeciej pady Muṇḍakopaniṣad 2.2.11;

 
 



Śāṃkara


tasyaitasya saṃsāra-vṛkṣasyāparāvayava-kalpanocyate—
adho manuṣyādibhyo yāvat sthāvaram, ata ūrdhvaṃ ca yāvad brahmaṇo viśva-sṛjo dhāma ity etad-antaṃ yathā-karma yathā-śrutaṃ jñāna-karma-phalāni, tasya vṛkṣasya śākhā iva śākhāḥ prasṛtāḥ pragatāḥ | guṇa-pravṛddhāḥ guṇaiḥ sattva-rajas-tamobhiḥ pravṛddhāḥ sthūlīkṛtā upādāna-bhūtaiḥ | viṣaya-pravālā viṣayāḥ śabdādayaḥ pravālā iva dehādi-karma-phalebhyaḥ śākhābhyo’ṅkurī-bhavantīva, tena viṣaya-pravālāḥ śākhāḥ | saṃsāra-vṛkṣasya parama-mūlam upādāna-kāraṇaṃ pūrvam uktam | athedānīṃ karma-phala-janita-rāga-dveṣādi-vāsanā mūlānīva dharmādharma-pravṛtti-kāraṇāny avāntara-bhāvīni tāny adhaś ca devādy-apekṣayā mūlāny anusantatāny anupraviṣṭani karmānubandhīni karma dharmādharma-lakṣaṇam anubandhaḥ paścād-bhāvi, yeṣām udbhūtim anu udbhavati, tāni karmānubandhīni manuṣya-loke viśeṣataḥ | atra hi manuṣyāṇāṃ karmādhikāraḥ prasiddhaḥ
 

Rāmānuja


tasya manuṣyādiśākhasya vṛkṣasya tattatkarmakṛtā aparāś ca adhaḥ śākhāḥ punar api manuṣyapaśvādirūpeṇa prasṛtā bhavanti; ūrdhvaṃ ca gandharvayakṣadevādirūpeṇa prasṛtā bhavanti / tāś ca guṇapravṛddhāḥ guṇaiḥ sattvādibhiḥ pravṛddhāḥ, viṣayapravālāḥ śabdādiviṣayapallavāḥ / katham ity atrāha
brahmalokamūlasyāsya vṛkṣasya manuṣyāgrasya, adho manuṣyaloke mūlāny anusantatāni; tāni ca karmānubandhīni karmāṇy evānubandhīni mūlāni adho manuṣyaloke ca bhavantītyarthaḥ / manuṣyatvāvasthāyāṃ kṛtair hi karmabhiḥ adho manuṣyapaśvādayaḥ, ūrdhvaṃ ca devādayo bhavanti /
asya vṛkṣasya caturmukhāditvenordhvamūlatvam, tatsantānaparamparayā manuṣyāgratvenādhaś śākhatvam, manuṣyatve kṛtaiḥ karmabhir mūlabhūtaiḥ punar apy adhaś cordhvaṃ ca prasṛtaśākhatvam iti yathedaṃ rūpaṃ nirdiṣṭam, na tathā saṃsāribhir upalabhyate / manuṣyo 'haṃ devadattasya putro yajñadattasya pitā tadanurūpaprigrahaś cety etāvanmātram upalabhyate / tathā asya vṛkṣasya antaḥ vināśo 'pi guṇamayabhogeṣv asaṅgakṛta iti nopalabhyate / tathā asya guṇasaṅga evādir iti nopalabhyate / tasya pratiṣṭhā ca anātmani ātmābhimānarūpam ajñānam iti nopalabhyate; pratitiṣṭhaty asminn+eveti hy ajñānam evāsya pratiṣṭhā /
 

Śrīdhara


kiṃ ca adhaś ceti | hiraṇyagarbhādayaḥ kāryopādhayo jīvāḥ śākhā-sthānīyatvenoktāḥ | teṣu ca ye duṣkṛtinas te 'dhaḥ paśv-ādi-yoniṣu prasṛtās tasya saṃsāra-vṛkṣasya śākhāḥ | kiṃ ca, guṇaiḥ sattvādi-vṛttibhir jala-secanair iva yathāyathaṃ pravṛddhā vṛddhiṃ prāptāḥ | kiṃ ca, viṣayā rūpādayaḥ pravālāḥ pallava-sthānīyā yāsāṃ tāḥ | śākhāgra-sthānīyābhir indriya-vṛttibhiḥ saṃyuktatvāt | kiṃ ca, adhaś ca ca-śabdād ūrdhvaṃ ca | mūlāny anusantatāni virūḍhāni | mukhyaṃ mūlam īśvara eva | imāni tv antarālāni mūlāni tat-tad-bhoga-vāsanā-lakṣaṇāni | teṣāṃ kāryam āha manuṣya-loke karmānubandhīnīti | karmaivānubandhy uttara-kāla-bhāvi yeṣāṃ tāni | ūrdhvādho-lokeṣūpabhukta-tat-tad-bhoga-vāsanādibhir hi karma-kṣaye manuṣya-lokaṃ prāptānāṃ tat-tad-anurūpeṣu karmasu pravṛttir bhavati | tasminn eva hi karmādhikāro nānyeṣu lokeṣu | ato manuṣya-loka ity uktam
 

Madhusūdana


tasyaiva saṃsāra-vṛkṣasyāvayava-sambandhiny aparā kalpanocyate adhaś ceti | pūrvaṃ hiraṇyagarbhādayaḥ kāryopādhayo jīvāḥ śākhā-sthānīyatvenoktāḥ | idānīṃ tu tad-gato viśeṣa ucyate | teṣu ye kapūya-caraṇā duṣkṛtinas te 'dhaḥ paśv-ādi-yoniṣu prasṛtā vistāraṃ gatāḥ | ye tu ramaṇīya-caraṇāḥ sukṛtinas ta ūrdhvaṃ devādi-yoniṣu prasṛtā ato 'dhaś ca manuṣyatvād ārabhya viriñci-paryantam ūrdhvaṃ ca tasmād evārabhya satya-loka-paryantaṃ prasṛtās tasya saṃsāra-vṛkṣasya śākhāḥ | kīdṛśas tāḥ ? guṇaiḥ sattva-rajas-tamo bhir dehendriya-viṣayākāra-pariṇatair jala-secanair iva pravṛddhāḥ sthūlībhūtāḥ | kiṃ ca, viṣayāḥ śabdādayaḥ pravālāḥ pallavā iva yāsāṃ saṃsāra-vṛkṣa-śākhānāṃ tās tathā śākhāgra-sthānīyābhir indriya-vṛttibhiḥ sambandhād rāgādhiṣṭhānatvāc ca |saṃyuktatvāt | kiṃ ca, adhaś ca ca-śabdād ūrdhvaṃ ca mūlāny avāntarāṇi tat-tad-bhoga-janita-rāga-dveṣādi-vāsanā-lakṣaṇāni mūlānīva dharmādharma-pravṛtti-kārakāṇi tasya saṃsāra-vṛkṣasyānusantatāni anusyūtāni | mukhyaṃ ca mūlaṃ brahmaiveti na doṣaḥ | kīdṛśāny avāntara-mūlāni ? karma dharmādharma-lakṣaṇam anubandhuṃ paścāj janayituṃ śīlaṃ yeṣāṃ tāni karmānubandhīni | kutra ? manuṣya-loke manuṣyaś cāsau lokaaś cety adhikṛto brāhmaṇyādi-viśiṣṭo deho manuṣya-lokas tasmin bāhulyena karmānubandhīni | manuṣyāṇāṃ hi karmādhikāraḥ prasiddhaḥ
 

Viśvanātha


adhaḥ paśv-ādi-yoniṣu ūrdhve devādi-yoniṣu prasṛtās tasya saṃsāra-vṛkṣasya guṇaiḥ sattvādi-vṛttibhir jala-sekair iva pravṛddhāḥ | viṣayā śabdādayaḥ pravālāḥ pallava-sthānīyā yāsāṃ tāḥ | kiṃ ca tasya mūle sarva-lokair alakṣito mahā-nidhiḥ kaścid astīty anumīyate yam eva mūla-jaṭābhir avalambya sthitasya tasyāśvattha-vṛkṣasyāpi baṭa-vṛkṣasyeva śākhāsv api bāhyā jaṭāḥ santīty āha adhaś ceti | brahma-loka-mūlasyāpi tasyādhaś ca manuṣya-loke karmānubandhīni karmānulambīni mūlāny anusantatāni nirantaraṃ vistṛtāni bhavanti | karma-phalānāṃ yatas tato bhogānte punar manuṣya-janmany eva karmasu pravṛttāni bhavantīty arthaḥ
 

Baladeva


kiṃ cādha iti | tasyokta-lakṣaṇasya saṃsārāśvatthasya śākhā adha ūrdhvaṃ ca prasṛtāḥ | adho manuṣya-paśv-ādi-yoniṣu duṣkṛtair ūrdhvaṃ ca deva-gandharvādi-yoniṣu sukṛtair vistṛtāḥ | guṇaiḥ sattvādi-vṛttibhir ambu-niṣekair iva pravṛddhāḥ sthaulya-bhājaḥ | viṣayāḥ śabda-sparśādayaḥ pravālāḥ pallavā yāsāṃ tāḥ | śākhāgra-sthānīyābhiḥ śrotrādi-vṛttibhir yogād rāgādhiṣṭhānatvāc ca śabdādīnāṃ pallava-sthānīyatvam |
tasyāśvatthasyādhaś ca śabdād ūrdhvaṃ cāvāntarāṇi mūlāny anusantatāni vistṛtāni santi | tāni ca tat-tad-bhoga-janita-rāga-dveṣādi-vāsanā-rūpāṇi dharmādharma-pravṛtti-kāritvān mūla-tulyāny ucyante | mukhyaṃ mūlaṃ tādṛk caturmukhas tat-tad-vāsanās tv avāntara-mūlāni nyagrodhasyaiva jaṭopajaṭāvṛndānīti bhāvaḥ | tāni kīdṛśānīty āha manuṣya-loke karmānubandhīni yatas tataḥ karma-phala-bhogāvasāne sati punar manuṣya-loke karma-hetu-bhūtāni bhavantīty arthaḥ | sa lokaḥ khalu karma-bhūmir iti prasiddham
 
 



Michalski


W dół i do góry biegną gałęzie tego drzewa, wyrastając z żywiołów, rzeczy zmysłowe są gałązkami, – na dół spadają jego korzenie, – które na świecie wśród ludzi prowadzą do czynów.
 

Olszewski


Ma ono konary, które się rozchodzą do góry i na dół, mając za gałęzie te trzy przymioty, za pąkowie rzeczy zmysłowe; ma ono korzenie, które się wydłużają ku dołowi i które na tym świecie skuwają ludzi więzami czynów.
 

Dynowska


W górę i w dół rozpościerają się jego gałęzie, energiami Przyrody żywione; pędy jego to zmysłów przedmioty, a wtórne korzenie, co w dół się spuszczają, to pragnienia, rodzące więzy nie kończących się działań w tym świecie człowieka.
 

Sachse


W dół i w górę kierują się jego gałęzie
wyrastające z gun.
Drobno pędy to świat podpadający pod zmysły.
Korzenie skłaniają się [także] w dół
prowadząc w świecie śmiertelnych do czynu,
 

Kudelska


W górę i w dół rozpościerają się jego gałęzie, rozrastające się dzięki cechom przyrody,
Młode listki to przedmioty zmysłów, w dół rozciągają się korzenie, które przywiązują do czynów w człowieczym świecie.
 

Rucińska


W górę i na dół ciągną się gałęzie
z trzech guń wyrosłe, o pędach z przedmiotów,
A jej korzenie na dół się rozchodzą,
w człowieczym świecie w czyny wikłające.
 

Szuwalska


Gałęzie tego drzewa rosną w dół i w górę,
Rozwijając się dzięki żywiołom natury.
A przedmioty zmysłowe – to mniejsze gałęzie.
Korzenie, które z góry ponownie w dół rosną,
To wysiłki, co wiążą ludzi na tym świecie.
 
 

BhG 15.3-4

na rūpam asyeha tathopalabhyate nānto na cādir na ca saṃpratiṣṭhā
aśvattham enaṃ suvirūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā
tataḥ padaṃ tat parimārgitavyaṃ yasmin gatā na nivartanti bhūyaḥ
tam eva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


iha (tutaj) asya [aśvatthasya] (tego figowca) rūpam (kształt) na upalabhyate (nie jest postrzegany),
tathā antaḥ (podobnie kres) na [upalabhyate] (nie jest postrzegany),
ādiḥ (początek) na [upalabhyate] (nie jest postrzegany),
sampratiṣṭhā ca (i podstawa) na [upalabhyate] (nie jest postrzegana).
enam su-virūḍha-mūlam aśvattham (tego figowca, którego korzeń jest dobrze pogrążony) dṛḍhena asaṅga-śastreṇa (solidnym orężem braku lgnięcia) chittvā (ściąwszy),
tataḥ (następnie) tat padam (ta siedziba) parimārgitavyam (do szukania) [asti] (jest),
yasmin [pade] (w której siedzibie) gatāḥ (ci którzy doszli) bhūyaḥ (ponownie) na nivartanti (nie zawracają),
yataḥ [puruṣāt] (od którego) eṣā purāṇī pravṛttiḥ (ta starożytna aktywność) prasṛtā (rozpoczęta) [asti] (jest),
tam eva ca ādyam puruṣaṃ (i zaiste do tego pierwszego człowieka) prapadye (przypadnę).
 

tłumaczenie polskie


Tutaj nie można dostrzec jego kształtu
ani kresu, ani początku, ani też podstawy.
Ściąwszy masywnym orężem braku lgnięcia tego aśwatthę,
którego korzenie są głęboko pogrążone,
należy szukać tej siedziby,
z której ponownie nie zawracają ci, którzy odeszli.
Do tego pierwszego człowieka przypadnę,
z którego starożytne działania powstały.
 

analiza gramatyczna

na av. nie;
rūpam rūpa 1i.1 n. postać, kształt, piękno (od: rūp – formować);
asya idam sn. 6i.1 n. tego;
iha av. tutaj (często w znaczeniu: w tym świecie);
tathā av. tak, w ten sposób, podobnie;
upalabhyate upa-labh (osiągać, postrzegać) Praes. pass. 1c.1 jest osiągany, jest postrzegany;
na av. nie;
antaḥ anta 1i.1 m. koniec, limit, granica, konkluzja, wnętrze, natura;
na av. nie;
ca av. i;
ādiḥ ādi 1i.1 m. początek, powstanie;
na av. nie;
ca av. i;
saṃpratiṣṭhā saṃpratiṣṭhā 1i.1 f. podstawa, fundamenty, rezydencja (od: prati-sthā – stać stabilnie);
aśvattham aśvattha 2i.1 m. to, pod którym stoi koń; świętego figowca (Ficus Religiosa) (od: aśva – koń; sthā – stać; inne nazwy drzewa: pippala, bodhi-druma; zgodnie z tradycją: śvaḥ āgāmi-divasa-paryantaṃ sthāsyatīti śvattham, na śvattham iti aśvattham vinaśvaram śwas [jutro] – pozostające aż do końca nadchodzącego dnia – oto śwattha, nie pozostające do końca następnego dnia – oto aśwattha, czyli przemijające, zniszczalne);
enam etat sn. 2i.1 m. go;
suvirūḍha-mūlam suvirūḍha-mūla 2i.1 m. ; BV : yasya mūlāni suvirūdhāni santi tam  – tego, którego korzenie są solidne (od: su – prefiks: dobry, solidny, piękny, szlachetny; vi-ruh – wyrastać, usuwać, PP suvirūḍha – w pełni rozwinięty, dobrze pogrążony; mūla – korzeń, źródło, podstawa, fundament);
asaṅga-śastreṇa asaṅga-śastra 3i.1 n. ; TP : asaṅgasya śastreneti orężem braku lgnięcia (od: śas – ciąć; śastra – oręż ręczny w przeciwieństwie do rzucanego – astra; sam-gam – schodzić się lub sañj – lgnąć, sklejać, kurczowo trzymać, przywiązywać się, wchodzić w kontakt, a-saṅga – brak lgnięcia, brak związków, brak pragnień, brak przywiązań);
dṛḍhena dṛḍha (dṛṃh – uczynić mocnym) PP 3i.1 n. stałym, solidnym, masywnym, nie do zgięcia;
chittvā chid (ciąć) absol. przeciąwszy;

*****

tataḥ av. wówczas, po tym, od tego, wskutek tego (od: tat – ablativus nieodmienny zakończony na -tas);
padam pada 1i.1 n. krok, stopa, odcisk stopy, pozycja, siedziba, część, dział, słowo (od: pad – padać, stawiać, iść);
tat tat sn. 1i.1 n. to;
parimārgitavyam parimārgitavya (pari-mārg – szukać) PF 1i.1 n. do szukania, do starania się;
yasmin yat sn. 7i.1 m. w którym;
gatāḥ gata (gam – iść) PP 1i.3 m. ci, którzy doszli;
na av. nie;
nivartanti ni-vṛt (zatrzymać, odwrócić) Praes. P 1c.3 zawracają;
bhūyaḥ av. bardziej, ponownie, ponadto;
tam tat sn. 2i.1 m. tego;
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
ādyam ādya 2i.1 m. pierwszego, głównego, najlepszego;
puruṣam puruṣa 2i.1 m. człowieka (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie);
prapadye pra-pad (przypadać) Praes. Ā 3c.1 przyjmuję schronienie, uciekam się do;
yataḥ av. od którego, z czego (od: yat – który; nieodmienny ablativus zakończony na –tas);
pravṛttiḥ pravṛtti 1i.1 f. aktywność, działanie (od: pra-vṛt – wprawiać w ruch, obracać, dziać się);
prasṛtā pra-sṛtā (pra-sṛ – iść do przodu, rozpoczynać, rozciągać się) PP 1i.1 f. rozpoczęte, rozciągnięte, rozszerzone;
purāṇī purāṇī 1i.1 f. starożytna, należący do dawnych czasów (od: pur – poprzedzać; purāṇa – starożytny, dawny);

 

warianty tekstu


tathopalabhyatetathopapadyate / tatopalabhyate (w ten [nie] dochodzi się / z tego powodu jest postrzegany);
saṃpratiṣṭhāsaṃpratiṣṭhitā (usytuowanie);
suvirūḍha-mūlampravirūḍha-mūlam / sva-virūḍha-mūlam (którego korzenie są solidne / którego własne korzenie są solidne);
dṛḍhena → śitena (ostrym);
chittvā → hitvā (porzuciwszy);
padaṃ → paraṃ (najwyższą);
tat → yat (które);
parimārgitavyaṃpadaṃ mārgitavyaṃ / para-mārgitavyaṃ (siedziba do szukania / najwyższa do szukania);
yasmin gatā na nivartanti bhūyaḥyasmin gato na nivarteta bhūyaḥ (do której odeszły ponownie nie powróciłby);
prapadye → prapadyed / taṃ prapadya (przypadłby / do tego przypadnij);
 
 



Śāṃkara


yas tv ayaṃ varṇitaḥ saṃsāra-vṛkṣaḥ—
na rūpam asyeha yathopavarṇitaṃ tathā naiva upalabhyate, svapna-marīcy-udaka-māyā-gandharva-nagara-samatvāt | dṛṣṭa-naṣṭa-svarūpo hi sa ity ata eva nānto na paryanto niṣṭhā parisamāptir vā vidyate | tathā na cādiḥ | “ita ārabhyāyaṃ pravṛttaḥ” iti na kenacid gamyate | na ca saṃpratiṣṭhā sthitir madhyam asya na kenacid upalabhyate | aśvattham enaṃ yathoktaṃ suvirūḍha-mūlaṃ suṣṭhu virūḍhāni virohaṃ gatāni sudṛḍhāni mūlāni yasya tam enaṃ suvirūḍha-mūlam | asaṅga-śastreṇa asaṅgaḥ putra-vitta-lokaiṣaṇābhyo vyutthānaṃ tenāsaṅga-śastreṇa dṛḍhena paramātmābhimukhya-niścaya-dṛḍhīkṛtena punaḥ punar vivekābhyāsāśma-niśitena cchitvā saṃsāra-vṛkṣaṃ sa-bījam uddhṛtya |

tataḥ paścāt yat padaṃ vaiṣṇavaṃ tat parimārgitavyam, parimārgaṇam anveṣaṇaṃ jñātavyam ity arthaḥ | yasmin pade gatāḥ praviṣṭā na nivartanti nāvartante bhūyaḥ punaḥ saṃsārāya | kathaṃ parimārgitavyam ity āha—tam eva ca yaḥ pada-śabdenokta ādyam ādau bhavam ādyaṃ puruṣaṃ prapadye ity evaṃ parimārgitavyaṃ tac-charaṇatayā ity arthaḥ | ko’sau puruṣaḥ ? ity ucyate—yato yasmāt puruṣāt saṃsāra-māyā-vṛkṣa-pravṛttiḥ prasṛtā niḥsṛtā aindrajālikād iva māyā | purāṇī ciraṃtanī

 

Rāmānuja


enam uktaprakāraṃ suvirūḍhamūlam suṣṭhu vividhaṃ rūḍhamūlam aśvatthaṃ samyagjñānamūlena dṛḍhena guṇamayabhogāsaṃgākhyena śastreṇa chitvā, tataḥ viṣayāsaṃgād dhetoḥ tat padaṃ parimārgitavyam anveṣaṇīyam, yasmin gatā bhūyo na nivartante

katham anādikālapravṛtto guṇamayabhogasaṃgaḥ tanmūlaṃ ca viparītajñānaṃ nivartata ity ata āha
ajñānādinivṛttaye tam eva ca ādyam kṛtsnasyādibhūtam, „mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram”, „ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate”, „mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya” ityādiṣūktam ādyaṃ puruṣam eva śaraṇaṃ prapadyet tam eva śaraṇaṃ prapadyeta / yataḥ yasmāt kṛtsnasya sraṣṭur iyaṃ guṇamayabhogasaṅgapravṛttiḥ, purāṇī purātanī prasṛtā / uktaṃ hi mayaitatpūrvam eva, „daivī hy eṣā guṇamayī mam māyā dūratyayā / mām eva ye prapadyante māyām etāṃ taranti te” iti / prapadyeyataḥ pravṛttir iti vā pāṭhaḥ; tam eva cādyaṃ puruṣaṃ prpadya śaraṇam upagamya, iyataḥ ajñānanivṛttyādeḥ kṛstnasyaitasya sādhanabhūtā pravṛttiḥ purāṇī purātanī praṛtā / purātanānāṃ mumukṣūṇāṃ pravṛttiḥ purāṇī / purātanā hi mumukṣavo mām eva śaraṇam upagamya nirmuktabandhās saṃjātā ityarthaḥ

 

Śrīdhara


kiṃ ca, na rūpam iti | iha saṃsāre sthitaiḥ prāṇibhir asya saṃsāra-vṛkṣasya tathordhva-mūlatvādi-prakāreṇa rūpaṃ nopalabhyate | na cānto 'vasānam aparyaptatvāt | na cādir anāditvāt | na ca sampratiṣṭhā sthitiḥ | kathaṃ tiṣṭhatīti nopalabhyate | yasmād evambhūto 'yaṃ saṃsāra-vṛkṣo durucchedo 'narthakaraś ca tasmād enaṃ dṛḍhena vairāgyena śastreṇa cchitvā tattva-jñāne yatetety āha aśvattham enam iti sārdhena | enam aśvatthaṃ suvirūḍha-mūlam atyanta-baddha-mūlaṃ santam | asaṅgaḥ saṅga-rāhityam ahaṃ-mamatā-tyāgaḥ | tena śastreṇa dṛḍhena samyag-vicāreṇa cchittvā pṛthak-kṛtya |

tata iti | tataś tasya mūla-bhūtaṃ tat padaṃ vastu parimārgitavyam anveṣṭavyaṃ | kīdṛśaṃ, yasmin gatā yat padaṃ prāptāḥ santo bhūyo na nivartanti nāvartanta ity arthaḥ | anveṣaṇa-prakāram evāha tam eveti | yata eṣā purāṇī cirantanī saṃsāra-pravṛttiḥ prasṛtā vistṛtā | tam eva cādyaṃ puruṣaṃ prapadye śaraṇaṃ vrajāmi | ity evam ekānta-bhaktyānveṣṭavyam ity arthaḥ

 

Madhusūdana


yas tv ayaṃ saṃsāra-vṛkṣo varṇita iha saṃsāre sthitaiḥ prāṇibhir asya saṃsāra-vṛkṣasya tathordhva-mūlatvādi tathā tena prakāreṇa rūpaṃ nopalabhyate svapna-marīcy-udaka-māyā-gandharva-nagaravan mṛṣātvena dṛṣṭa-naṣṭa-svarūpatvāt tasya | ata eva tasyānto 'vasānam nopalabhyate | etāvatā kālena samāptiṃ gamiṣyatīti aparyaptatvāt | na cāsyādir upalabhyate | ita ārabhya pravṛtta ity anāditvāt | na ca sampratiṣṭhā sthitir madhyama-sthopalabhyate | ādy-anta-pratiyogikatvāt tasya | yasmād evaṃ-bhūto 'yaṃ saṃsāra-vṛkṣo durucchedaḥ sarvānartha-karaś ca tasmād anādy-ajñānena suvirūḍha-mūlam atyanta-baddha-mūlaṃ prāg-uktam aśvatthaṃ asaṅga-śastreṇa saṅgaḥ spṛhāsaṅgaḥ saṅga-virodhi vairāgyaṃ putra-vitta-lokaiṣaṇā-tyāga-rūpaṃ tad eva śastraṃ rāga-dveṣa-maya-saṃsāra-virodhitvāt, tenāsaṅga-śastreṇa dṛḍhena paramātma-jñānautsukhya-dṛḍhīkṛtena punaḥ punar vivekābhyāsa-niśitena cchittvā sa-mūlam uddhṛtya vairāgya-śama-damādi-sampattyā sarva-karma-saṃnyāsaṃ kṛtvety etat |

tato gurum upasṛtya tato 'śvatthād ūrdhvaṃ vyavasthitaṃ tad vaiṣṇavaṃ padaṃ vedānta-vākya-vicāreṇa parimārgitavyaṃ mārgayitavyam anveṣṭavyaṃ so 'nveṣṭabhyaḥ sa vijijñāsitavya iti śruteḥ | tat padaṃ śravaṇādinā jñātavyam ity arthaḥ | kiṃ tat padaṃ yasmin pade gatāḥ praviṣṭā jñānena na nivartanti nāvartante bhūyaḥ punaḥ saṃsārāya | kathaṃ tat parimārgitavyam ? ity āha – yaḥ pada-śabdenoktas tam eva cādyam ādau bhavaṃ puruṣaṃ yenedaṃ sarvaṃ pūrṇaṃ taṃ puruṣu pūrṣu vā śayānaṃ prapadye śaraṇaṃ gato 'smīty evaṃ tad-eka-śaraṇatayā tad anveṣṭavyam ity arthaḥ | taṃ kaṃ puruṣaṃ ? yato yasmāt puruṣāt pravṛttir māyā-maya-saṃsāra-vṛkṣa-pravṛttiḥ purāṇī cirantany anādir eṣā prasṛtā niḥsṛtaindrajālikād iva māyā-hasty-ādi taṃ puruṣaṃ prapadya ity anvayaḥ

 

Viśvanātha


kiṃ ceha manuṣya-loke 'sya rūpaṃ svarūpaṃ tathā sa-niścayaṃ nopalabhyate satyo 'yaṃ mithyāyaṃ nityo 'yam iti vādi-mata-vaividhyād iti bhāvaḥ | na cānto 'paryantatvān na cādir anāditvān na ca sampratiṣṭhāśrayaḥ | kiṃ vādhāraḥ ko 'yam ity api nopalabhyate tattva-jñānābhāvād iti bhāvaḥ | yathā tathāyaṃ bhavatu jīva-mātra-duḥkhaika-nidānasyāsya chedakaṃ śastram asaṅgaṃ jñātvā tenaitaṃ chittvaivāsya mūla-tala-stho mahānidhir anveṣṭavya ity āha aśvattham iti | asaṅgo 'nāsaktiḥ sarvatra vairāgyam iti yāvat tena śastreṇa kuṭhāreṇa cchitvā svataḥ pṛthak-kṛtya tatas tasya mūla-bhūtaṃ tat-padaṃ vastu mahā-nidhi-rūpaṃ brahma parimārgitavyam | kīdṛśaṃ tad ata āha yasmin gatā yat padaṃ prāptāḥ santo bhūyo na nivartante na cāvartanta ity arthaḥ | anveṣaṇa-prakāram āha yata eṣā purāṇī cirantanī saṃsāra-pravṛttiḥ prasṛtā vistṛtā tam evādyaṃ puruṣaṃ prapadye bhajāmīti bhaktyā anveṣṭavyam ity arthaḥ
 

Baladeva


na rūpam iti asyāśvatthasya rūpam iha manuṣya-loke tathā nopalabhyate yathordhva-mūlatvādi-dharmakatayā mayopavarṇitam | na cāsyānto nāśa upalalabhyate | katham ayaṃ anartha-vrāta-jaṭilo vinaśyed iti na jñāyate | na cāsyādi-kāraṇam upalabhyate | kuto 'yam īdṛśo jāto 'stīti | na cāsya sampratiṣṭhā samāśrayo 'py upalabhyate | kiṃ samāśrayo 'yaṃ satiṣṭhat iti |
kintu manusyoo 'haṃ putro yajña-dattasya,, pitā ca deva-dattasya, tad-anurūpa-karma-kārī sukhī duḥkhī, sāsmin deśe 'smin grāme nivasāmīty etāvad eva vijñāyata ity arthaḥ | yasmād evaṃ durbodho 'nartha-vrate hetuś cāyam aśvatthas tasmāt sat-prasaṅga-labdha-vastu-yāthātmya-jñānenainam asaṅga-śastreṇa vairāgya-kuṭhāreṇa dṛḍhena vivekābhyāsa-niśitena cchitvā svataḥ pṛthak-kṛtya tat padaṃ parimārgitavyam iti pareṇānvayaḥ | saṅgo viṣayābhilāṣas tad-virodhy asaṅgo vairāgyaṃ, tad eva śastraṃ tad-abhilāṣa-nāśakatvāt suvirūḍha-mūlaṃ pūrvokta-rītyātyantaṃ baddha-mūlam | tataḥ saṃsārāśvattha-mūlād uparisthitaṃ tat padaṃ parimārgitavyaṃ mat-prasaṅga-labdhaiḥ śravaṇādibhiḥ sādhanair anveṣṭavyam |
tat padaṃ kīdṛśaṃ tatrāha yasminn iti | yasmin gatās taiḥ sādhanair yat prāptā janās tato na nivartante svargād iva na patanti | mārgaṇa-vidhim āha tam eveti | yataḥ purāṇī cirantanīyaṃ jagat-pravṛttiḥ prasṛtā vistṛtā | tam eva cādyaṃ puruṣaṃ prapadye śaraṇaṃ vrajāmīti prapatti-pūrvakaiḥ śravaṇādibhis tan-mārgaṇam uktam | yo jagad-dhetur yat-porapattyā saṃsāra-nivṛttiḥ sa khalu kṛṣṇa eva ahaṃ sarvasya prabhavaḥ ity ādeḥ | daivī hy eṣā guṇamayī ity ādeś ca tad-ukteḥ | na tad bhāsayata ity ādinā vyaktībhāvitvāc ca
 
 



Michalski


Kształt jego nie da się tu poznać, – jak również jego koniec, początek i trwanie. – To drzewo aśwattha z dobrze rozrośniętemi korzeniami – należy ściąć twardym mieczem obojętności,
i dążyć do tej siedziby, – z której ci, co się tam udają, nie wracają nigdy, – myśląc: idę do przedwiecznego Puruszy, – z którego od dawien dawna świat się wyłonił.
 

Olszewski


Na tym świecie ludzie nie mogą ująć ani jego kształtów, ani jego końca, ani jego początku, ani miejsca które zajmuje. Kiedy człowiek twardym mieczem obojętności przebije to drzewo figowe o mocnych korzeniach,
wówczas powinien szukać miejsca, dokąd się idzie, by więcej nie wrócić. Otóż ja go prowadzę wtedy ku temu pierwiastkowi męskiemu, skąd wyszła prastara emanacya świata.
 

Dynowska


Stąd patrzą, od dołu, nie poznasz kształtu ni źródła, ni celu ani gleby, z której korzeń wyrasta; lecz gdy ściąć zdołasz to mocno zakorzenione drzewo hartowanym mieczem wyrzeczenia,
natenczas ku tej wzniosłej zwrócisz się Ścieżynie, z której nie wraca się więcej, mówiąc: tylko w Odwiecznym Duchu, Praojcu człowieka szukam ostoi, w Nim, który jest krynicą pierwotnej Energii potoku i ku działaniu najpierwszego impulsu.
 

Sachse


Tu na ziemi nie można ogarnąć jego kształtu,
ani końca, ani początku, ani podstawy.
Ściąwszy aśwatthę o potężnych korzeniach
niechybnym mieczem beznamiętności
przejść trzeba stąd do owej krainy,
z której — gdy się tam już raz przybędzie —
nie powraca się więcej:
oto oddaję się w opiekę owemu pierwotnemu puruszy,
od którego w zamierzchłej przeszłości
począł się rozwój [objawionego świata].
 

Kudelska


Lecz stąd prawdziwej formy drzewa Aśwattha rozpoznać nie można, ani jego końca, ani początku, ani podstawy,
Rozpoznać je można, kiedy odetnie się mieczem wyrzeczenia jego mocno osadzone korzenie.
Wówczas należy poszukać drogi, z której nie ma powrotu, tak powiadając:
„Udaję się do pierwszej istoty, od której pochodzi całe stworzenie, ona jest starożytnym biegiem całego świata!”
 

Rucińska


Ani jej postać nie jest tu widoczna,
ani kres, ani początek, ni trwanie…
Aśwatthę ową z potężnym korzeniem
mocnym toporem bezpragnienia ściąwszy,
Odszukać potem trzeba tę siedzibę,
do której wszedłszy, już się nie powraca –
W tym to najpierwszym Puruszy się chronię,
który pradawny dał początek światu!
 

Szuwalska


Kształtu tego figowca dostrzec stąd nie można
Ani jego początku, końca ni podstawy.
Ściąć go można potężnym mieczem wyrzeczenia,
Wzniosłą ścieżką do celu dotrzeć najwyższego,
Skąd nie wraca się nigdy – tam spocząć w opiece
Praojca ludzkich istot, co stworzył świat stary.
 
 

BhG 15.5

nirmāna-mohā jita-saṅga-doṣā adhy-ātma-nityā vinivṛtta-kāmāḥ
dvaṃdvair vimuktāḥ sukha-duḥkha-saṃjñair gacchanty amūḍhāḥ padam avyayaṃ tat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


nirmāṇa-mohāḥ (wyzbyci dumy i omroczenia) jita-saṅga-doṣāḥ (którzy pokonali wadę lgnięcia) adhyātma-nityāḥ (którzy zawsze [są pogrążeni] w nadjaźni) vinivṛtta-kāmāḥ (ci, których pragnienia zostały zatrzymane) sukha-duḥkha-saṃjñaiḥ dvandvaiḥ (od przeciwieństw nazywanych szczęściem i cierpieniem) vimuktāḥ (wolni) amūḍhāḥ (nieomroczeni) tat avyayam padam (do tej niezmiennej siedziby) gacchanti (idą).
 

tłumaczenie polskie


Ci, którzy wyzbyli się dumy i omroczenia,
którzy przezwyciężyli wadę lgnięcia,
którzy zawsze trwają w nadjaźni, nie są omroczeni
i uwolnili się od przeciwieństw nazywanych szczęściem i cierpieniem,
ci udają się do tej niezmiennej siedziby.
 

analiza gramatyczna

nirmāṇa-mohāḥ nir-māṇa-moha 1i.3 m. ; DV / BV : yebhyo mānaś ca mohaś ca nirgatau staḥ te wyzbyci dumy i omroczenia (od: niḥ – wolny od, bez; man – myśleć, māna – szacunek, honor, duma; muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym, moha – konsternacja, brak świadomości, oszołomienie, bycie w błędzie);
jita-saṅga-doṣāḥ jita-saṅga-doṣa 1i.3 m. ; BV : yaiḥ saṅgasya doṣo jito ‘sti te ci, którzy pokonali wadę lgnięcia (od: ji – zwyciężać, PP jita – zwyciężony, pokonany; sam-gam – schodzić się lub sañj – lgnąć, sklejać, kurczowo trzymać, przywiązywać się, wchodzić w kontakt, saṅga – lgnięcie, zejście się, związek, towarzystwo, nadzieje, pragnienia, przywiązania; duṣ – stawać się zły, psuć się, ginąć, doṣa – błąd, wada, przewina);
adhy-ātma-nityāḥ adhi-ātma-nitya 1i.3 m. ; adhyātmani nityaṃ [pariniṣṭhitā] iti ci, którzy zawsze [są pogrążeni] w nadjaźni (od: adhi – ponad; ātman – jaźń; adhy-ātma – własny, Najwyższy Duch, Nadjaźń; nitya – wieczny, stały);
vinivṛtta-kāmāḥ vinivṛtta-kāma 1i.3 m. ; BV : yebhyaḥ kāmāḥ vinivṛttāḥ santi te ci, których pragnienia zostały zatrzymane (od: vi-ni-vṛt – zatrzymywać, zawracać, vi-ni-vṛtta – zatrzymane, zawrócone, powściągnięte; kam –pragnąć, kochać, tęsknić, kāma – pragnienie, żądze);
dvaṃdvaiḥ dvaṃdva 3i.3 m. od przeciwieństw (od: dva – dwa, dvaṃdva – dwa-dwa, para przeciwieństw);
vimuktāḥ vimukta (vi-muc – całkowicie wyzwalać, uwalniać) PP 1i.3 m. wyzwoleni, wolni (wymaga użycia ablativusu lub instrumentalisu);
sukha-duḥkha-saṃjñaiḥ sukha-duḥkha-saṃjña 1i.3 m. ; DV / BV : sukhaṃ ca duḥkhaṃ ceti yeṣāṃ saṃjñāsti taiḥ od nazywanych szczęściem i cierpieniem (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście; dur / dus – prefiks: trudny, zły, twardy; duḥ-kha – ból, cierpienie; dosłownie: dobre i złe zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko i z oporem; lub też od: su-sthā i duḥ-sthā; sam-jñā – być jednej opinii, rozumieć, saṃjñā – uczynione znanym, zakomunikowane, nazywane, definiowane);
gacchanti gam (iść) Praes. P 1c.3 idą;
amūḍhāḥ a-mūḍha (muh – mylić się, być skonsternowanym, omroczonym, ogłupiałym) PP 1i.3 m. nieomroczeni, nieskonfundowani (co do czego? – wymaga locativusu);
padam pada 2i.1 n. krok, stopę, odcisk stopy, pozycję, siedzibę, część, dział, słowo (od: pad – padać, stawiać, iść);
avyayam a-vyaya 2i.1 n. niezmienny, niewyczerpalny (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);
tat tat sn. 2i.1 n. to;

 

warianty tekstu


nirmāṇa-mohā → nirmāna-mohā (wyzbyci dumy i omroczenia);
adhyātma-nityā → adhyātma-vidyā / adhyātma-yogā / adhyātma-niṣṭhā / adhyātma-cittā (ci, którzy mają wiedzę o nadjaźni / ci, których joga związana jest z nadjaźnią / ci, których stałość jest w nadjaźni / ci, których umysł jest w nadjaźni);
vinivṛtta-kāmāḥ → vinivarta-kāmāḥ (ci, których pragnienia zostały zatrzymane);
 
 



Śāṃkara


kathaṃ-bhūtās tat padaṃ gacchantīty ucyate—
nirmāna-mohā mānaś ca mohaś ca māna-mohau, tau nirgatau yebhyas te nirmāna-mohā māna-moha-varjitāḥ | jita-saṅga-doṣāḥ saṅga eva doṣaḥ saṅga-doṣaḥ, jitaḥ saṅga-doṣo yais te jita-saṅga-doṣāḥ | adhyātma-nityāḥ paramātma-svarūpālocana-nityās tat-parāḥ | vinivṛtta-kāmā viśeṣato nirlepena nivṛttāḥ kāmā yeṣāṃ te vinivṛtta-kāmāḥ | yatayaḥ saṃnyāsino dvandvaiḥ priyāpriyādibhir vimuktāḥ sukha-duḥkha-saṃjñaiḥ parityaktā gacchanty amūḍhā moha-varjitāḥ padam avyayaṃ tad yathoktam
 

Rāmānuja


evaṃ māṃ śaraṇam upagamya nirmānamohāḥ nirgatānātmātmābhimānarūpamohāḥ, jitasaṅgadoṣā jitaguṇamayabhogasaṅgākhyadoṣāḥ / adhyātmanityāḥ ātmani yaj jñānaṃ tad adhyātmam, ātmajñānaniratāḥ / vinivṛttakāmāḥ vinivṛttataditarakāmāḥ sukhaduḥkhasajñair dvandvaiś ca vimuktāḥ, amūḍhāḥ ātmānātmasvabhavajñāḥ, tad avyayaṃ padaṃ gacchanti anavacchinnajñānākāram ātmānaṃ yathāvasthitaṃ prāpnuvanti; māṃ śaraṇam upagatānāṃ matprasādāder evaitāḥ sarvāḥ pravṛttayaḥ suśakāḥ siddhiparyantā bhavantītyarthaḥ
 

Śrīdhara


tat-prāptau sādhanāntarāṇi darśayann āha nirmāneti | nirgatau māna-mohau ahaṅkāra-mithyātisiveśau yebhyas te | jitaḥ putrādi-saṅga-rūpo doṣo yais te | adhyātma ātma-jñāne nityāḥ pariniṣṭhitāḥ | viśeṣeṇa nivṛttaḥ kāmo yebhyas te | sukha-duḥkha-hetutvāt sukha-duḥkha-saṃjñāni śītoṣṇādīni dvandvāni | tair vimuktāḥ | ata evāmūḍhā nivṛtāvidyāḥ santaḥ | tad avyayaṃ padaṃ gacchanti
 

Madhusūdana


parimārgaṇa-pūrvakaṃ vaiṣṇavaṃ padaṃ gacchatām aṅgāntarāṇy āha nirmāṇeti | māno 'haṅkāro garvaḥ | mohas tv aviveko viparyayo vā | tābhyāṃ niṣkrāntā nirmāna-mohāḥ | tau nirgatau yebhyas te vā | tathāhaṅkārāvivekābhyāṃ rahitā iti yāvat | jita-saṅga-doṣāḥ priyāpriya-saṃvidhāv api rāga-dveṣa-varjitā iti yāvat | adhyātma-nityāḥ paramātma-svarūpa-lokcana-tat-parāḥ | vinivṛtta-kāmā viśeṣeto niravaśeṣeṇa nivṛttāḥ kāmā viṣaya-bhogā yeṣāṃ te | viveka-vairāgya-dvārā tyakta-sarva-karmāṇa ity arthaḥ | dvandvaiḥ śītoṣṇādi-kṣut-pipāsādibhiḥ sukha-duḥkha-saṃjñaiḥ sukha-duḥkha-hetutvāt sukha-duḥkha-nāmakaiḥ sukha-duḥkha-saṅgair iti pāṭhāntare sukha-duḥkhābhyāṃ saṅgaḥ sambandho yeṣāṃ taiḥ sukha-duḥkha-saṅgair dvandvair vimuktāḥ parityaktāḥ | amūḍhā vedānta-pramāṇa-saṃjāta-samyag-jñāna-nivāritātmaājñānās tad avyayaṃ yathoktaṃ padaṃ gacchanti
 

Viśvanātha


tad-bhaktau satyāṃ janāḥ kīdṛśā bhūtvā taṃ padaṃ prāpnuvantīty apekṣāyām āha nirmāneti | adhyātma-nityā adhyātma-vicāro nity nitya-kartavyo yeṣāṃ te paramātmālocana-tat-parāḥ
 

Baladeva


tat-prapattau satyāṃ kīdṛśāḥ santas tat padaṃ prāpnuvantīty āha nirmāneti | mānaḥ sat-kāra-janyo garvaḥ | moho mithyābhiniveśas tābhyāṃ nirgatāḥ | jitaḥ saṅga-doṣaḥ priya-bhāryādi-sneha-lakṣaṇo yais te | adhyātmaṃ sva-parātma-viṣayako vimarśaḥ sa nityo nitya-kartavyo yeṣāṃ te | sukhādi-hetutvāt tat-saṃjñair dvandvaiḥ śītoṣṇādibhir vimuktās tat-sahiṣṇavaḥ | amūḍhāḥ prapatti-vidhijñāḥ
 
 



Michalski


Ci, którzy wyzbyli się pychy i zaślepienia i zwyciężyli w sobie nędzę skłonności,– stali w oddaniu Najwyższemu Atrnanowi, oswobodzeni od żądz, – wolni od przeciwieństw, zwanych radością i cierpieniem, – ci dojdą niemylnie do tej nieprzemijającej siedziby.
 

Olszewski


Kiedy człowiek zwyciężył pychę, błąd i grzech chuci, utkwił myśl swoją w Duszy najwyższej, oddalił od siebie pożądania, położył koniec walce duchowej rozkoszy z bólem: wtedy idzie, nie zbaczając, ku siedzibie wiecznej.
 

Dynowska


Kto jest wolny od ułudy, kto grzech egoistycznych pokonał przywiązań i pragnień się wyzbył, a ponad wszystkie dwójnie – tak radości jak i cierpienia – się wzniósł i stale trwa w Duchu najwyższym skupiony, ten ową górną kroczy Ścieżyną – w TO.
 

Sachse


Wolni od pychy i od zaślepienia,
przezwyciężywszy grzech przywiązania,
stale [zatopieni] w atmanie,
nie odczuwający pragnień,
wyzwoleni z dwójni
zwanej szczęściem i nieszczęściem
idą do owej krainy niezmiennej,
nie dawszy się zwieść [złudnemu światu].
 

Kudelska


Kto wolny od dumy i wszelkiej ułudy, kto pokonał zło, jakim jest przywiązanie i powściągnął pragnienia, kto trwa w duchu najwyższym i wyzwolił się z wszystkiego, co dwoiste, co znane jest jako doznania miłe i bolesne,
Taki człowiek, niczym nie zmącony, na wieczną drogę wchodzi.
 

Rucińska


Wolni od pychy i od zaślepienia,
nieprzywiązani, wciąż wpatrzeni w Siebie,
Bez pragnień, ponad szczęściem i cierpieniem,
idą do owej wieczystej siedziby!
 

Szuwalska


Kto pokonał słabości dumy i obłędu,
W głębi siebie wiecznego pragnienia zwyciężył,
Wolnym będąc na zawsze od przeciwieństw zwanych
Radością i cierpieniem, ten z pewnością dotrze
Do nieprzemijających podstaw zrozumienia,
 
 

BhG 15.6

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ
yad gatvā na nivartante tad dhāma paramaṃ mama

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yat [padam] (do której siedziby) gatvā (poszedłszy)
[te] (oni) na nivartante (nie powracają),
sūryaḥ (słońce) tat [padam] (tej siedziby) na bhāsayate (nie oświetla),
śaśāṅkaḥ (księżyc) [tat padam] (tej siedziby) na [bhāsayate] (nie oświetla),
pāvakaḥ (ogień) [tat padam] (tej siedziby) na [bhāsayate] (nie oświetla),
tat (to) mama (moja) paramam dhāma (najwyższa siedziba) [asti] (jest).
 

tłumaczenie polskie


Ani słońce, ani księżyc, ani ogień jej nie oświetlają,
ci, którzy do niej dotrą, nie powracają – oto moja najwyższa siedziba.
 

analiza gramatyczna

na av. nie;
tat tat sn. 2i.1 n. to;
bhāsayate bhās (jaśnieć, świecić) Praes. caus. Ā 1c.1 sprawia jaśnienie, oświetla;
sūryaḥ sūrya 1i.1 m. słońce;
na av. nie;
śaśāṅkaḥ śaśa-aṅka 1i.1 m. ; BV : yasyāṅkaḥ śaśo ‘sti saḥten, który posiada znak zająca; księżyc (od: śaśa – królik, zając; aṅka – znak, linia, ślad);
na av. nie;
pāvakaḥ pāvaka 1i.1 m. czysty, ogień (od: – oczyszczać);
yat yat sn. 2i.1 n. który;
gatvā gam (iść) absol. poszedłszy;
na av. nie;
nivartante ni-vṛt (zatrzymać, zawrócić) Praes. Ā 1c.3 zatrzymują się, zawracają;
tat tat sn. 1i.1 n. to;
dhāma dhāman 1i.1 n. siedziba, dom, miejsce zamieszkania, stan, majestat, postać, świetność (od: dhā – umieszczać);
paramam parama 1i.1 n. najdoskonalsze, najlepsze (stopień najwyższy od: para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny);
mama asmat sn. 6i.1 moje;

 

warianty tekstu


na tad → na yad (którego nie);
na śaśāṅko na pāvakaḥna śaśī na ca pāvakaḥ (nie Księżyc i nie ogień);
nivartantenivarteta (nie powróciłby);

Trzecia i czwarta pada BhG 15.6 są podobne do trzeciej i czwartej pady BhG 8.21;

 
 



Śāṃkara


tad eva padaṃ punar viśeṣyate—
tat dhāmeti vyavahitena dhāmnā saṃbadhyate | tad dhāma tejo-rūpaṃ padaṃ na bhāsayate sūrya ādityaḥ sarvāvabhāsana-śaktimattve’pi sati | tathā na śaśāṅkaś candraḥ, na pāvako nāgnir api | yad dhāma vaiṣṇavaṃ padaṃ gatvā prāpya na nivartante, yac ca sūryādir na bhāsayate, tad dhāma padaṃ paramaṃ viṣṇor mama padam
 

Rāmānuja


tad atmajyotir na sūryo bhāsayate, na śaśāṅkaḥ, na pāvakaś ca / jñānam eva hi sarvasya prakāśakam; bāhyāni tu jyotīṃṣi viṣayendriyasaṃbandhavirodhitamonirasanadvāreṇopakārakāṇi / asya ca prakāśako yogaḥ / tadvirodhi cānādikarma / tannivartanaṃ coktaṃ bhagavatprapattimūlam asaṅgādi / yad gatvā punar na nivartante, tat paramaṃ dhāma paraṃ jyotiḥ mama madīyam; madvibhūtibhūtaḥ mamāṃśa ityarthaḥ / ādityādīnām api prakāśakatvena tasya paramatvam / ādityādīni hi jyotīṃṣi na jñānajyotiṣaḥ prakāśakāni; jñānam eva sarvasya prakāśakam
 

Śrīdhara


tad eva gantavyaṃ padaṃ viśinaṣṭi na tad iti | tat padaṃ sūryādayo na prakāśayanti | yat prāpya na nivartante yoginaḥ | tad dhāma svarūpaṃ paramaṃ mama | anena sūryādi-prakāśa-viṣayatvena jaḍatva-śītoṣṇādi-doṣa-prasaṅgo nirastaḥ
 

Madhusūdana


tad eva gantavyaṃ padaṃ viśinaṣṭi na tad iti | yad vaiṣṇavaṃ padaṃ gatvā yogino na nivartante tat padaṃ sarvāvabhāsana-śaktimān api sūryo na bhāsayate | sūryāsta-maye 'pi candro bhāsako dṛṣṭa ity āśaṅkyāha na śaśāṅkaḥ | sūryācandramasor ubhayor apy asta-maye 'gniḥ prakāśako dṛṣṭa ity āśaṅkyāha na pāvakaḥ | bhāsayata ity ubhayatrāpy anuṣajyate | kutaḥ sūryādīnāṃ tatra prakāśanāsāmarthyam ity ata āha tad dhāma jyotiḥ svayaṃ-prakāśam ādiyādi-sakala-jaḍa-jyotir-avabhāsakaṃ paramaṃ prakṛṣṭaṃ mama viṣṇoḥ svarūpātmakaṃ padam | na hi yo yad-bhāsyaḥ sa svabhāsakaṃ taṃ bhāsayitum īṣṭe | tathā ca śrutiḥ –
na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tam eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.2.15] iti |
etena tat padaṃ vedyaṃ na vā, ādye vedya-bhinna-veditṛ-sāpekṣatvena dvaitāpattir dvitīye sva-puruṣārthatvāpattir ity apāstam | avedyatve saty api svayam aparokṣatvāt tatrāvedyatvaṃ sūryādy-abhāsyatvenātroktaṃ, sarva-bhāsakatvena tu svayam aparokṣatvaṃ yad āditya-gataṃ teja ity atra vakṣyati | evam ubhābhyāṃ ślokābhyāṃ śruter dalad-vacaṃ vyākhyātam iti draṣṭavyam
 

Viśvanātha


tat padam eva kīdṛśam ity apekṣāyām āha na tad iti | auṣṇya-śaityādi-duḥkha-rahitaṃ tat sva-prakāśam iti bhāvaḥ | tan mama paramaṃ dhāma sarvotkṛṣṭam ajaḍam atīndriyaṃ tejaḥ sarva-prakāśakam | yad uktaṃ hari-vaṃśe —
tat paraṃ paramaṃ brahma sarvaṃ vibhajate jagat |
mamaiva tad ghanaṃ tejo jñātum arhasi bhārata || [HV 2.114.12] iti |
na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tam eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || iti [KaṭhU 2.2.15] śrutibhyaś ca
 

Baladeva


gantavyaṃ padaṃ viśiṣyan paricāyayati na tad iti | prapannā yad gatvā yato na nivartante | tan mamaiva dhāma svarūpaṃ paramaṃ śrīmat | sarvāvabhāsakā api sūryādayas tan na bhāsayanti prakāśayanti | na tatra sūryo bhāti ity ādi-śruteś ca | sūryādibhir aprakāśyas teṣāṃ prakāśakaḥ sva-prakāśaka-cid-vigraho lakṣmīpatir aham eva pada-śabda-bodhyaḥ prapannair labhya ity arthaḥ
 
 



Michalski


Siedziby tej nie oświeca ani słońce, ani księżyc, ani ogień. Ci, co tam doszli, nie wracają. Jest to moje najwyższe siedlisko.
 

Olszewski


To miejsce, skąd się nie wraca, nie bierze swego światła ani od Słońca, ani od Księżyca, ani od Ognia: tam jest moje mieszkanie najwyższe.
 

Dynowska


Ni słońce Tam nie świeci, ni księżyc, ni ogień; kto tam zaszedł nie powraca tu więcej; bowiem ten ci jest Mój najwznioślejszy Przybytek.
 

Sachse


Ani słońce, ani księżyc, ani ogień
nie oświetla [miejsca],
z którego się nie wraca,
gdy się doń raz przybędzie,
a które jest mym najwyższym domostwem.
 

Kudelska


To jest moja najwyższa kraina, ani słońce jej nie oświeca, ani księżyc, ani ogień,
Gdy do niej dotrzesz, nigdy tu więcej nie powrócisz.
 

Rucińska


Nie sięga tam światło słońca ani księżyca, ni ognia,
Kto dotarł tam, już nie wraca. To mój najwyższy przybytek!
 

Szuwalska


Tam, gdzie Słońce nie świeci, Księżyc ani ogień.
Na wiek wieków trwać będzie i nigdy nie wróci
Z tej krainy najwyższej.
 
 

BhG 15.7

mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ
manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


jīva-loke (w świecie żyjących) jīva-bhūtaḥ (będąca życiem) mama eva (właśnie moja) sanātanaḥ aṃśaḥ (wieczna cząstka)
prakṛti-sthāni (przebywające w przyrodzie) manaḥ-ṣaṣṭhāni (wśród których umysł jest szósty) indriyāṇi (zmysły) karṣati (osiąga).
 

tłumaczenie polskie


W świecie żyjących życie jest właśnie moją odwieczną cząstką,
która osiąga zmysły należące do przyrody, wśród których szóstym jest umysł.
 

analiza gramatyczna

mama asmat sn. 6i.1 mój;
eva av. z pewnością, właśnie, dokładnie, jedynie;
aṃśaḥ aṃśa 1i.1 m. cząstka, część, kawałek (od: aṃś – rozdzielać);
jīva-loke jīva-loka 7i.1 m. ; TP : jīvānāṃ loka itiw świecie żyjących (od: jīv – żyć, jīva – żyjący, żywa istota, życie; loka – świat);
jīva-bhūtaḥ jīva-bhūta 1i.1 m. będącą życiem / zawierającą żywe istoty (od: jīv – żyć, jīva – żyjący, żywa istota, życie; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
sanātanaḥ sanātana 1i.1 m. wieczny, prastary;
manaḥ-ṣaṣṭhāni manaḥ-ṣaṣṭha 2i.3 n. ; yeṣāṃ manaḥ ṣaṣṭham asti tānite, wśród których umysł jest szósty (od: man – myśleć, manas – umysł; ṣaṭ – sześć, ṣaṣṭha – szósty);
indriyāṇi indriya 2i.3 n. zmysły (od: ind – posiadać moc);
prakṛti-sthāni prakṛti-stha 2i.3 n. ; yāni prakṛtau tiṣṭhanti tānite, które przebywają w przyrodzie (od: pra-kṛ – stwarzać, prakṛti – natura, podstawa, praprzyczyna, przejawiony świat; sthā – stać, stha – na końcu złożeń: znajdujący się w);
karṣati kṛṣ (ciągnąć, osiągać) Praes. P 1c.1 przyciąga, osiąga

 
 



Śāṃkara


nanu sarvā hi gatir āgaty-antāḥ | saṃyogāḥ viprayogāntāḥ [mātrbh 11.2.3] iti hi prasiddham | katham ucyate tat dhāma gatānāṃ nāsti nivṛttiḥ ? iti | śṛṇu tatra kāraṇaṃ—
mamaiva param ātmano nārāyaṇasya, aṃśo bhāgo’vayava eka-deśa ity anarthāntaraṃ jīva-loke jīvānāṃ loke saṃsāre jīva-bhūtaḥ kartā bhokteti prasiddhaḥ sanātanaś cirantanaḥ | yathā jala-sūryakaḥ sūryāṃśo jala-nimittāpāye sūryam eva gatvā na nivartate ca tenaivātmanā gacchati, evam eva | yathā ghaṭādy-upādhi-paricchinno ghaṭādy-ākāśa ākāśāṃśaḥ san ghaṭādi-nimittāpāye ākāśaṃ prāpya na nivartate | ata upapannam uktaṃ yad gatvā na nivartante iti |
nanu niravayavasya paramātmanaḥ kuto’vayava eka-deśo’ṃśaḥ iti ? sāvayavatve ca vināśa-prasaṅgo’vayava-vibhāgāt | naiṣa doṣaḥ, avidyā-kṛtopādhi-paricchinna eka-deśo’ṃśa iva kalpito yataḥ | darśitaś cāyam arthaḥ kṣetrādhyāye vistaraśaḥ | sa ca jīvo mad-aṃśatvena kalpitaḥ kathaṃ saṃsaraty utkrāmati ca ? ity ucyate—manaḥ-ṣaṣṭhānīndriyāṇi śrotrādīni prakṛti-sthāni sva-sthāne karṇa-śaṣkuly-ādau prakṛtau sthitāni karṣati ākarṣati
 

Rāmānuja


ittham uktasvarūpaḥ sanātano mamāṃśa eva san kaścid anādikarmarūpāvidyāveṣṭito jīvabhūto jīvaloke vartamāno devamanuṣyādiprakṛtipariṇāmaviśeṣaśarīrasthāni manaṣṣaṣṭhānīndriyāṇi karṣati / kaścic ca pūrvoktena mārgeṇāsyā avidyāyāḥ muktaḥ svena rūpeṇāvatiṣṭhate / jīvabhūtas tv atisaṃkucitajñānāiśvaryaḥ karmalabdhaprakṛtipariṇāmaviśeṣarūpaśarīrasthānām indriyāṇāṃ manaṣṣaṣṭhānām īśvaraḥ tāni karmānuguṇam itas tataḥ karṣati
 

Śrīdhara


nanu ca tvadīyaṃ dhāma prāptāḥ santo yadi na nivartante tarhi sati sampadya na viduḥ sati sampadyāmahe ity ādi śruteḥ suṣupti-pralaya-samaye tattva-prāptiḥ sarveṣām astīti ko nāma saṃsārī syād ity āśaṅkya saṃsāriṇaṃ darśayati mamaiveti pañcabhiḥ | mamaivāṃśo yo 'yam avidyayā jīva-bhūtaḥ sanātanaḥ sarvadā saṃsāritvena prasiddhaḥ | asau suṣupti-pralayayoḥ prakṛtau līnatayā sthitāni manaḥ ṣaṣṭhaṃ yeṣāṃ tānīndriyāṇi punar jīva-loke saṃsāropabhogārtham ākarṣati | etac ca karmendriyāṇāṃ prāṇasya copalakṣaṇārtham | ayaṃ bhāvaḥ saatyaṃ suṣupti-pralayayor api mad-aṃśatvāt sarvasāpi jīva-mātrasya mayi layād asty eva mat-prāptiḥ | tathāpy avidyāyāvṛtasya sānuśayasya sa-prakṛtike mayi layaḥ | na tu śuddhe | tad uktam — avyaktād vyaktayaḥ sarve prabhantīty ādinā | ataś ca punaḥ saṃsārāya nirgacchan avidvān prakṛtau līnatayā sthitāni svopādhi-bhūtānīndriyāṇi ākarṣati | viduṣāṃ tu śuddha-svarūpa-prāpter nāvṛttir iti
 

Madhusūdana


jīvasya tu pāramārthikaṃ svarūpaṃ brahmaivety asakṛd āveditam | tad etat sarvaṃ pratipādyata uttareṇa granthena | tatra jīvasya brahma-rūpatvād ajñāna-nivṛttyā tat-svarūpaṃ prāptasya tato na pracyutir iti pratipādyate mamaivāṃśa [Gītā 15.7a] iti ślokārdhena | suṣuptau tu sarva-kārya-saṃskāra-sahitājñāna-sattvāt tataḥ punaḥ saṃsāro jīvasyeti manaḥ-ṣaṣṭhāni [Gītā 15.7b] iti ślokārdhena pratipādyate | tatas tasya vastuto 'saṃsāriṇo 'pi māyayā saṃsāraṃ prāptasya manda-matibhir deha-tādātmyaṃ prāpitasya dehād vyatirekaḥ pratipādyate śarīram [Gītā 15.8] ity ādinā ślokārdhena | śrotraṃ cakṣur [Gītā 15.9] ity ādinā tu yathāyathaṃ sva-viṣayeṣv indriyāṇāṃ pravartakasya tasya tebhyo vyatirekaḥ pratipādyate | evaṃ dehendriyādi-vilakṣaṇam utkrānty-ādi-samaye svātma-rūpatvāt kim iti sarve na paśyantīty āśaṅkāyāṃ viṣaya-vikṣipta-cittā darśana-yogyam api taṃ na paśyantīty uttaram ucyate utkrāmantam [Gītā 15.10a] ity ādinā ślokena | taṃ jñāna-cakṣuṣaḥ paśyantīti vivṛtaṃ yatanto yoginaḥ [Gītā 15.11a] iti ślokārdhena | vimūḍhā nānupaśyanti [Gītā 15.10b] ity etad vivṛtaṃ yatanto 'pi [Gītā 15.11b] iti ślokārdheneti pañcānāṃ ślokānāṃ saṅgatiḥ | idānīṃ akṣarāṇi vyākhyāsyāmo mameti |
mamaiva paramātmano 'ṃśo niraṃśasyāpi māyayā kalpitaḥ sūryasyeva jale nabhasa iva ca ghaṭe mṛṣābhedavān aṃśa ivāṃśo jīva-loke saṃsāre, sa ca prāṇa-dhāraṇopādhinā jīva-bhūtaḥ kartā bhoktā saṃsaratīti mṛṣaiva prasiddhim upāgataḥ sanātano nitya upādhi-paricchede 'pi vastutaḥ paramātmatva-rūpatvāt | ato jñānādi-jñāna-nivṛttyā sva-svarūpaṃ brahma prāpya tato na nivartanta iti yuktam |
evam-bhūto 'pi suṣuptāt katham āvartata ity āha – manaḥ ṣaṣṭhaṃ yeṣāṃ tāni śrotra-tvak-cakṣū-rasana-ghrāṇākhyāni pañcendriyāīndrasyātmano viṣayopalabdhi-karaṇatayā liṅgāni jāgrat-svapna-bhoga-janaka-karma-kṣaye prakṛti-sthāni prakṛtāvajñāne sūkṣma-rūpeṇa sthitāni punar-jāgrad-bhoga-janaka-karmodaye bhogārthaṃ karṣati kūrmo 'ṅgānīva prakṛter ajñānād ākarṣati viṣaya-grahaṇa-yogyatayāvirbhāvayatīty arthaḥ | ato jñānād anāvṛttāv apy ajñānād āvṛttir nānupapanneti bhāvaḥ
 

Viśvanātha


tvad-bhaktyā saṃsāram atikrāmyan ta-pada-gāmī jīvaḥ ka ity apekṣāyām āha mamaivāṃśa iti | yad uktaṃ vārāhe svāṃśaś cātha vibhinnāṃśa iti dvedhāyam iṣyate | vibhinnāṃśas tu jīvaḥ syāt iti | sanātano nityaḥ sa ca baddha-daśāyāṃ manaḥ eva ṣaṣṭhaṃ yeṣāṃ tānīndriyāṇi prakṛtāv upādhau sthitāni karṣati | mamaiva etānīti svīyatvābhimānena gṛhītāṃ pādārgala-śṛṅkhalām iva karṣati
 

Baladeva


nanu tvat-prapattyā yas tat-padaṃ yāti, sa jīvaḥ ka ity apekṣāyām āha mamaiveti | jīvaḥ sarveśvarasya mamaivāṃśo, na tu brahma-rudrāder īśvarasya, sa ca sanātano nityo, na tu ghaṭākāśādivat kalpitaḥ | sa ca jīva-loke prapañce sthito manaḥ-ṣaṣṭhānīndriyāṇi śrotrādīni karṣati pādādi-śṛṅkhalā iva vahati | tāni kīdṛṃśīty āha prakṛti-sthāni prakṛti-vikāra-bhūtāhaṅkāra-kāryāṇīty arthaḥ | tatra manaḥ sāttvikāhaṅkārasya śrotrādikaṃ tu rājasāhaṅkārasya kāryam iti bodhyam | bhagavat-prapattyā prākṛta-karaṇa-hīno bhagaval-lokaṃ gatas tu bhāgavatair deha-karaṇair vibhūṣaṇair iva viśiṣṭo bhagavantaṃ saṃśrayan nivasatīti sūcyate — sa vā eṣa brahma-niṣṭha idaṃ śarīraṃ martyam atisṛjya brahmābhisampadya brahmaṇā paśyati brahmaṇā śṛṇoti brahmaṇaivedaṃ sarvam anubhavati iti mādhyandināyana-śruteḥ | vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ [BhP 3.15.14] ity ādi smṛteś ca | bhagavat-saṅkalpa-siddha-cid-vigrahas tatra bhavatīti |
yat tu ghaṭākāśavaj jalākāśavad vā jīve brahmaṇo 'ṃśo 'ntaḥ-karaṇenāvacchedāt tasmin pratibimba-nāśād vā ghaṭa-jala-nāśe tat-tad-ākāśasya śuddhākāśatvavad antaḥ-karaṇa-nāśe jīvāṃśasya śuddha-brahmatvam iti vadanti, na tat sāram, jīva-bhūtaḥ, mamāṃśaḥ, sanātanaḥ ity ukti-vyākopāt | paricchedādi-vāda-dvayasya dehino 'smin yathā [Gītā 2.12] ity atra pratyākhyānāc ca | pratibimba-sādṛśyāt tu tattvaṃ mantavyam ambuvad adhikaraṇa-vinirṇayāt | tasmāt brahmopasarjanatvaṃ jīvasya brahmāṃśatvaṃ vidhu-maṇḍalasya śatāṃśaḥ śukra-maṇḍalam ity ādau dṛṣṭaṃ cedam eka-vastv-eka-deśatvaṃ cāṃśatvam āhuḥ | brahma khalu śaktimad ekaṃ vastu brahma-śaktiḥ, itas tv anyāṃ prakṛtiṃ viddhi me parāṃ jīva-bhūtām [Gītā 7.5] iti pūrvokter atas tad eka-deśāt tad-aṃśo jīvaḥ
 
 



Michalski


Wieczysta cząstka mej istoty, gdy stanie się duszą oddzielną na świecie żyjących, ciągnie ku sobie tkwiące w rozsnowie zmysły wraz z szóstym zmysłem – sercem.
 

Olszewski


Na tym świecie żywota cząstka mojej jaźni, która ożywia istoty, a która jest nieśmiertelna, przyciąga do siebie ducha i sześć zmysłów, które są w naturze;
 

Dynowska


Wieczysta cząstka Mej własnej Istoty staje się w krainie istot żywych indywidualnym, nieśmiertelnym Duchem, który w materię spowity przyciąga pięć zmysłowych władz i umysł jako szósty.
 

Sachse


Cząstka mej istoty,
stawszy się w świecie żywych
nieprzemijalną podstawą życia,
unosi z sobą sześć, licząc z umysłem, zmysłów
tkwiących w materii.
 

Kudelska


Maleńka część mego jestestwa staje się nieśmiertelną żywą duszą w człowieczym świecie,
A będąc spowita w ciało natury, przyciąga do siebie pięć zmysłów i umysł jako zmysł szósty.
 

Rucińska


Moja to cząstka, w dusz świecie odwieczną duszą będąca,
Sześć zmysłów, łącznie z umysłem, tkwiących w Przyrodzie przyciąga.
 

Szuwalska


Cząstka moja wieczna
W świecie istot żyjących, wcielonych, lecz trwałych,
Ze zmysłami sześcioma, w tym także z umysłem,
Nieustannie się zmaga, w materii ugrzęzła.
 
 

BhG 15.8

śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ
gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


īśvaraḥ (władca) yat śarīram (które ciało) avāpnoti (osiąga),
yat ca api (i też z którego) utkrāmati (wywędrowuje),
vāyuḥ iva (niczym wiatr) āśayāt (z podłoża) gandhān (zapach) [gṛhītvā] (pochwyciwszy),
[saḥ] (on) etāni [indriyāṇi] (te zmysły) gṛhītvā (pochwyciwszy) saṃyāti (idzie razem).
 

tłumaczenie polskie


Kiedy władca osiąga ciało i kiedy z niego wywędrowuje,
wówczas chwytając owe [zmysły], niczym wiatr zapach z podłoża,
wespół z nimi idzie.
 

analiza gramatyczna

śarīram śarīra 2i.1 n. ciało (od: śri – spoczywać na, wspierać się na; lub od: śṝ – łamać, niszczyć, śarīra – łatwe do zniszczenia, ciało);
yat yat sn. 2i.1 n. które; lub av. yat = yadākiedy;
avāpnoti ava-āp (osiągać) Praes. P 1c.1 osiąga, zdobywa;
yat yat sn. 2i.1 n. które;
ca av. i;
api av. chociaż, jak również, także, co więcej, nawet;
utkrāmati ut-kram (wychodzić, umierać, przekraczać) Praes. P 1c.1 wychodzi, wykracza;
īśvaraḥ īśvara 1i.1 m. władca (od: īś – posiadać, władać, īśa – pan, władca);
gṛhītvā grah (chwytać) absol. pochwyciwszy;
etāni etat sn. 1i.3 n. te;
saṃyāti sam- (przychodzić, spotykać, osiągać) Praes. P 1c.1 idzie wespół, osiąga;
vāyuḥ vāyu 1i.1 m. wiatr (od: – dmuchać);
gandhān gandha 2i.3 m. zapachy, woń;
iva av. jakby, w taki sam sposób, niczym, prawie, dokładnie;
āśayāt āśaya 5i.1 m. z miejsca spoczynku, z podłoża, z siedziby, z siedzenia, z umysły (od: ā-śī – kłaść się, spoczywać);

 

warianty tekstu


utkrāmatīśvaraḥutkramateśvaraḥ / utkramatīśvaraḥ (władca wywędrowuje);
gṛhītvaitāni → gṛhītvā tāni (je pochwyciwszy);
gandhān → gandham (zapach);
 
 



Śāṃkara


kasmin kāle ?—
yac cāpi yadā cāpi utkrāmatīśvaro dehādi-saṃghāta-svāmī jīvaḥ, tadā karṣati [15.8] iti ślokasya dvitīya-pādo’rtha-vaśāt prāthamyena saṃbadhyate | yadā ca pūrvasmāt śarīrāt śarīrāntaram avāpnoti tadā gṛhītvaitāni manaḥ-ṣaṣṭhānīndriyāṇi saṃyāti samyak yāti gacchati | kim iva ? ity āha—vāyuḥ pavano gandhān iva āśayāt puṣpādeḥ
 

Rāmānuja


yac śarīram avāpnoti, yamāc charīrād utkrāmati, tatrāyam indriyāṇām īśvaraḥ etāni indriyāṇi bhūtasūkṣmais saha gṛhītvā saṃyāti vāyur gandhān ivāśayāt / yathā vāyuḥ srakcandanakastūrikādyāśayāt tatsthānāt sūkṣmāvayavais saha gandhān gṛhītvānyatra saṃyāti, tadvad ityarthaḥ
 

Śrīdhara


tāny ākṛṣya kiṃ karotīti | atrāha śarīram iti | yad yadā śarīrāntaraṃ karma-vaśād avāpnoti yataś ca śarīrād utkrāmatīśvaro dehādīnāṃ svāmī tadā pūrvasmāt śarīrād etāni gṛhītvā tac-charīrāntaraṃ samyag yāti | śarīre saty api indriya-grahaṇe dṛṣṭāntaḥ | āśayāt sva-sthānāt kusumādeḥ sakāśāt gandhān gandhavataḥ sūkṣmān aṃśān gṛhītvā vāyur yathā gacchati tadvat
 

Madhusūdana


asmin kāle karṣatīty ucyate śarīram iti | yad yadotkrāmati bahir nirgacchatīśvaro dehendriya-saṃghātasya svāmī jīvas tadā yato dehād utkrāmati tato manaḥ-ṣaṣṭhānīndriyāṇi karṣatīti dvitīya-pādasya prathamam anvaya utkramaṇottara-bhāvitvād gamanasya | na kevalaṃ karṣaty eva, kintu yad yadā ca pūrvasmāc charīrāntaram avāpnoti tadaitāni manaḥ-ṣaṣṭhāīndriyāṇi gṛhītvā saṃyāty api samyak punar āgamana-rāhityena gacchaty api | śarīre saty evendriya-grahaṇe dṛṣṭāntaḥ – āśayāt kusumādeḥ sthānād gandhān gandhātmakān sūkṣmān aṃśān gṛhītvā yathā vāyur vāti tadvat
 

Viśvanātha


tāny akṛṣya kiṃ karotīty apekṣāyām āha śarīram iti | yat sthūla-śarīraṃ karma-vaśād avāpnoti, yac ca yasmāc ca śarīrād utkrāmati niṣkrāmati, īśvaro dehendriyādi-svāmī jīvaḥ tasmāt tatra etānīndriyāṇi bhūta-sūkṣmaiḥ saha gṛhītvaiva saṃyāti vāyur gandhāni iveti vāyur yathāśayād gandhāśrayāt srak-candanādeḥ sakāśāt sūkṣmāvayavaiḥ saha gandhān gṛhītvānyatra yāti tadvad ity arthaḥ
 

Baladeva


jīva-loke sthita indriyāṇi karṣati ity uktam | tat pratipādayati śarīram iti | īśvaraḥ śarīrendriyāṇaṃ svāmī jīvo yad yadā pūrva-śarīrād anyac charīram avāpnoti, yadā cāptāc charīrād utkrāmati, tadaitānīndriyāṇi bhūta-sūkṣmaiḥ saha gṛhṭivā yāty āśayāt puṣpa-kośād gandhān gṛhītvā vāyur iva sa yathānyatra yāti tadvat
 
 



Michalski


Gdy władca obejmuje ciało w posiadanie lub je opuszcza, zabiera z sobą te zmysły, niczym. wiatr, który porywa zapachy z ich siedzib.
 

Olszewski


Kiedy ten pan wszechwładny zabiera jakie ciało lub je zostawia, ma je zawsze z sobą w swoim pochodzie, podobny do wiatru, który unosi wonie.
 

Dynowska


Gdy Duch – ów Władca ciała – przyobleka ciało i gdy je porzuca, zgarnia te zmysłów subtelne władze i unosi ze sobą, jak wiatr co zapach wonnego unosi kwiecia.
 

Sachse


Za każdym razem, gdy władca
zajmuje lub opuszcza dane ciało,
uchodzi wraz z nimi
tak jak wiatr unoszący zapach z jego źródła.
 

Kudelska


Kiedy Pan przybiera ciało i kiedy je porzuca,
Wówczas zbiera sześć zmysłów i unosi je, niby wiatr woń z kwiatów.
 

Rucińska


Gdy jakieś ciało przyjmuje albo opuszcza pan ciała,
Unosi je wszystkie z sobą, jak wiatr zapachy z ich źródła.
 

Szuwalska


Przechodząc z ciała w ciało ten, kto je posiada,
Niesie z sobą to wszystko, jak wiatr wonie różne.
 
 

BhG 15.9

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


ayam [īśvaraḥ] (ten władca) śrotram (słuchem) cakṣuḥ (wzrokiem) sparśanam ca (i dotykiem) rasanam (i smakiem) ghrāṇam eva ca (i zaiste węchem) manaḥ ca (i umysłem) adhiṣṭhāya (pokierowawszy)
viṣayān (przedmioty) upasevate (odwiedza).
 

tłumaczenie polskie


On, pokierowawszy słuchem, wzrokiem, dotykiem, smakiem, zapachem,
jak i umysłem, odwiedza przedmioty.
 

analiza gramatyczna

śrotram śrotra 2i.1 n. ucho, słuchanie (od: śru – słuchać);
cakṣuḥ cakṣuḥ 2i.1 n. wzrok, spojrzenie, oko (od: cakṣ – widzieć, patrzeć, zauważać);
sparśanam sparśana 2i.1 n. dotyk, zmysł dotyku (od: spṛś – dotykać);
ca av. i;
rasanam rasana 2i.1 n. smak, język (od: ras – smakować, delektować się, kochać);
ghrāṇam ghrāṇa 2i.1 n. węch, nos (od: ghā – wąchać);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
adhiṣṭhāya adhi-sthā (stać na, nadzorować) absol. pokierowawszy;
manaḥ manas 1i.1 n. umysł (od: man – myśleć);
ca av. i;
ayam idam sn. 1i.1 m. on;
viṣayān viṣaya 2i.3 m. sfery, terytoria, zasięgi, obiekty zmysłów, przedmioty (od: viṣ – być aktywnym, działać);
upasevate upa-sev (odwiedzać, służyć) Praes. Ā 1c.1 odwiedza, służy;

 

warianty tekstu


śrotraṃ i cakṣuḥ wymieniają się wzajemnie;
sparśanaṃ ca sparśanaś ca (i dotyk);
rasanaṃ → rasanāṃ (zmysł smaku);
manaś cāyaṃ → manaś caiva / manaś cainyaṃ (i zaiste umysł / i ten umysł);
 
 



Śāṃkara


kāni punas tāni—
śrotraṃ cakṣuḥ sparśanaṃ ca tvag-indriyaṃ rasanaṃ ghrāṇam eva ca manaś ca ṣaṣṭhaṃ pratyekam indriyeṇa saha, adhiṣṭhāya deha-stho viṣayān śabdādīn upasevate
 

Rāmānuja


kāni punas tānīndriyāṇīty atrāha
etāni manaṣṣaṣṭhānīndriyāṇi adhiṣṭhāya svasvaviṣayavṛttyanuguṇāni kṛtvā, tān śabdādīn viṣayān upasevate upabhuṅkte
 

Śrīdhara


tāny evendriyāṇi darśayan yad arthaṃ gṛhītvā gacchati tad āha śrotram iti | śrotrādīni bāhyendriyāṇi manaś cāntaḥkaraṇaṃ, tāny adhiṣṭāyāśritya śabdādīn viṣayān ayaṃ jīva upabhuṅkte
 

Madhusūdana


tāny evendriyāṇi darśayan yad arthaṃ gṛhītvā gacchati tad āha śrotram iti | śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca | ca-kārāt karmendriyāṇi prāṇaṃ ca manaś ca ṣaṣṭham adhiṣṭhāyaivāśrityaiva viṣayān śabdādīn ayaṃ jīva upasevate bhuṅkte
 

Viśvanātha


tatra gatvā kiṃ karotīty ata āha śrotram iti | śrotrādīnīndriyāṇi manaś cādhiṣṭhāyāśritya viṣayān śabdādīn upabhuṅkte
 

Baladeva


tāni gṛhītvā kim arthaṃ yāti | tatrāha śrotram iti | śrotrādīni samanaskāny adhiṣṭhāyāśrityāyaṃ jīvo viṣayān śabdādīn upabhuṅkte | tad arthaṃ tad-grahaṇam ity arthaḥ | ca-śabdāt karmendriyāṇi ca pañca prāṇāṃś cādhiṣṭhāye ty avagamyam
 
 



Michalski


Panując nad słuchem, wzrokiem, dotykiem, smakiem, węchem, wreszcie nad sercem, wyczuwa on z ich pomocą przedmioty zewnętrzne.
 

Olszewski


Owładnąwszy słuchem, wzrokiem, dotykiem, smakiem, zapachem i zmysłem wewnętrznym, wchodzi w styczność z rzeczami świata zewnętrznego.
 

Dynowska


Ukryty w oku, uchu, dotyku, smaku, węchu i umyśle, poprzez nie z przedmiotami zewnętrznego świata się styka i wrażenia odbiera.
 

Sachse


Za pośrednictwem słuchu, wzroku, dotyku,
smaku, węchu i umysłu
doświadcza świata podpadającego pod zmysły.
 

Kudelska


A gdy w ciele się zadomowi, raduje się przedmiotami zmysłów,
Używając uszu, oczu, dotyku, smaku, węchu oraz umysłu.
 

Rucińska


Na słuchu, wzroku, dotyku, na smaku i powonieniu
I na umyśle się wsparłszy, zażywa przedmiotów zmysłów.
 

Szuwalska


Odbierając wrażenia słuchowe, wzrokowe,
Smakowe, dotykowe, węchowe – w umyśle
Osadzone, doświadcza.
 
 

BhG 15.10

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃguṇānvitam
vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


vimūḍhāḥ (omroczeni) utkrāmantam (wykraczającego) sthitam vā api (lub też pozostającego) bhuñjānam vā (lub radującego się) guṇānvitam (połączonego z gunami) na anupaśyanti (nie widzą),
jñāna-cakṣuṣaḥ (ci, których okiem jest wiedza) [tam] (jego) paśyanti (widzą).
 

tłumaczenie polskie


Omroczeni nie widzą połączonego z gunami wykraczającego ani pozostającego,
ani też radującego się. Lecz ci, którzy posiadają oko wiedzy, widzą [go].
 

analiza gramatyczna

utkrāmantam utkrāmant (ut-kram – wychodzić, umierać, przekraczać) PPr 2i.1 m. wychodzącego, wykraczającego;
sthitam sthita (sthā – stać) PP 2i.1 m. stojącego, ustalonego, stałego;
av. lub, i, z drugiej strony, nawet jeśli, jednakże;
api av. chociaż, jak również, także, co więcej, nawet;
bhuñjānam bhuñjāna (bhuj – jeść, cieszyć się) PPr 2i.1 m. jedzącego, radującego się;
av. lub, i, z drugiej strony, nawet jeśli, jednakże;
guṇānvitam guṇa-anvita 2i.1 m. ; TP : guṇair anvitam itiwyposażonego w guny (od: grah – chwytać, guṇa – cecha, zaleta, sznur; anu-i – podążać, PP anv-ita – połączony, obdarzony, wyposażony: w co? – wymaga instrumentalisu);
vimūḍhāḥ vimūḍha (vi-muh – mylić się, być skonsternowanym, omroczonym, ogłupiałym) PP 1i.3 m. omroczeni, skonfundowani (co do czego? – wymaga locativusu);
na av. nie;
anupaśyanti anu-dṛś (widzieć po kolei) Praes. P 1c.3 widzą;
paśyanti dṛś (patrzeć) Praes. P 1c.3 widzą;
jñāna-cakṣuṣaḥ jñāna-cakṣuḥ 1i.3 m. ; BV : yeṣāṃ cakṣur jñānam asti teci, których okiem jest wiedza (od: jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja;  cakṣ – widzieć, patrzeć, zauważać, cakṣuḥ – wzrok, spojrzenie, oko);

 

warianty tekstu


utkrāmantaṃ sthitaṃ vāpi tiṣṭhataṃ tam utkrāmaṃtaṃ vā / tiṣṭhatam utkrāmaṃtaṃ vā / utkrāmantaṃ sthitaṃ cāpi (jego stojącego lub wykraczającego / jego stojącego lub wykraczającego / wykraczającego i także stojącego);
vā → ca (i);
jñāna-cakṣuṣaḥ → jñāna-cakṣuṣā (dzięki oku wiedzy);
 
 



Śāṃkara


evaṃ deha-gataṃ dehāt—
utkrāmantaṃ dehaṃ pūrvopāttaṃ parityajantaṃ sthitaṃ vāpi dehe tiṣṭhantaṃ bhuñjānāṃ vā śabdādīṃś copalabhamānaṃ guṇānvitaṃ sukha-duḥkha-mohādyair guṇair anvitam anugataṃ saṃyuktam ity arthaḥ | evaṃ-bhūtam apy enam atyanta-darśana-gocara-prāptaṃ vimūḍhā dṛṣṭādṛṣṭa-viṣaya-bhoga-balākṛṣṭa-cetas tayānekadhā mūḍhā nānupaśyanti | aho kaṣṭaṃ vartate ity anukrośati ca bhagavān | ye tu punaḥ pramāṇa-janita-jñāna-cakṣuṣas ta enaṃ paśyanti jñāna-cakṣuṣo vivikta-dṛṣṭaya ity arthaḥ
 

Rāmānuja


evaṃ guṇānvitaṃ sattvādiguṇamayaprakṛtipariṇāmaviśeṣamanuṣyatvādisaṃsthānapiṇḍasaṃsṛṣṭam, piṇḍaviśeṣād utkrāmantaṃ piṇḍaviśeṣe 'vathitaṃ vā, guṇamayān viṣayān bhuñjānaṃ vā kadācid api prakṛtipariṇāmaviśeṣamanuṣyatvādipiṇḍād vilakṣaṇaṃ jñānaikākāraṃ vimūḍhā nānupaśyanti / vimūḍhāḥ manuṣyatvādipiṇḍātmatvābhimāninaḥ / jñānacakṣuṣas tu piṇḍātmavivekaviṣayajñānavantaḥ sarvāvastham apy enaṃ viviktākāram eva paśyanti
 

Śrīdhara


nanu kārya-kāraṇa-saṅghāta-vyatirekeṇa evambhūtam ātmānaṃ sarve 'pi kiṃ na paśyanti | tatrāha utkrāmantam iti | utkrāmantaṃ dehād dehāntaraṃ gacchantaṃ tasminn eva dehe sthitaṃ vā viṣayān bhuñjānaṃ vā guṇānvitam indriyādi-yuktaṃ jīvaṃ vimūḍhā nānupaśyanti nālokayanti | jñānam eva cakṣur yeṣāṃ te vivekinaḥ paśyanti
 

Madhusūdana


evaṃ deha-gataṃ darśana-yogayam api dehāt utkrāmantam iti | utkrāmantaṃ dehāntaraṃ gacchantaṃ pūrvasmāt, sthitaṃ vāpi tasminn eva dehe, bhuñjānaṃ vā śabdādīn viṣayān | guṇānvitam sukha-duḥkha-mohātmakair guṇair anvitam | evaṃ sarvāsv avasthāsu darśana-yogyam apy enaṃ vimūḍhā dṛṣṭādṛṣṭa-viṣaya-bhoga-vāsanākṛṣṭa-cetastayātmānātma-vivekāyogyā nānupaśyanti | aho kaṣṭaṃ vartata ity ajñān anukrośati bhagavān | ye tu pramāṇa-janita-jñāna-cakṣuṣo vivekinas ta eva paśyanti
 

Viśvanātha


nanu yamād dehān niṣkrāmati yasmin dehe vā tiṣṭhati tatra sthitvā vā yathā bhogān bhuṅkte ity evaṃ viśeṣaṃ nopalabhāmahe | tatrāha utkrāmantaṃ dehānn niṣkrāmantaṃ, sthitaṃ dehāntare vartamānaṃ ca viṣayān bhuñjānaṃ ca guṇānvitam indiryādi-sahitaṃ vimūḍhā avivekinaḥ jñāna-cakṣuṣo vivekinaḥ
 

Baladeva


evaṃ śarīrasthatvenānubhavayogyam avivekinas tam ātmānaṃ nānubhavantīty āha ud iti | śarīrād utkrāmantaṃ tatraiva sthitaṃ vā sthitvā viṣayān bhuñjānaṃ vā guṇānvitaṃ sukha-duḥkha-mohair indiryādibhir vānvitaṃ yuktam anubhava-yogyam apy ātmānaṃ vimūḍhāś cirantana-jñāna-cakṣuṣo viveka-jñāna-netrās tu taṃ paśyanti | śarīrādi-viviktam anubhavanti
 
 



Michalski


Głupcy nie widzą, że to on ciało opuszcza, że trwa w nim, że wyczuwa przedmioty zewnętrzne, że jest w żywioły zasnuty, – tylko wzrokiem wiedzy patrzący to widzą!
 

Olszewski


Przy jego odejściu, w czasie jego pobytu a nawet w czynnościach jego umysły skłócone nie spostrzegają go pod własnościami; lecz ludzie mądrzy widzą go.
 

Dynowska


Ludzie zaślepieni nie widzą GO, gdy w ciele trwa, lub gdy odchodzi, czy też doświadczenia zbiera, energiami Przyrody porwany, lecz ci co wzrok mądrości mają widzą GO jasno.
 

Sachse


Zaślepieni nie widzą,
że to on umyka lub pozostaje [w ciele]
i — sprzymierzony z gunami —
doświadcza świata podpadającego pod zmysły.
Widzą natomiast ci, których wzrokiem jest wiedza.
 

Kudelska


I czy on z ciała odchodzi, czy w ciele przebywa, czy wrażeń doświadcza i pod wpływem jest sił natury,
Nie postrzegają tego ludzie omamieni, postrzegają go ci, którzy patrzą oczyma mądrości.
 

Rucińska


Odchodzi on czy trwa, czy też doznaje, w guny spowity –
Nie widzą go zaślepieni, lecz okiem wiedzy patrzący.
 

Szuwalska


Głupcy nie pojmują,
Jak porzuca się ciało; jak w nim przebywając,
Cieszą się, żywiołami owładnięci będąc.
Jedynie wzrokiem wiedzy można to zobaczyć.
 
 

BhG 15.11

yatanto yoginaś cainaṃ paśyanty ātmany avasthitam
yatanto ‘py akṛtātmāno nainaṃ paśyanty acetasaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yatantaḥ (trudzący się) yoginaḥ ca (i jogini) enam (jego) ātmani avasthitam (znajdującego się w sobie) paśyanti (widzą).
yatantaḥ api (chociaż trudzący się) akṛtātmānaḥ (ci, których jaźń nie jest gotowa) acetasaḥ (pozbawieni świadomości) enam (jego) na paśyanti (nie widzą).
 

tłumaczenie polskie


Podejmujący trud jogini widzą go usytuowanego w sobie,
ale ci, których jaźń nie jest gotowa, pozbawieni świadomości,
choć trudzą się, to jego nie widzą.
 

analiza gramatyczna

yatantaḥ yatant (yat – podejmować wysiłek) PPr 1i.3 m. podejmujący wysiłek, trudzący się;
yoginaḥ yogin 1i.3 m. jogini, połączeni (yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
ca av. i;
enam etat sn. 2i.1 m. tego;
paśyanti dṛś (patrzeć) Praes. P 1c.3 widzą;
ātmani ātman 7i.1 m. w jaźni, w sobie;
avasthitam ava-sthita (ava-sthā – znajdować się) PP 2i.1 m. ustawionego, znajdującego się;
yatantaḥ yatant (yat – podejmować wysiłek) PPr 1i.3 m. podejmujący wysiłek, trudzący się;
api av. chociaż, jak również, także, co więcej, nawet;
akṛtātmānaḥ a-kṛta-ātman 1i.3 m. ; BV : yeṣām ātmā akṛto ‘sti teci, których jaźń nie jest gotowa (od: kṛ – robić, PP kṛta – zrobiony, uczyniony, a-kṛta – nieuczyniony, nieprzygotowany, niekompletny; ātman – jaźń);
na av. nie;
enam etat sn. 2i.1 m. tego;
paśyanti dṛś (patrzeć) Praes. P 1c.3 widzą;
acetasaḥ a-cetas 1i.3 m. nieprzytomni, bez świadomości, niemądrzy (od: cit – myśleć, poznawać; cetas – umysł, myśl, serce, świadomość);

 

warianty tekstu


cainaṃ → caiva / caivaṃ / ‘py enaṃ (i zaiste / i w ten sposób / chociaż jego [widzą]);
yatanto ‘py akṛtātmāno yatato py kṛtātmāno / yatato py akṛtātmāno / yataṃto nyakṛtātmāno (chociaż trudzącego się mającego gotową jaźń / chociaż trudzącego się nie mającego gotowej jaźni / trudzący się, których jaźń jest gotowa dzięki innym);
nainaṃ → naivaṃ (nie w ten sposób);
 
 



Śāṃkara


yatantaḥ prayatnaṃ kurvanto yoginaś ca samāhita-cittā enaṃ prakṛtam ātmānaṃ paśyanty ayam aham asmīty upalabhanta ātmani svasyāṃ buddhāv avasthitam | yatanto’pi śāstrādi-pramāṇair akṛtātmāno’saṃskṛtātmānas tapasā indriya-jayena ca, duścaritād anuparatāḥ, aśānta-darpāḥ prayatnaṃ kurvanto’pi nainaṃ paśyanty acetaso’vivekinaḥ
 

Rāmānuja


matprapattipūrvakaṃ karmayogādiṣu yatamānās tair nirmalāntaḥkaraṇā yogino yogākhyena cakṣuṣā ātmani śarīre 'vasthitam api śarīrād viviktaṃ svena rūpeṇāvasthitam enaṃ paśyanti / yatamānā apy akṛtātmānaḥ matprapattivirahiṇaḥ tata evāsaṃskṛtamanasaḥ, tata eva acetasaḥ ātmāvalokanasamarthacetorahitāḥ nainaṃ paśyanti
 

Śrīdhara


durjñeyaś cāyaṃ yato vivekiṣv api kecit paśyanti kecin na paśyantīty āha yatanta iti | yatanto dhyānādibhiḥ prayatamānā yoginaḥ kecid enam ātmānam ātmani dehe 'vasthitaṃ viviktaṃ paśyanti | śāstrābhyāsādibhiḥ prayatnaṃ kurvāṇā apy akṛtātmāno 'viśuddha-cittā ata evācetaso manda-mataya enaṃ na paśyanti
 

Madhusūdana


paśyanti jñāna-cakṣuṣa ity etad vivṛṇoti yatanta iti | ātmani sva-buddhāv avasthitaṃ pratiphalitam enam ātmānam yatanto dhyānādibhiḥ prayatamānā yogina eva paśyanti | co 'vadhāraṇe | yatamānā apy akṛtātmāno yajñādibhir aśodhitāntaḥ-karaṇā ata evācetaso viveka-śūnyā nainaṃ paśyantīti vimūḍhā nānupaśyantīty etad vivaraṇam
 

Viśvanātha


te ca vivekino yatamānā yogina evety āha yatanta iti | akṛtātmāno 'śuddha-cittāḥ
 

Baladeva


jñāna-cakṣuṣaḥ paśyanti ity etad vivṛṇvan durjñānatāṃ tasyāh yatanta iti | kecid yogino yatamānāḥ śravaṇādy-upāyān anutiṣṭhanta ātmani śarīre 'vasthitam enam ātmānaṃ paśyanti | kecid yatamānā apy akṛtātmāno 'nirmala-cittā ato 'vacetaso 'nudita-viveka-jñānā enaṃ na paśyantīti durjñeyam ātma-tattvam ity arthaḥ
 
 



Michalski


Joginowie, którzy dążą do niego, widzą go zamieszkałego w samych sobie, lecz ludzie niewykształconego ducha, nierozumni, chociaż dążą ku niemu, nie widzą go wcale.
 

Olszewski


Także ci, którzy się ćwiczą w Jedności mistycznej, widzą go w samych sobie; lecz którzy, ćwicząc się nawet, nie poprawiają się, ci nie mają umysłu zdolnego do ujrzenia go.
 

Dynowska


Ci, którzy szczerze trudzą się w Jodze widzą Go w sobie i w duszy człowieka; lecz ludzie o nierozwiniętym rozpoznawaniu dojrzeć Go nie mogą, pomimo usiłowań.
 

Sachse


Widzą go, obecnego w nich samych,
joginowie nie szczędzący wysiłku [w drodze ku doskonałości].
Mimo wszelkich wysiłków nie dostrzegają go ci,
którzy nie rozwinęli się jeszcze wewnętrznie
i trwają w nieświadomości.
 

Kudelska


Ci jogini, którzy pragną go ujrzeć, postrzegają go jako przebywającego w nich samych,
Lecz ludzie niemądrzy, nie panujący nad swymi umysłami, nie postrzegają go, nawet jeśli próbują.
 

Rucińska


Jogini pełni starania we własnej widzą go jaźni –
Nie widzą go niedojrzali, choć trudzą się bezrozumni!
 

Szuwalska


Jogini widzą w sobie to, co wewnątrz mieszka
Dzięki licznym wysiłkom. Lecz nie widzą tego
Ci, co siebie nie znają, żyjąc nieświadomie.
 
 

BhG 15.12

yad āditya-gataṃ tejo jagad bhāsayate ‘khilam
yac candramasi yac cāgnau tat tejo viddhi māmakam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


āditya-gatam (obecny w słońcu) yat tejaḥ (który blask),
candramasi ca (i w księżycu) yat [tejaḥ] (który blask),
agnau ca (i w ogniu) yat [tejaḥ] (który blask),
akhilam jagat (cały świat) bhāsayate (rozświetla),
[tvam] (ty) tat tejaḥ (ten blask) māmakam (mój) viddhi (znaj).
 

tłumaczenie polskie


Ten blask, który obecny jest w słońcu, w księżycu i w ogniu,
który rozświetla cały świat, ten blask poznaj jako mój.
 

analiza gramatyczna

yat yat sn. 1i.1 n. który;
āditya-gatam āditya-gata 1i.1 n. ; TP : āditye gatam itiznajdujący się w Słońcu (od: āditya – potomek Aditi, słońce; gam – iść, PP gata – poszły);
tejaḥ tejas 1i.1 n. ostrość, gorąco, blask, moc, witalność, nasienie (od: tij – stawać się ostrym, znosić cierpliwie);
jagat jagat 2i.1 n. świat, poruszający się, ludzkość (od: gam – iść);
bhāsayate bhās (jaśnieć, świecić) Praes. caus. Ā 1c.1 sprawia jaśnienie, oświetla;
akhilam a-khila 2i.1 n. cały, kompletny, bez przerw (od: khila – dziura, przerwa);
yat yat sn. 1i.1 n. który;
candramasi candra-mas 7i.1 m. w księżycu (od: cand – jaśnieć, świecić, candra – księżyc; mas – odmierzać,  mās – miesiąc, księżyc);
yat yat sn. 1i.1 n. który;
ca av. i;
agnau agni 7i.1 m. w ogniu (od: ag – poruszać się pokrętnie);
tat tat sn. 2i.1 n. to;
tejaḥ tejas 2i.1 n. ostrość, gorąco, blask, moc, witalność, nasienie (od: tij – stawać się ostrym, znosić cierpliwie);
viddhi vid (wiedzieć) Imperat. P 2c.1 wiedz, znaj;
māmakam māmaka 2i.1 m. mój;

 

warianty tekstu


tejo → jyotir (światło);
bhāsayate → bhāvayate (sprawia pojawienie się);
yac candramasi → yaś caṃdramasi (który w księżycu);
 
 



Śāṃkara


yat padaṃ sarvasyāvabhāsakamapy agnyādity ādikaṃ jyotiḥ nāvabhāsayate, yat prāptā ca mumukṣavaḥ punaḥ saṃsārābhimukhāḥ na nivartante, yasya ca padasya upādhi-bhedam anuvidhīyamānāḥ jīvāḥ—ghaṭākāśādayaḥ iva ākāśasya—aṃśāḥ, tasya padasya sarvātmatvaṃ sarvavyavahārāspadatvaṃ ca vivakṣuś caturbhiḥ ślokaiḥ vibhūtisaṃkṣepamāha bhagavān—
yat āditya-gatam ādityāśrayam | kiṃ tat ? tejo dīptiḥ prakāśo jagad bhāsayate prakāśayaty akhilaṃ samastam | yac candramasi śaśabhṛti tejo’vabhāsakaṃ vartate, yac cāgnau hutavahe, tat tejo viddhi vijānīhi māmakaṃ madīyaṃ mama viṣṇos taj jyotiḥ | athavā, āditya-gataṃ tejaś caitanyātmakaṃ jyotir yac candramasi, yac cāgnau vartate tat tejo viddhi māmakaṃ madīyaṃ mama viṣṇos taj jyotiḥ |
nanu sthāvareṣu jaṅgameṣu ca tat samānaṃ caitanyātmakaṃ jyotiḥ | tatra katham idaṃ viśeṣaṇaṃ—yad āditya-gatam ity ādi | naiṣa doṣaḥ, sattvādhikyād vistaratvopapatteḥ | ādity-ādiṣu hi sattvam atyanta-prakāśam atyanta-bhāsvaram | atas tatraivāvistaraṃ jyotir iti tad viśiṣyate, na tu tatraiva tad adhikam iti | yathā hi loke tulye’pi mukha-saṃsthāne na kāṣṭha-kuḍyādau mukham āvirbhavati, ādarśādau tu svacche svacchatare ca tāratamyenāvirbhavati tadvat
 

Rāmānuja


evaṃ ravicandrāgnīnām indriyasannikarṣavirodhisaṃtamasanirasanamukhenendriyānugrāhakatayā prakāśakānāṃ jyotiṣmatām api prakāśakajñānajyotir ātmā muktāvastho jīvāvasthaś ca bhagavadvibhūtir ity uktam, „tad dhāma pramaṃ mama”, „mamaivāṃśo jīvaloke jīvabhūtas sanātanaḥ” iti / idānīm acitpariṇāmaviśeṣabhūtam ādityādīnāṃ jyotiṣmatāṃ jyotir api bhagavad vibhūtir ity āha
akhilasya jagato bhāsakam eteṣām ādityādīnāṃ yat tejaḥ, tan madīyaṃ tejaḥ tais tair ārādhitena mayā tebhyo dattam iti viddhi
 

Śrīdhara


tad evaṃ na tad bhāsayate sūrya ity ādinā pārameśvaraṃ paraṃ dhāmoktam | tat-prāptānāṃ cāpunar-āvṛttir uktā | tatra ca saṃsāriṇo 'bhāvam āśaṅkya saṃsāri-svarūpaṃ dehādi-vyatiriktaṃ darśitam | idānīṃ tad eva pārameśvaraṃ rūpam ananta-śaktitvena nirūpayati yad ity ādi-caturbhiḥ | ādiyādiṣu sthitaṃ yad aneka-prakāraṃ tejo viśvaṃ prakāśayati tat sarvaṃ tejo madīyam eva jānīhi
 

Madhusūdana


idānīṃ yat padaṃ sarvāvabhāsana-kṣamā apy ādityādayo bhāsayituṃ na kṣamante yat-prāptāś ca mumukṣavaḥ punaḥ saṃsārāya nāvartante yasya ca padasyopādi-bhedam anu vidhīyamānā jīvā ghaṭākāśādaya ivākāśasya kalpitāṃśā mṛṣaiva saṃsāram anubhavanti tasya padasya sarvātmatva-sarva-vyavahārāspadatva-pradarśanena brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti prāg uktaṃ vivarītuṃ caturbhiḥ ślokair ātmano vibhūti-saṃkṣepam āha bhagavān yad iti | na tatra sūryo bhāti na candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ [KaṭhU 2.2.15] ity ādinā | tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti [KaṭhU 2.2.15] iti śruty-artham anena vyākhyāyate | yad āditya-gataṃ tejaś caitnyātmakaṃ jyotir yac candramasi yac cāgnau sthitaṃ tejo jagad akhilam avabhāsayate tat tejo māmakaṃ madīyaṃ viddhi | yadyapi sthāvara-jaṅgameṣu samānaṃ caitanyātmakaṃ jyotis tathāpi sattvotkarṣeṇādityādīnām utkarṣāt tatraivāvistarāṃ caitanya-jyotir iti tair viśeṣyate yad āditya-gatam ity ādi | yathā tulye 'pi mukha-saṃnidhāne kāṣṭha-kuḍyādau na mukham āvirbhavati | ādarśādau ca svacche svacchatare ca tāratamyenāvirbhavati tadvad yad āditya-gataṃ teja ity uktvā punas tat tejo viddhi māmakam iti tejo-grahaṇād yad ādityādi-gataṃ tejaḥ prakāśaḥ para-prakāśa-samarthaṃ sita-bhāsvaraṃ rūpaṃ jagad akhilaṃ rūpavad vastu avabhāsayate | evaṃ yac candramasi yac cāgnau jagad-avabhāsakaṃ tejas tan māmākaṃ viddhīti vibhūti-kathanāya dvitīyo 'py artho draṣṭavyaḥ | anyathā tan māmakaṃ viddhīty etāvad brūyāt tejo-grahaṇam antareṇaiveti bhāvaḥ
 

Viśvanātha


tad evaṃ jīvasya baddhāvasthāyāṃ yat yat prāpya-vastu tatrāham eva sūrya-candrādy-ātmakaḥ sann upakaromīty āha yad iti tribhiḥ | āditya-sthitaṃ teja eva udaya-parvate prātar uditya jīvasya dṛṣṭādṛṣṭa-bhoga-sādhana-karma-pravartanārthaṃ jagad bhāsayata evaṃ ca yac candramasi aganau ca tat tad akhilaṃ māmakam eva | sūryādi-saṃjño 'ham eva bhavāmīty arthaḥ | tat tejasa eva tat-tad-vibhūtir iti bhāvaḥ
 

Baladeva


atha mad-aṃśasya jīvasya saṃsāra-raktasya mumukṣoś ca bhoga-mokṣa-sādhanam aham eveti bhāvenāha yad iti caturbhiḥ | āditye sthitaṃ yat tejo yac candre 'gnau ca sthitaṃ sat sarvaṃ jagat prakāśayati, tat tejo māmakaṃ madīyaṃ viddhi | uditena sūryeṇa jvalitena ca vahninādṛṣṭa-bhoga-sādhanāni karmāṇi niṣpadyante | timira-jāḍya-nāśādayaś ca sukha-hetavo bhavanti | uditena candreṇa cauṣadhi-poṣa-tāpa-śānti-jyotsnāvihārās tathābhūtā bhavantīti teṣāṃ tat-tat-sādhakaṃ tejo mat-tejo-vibhūtir ity arthaḥ
 
 



Michalski


Blask, który wypływa ze słońca, i oświeca cały świat, blask, który jest w księżycu i ogniu, – ten blask, wiedz, – jest moim.
 

Olszewski


Wiedz, że świetność, która ze Słońca rozpromienia się na cały świat i która się rozlśniewa w Księżycu i w Ogniu, jest moją świetnością.
 

Dynowska


Wiedz iż wspaniałość światłości słońca – co cały świat opromienia – Moją jest i księżycowego blasku i żaru ognia wspaniałość – Moimi są.
 

Sachse


Wiedz, że moim blaskiem
jest [blask] księżyca i ognia,
i blask słoneczny,
który rozświetla całą ziemię.
 

Kudelska


Wiedz, że ten blask, cały świat rozjaśniający,
Będący w słońcu, w księżycu, w ogniu, blask ten pochodzi ode mnie.
 

Rucińska


Blask, który w słońcu ukryty oświetla świat cały, który
Jest i w księżycu, i w ogniu – wiedz o tym, moim jest blaskiem!
 

Szuwalska


Światłość Słońca wspaniała, co wszechświat oświetla,
Lśniący Księżyc i ognia splendor, wiedz, są Moje.
 
 

BhG 15.13

gām āviśya ca bhūtāni dhārayāmy aham ojasā
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


aham ca (i ja) ojasā (mocą) gām (w Ziemię) āviśya (wszedłszy)
bhūtāni (byty) dhārayāmi (utrzymuję),
rasātmakaḥ ca (i mającym naturę smaku) somaḥ (księżycem) bhūtvā (zostawszy)
sarvāḥ auṣadhīḥ (wszelkie zioła) puṣṇāmi (odżywiam).
 

tłumaczenie polskie


[Swą] mocą przeniknąwszy ziemię utrzymuję byty,
stałem się Księżycem, którego istotą jest smak i odżywiam wszystkie rośliny.
 

analiza gramatyczna

gām go 2i.1 f. Ziemię (od: gam – iść; go – poruszające się, krowa, ziemia, zmysł);
āviśya ā-viś (wchodzić) absol. wszedłszy, wziąwszy w posiadanie, osiągnąwszy;
ca av. i;
bhūtāni bhūta 1i.3 n. istoty, stworzenia, byty (od: bhū – być, PP bhūta – będący, prawdziwy, świat);
dhārayāmi dhṛ (dzierżyć) Praes. caus. 3c.1 powoduję utrzymanie;
aham asmat sn. 1i.1ja;
ojasā ojas 3i.1 n. mocą, siłą, wigorem, zdolnościami, energią;
puṣṇāmi puṣ (rozkwitać, odżywiać) Praes. 3c.1 odżywiam;
ca av. i;
auṣadhīḥ auṣadhi 2i.3 f. zioła, rośliny, leki (od: oṣadhi – zioło);
sarvāḥ sarva sn. 1i.3 f. wszystkie;
somaḥ soma  1i.1 m. sok, nektar, księżyc, soma (od: su – wyciskać);
bhūtvā bhū (być) absol. stawszy się;
rasātmakaḥ rasa-ātmaka 1i.1 m. mający naturę smaku (od: ras – smakować, delektować się, kochać, rasa – sok, nektar, smak; ātmaka – w złożeniach: mający naturę);

 

warianty tekstu


gām → mām (mnie);
gām āviśya ca → yogām āviśya (jogę wziąwszy w posiadanie);
cauṣadhīḥ → coṣadhīḥ / vauṣadhīḥ (lub zioła);
 
 



Śāṃkara


kiṃ ca—
gāṃ pṛthivīm āviśya praviśya dhārayāmi bhūtāni jagad aham ojasā balena | yad balaṃ kāma-rāga-vivarjitam aiśvaraṃ rūpaṃ jagad-vidhāraṇāya pṛthivyāṃ praviṣṭaṃ yena pṛthivī gurvī nādhaḥ patati na vidīryate ca | tathā ca mantra-varṇaḥ—yena dyaur ugrā pṛthivī ca dṛḍhā [sthitaittsarv 4.1.8] iti, sa dādhāra pṛthivīṃ [rādhāk 8.7.3.1] ity ādiś ca | ato gām āviśya ca bhūtāni carācarāṇi dhārayāmīti yuktam uktam | kiṃ ca, pṛthivyāṃ jātā oṣadhīḥ sarvāḥ vrīhi-yavādyāḥ puṣṇāmi puṣṭi-matīḥ rasa-svādumatī ca karomi somo bhūtvā rasātmakaḥ somaḥ san rasātmakaḥ rasa-svabhāvaḥ | sarva-rasānām ākaraḥ somaḥ | sa hi sarva-rasātmakaḥ sarvāḥ oṣadhīḥ svātma-rasān anupraveśayan puṣṇāti
 

Rāmānuja


pṛthivyāś ca bhūtadhāriṇyā dhārakatvaśaktir madīyety āha
ahaṃ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mamāpratihatasāmarthyena dhārayāmi / tathāham amṛtarasamayas somo bhūtvā sarvauṣadhīḥ puṣṇāmi
 

Śrīdhara


kiṃ ca gām iti | gāṃ pṛthvīm ojasā balenādhiṣṭhāyāham eva carācarāṇi bhūtāni dhārayāmi | aham eva rasamayaḥ somo bhūtvā brīhy-ādy-auṣadhīḥ sarvāḥ saṃvardhayāmi
 

Madhusūdana


kiṃ ca, gāṃ pṛthivīm pṛthivī-devatā-rūpeṇāviśyaujasā nijena balena pṛthivīṃ dhūli-muṣṭi-tulyāṃ dṛḍhīkṛtya bhūtāni pṛthivyādheyāni vastūny aham eva dhārayāmi | anyathā pṛthivī sikatā-muṣṭivad viśīryatādho nimajjed vā | yena dyaur ugrā pṛthivī ca dṛḍhā [YajuḥK 1.8.5, TaittS 4.1.8] iti mantra-varṇāt | sa dādhāra pṛthivīm [Ṛk 8.7.3.1] iti ca hiraṇyagarbha-bhāvāpannaṃ bhagavantam evāha | kiṃ ca, rasātmakaḥ sarva-rasa-svabhāvaḥ somo bhūtvauṣadhīḥ sarvā brīhi-yavādyāḥ pṛthivyāṃ jātā aham eva puṣṇāmi puṣṭimatī rasa-svādumatīś ca karomi
 

Viśvanātha


gāṃ pṛthvīm ojasā sva-śaktyāviśyādhiṣṭhāyāham eva carācarāṇi bhūtāni dhārayāmi | tathāham evāmṛta-rasamayaḥ somo bhūtvā brīhy-ādy-auṣadhīḥ sarvāḥ saṃvardhayāmi
 

Baladeva


gām iti pāṃśu-muṣṭi-tulyāṃ gāṃ pṛthivīm ojasā sva-śaktyāviśya dṛḍhīkṛtya bhūtāni sthira-carāṇi dhārayāmi | mantra-varṇaś caivam āha — yena dyaur ugrā pṛthivī ca dṛḍhā [Ṛk 8.7.3.1] iti | anyathāsau sikatā-muṣṭivad-viśīryeṇa nimajjed veti bhāvaḥ | tathāham eva rasātmakaḥ somo 'mṛtamayaś candro bhūtvā sarvā auṣadhīr nikhilā brīhy-ādyāḥ puṣṇāmi | svādu-vividha-rasa-pūrṇāḥ karomi | tathā ca bhūmiloke sthitasya jīvasya vividha-prāsāda-bāṭikā-taḍāgādi-krīḍā-sthānāni nirmāya nānā-rasān bhuñjānasya tat-tat-sādhanam aham eveti
 
 



Michalski


Przeniknąłem ziemię i podtrzymuję istoty mocą swoją. Ja żywię wszystkie trawy polne, stawszy się soczystą somą.
 

Olszewski


Przenikając ziemię, ja mocą swoją podtrzymuję żyjących, ja żywię wszystkie trawy polne i staję się somą smakowitą.
 

Dynowska


Życiodajną Energią przenikając glebę, wszystkie karmię istoty; a rośliny poję Somy żywotnymi soki.
 

Sachse


Wniknąwszy w ziemię
mocą swą wspieram wszelkie stworzenie.
Zapewniam wzrost wszelkich roślin,
albowiem stałem się Somą pełnym soków.
 

Kudelska


W ziemię wstępując, ożywiam ją swoją potęgą i tak podtrzymuję żywe istoty,
Gdy staję się somą, wszystkie rośliny karmię odżywczym sokiem.
 

Rucińska


Ja, wszedłszy w ziemię, swą mocą podpieram wszelkie stworzenie.
Wzrost daję wszystkim roślinom, soczystym będąc księżycem.
 

Szuwalska


Przenikam ziemię, życiu dostarczam energii,
Soczystym smakiem somy rośliny nasączam,
 
 

BhG 15.14

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ
prāṇāpāna-samāyuktaḥ pacāmy annaṃ catur-vidham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


aham (ja) vaiśvānaraḥ (ogniem trawienia) bhūtvā (zostawszy)
prāṇinām (oddychających) deham (na ciele) āśritaḥ (wsparty)
prāṇāpāna-samāyuktaḥ (połączony z wdechem i wydechem) catur-vidham annam (cztery rodzaje jadła) pacāmi (trawię).
 

tłumaczenie polskie


Ja staję się ogniem trawienia wspartym na ciele istot żyjących
i połączywszy się z wdechem i wydechem, trawię cztery rodzaje jadła.
 

analiza gramatyczna

aham asmat sn. 1i.1ja;
vaiśvānaraḥ vaiśvā-nara 1i.1 m. należący do wszystkich ludzi, wszechobecny, słońce, ogień trawienia (od: viś – wchodzić, viśva – wszystko, całość, świat; nṛ człowiek, ludzkość, nara – człowiek);
bhūtvā bhū (być) absol. stawszy się;
prāṇinām prāṇin 6i.3 m. posiadaczy życia, istot żywych (od: pra-an – oddychać w górę prāṇ – oddychać, żyć, prāṇa – oddech, życie; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
deham deha 2i.1 m. na ciele (od: dih – namaszczać, kleić, deha – forma, kształt, ciało);
āśritaḥ āśrita (ā-śri – przylegać, spoczywać na, wspierać się na, polegać na) PP 1i.1 m. wsparty, który się schronił (u kogo? – łączy się z accusativusem);
prāṇāpāna-samāyuktaḥ prāṇa-apāna-samāyukta 1i.1 f. ; DV / TP : prāṇena ca apānena ca samāyukta iti  – wespół połączony z wdechem i wydechem (od: pra-an – oddychać w górę prāṇ – oddychać, żyć, prāṇa – oddech, powietrze kierujące się w górę; ap-an – oddychać w dół, apāna – jedno z powietrz życia kierujące się w dół; sam-ā-yuj – zaprzęgać, łączyć razem, PP sam-ā-yukta – połączony, zaprzęgnięty);
pacāmi pac (gotować, trawić) Praes. P 3c.1 gotuję, trawię;
annam anna (ad – jeść) PP 2i.1 n. jadło;
catur-vidham catur-vidha 2i.1 n. czworakie, mające cztery części (od: catur – cztery; vi-dhā – rozdzielać, vidhā – dział, część; cztery rodzaje jadła to: bhokṣyam – do żucia, bhojyam – do jedzenia bez żucia, lehyam – do sączenia, do lizania, coṣyam – do ssania);

 

warianty tekstu


vaiśvānaroviśvā-naro (wspólny dla wszystkich ludzi);
āśritaḥāsthitaḥ / āviṣṭaḥ (znajdujący się / który wszedł);
prāṇāpāna-samāyuktaḥ → prāṇāpānaḥ samāyuktaḥ / prāṇāpāna-sakhaṃ bhūtvā (wespół połączony, będący wdechem i wydechem / stawszy się przyjacielem wdechu i wydechu);
 
 



Śāṃkara


kiṃ ca—
aham eva vai vaiśvānara udara-stho’gnir bhūtvā—ayam agnir vaiśvānaro yo’yam antaḥ puruṣe yenedam annaṃ pacyate yad idam adyate [bhāvātmauttaṃ 5.9.1] ity ādi-śruteḥ | vaiśvānaraḥ san prāṇināṃ prāṇavatāṃ deham āśritaḥ praviṣṭaḥ prāṇāpāna-samāyuktaḥ prāṇāpānābhyāṃ samāyuktaḥ saṃyuktaḥ pacāmi paṅkti karomy annam aśanaṃ caturvidhaṃ catuṣprakāraṃ bhojyaṃ bhakṣyaṃ coṣyaṃ lehyaṃ ca | bhoktā vai vānaro’gniḥ | agner bhojyam annaṃ somaḥ | tad etad ubhayam agnīṣomau sarvam iti paśyato’nna-doṣa-lepo na bhavati
 

Rāmānuja


ahaṃ vaiśvānaro jāṭharānalo bhūtvā sarveṣāṃ prāṇināṃ deham āśritaḥ tair bhuktaṃ khādyacūṣyalehyapeyātmakaṃ caturvidham annaṃ prāṇāpānavṛttibhedasamāyuktaḥ pacāmi
 

Śrīdhara


kiṃ ca aham iti | aham īśvara eva vaiśvānaro jaṭharāgnir bhūtvā prāṇināṃ dehasyāntaḥ praviśya prānāpānābhyāṃ ca tad-uddīpakābhyāṃ sahitaḥ prāṇibhir bhuktaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ ceti caturvidham annaṃ pacāmi | tatra yad dantair avakhaṇḍyāvakhaṇḍya bhakṣyate pūpādi tad bhakṣyam | yat tu kevalaṃ jihvayā viloḍya nigīryate pāyasādi tad bhojyam | yaj jihvāyāṃ nikṣipya rasāsvādena kramaśo nigīryate dravībhūtaṃ guḍādi tal lehyam | yat tu daṃṣṭrādibhir niṣpīḍya sārāṃśaṃ nigīryāvaśiṣṭaṃ tyajyata ikṣu-daṇḍādi tac coṣyam iti caturvidho 'sya bhedaḥ
 

Madhusūdana


kiṃ ca aham iti | aham īśvara eva vaiśvānaro jaṭharo 'gnir bhūtvā ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe yenedam annaṃ pacyate yad idam adyate [BAU 5.9.1] ity ādi śruti-pratipāditaḥ san prāṇināṃ sarveṣāṃ deham āśrito 'ntaḥ praviṣṭaḥ prānāpānābhyāṃ tad-uddīpakābhyāṃ saṃyuktaḥ saṃdhukṣitaḥ san pacāmi prāṇibhir bhuktam annaṃ caturvidham bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ ceti | tatra yad dantair avakhaṇḍyāvakhaṇḍya bhakṣyate pūpādi tad bhakṣyam | yat tu kevalaṃ jihvayā viloḍya nigīryate sūpaudanādi tad bhojyam | yaj jihvāyāṃ nikṣipya rasāsvādena nigīryate kiṃcid dravībhūtaṃ guḍa-rasālā-śikhariṇy-ādi tal lehyam | yat tu dantair niṣpīḍya rasāṃśaṃ nigīryāvaśiṣṭaṃ tyajyate yathekṣu-daṇḍādi tac coṣyam iti bhedaḥ | bhoktā yaḥ so 'gnri vaiśvānaro yad bhojyam annaṃ sa somas tad etad ubhayam agnīṣomau sarvam iti dhyāyato 'nna-doṣa-lepo na bhavatīty api draṣṭavyam
 

Viśvanātha


vaiśvānaro jaṭharānalaḥ prāṇāpānābhyāṃ tad uddīpakābhyāṃ sahitaś caturvidhaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyam | bhakṣyaṃ danta-cchedyaṃ bhṛṣṭa-canakādi bhojyaṃ modakādi | lehyaṃ guḍādi | coṣyam ikṣu-daṇḍādi
 

Baladeva


bhogyānām annādīnāṃ pāka-hetuś cāham evety āha aham iti | vaiśvānaro jaṭharāgnis tac-charīrako bhūtvā prāṇināṃ sarveṣāṃ deham udaram āśritaḥ prānāpānābhyāṃ tad-uddīpakābhyāṃ samāyuktaś ca sann ahaṃ tair bhuktaṃ caturvidham annaṃ pacāmi pākaṃ nayāmi | śrutiś caivam āha ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe yenedaṃ annaṃ pacyate ity ādinā | tathā cāham eva jāṭharāgni-śarīras tad-upakārīty evam āha sūtrakāraḥ — śabdādibhyo 'ntaḥ pratiṣṭhānāc ca ity ādinā | annasya cāturvidhyaṃ ca bhakṣyaṃ bhojyaṃ lehyaṃ cūṣyaṃ ceti bhedāt | danta-cchedyaṃ caṇaka-pūpādi | bhakṣyaṃ carvyam iti cocyate | modakaudana-sūpādi bhojyaṃ | pāyasa-guḍa-madhv-ādi lehyaṃ | pakvāmrekṣu-daṇḍādi cūṣyaṃ | soma-vaiśvānarayoḥ svābhedenoktiḥ sva-vyāpyatvād iti bodhyam
 
 



Michalski


Stałem się ogniem i wstąpiłem w ciała żyjących, – połączywszy się z wdechem i wydechem, przetrawiam czworakie pożywienie.
 

Olszewski


Pod postacią ciepła przenikam ciało istot, które oddychają i łącząc się z podwójnym ruchem oddechu, przetrawiam w nich cztery rodzaje pokarmów.
 

Dynowska


Jako Ogień Życia w żywych organizmach trwam, a podsycany wdechem i wydechem czworaki pokarm w nich trawię.
 

Sachse


Stałem się też ogniem
i zamieszkałem w ciałach istot żywych.
Złączywszy się z praną i apaną trawię czworakie pożywienie.
 

Kudelska


Gdy staję się ogniem życiodajnym, przebywam w ciałach żywych istot,
Łącząc w jedno wdech i wydech, rozdzielam cztery rodzaje pokarmu.
 

Rucińska


Stawszy się ogniem trawiennym, co mieszka w ciele żyjących,
Wzniecany przez wdech i wydech, gotuję strawę czworaką.
 

Szuwalska


W ciała istot wstępuję pod postacią ognia
I z przepływem powietrza trawię pożywienie
Czworakiego rodzaju.
 
 

BhG 15.15

sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca
vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


aham ca (i ja) sarvasya (wszystkich) hṛdi (w sercu) sanniviṣṭaḥ (umieszczony) [asmi] (jestem),
mattaḥ (ode mnie) smṛtiḥ (pamięcią) jñānam (wiedzą) apohanaṃ ca (i usunięciem) [santi] (są).
sarvaiḥ vedaiḥ ca (i przez wszystkie Wedy) aham eva (ja jedynie) vedyaḥ (do poznania) [asmi] (jestem),
aham ca (i ja) vedānta-kṛt (twórcą Wedanty) veda-vit eva (zaiste znawcą Wedy) [asmi] (jestem).
 

tłumaczenie polskie


Ja znajduję się we wszystkich sercach,
ode mnie pochodzi pamięć, wiedza i [ich] usunięcie,
jedynie ja jestem do poznania przez wszystkie Wedy,
i ja jestem twórcą Wedanty i znawcą Wed.
 

analiza gramatyczna

sarvasya sarva sn. 6i.1 m. wszystkich;
ca av. i;
aham asmat sn. 1i.1ja;
hṛdi hṛd 7i.1 n. w sercu, w umyśle, w jaźni;
saṃniviṣṭaḥ sam-ni-viṣṭa (ni-viś – wchodzić) PP 1i.1 m. umieszczony, ulokowany;
mattaḥ av. ode mnie (od: mat – forma podstawowa zaimka osobowego ‘ja’ w l.poj. używana głównie na początku złożeń; ablativus nieodmienny zakończony na: -tas);
smṛtiḥ smṛti 1i.1 f. pamięć, tradycja, święte teksty przekazane przez tradycję (od: smṛ – myśleć, pamiętać);
jñānam jñāna 1i.1 n. wiedza, mądrość, inteligencja (od: jñā – wiedzieć, rozumieć);
apohanam apohan 1i.1 n. zabranie, usunięcie (od: apa-ūh – zdejmować, usuwać, zabierać, apoha – usunięcie, zaprzeczenie);
ca av. i;
vedaiḥ veda 3i.3 m. przez Wedy (od: vid – wiedzieć);
ca av. i;
sarvaiḥ sarva sn. 3i.3 n. przez wszystkie;
aham asmat sn. 1i.1ja;
eva av. z pewnością, właśnie, dokładnie, jedynie;
vedyaḥ vedya (vid – wiedzieć, rozumieć) PF 1i.1 m. do poznania, do zrozumienia;
vedānta-kṛt vedānta-kṛt 1i.1 m. ; yaḥ vedāntaṃ karoti saḥ ten, który tworzy Wedantę (od: vid – wiedzieć, veda – Weda; anta – koniec, limit, granica, śmierć; vedānta – konkluzja Wedy = Brahma-sūtra – tekst poświęcony wiedzy o brahmanie; kṛ – robić, -kṛt – na końcu złożeń wskazuje na sprawcę, twórcę);
veda-vit veda-vit 1i.1 m. ; yo vedān vetti saḥten, który zna Wedy (od: vid – wiedzieć, veda – Weda; vid – wiedzieć, rozumieć, -vit – sufiks: znający, znawca);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
aham asmat sn. 1i.1ja;

 

warianty tekstu


mattaḥ smṛtir jñānam mattaḥ smṛti-jñānam / matta-smṛtiṛ jñānam / matta-smṛti-jñānam (ode mnie pamięć i wiedza / szalona pamięć i wiedza / szaleństwo, pamięć i wiedza);
apohanaṃamohanaṃ (brak omroczenia);
veda-vid eva → veda-kṛd eva (zaiste twórca Wed);
 
 



Śāṃkara


kiṃ ca—
sarvasya ca prāṇi-jātasyāham ātmā san hṛdi buddhau saṃniviṣṭaḥ | ato matta ātmanaḥ sarva-prāṇināṃ smṛtir jñānaṃ tad-apohanaṃ cāpagamanaṃ ca | yeṣāṃ yathā puṇya-karmaṇāṃ puṇya-karmānurodhena jñāna-smṛtī bhavataḥ, tathā pāpa-karmaṇāṃ pāpa-karmānurūpeṇa smṛti-jñānayor apohanaṃ cāpāyanam apagamanaṃ ca | vedaiś ca sarvair aham eva paramātmā vedyo veditavyaḥ | vedānta-kṛd vedāntārtha-saṃpradāya-kṛd ity arthaḥ, veda-vid vedārtha-vid eva cāham
 

Rāmānuja


atra paramapuruṣavibhūtibhūtau somavaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tatsāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūtajātasya ca paramapuruṣasāmānādhikaraṇyanirdeśahetum āha

tayoḥ somavaiśvānarayoḥ sarvasya ca bhūtajātasya sakalapravṛttinivṛttimūlajñānodayadeśe hṛdi sarvaṃ matsaṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathāhuḥ śrutayaḥ, „antaḥ praviṣṭaś śāstā janānāṃ sarvātmā”, „yaḥ pṛthivyāṃ tiṣṭhan”, „ya ātmani tiṣṭhan ātmano 'ntaro ….. yamayati”, „padmakośapratīkāśaṃ hṛdayaṃ cāpy adhomukham”, „atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma” ityādyāḥ / smṛtayaś ca, „śāstā viṣṇur aśeṣasya jagato yo jaganmayaḥ”, „praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām”, „yamo vaivasvato rājā yas tavaiṣa hṛdi sthitaḥ” ityādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrvānubhūtiviṣayam anubhavasaṃskāramātrajaṃ jñānam / jñānam indriyaliṅgāgamayogajo vastuniścayaḥ; so 'pi mattaḥ / apohanaṃ ca / apohanam jñānanivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhatīti pramāṇapravṛttyarhatāviṣayaṃ sāmagryādinirūpaṇajanyaṃ pramāṇānugrāhakaṃ jñānam; sa coho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato 'gnisūryavāyusomendrādīnāṃ madantaryāmikatvena madātmakatvāt tatpratipādanaparair api sarvair vedair aham eva vedyaḥ, devamanuṣyādiśabdair jīvātmaiva / vedāntakṛd vedānām „indraṃ yajeta”, „varuṇaṃ yajeta” ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; antakṛt phalakṛt; vedoditaphalasya pradātā cāham evetyarthaḥ / tad uktaṃ pūrvam eva, „yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati” ity ārabhya „labhate ca tataḥ kāmān mayaiva vihitān hi tān” iti, „ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca” iti ca / vedavid eva cāham vedavic cāham eva / evaṃ madabhidhāyinaṃ vedam aham eva veda; ito 'nyathā yo vedārthaṃ
brūte na sa vedavid ity abhiprāyaḥ

 

Śrīdhara


kiṃ ca sarvasya prāni-jātasya hṛdi samyag-antaryāmi-rūpeṇa praviṣṭo 'ham | ataś ca matta eva hetoḥ prāṇi-mātrasya pūrvānbhūtārtha-viṣayā smṛtir bhavati | jñānaṃ ca viṣayendndriya-saṃyogajaṃ bhavati | āpohanaṃ ca tayoḥ pramoṣo bhavati | vedaiś ca sarvais tat-tad-devatādi-rūpeṇāham eva vedyaḥ | vedānta-kṛt tat-sampradāya-pravartakaś ca | jñānado gurur aham ity arthaḥ | veda-vid eva ca vedārtha-vid apy aham eva
 

Madhusūdana


kiṃ ca, sarvasya brahmādi-sthāvarāntasya prāṇi-jātasyāham ātmā san hṛdi buddhau saṃniviṣtaḥ sa eṣa iha praviṣṭaḥ [BAU 1.4.7] iti śruteḥ | anena jīvenātmanānupraviśya nāma-rūpe vyākaravāṇi [ChāU 6.3.2] iti ca | ato matta ātmana eva hetoḥ prāṇi-jātasya yathānurūpaṃ smṛtir etaj janmani pūrvānubhūtārtha-viṣayā vṛttir yogināṃ ca janmāntarānubhūtārtha-viṣayāpi | tathā matta eva jñānaṃ viṣayendriya-saṃyogajaṃ bhavati | yogināṃ ca deśa-kāla-viprakṛṣṭa-viṣayam api | evaṃ kāma-krodha-śokādi-vyākula-cetasām apohanaṃ ca smṛti-jñānayor apāyaś ca matta eva bhavati |
evaṃ svasya jīva-rūpatām uktvā brahma-rūpatām āha – vedaiś ca sarvair indrādi-devatā-prakāśakair api aham eva vedyaḥ sarvātmatvāt |
indraṃ mitraṃ varuṇam agnim āhur
atho divyaḥ sa suparṇo garutmān |
ekaṃ sad viprā bahudhā vadanti
agniṃ yamaṃ mātariśvānam āhuḥ || [Ṛk 2.3.22.6] iti mantra-varṇāt |
eṣa u hy eva sarve devāḥ iti ca śruteḥ | vedānta-kṛd vedāntārtha-sampradāya-pravartako veda-vyāsādi-rūpeṇa | na kevalam etāvad eva veda-vid eva cāhaṃ karma-kāṇḍopāsanā-kāṇḍa-jñāna-kāṇḍātmaka-mantra-brāhmaṇa-rūpa-sarva-vedārtha-vic cāham eva | ataḥ sādhūktaṃ brahmaṇo hi pratiṣṭhāham [Gītā 14.27] ity ādi
 

Viśvanātha


yathaiva jaṭhare jaṭharāgnir ahaṃ tathaiva sarvasya carācarasya hṛdi sanniviṣṭo buddhi-tattva-rūpo 'ham eva | yato matto buddhi-tattvād eva pūrvānubhūtārtha-viṣayānusmṛtir bhavati | tathā viṣayendriya-yogajaṃ jñānaṃ ca apohanaṃ smṛti-jñānayor apagamaś ca bhavatīti | jīvasya bandhāvasthāyāṃ svasyopakārakatvam uktvā mokṣāvasthāyāṃ yat prāpyaṃ tatrāpy upakāratvam āha vedair iti | veda-vyāsa-dvārā vedānta-kṛd aham eva yato vedavid vedārtha-tattva-jño 'ham eva matto 'nyo vedārthaṃ na jānātīty arthaḥ
 

Baladeva


prāṇināṃ jñānājñāna-hetuś cāham evety āha sarvasya ceti | tayoḥ soma-vaiśvānarayoḥ sarvasya ca prāṇi-vṛndasya hṛdi nikhila-pravṛtti-hetu-jñānodaya-dehe 'ham eva niyāmakatvena sanniviṣṭaḥ | antaḥ-praviṣṭaḥ śāstā janānām [TaittA 3.11] | ity ādi-śravaṇāt | ato matta eva sarvasya smṛtiḥ pūṛvānubhūta-vastu-viṣayānusandhi-jñānaṃ ca viṣayendriya-sannikarṣa-janyaṃ jāyate | tayor apohanaṃ pramoṣaś ca matto bhavati | evam uktaṃ uddhavena tvatto jñānaṃ hi jīvānāṃ pramoṣas tatra śaktitaḥ iti |
evaṃ sāṃsārika-bhoga-sādhanatāṃ svasyoktvā mokṣa-sādhanatām āha vedaiś ceti | sarvair nikhilair vedair aham eva sarveśvaraḥ sarva-śaktimān kṛṣṇo vedyaḥ | yo 'sau sarvair vedair gīyate iti śruteḥ | atra karma-kāṇḍena paramparayā jñāna-kāṇḍena tu sākṣād iti bodhyam | katham evaṃ pratyetavyam iti cet tatrāha vedānta-kṛd aham eveti | vedānām anto 'rtha-nirṇayas tat-kṛd aham eva bādarāyaṇātmanā | evam āha sūtra-kāraḥ — ta tu samanvayāt [Vs 1.1.4] ity ādibhiḥ | nanv anye vedārtham anyathā vyācakṣyate | tatrāha vedavid eva cāham ity aham eva vedavid iti | bādarāyaṇaḥ san yam artham ahaṃ niraṇaiṣaṃ sa eva vedārthas tato 'nyathā tu bhrānti-vijṛmbhita iti | tathā ca mokṣa-pradasya sarveśvara-tattvasya vedair abodhanād aham eva mokṣa-sādhanam
 
 



Michalski


Ja zamieszkuję serce każdego. – Odemnie pochodzą pamięć i wiedza oraz ich zanik. – We wszystkich Wedach daję się poznać. – Jestem twórcą Wedanty, jestem znawcą Wed.
 

Olszewski


Jestem we wszystkich sercach: odemnie biorą swój początek pamięć, wiedza i rozumowanie. We wszystkich Wedach mnie właśnie szukać należy, bowiem jestem twórcą teologii i przedmiotem teologii, teologiem.
 

Dynowska


Jam jest w każdym sercu obecny; pamięć i wiedza ode Mnie są, zarówno jak ich brak. Jam Świętych Ksiąg treścią i Tym, co jest ich i wszelkiej mądrości i wiedzy celem; Jam też jest Znawcą Wed i twórcą Wedanty.
 

Sachse


Jestem w sercu każdego.
To ode mnie pochodzi pamięć, wiedza i zapomnienie.
To mnie poznać można dzięki wszystkim wedom,
to ja jestem twórcą celu wed i znawcą wedy.
 

Kudelska


Ja przebywam w sercu każdego, ode mnie pochodzi pamięć, mądrość i zdolność wnioskowania,
Ja jestem tym, co jest poznawane we wszystkich Wedach, Ja jestem twórcą Upaniszad i znawcą całej Wedy.
 

Rucińska


W sercu wszystkiego ja jestem ukryty,
ze mnie jest pamięć, wiedza i niepamięć,
Jam poznawalny jest przez wszystkie Wedy,
twórcą wedanty i Wed znawcą jestem!
 

Szuwalska


W każdym sercu mieszkam.
Jestem źródłem pamięci, wiedzy, zapomnienia.
Wiedza o Mnie we wszystkich Wedach jest zawarta.
Ja stworzyłem Wedantę. Ja Wed jestem znawcą.
 
 

BhG 15.16

dvāv imau puruṣau loke kṣaraś cākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ‘kṣara ucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


loke (w świecie) kṣaraḥ ca akṣaraḥ eva ca (zniszczalny i niezniszczalny) dvau imau puruṣau (dwóch owych ludzi) [staḥ] (jest).
[tatra] (pośród nich) sarvāṇi bhūtāni (wszystkie byty) kṣaraḥ (zniszczalny) [ucyate] (nazywany),
kūṭa-sthaḥ (znajdujący się na szczycie) akṣaraḥ (niezniszczalny) ucyate (nazywany).
 

tłumaczenie polskie


W świecie istnieje dwóch ludzi – zniszczalny i niezniszczalny.
Zniszczalny to wszystkie byty,
niezniszczalnym zwany jest znajdujący się na szczycie.
 

analiza gramatyczna

dvau dvi 1i.2 m. dwa;
imau idam sn. 1i.2 m. ci [dwaj];
puruṣau puruṣa 1i.2 m. ludzie (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie);
loke loka 7i.1 m. w świecie;
kṣaraḥ kṣara 1i.1 m. zniszczalny, ginący (od: kṣar – zmniejszać się, znikać);
ca av. i;
akṣaraḥ a-kṣara 1i.1 m. niezniszczalny (od: kṣar – zmniejszać się, znikać, kṣara – zniszczalny, ginący);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
kṣaraḥ kṣara 1i.1 m. zniszczalny, ginący (od: kṣar – zmniejszać się, znikać);
sarvāṇi sarva sn. 1i.3 n. wszystkie;
bhūtāni bhūta 1i.3 n. istoty, stworzenia (od: bhū – być, PP bhūta – będący, prawdziwy, świat);
kūṭa-sthaḥ kūṭa-stha 1i.1 m. ; yaḥ kūṭe tiṣṭhati saḥten, który znajduje się na szczycie (od: kūṭa – szczyt, najwyższy punkt, sterta, stałość; sthā – stać, stha – na końcu złożeń: znajdujący się w);
akṣaraḥ a-kṣara 1i.1 m. niezniszczalny (od: kṣar – zmniejszać się, znikać, kṣara – zniszczalny, ginący);
ucyate vac (mówić) Praes. pass. 1c.1 mówi się o, jest nazywane;

 

warianty tekstu


ucyate → eva ca (i właśnie);
 
 



Śāṃkara


bhagavata īśvarasya nārāyaṇākhyasya vibhūti-saṃkṣepa ukto viśiṣṭopādhi-kṛto yad āditya-gataṃ tejaḥ [gītā 15.12] ity ādinā | athādhunā tasyaiva kṣarākṣaropādhi-pravibhaktatayā nirupādhikasya kevalasya tattva-svarūpa-nirdidhārayiṣayottara-ślokā ārabhyante | tatra sarvam evātītān āgatān antarādhyāyārtha-jātaṃ tridhā rāśīkṛtya āha—

dvāv imau pṛthag-rāśī-kṛtau puruṣāv ity ucyete loke saṃsāre—kṣaraś ca kṣaratīti kṣaro vināśī ity eko rāśiḥ | aparaḥ puruṣo’kṣaras tad-viparītaḥ, bhagavato māyā-śaktiḥ, kṣarākhyasya puruṣasya utpatti-bījam aneka-saṃsāri-jantu-kāma-karmādi-saṃskārāśraya akṣaraḥ puruṣa ucyate | kau tau puruṣau ? ity āha svayam eva bhagavān—kṣaraḥ sarvāṇi bhūtāni, samastaṃ vikāra-jātam ity arthaḥ | kūṭāsthaḥ kūṭāḥ rāśī rāśir iva sthitaḥ | athavā, kūṭā māyā vacanā jihmatā kuṭilatā iti paryāyāḥ | aneka-māyā-vacanādi-prakāreṇa sthitaḥ kūṭāsthaḥ | saṃsāra-bījānantyāt, na kṣaratīty akṣara ucyate

 

Rāmānuja


ato matta eva sarvavedānāṃ sārabhūtam artham śṛṇu
kṣaraś cākṣaraś ceti dvāv imau puruṣau loke prathitau / tatra kṣaraśabdanirdiṣṭaḥ puruṣo jīvaśabdābhilapanīyabrahmādistambaparyantakṣaraṇasvabhāvācitsaṃsṛṣṭasarvabhūtāni / atrācitsaṃsargarūpaikopādhinā puruṣa ity ekatvanirdeśaḥ / akṣaraśabdanirdiṣṭaḥ kūṭasthaḥ acitsaṃsargaviyuktaḥ svena rūpeṇāvasthito muktātmā / sa tv acitsaṃsargābhavād acitpariṇāmaviśeṣabrahmādidehāsādhāraṇo na bhavatīti kūṭastha ity ucyate / atrāpy ekatvanirdeśo 'cidviyogarūpaikopādhinābhihitaḥ / na hi itaḥ pūrvam anādau kāle mukta eka eva / yathoktam, „bahavo jñānatapasā pūtā madbhāvam āgatāḥ”, „sarge 'pi nopajāyante pralaye na vyathanti ca” iti
 

Śrīdhara


idānīṃ tad dhāma paramaṃ mameti yad uktaṃ svakīyaṃ sarvottama-svarūpaṃ tad darśayati dvāv iti tribhiḥ | kṣaraś cākṣaraś ceti dvāv imau puruṣau loke prasiddhau | tāv evāha tatra kṣaraḥ puruṣo nāma sarvāṇi bhūtāni brahmādi-sthāvarāntāni śarīrāṇi | aviveki-lokasya śarīreṣv eva puruṣatva-prasiddheḥ | kuṭo rāśiḥ śilā-rāśiḥ | parvata iva deheṣu naśyatsv api nirvikāratayā tiṣṭhatīti kūṭashtaś cetano bhoktā | sa tv akṣaraḥ puruṣa ity ucyate vivekibhiḥ
 

Madhusūdana


evaṃ sopādhikam ātmānam uktvā kṣarākṣara-śabda-vācya-kārya-kāraṇopādhi-dvaya-viyogena nirupādhikaṃ śuddham ātmānaṃ pratipādayati kṛpayā bhagavān arjunāya dvāv imāv iti tribhiḥ ślokaiḥ | dvāv imau pṛthag-rāśī-kṛtau puruṣau puruṣopādhitvena puruṣa-śabda-vyapadeśyau loke saṃsāre | kau tau ? ity āha kṣarākṣara eva ca kṣaratīti kṣaro vināśī kārya-rāśir ekaḥ puruṣaḥ | na kṣaratīty akṣaro vināśa-rahitaḥ kṣarākhyasya puruṣasyotpatti-bījaṃ bhagavato māyā-śaktir dvitīyaḥ puruṣaḥ | tau puruṣau vyācaṣṭe svayam eva bhagavān kṣaraḥ sarvāṇi bhūtāni samastaṃ kārya-jātam ity arthaḥ | kūṭasthaḥ kūṭo yathārtha-vastv-ācchādanenāyathārth-vastu-prakāśanaṃ vañcanaṃ māyety anarthāntaram | tenāvaraṇa-vikṣepa-śakti-dvaya-rūpeṇa sthitaḥ kūṭastho bhagavān māyā-śakti-rūpaḥ kāraṇopādhiḥ saṃsāra-bījatvenānantyād akṣara ucyate |
kecit tu kṣara-śabdenācetana-vargam uktvā kūṭastho 'kṣara ucyata ity anena jīvam āhuḥ | tan na samyak | kṣetrajñasyaiveha puruṣottamatvena pratipādyatvāt | tasmāt kṣarākṣara-śabdābhyāṃ kārya-kāraṇopādhī ubhāv api jaḍāv evocyete ity eva yuktam
 

Viśvanātha


yasmād aham eva vedavit tasmāt sarva-vedārtha-niṣkarṣaṃ saṅkṣepeṇa bravīmi śṛṇu ity āha dvāv imāv iti tribhiḥ | loke caturdaśa-bhuvanātmake jaḍa-prapañce imau dvau puruṣau cetanau staḥ | kau tāv ata āha kṣaraṃ sva-svarūpāt kṣarati vicyuto bhavatīti kṣaro jīvaḥ | sva-svarūpān na kṣaratīty akṣara brahmaiva | etad vai tad akṣaraṃ gārgi brāhmaṇā vividiṣanti | iti śruteḥ | akṣaraṃ brahma paramam iti smṛteś ca akṣara-śabdo brahma-vācaka eva dṛṣṭaḥ | kṣarākṣarayor arthaṃ punar viśadayati sarvāṇi bhūtāni eko jīva eva anādy-avidyayā svarūpa-vicyutaḥ san karma-paratantraḥ samaṣṭy-ātmako brahmādi-sthāvarāntāni bhūtāni bhavatīty arthaḥ | jātyā vā ekavacanam | dvitīya-puruṣo 'kṣaras tu kūṭastha ekenaiva svarūpeṇavicyutimatā sarva-kāla-vyāpī | ekarūpatayā tu yaḥ kāla-vyāpī sa kūṭasthaḥ ity amaraḥ
 

Baladeva


bādarāyaṇātmanā nirṇītaṃ vedārthaṃ saṅkṣipyāha dvāv iti | lokyate tattvam anena iti vyutpatter loke vede | dvau puruṣau prathitau imāv iti pramāṇa-siddhatā sūcyate | tau kāv ity āha kṣaraś ceti | śarīra-kṣaraṇāt kṣaro 'nekāvastho baddho 'cit-saṃsargaika-dharma-sambandhād ekatvena nirdiṣṭaḥ | akṣaras tad-abhāvād ekāvastho mukto 'cid-viyogaika-dharma-sambandhād ekatvena nirdiṣṭaḥ | kṣarākṣarau sphuṭayati sarvāṇi brahmādi-stambāntāni bhūtāni kṣaraḥ | kūtasthaḥ sadiakāvastho muktas tv akṣaraḥ | ekatva-nirdeśaḥ prāg-ukta-yukter bodhyaḥ | bahavo jñāna-tapasā ity ādeḥ | idaṃ jñānam upāśritya ity ādeś ca bahutva-saṅkhyākaḥ saḥ
 
 



Michalski


Dwa pierwiastki istnieją na świecie: przemijający i nieprzemijający. Wszystkie istoty są przemijające, co nie przemija – zowie się Niezmienne.
 

Olszewski


Oto dwa pierwiastki męskie, które są w świecie: jeden jest podzielny, drugi niepodzielny; podzielny jest rozdzielony pomiędzy wszystkich żyjących; niepodzielny zowie się wyższym.
 

Dynowska


Energia Życia w dwojakiej – zmiennej i niezmiennej – objawia się postaci; istnień wszystkich niezliczoność – to jej zmienna postać; zaś to, co rdzeniem ich jest i treścią – niezniszczalnym zowią.
 

Sachse


Dwa są w tym świecie pierwiastki:
przemijalny i nieprzemijalny.
Przemijalnym są wszystkie stworzenia.
Nieprzemijalnym jest ten, który nie podlega zmianom.
 

Kudelska


Dwie są istoty na tym świecie: wieczna i przemijająca,
Przemijające są stworzenia, wieczna istota jest jedna i niezmienna.
 

Rucińska


Dwóch jest puruszów na świecie: zniszczalny i niezniszczalny –
Zniszczalny stworem jest wszelkim, ułudą jest niezniszczalny.
 

Szuwalska


W świecie tym w dwóch postaciach przejawia się życie:
Wiecznej i tymczasowej. Co żyje – umiera,
A wieczne jest jedynie to, co się nie zmienia.
 
 

BhG 15.17

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ
yo loka-trayam āviśya bibharty avyaya īśvaraḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ īśvaraḥ (który władca) avyayaḥ ca (i niezmienny) loka-trayam (trzy światy) āviśya (wszedłszy) bibharti (utrzymuje),
[saḥ] tu (ale ten) [kṣara-puruṣākṣara-puruṣābhyām] anyaḥ (inny od zniszczalnego i niezniszczalnego człowieka) uttamaḥ puruṣaḥ (najwyższy człowiek) paramātmā iti (najwyższą jaźnią) udāhṛtaḥ (nazywany).
 

tłumaczenie polskie


Ale istnieje inny najwyższy człowiek zwany najwyższą jaźnią,
który będąc niezmiennym władcą, przeniknął trzy światy i [je] utrzymuje.
 

analiza gramatyczna

uttamaḥ uttama 1i.1 m. najlepszy, najbardziej wyniesiony, najwyższy (stopień najwyższy od: ud – do góry, ponad);
puruṣaḥ puruṣa 1i.1 m. człowiek (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie);
tu av. ale, wtedy, z drugiej strony, i;
anyaḥ anya sn. 1i.1 m. inny;
paramātmā parama-ātman 1i.1 m. najwyższa jaźń (od: para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, parama – najdoskonalszy, najlepszy; ātman – jaźń;
lub param ātmanstarożytna jaźń;
iti av. tak (zaznacza koniec wypowiedzi);
udāhṛtaḥ ud-ā-hṛta (ud-ā-hṛ – ustalać, oznajmiać), PP 1i.1 n. ustalone, nazwane, oznajmione;
yaḥ yat sn. 1i.1 m. kto;
loka-trayam loka-traya 2i.1 n. ; lokānāṃ trayam ititrójkę światów (od: loka – świat; tri – trzy; traya – potrójny);
āviśya ā-viś (wchodzić) absol. wszedłszy, wziąwszy w posiadanie, osiągnąwszy;
bibharti bhṛ (nieść, trzymać, dzierżyć) Praes. P 1c.1 dzierży, utrzymuje;
avyayaḥ a-vyaya 1i.1 m. niezmienny (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);
īśvaraḥ īśvara 1i.1 m. władca (od: īś – posiadać, władać, īśa – pan, władca);

 

warianty tekstu


avyaya → avyayam (niezmienny [trójświat]);
 
 



Śāṃkara


ābhyāṃ kṣarākṣarābhyām anyo vilakṣaṇaḥ kṣarākṣaropādhi-dvaya-doṣeṇāspṛṣṭaḥ nitya-śuddha-buddham ukta-svabhāvaḥ—
uttama utkṛṣṭatamaḥ puruṣas tv anyo’tyanta-vilakṣaṇa ābhyāṃ paramātmeti paramaś cāsau dehādy-avidyā-kṛtātmabhyaḥ, ātmaś ca sarva-bhūtānāṃ pratyak-cetanaḥ, ity ataḥ paramātmety udāhṛta ukto vedānteṣu | sa eva viśiṣyate yo loka-trayaṃ bhūr-bhuvaḥ-svar-ākhyaṃ svakīyayā caitanya-bala-śaktyā āviśya praviśya bibharti svarūpa-sad-bhāva-mātreṇa bibharti dhārayati | avyayo nāsya vyayo vidyata ity avyayaḥ | kaḥ ? īśvaraḥ sarvajño nārāyaṇākhya īśana-śīlaḥ
 

Rāmānuja


uttamaḥ puruṣas tu tābhyāṃ kṣarākṣaraśabdanirdiṣṭābhyāṃ baddhamuktapuruṣābhyām anyaḥ arthāntarabhūtaḥ paramātmety udāhṛtaḥ sarvāsu śrutiṣu / paramātmeti nirdeśād eva hy uttamaḥ puruṣo baddhamuktapuruṣābhyāṃ arthāntarabhūta ity avagamyate / katham? yo lokatrayam āviśya bibharti / lokyata iti lokaḥ; tattrayaṃ lokatrayam / acetanaṃ tatsaṃsṛṣṭaś cetano muktaś ceti pramāṇāvagamyam etat trayaṃ ya ātmatayā āviśya bibharti, sa tasmād vyāpyād bhartavyāc cārthāntarabhūtaḥ / itaś coktāl lokatrayād arthāntarabhūtaḥ; yataḥ so 'vyayaḥ, īśvaraś ca; avyayasvabhāvo hi vyayasvabhāvād acetanāt tatsaṃbandhena tadanusāriṇaś ca cetanād acitsaṃbandhayogyatayā pūrvasaṃbandhino muktāc cārthāntarabhūta eva / tathaitasya lokatrayasyeśvaraḥ, īśitavyāt tasmād arthāntarabhūtaḥ
 

Śrīdhara


yad artham etau lakṣitau tam āha uttama iti | etābhyāṃ kṣarāksarābhyām anyo vilakṣaṇas tu uttamaḥ puruṣaḥ | vailakṣaṇyam evāha paramaś cāsāv ātmā cety udāhṛtaḥ uktaḥ śrutibhiḥ | ātmatvena kṣarād acetanād vilakṣaṇaḥ | paramatvenākṣarāc cetanād bhoktur vilakṣaṇa ity arthaḥ | paramātmatvaṃ darśayati yo loka-trayam iti | ya īśvara īśana-śīlo 'vyayaś ca nirvikāra eva san loka-trayaṃ kṛsnam āviśya bibharti pālayati
 

Madhusūdana


ābhyāṃ kṣarākṣarābhyāṃ vilakṣaṇaḥ kṣarākṣaropādhi-dvaya-doṣeṇāspṛṣṭo nitya-śuddha-buddha-mukta-svabhāvaḥ uttama iti | uttama utkṛṣṭatamaḥ puruṣas tv anyonya evātyanta-vilakṣaṇa ābhyāṃ kṣarākṣarābhyāṃ jaḍa-rāśibhyām ubhaya-bhāsakas tṛtīyaś cetana-rāśir ity arthaḥ | paramātmety udāhṛto 'nna-maya-prāṇa-maya-mano-maya-jñāna-mayānanda-mayebhyaḥ pañcabhyo 'vidyā-kalpitātmabhyaḥ paramaḥ prakṛṣṭo 'kalpito brahma pucchaṃ pratiṣṭhety ukta ātmā ca sarva-bhūtānāṃ pratyak-cetana ity ataḥ paramātmety uktao vedānteṣu | yaḥ paramātmā loka-trayam bhūr-bhuvaḥ-svar-ākhyaṃ sarvaṃ jagad iti yāvat | āviśya svakīyayā māyā-śaktyādhiṣṭhāya bibharti sattā-sphūrti-pradānena dhārayati poṣayati ca | kīdṛśaḥ ? avyayaḥ sarva-vikāra-śūnya īśvaraḥ sarvasya niyantā nārāyaṇaḥ sa uttamaḥ puruṣaḥ paramātmety udāhṛta ity anvayaḥ | sa uttamaḥ puruṣa iti śruteḥ
 

Viśvanātha


jñānibhir upāsyaṃ brahmoktvā yogibhir upāsyaṃ paramātmānam āha uttama iti | tu-śabdaḥ pūrva-vaiśiṣṭhyād dyotakaḥ | jñānibhyaś cādhiko yogīty upāsaka-vaiśiṣṭyād evopāsya-vaiśiṣṭyaṃ ca labhyate | paramātma-tattvam eva darśayati ya īśvara īsana-śīlo 'vyayo nirvikāra eva san loka-trayaṃ kṛtsnam āviśya bibharti dhārayati pālayati ca
 

Baladeva


yad arthaṃ dvau puruṣau nirūpitau tam āha uttama iti | anyaḥ kṣarākṣarābhyāṃ na tu tayor evaikaḥ saṅkalpa iti bhāvaḥ | tatra śruti-sammatim āha paramātmeti | uttamatā-prayojakaṃ dharmam āha yo loketi | na caitaj jagad-vidhāraṇa-pālana-rūpam īśanaṃ baddhasya jīvasya karmāsambhavāt | na ca muktasya jagad-vyāpāra-varjam iti pratiṣedhāc ca
 
 



Michalski


Ale jest jeszcze inny, najwyższy pierwiastek, który się zowie Najwyższym Atmanem. On przenika trzy światy i podtrzymuje je, najwyższy władca.
 

Olszewski


Lecz jest jeszcze inny pierwiastek męski, pierwotny, wszechwładny, niezniszczalny, który nosi imię Duszy najwyższej i który przenika trzy światy i podtrzymuje je.
 

Dynowska


Lecz różną od nich obu jest inna, najwznioślejsza i wszystko przewyższająca Energia – Duchem Przenajwyższym zwana; Władca odwieczny i niewzruszony, który trzy światy podtrzymuje i żywi i całe przenika istnienie.
 

Sachse


A inny, najwyższy pierwiastek,
zwie się najwyższym atmanem.
Wniknąwszy w cały wszechświat
utrzymuje go, jako niezmienny władca.
 

Kudelska


Lecz ponad nimi jest istność nazywana Najwyższym Duchem,
On, przenikając trzy światy, podtrzymuje je, to jest Wieczny Pan.
 

Rucińska


Inny, najwyższy Purusza, zwie się Najwyższym Atmanem –
On, światy trzy przenikając, wspiera je, Władca niezmienny.
 

Szuwalska


Istnieje jeszcze inny, wyższy rodzaj życia,
Co Najwyższą Osobą zwany jest i świata
Trzy wymiary przenika. On je utrzymuje,
Będąc Panem ich wszystkich nieprzemijającym.
 
 

BhG 15.18

yasmāt kṣaram atīto ‘ham akṣarād api cottamaḥ
ato ‘smi loke vede ca prathitaḥ puruṣottamaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yasmāt (ponieważ) aham (ja) kṣaram (zniszczalnego) atītaḥ (przewyższający),
akṣarāt api ca (i nawet od niezniszczalnego) uttamaḥ (najwyższy),
ataḥ (dlatego) loke vede ca (w świecie i w Wedzie) puruṣottamaḥ ([jako] najlepszy z ludzi) prathitaḥ (uznany) asmi (jestem).
 

tłumaczenie polskie


Ponieważ przewyższam zniszczalnego i jestem lepszy od niezniszczalnego,
dlatego tak w świecie, jak i w Wedzie jestem uznany za najlepszego z ludzi.
 

analiza gramatyczna

yasmāt av. ( 5i.1 ) – ponieważ (od: yat sn. – który, ablativus nieodmienny zakończony na -tas);
kṣaram kṣara 2i.1 m. zniszczalnego, ginącego (od: kṣar – zmniejszać się, znikać);
atītaḥ atīta (ati-i – przekraczać) PP 1i.1 m. ten, który przekroczył;
aham asmat sn. 1i.1ja;
akṣarāt a-kṣara 5i.1 m. od niezniszczalnego (od: kṣar – zmniejszać się, znikać, kṣara – zniszczalny, ginący);
api av. chociaż, jak również, także, co więcej, nawet;
ca av. i;
uttamaḥ uttama 1i.1 m. najlepszy, najbardziej wyniesiony, najwyższy (stopień najwyższy od: ud – do góry, ponad);
ataḥ av. stąd, odtąd, dlatego (ablativus nieodmienny zakończony na -tas);
asmi as (być) Praes. P 3c.1 jestem;
loke loka 7i.1 m. w świecie;
vede veda 7i.1 m. w Wedzie (vid – wiedzieć);
ca av. i;
prathitaḥ prathita (prath – rozchodzić się, stawać się znanym) PP 1i.1 m. uznany, sławny;
puruṣottamaḥ puruṣa-uttama 1i.1 m. ; TP : puruṣāṇām uttama itinajlepszy z ludzi (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie; ut-tama – najbardziej wyniesiony, najwyższy, stopień najwyższy od: ud – ponad, wyżej);

 

warianty tekstu


yasmāttasmāt (dlatego);
akṣarād api akṣarasya api (nawet niezniszczalnego);
ato smi → ato smin  (dlatego w tym);
 
 



Śāṃkara


yathā-vyākhyātasyeśvarasya puruṣottama ity etat nāma prasiddham | tasya nāma-nirvacana-prasiddhayārthavattvaṃ nāmno darśayan niratiśayo’ham īśvara ity ātmānaṃ darśayati bhagavān—
yasmāt kṣaram atīto’haṃ saṃsāra-māyā-vṛkṣam aśvatthākhyam atikrānto’ham akṣarād api saṃsāra-māyā-rūpa-vṛkṣa-bīja-bhūtād api cottama utkṛṣṭatamaḥ ūrdhvatamo vā | atas tābhyāṃ kṣarākṣarābhyām uttamatvād asmi loke vede ca prathitaḥ prakhyātaḥ | puruṣottama ity evaṃ māṃ bhakta-janā viduḥ | kavayaḥ kāvyādiṣu cedaṃ nāma nibadhnanti | puruṣottama ity anenābhidhānenābhigṛṇanti
 

Rāmānuja


yasmād evam uktaiḥ svabhāvaiḥ kṣaraṃ puruṣam atīto 'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato 'haṃ loke vede ca puruṣottama iti prathito 'smi / vedārthāvalokanāl loka iti smṛtir ihocyate / śrutau smṛtau cety arthaḥ / śrutau tāvat, „paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ” ityādau / smṛtav api, „aṃśāvatāraṃ puruṣottamasya hy anādimadhyāntam ajasya viṣṇoḥ” ityāda
 

Śrīdhara


evam uktaṃ puruṣottamatvam ātmano nāma-nirvacanena darśayati yasmādi it | yasmāt kṣaraṃ jaḍa-vargam atikrānto 'haṃ nityam uktatvāt | akṣarāc cetana-vargād apy uttamaś ca niyantṛtvāt | ato loke vede ca puruṣottama iti prathitaḥ prakhyāto 'smi | tathā ca śrutiḥ – sa eva sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāstīty ādi
 

Madhusūdana


idānīṃ yathā-vyākhyāteśvarasya kṣarākṣara-vilakṣaṇasya puruṣottama ity etat prasiddha-nāma-nirvacanenedṛśaḥ parameśvaro 'ham evety ātmānaṃ darśayati bhagavān brahmaṇo hi pratiṣṭhāhaṃ [Gītā 14.27] tad dhāma paramaṃ mama [Gītā 15.6] ityādi prāg-ukta-nija-mahima-nirdhāraṇāya yasmād iti | yasmāt kṣaraṃ kāryatvena vināśinaṃ māyāmayaṃ saṃsāra-vṛklṣam aśvatthākhyam atīto 'tikrānto 'haṃ parameśvaro 'kṣarād api māyākhyād avyākṛtād akṣarāt parataḥ para iti pañcamy-antākṣara-padena pratipāditāt saṃsāra-vṛkṣa-bīja-bhūtāt sarva-kāraṇād api cottama utkṛṣṭatamaḥ | ataḥ kṣarākṣarābhyāṃ puruṣotpādhibhyām adhyāsena puruṣa-pada-vyapadśyābhyām uttamatvād asmi bhavāmi loke vede ca prathitaḥ prakhyātaḥ puruṣottama iti sa uttamaḥ puruṣa iti veda udāhṛta eva loke ca kavi-kāvyādau harir yathaikaḥ puruṣottamaḥ smṛtaḥ ity ādi prasiddham |
kāruṇyato naravad ācarataḥ parārthān
pārthāya bodhitavato nijam īśvaratvam |
sac-cit-ukhaika-vapuṣaḥ puruṣottamasya
nārāyaṇasya mahimā na hi mānam eti ||
kecin nigṛhya karaṇāni visṛjya bhogam
āsthāya yogam amalātma-dhiyo yatante |
nārāyaṇasya mahimānam ananta-pāram
āsvādayann amṛta-sāram ahaṃ tu muktaḥ ||
 

Viśvanātha


yogibhir upāsyaṃ paramātmānam uktvā bhaktair upāsyaṃ bhagavantaṃ vadan bhagavattve 'pi svasya kṛṣṇa-svarūpasya puruṣottama iti nāma vyācakṣāṇaḥ sarvotkarṣam āha yasmād iti | kṣaraṃ puruṣaṃ jīvātmānam atītaḥ akṣarāt puruṣāt brahmata uttamād avikārāt paramātmanaḥ puruṣād apy uttamaḥ |
yoginām api sarveṣāṃ
mad-gatenāntarātmanā |
śraddhāvān bhajate yo māṃ
sa me yuktatamo mataḥ || [Gītā 6.47] iti |
upāsaka-vaiśiṣṭyād evopāsya-vaiśiṣṭya-lābhāt | ca-kārād bhagavato vaikuṇṭha-nāthādeḥ sakāśād api ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam iti sūtokter aham uttamaḥ |
atra yadyapy ekam eva sac-cid-ānanda-svarūpaṃ vastu brahma-paramātma-bhagavat-śabdair ucyate na tu vastutaḥ svarūpataḥ ko 'pi bhedo 'sti svarūpa-dvayābhāvāt (BhP 6.9.35) iti ṣaṣṭha-skandhokteḥ | tad api tat-tad-upāsakānāṃ sādhanataḥ phalataś ca bheda-darśanāt bheda iva vyavahriyate | tathā hi brahma-paramātma-bhagavad-upāsakānāṃ krameṇa tat-tat-prāpti-sādhanaṃ jñānaṃ yogo bhaktiś ca | phalaṃ ca jñāna-yogayor vastuto mokṣa eva, bhaktes tu premavat-pārṣadatvaṃ ca | tatra bhaktyā vinā jñāna-yogābhyāṃ naiṣkarmyam apy acyuta-bhāva-varjitaṃ na śobhate [BhP 1.5.12] iti | pureha bhūman bahavo 'pi yoginaḥ [BhP 10.14.5] ity ādi-darśanāt na mokṣa iti |
brahmopāsakaiḥ paramātmopāsakaiḥ sva-sādhya-phala-siddhy-arthaṃ bhagavato bhaktir avaśyaṃ kartavyaiva | bhagavad-upāsakas tu sva-sādhya-phala-siddhy-arthaṃ na brahmopāsanāpi paramātmopāsanā kriyate | na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha [BhP 11.20.31] iti, yat karmabhir yat tapasā jñāna-vairāgyataś ca yat [BhP 11.20.32] ity ādau –
sarvaṃ mad-bhakti-yogena
mad-bhakto labhate 'ñjasā |
svargāpavargaṃ mad-dhāma
kathañcid yadi vāñchati || iti [BhP 11.20.33] |
yā vai sādhana-sampattiḥ
puruṣārtha-catuṣṭaye |
tayā vinā tad āpnoti
naro nārāyaṇāśrayaḥ || ity ādi vacanebhyaḥ ||
ataeva bhagavad-upāsanayā svargāpavarga-premādīni sarva-phalāny eva labdhuṃ śakyante | brahma-paramātmopāsanayā tu na premādīnīty ata eva brahma-paramātmābhyāṃ bhagavad-utkarṣaḥ khalu abhede 'py ucyate | yathā tejastvenābhede 'pi jyotir dīpāgni-puñjeṣu madhye śītādy-ārti-kṣayād dhetor agni-puñja eva śreṣṭha ucyate | tatrāpi bhagavataḥ śrī-kṛṣṇasya tu parama evotkarṣaḥ | yathā agni-puñjād api sūryasya, yena brahmopāsanā-paripākato labhyo nirvāṇa-mokṣaḥ sva-dveṣṭṛbhyo 'py agha-bak-jarāsandhādibhyo mahā-pāpibhyo datta iti | ataeva brahmaṇo hi pratiṣṭhāham ity atra yathāvad eva vyākhyātaṃ śrī-svāmi-caraṇaiḥ |
śrī-madhusūdana-sarasvatī-pādair api —
cid-ānandākāraṃ jalada-ruci-sāraṃ śruti-girāṃ
vraja-strīṇāṃ hāraṃ bhava-jaladhi-pāraṃ kṛta-dhiyām |
vihantuṃ bhūbhāraṃ vidadhad-avatāraṃ muhur aho
tato vāraṃ vāraṃ bhajata kuśalārambha-kṛtinaḥ || iti |
vaṃśī-vvibhūṣita-karān nava-nīradābhāt
pītāmbarād aruṇa-bimba-phalādharauṣṭhāt |
pūrṇendu-sundara-mukhād aravinda-netrāt
kṛṣṇāt paraṃ kim api tattvam ahaṃ na jāne || iti |
pramāṇato 'pi nirṇīyaṃ
kṛṣṇa-māhātmyam adbhutam |
na śaknuvanti ye soḍhuṃ
te mūḍhā nirayaṃ gatāḥ ||
ity uktavadbhiḥ kṛṣṇe sarvotkarṣa eva vyavasthāpita ity ataḥ dvāv imau ity ādi śloka-trayasyāsya vyākhyāyām asyām abhyasūyā nāviṣkartavyā | namo 'stu kevala-vidbhyaḥ
 

Baladeva


atha puruṣottama-nāma-nirvacanaṃ svasya tattvam āha yasmād iti uttama utkṛṣṭatamaḥ | loke pauruṣeyāgame lokyate vedārtho 'nena iti nirukteḥ | vede tāvad eṣa samprasādo 'smāc charīrāt samutthāya paraṃ jyotīrūpaṃ sampadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ ity ādau prathitaḥ yat paraṃ jyotiḥ samprasādenopasampannaṃ sa uttamaḥ puruṣaḥ paramātmetiy arthaḥ | loke ca –
tair vijñāpita-kāryas tu
bhagavān puruṣottamaḥ |
avatīrṇo mahā-yogī
satyavatyāṃ parāśarāt || [SkandaP] ity ādau prathitaḥ
 
 



Michalski


Ponieważ ja stoję poza przemijającym i wyższy jestem, nad nieprzemijające, jestem więc wysławiany wśród ludzi i w Wedach jako ten najwyższy pierwiastek.
 

Olszewski


A jako ja przewyższam podzielne a nawet niepodzielne, przeto na świecie i w Wedzie zowią mię najwyższym Pierwiastkiem męskim.
 

Dynowska


Jako, że Ja nad zmienne się wznoszę i ponad niezmiennym niepomiernie góruję, przeto w Księgach i w świecie zwą Mnie – Duchem Przenajwyższym.
 

Sachse


Dlatego wzniósłszy się ponad to, co przemija,
i będąc wyższy nawet od tego, co nie przemija,
znany jestem na świecie i w wedzie
jako najwyższy pierwiastek.
 

Kudelska


Ja przekraczam to, co przemijające, Jestem ponad tym, co niezmienne,
Ja jestem sławiony w świecie i w Wedach jako Najwyższy Purusza.
 

Rucińska


Że ponad zniszczalnym jestem, żem wyższy niż niezniszczalny,
Przeto mnie w świecie i w Wedzie najwyższym głoszą Purusza.
 

Szuwalska


Ponieważ jestem ponad tym, co tymczasowe,
Jak i tym, co jest wieczne, jestem wysławiany
W całym świecie i w Pismach jako byt najwyższy.
 
 

BhG 15.19

yo mām evam asaṃmūḍho jānāti puruṣottamam
sa sarva-vid bhajati māṃ sarva-bhāvena bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he bhārata (o potomku Bharaty!),
yaḥ asammūḍhaḥ (kto nieomroczony) mām puruṣottamam (mnie jako najlepszego z ludzi) evam (w ten sposób) jānāti (zna),
saḥ sarva-vit (ten znający wszystko) sarva-bhāvena (całym jestestwem) mām (mnie) bhajati (wielbi).
 

tłumaczenie polskie


O potomku Bharaty, kto nieomroczony tak poznał mnie jako najlepszego z ludzi,
ów znawca wszystkiego wielbi mnie całym sercem.
 

analiza gramatyczna

yaḥ yat sn. 1i.1 m. kto;
mām asmat sn. 2i.1mnie;
evam av. w ten sposób;
asaṃmūḍhaḥ a-saṃ-mūḍha (sam-muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym) PP 1i.1 m. nieogłupiały, nieomroczony;
jānāti jñā (zna) Praes. P 1c.1 zna, rozumie;
puruṣottamam puruṣa-uttama 2i.1 m. ; TP : puruṣāṇām uttamam itinajlepszego z ludzi (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie; ut-tama – najbardziej wyniesiony, najwyższy, stopień najwyższy od: ud – ponad, wyżej);
saḥ tat sn. 1i.1 m. on;
sarva-vit sarva-vit 1i.1 m. ; yaḥ sarvaṃ vetti saḥten, który zna wszystko (od: sarva – wszystko; vid – wiedzieć, rozumieć, -vit – sufiks: znający, znawca);
bhajati bhaj (dzielić, czcić, kochać, radować się) Praes. P 1c.1 wielbi;
mām asmat sn. 2i.1mnie;
sarva-bhāvena sarva-bhāva 6i.3 m. ; sarvena bhāveneticałym jestestwem, całym sercem, wszystkimi uczuciami (od: sarva – wszystko; bhū – być, bhāva – bycie, istnienie, stan, charakter, uczucie, miłość);
bhārata bhārata 8i.1 m. potomku Bharaty;

 

warianty tekstu


Trzecia pada BhG 15.19 jest taka sama jak druga pada BhG 18.62;
 
 



Śāṃkara


athedānīṃ yathā-niruktam ātmānaṃ yo veda, tasyedaṃ phalam ucyate—
yo mām īśvaraṃ yathokta-viśeṣaṇam evaṃ yathoktena prakāreṇa asaṃmūḍhaḥ saṃmoha-varjitaḥ san jānāty ayam aham asmīti puruṣottamaṃ, sa sarva-vit sarvātmanā sarvaṃ vettīti sarvajñaḥ sarva-bhūta-sthaṃ bhajati māṃ sarva-bhāvena sarvātmatayā he bhārata
 

Rāmānuja


ya evam uktena prakāreṇa puruṣottamaṃ mām asaṃmūḍho jānāti kṣarākṣarapuruṣābhyām, avyayasvabhāvatayā vyāpanabharaṇāiśvaryādiyogena ca visajātīyaṃ jānāti, sa sarvavin matprāptyupāyatayā yad veditavyaṃ tat sarvaṃ veda; bhajati māṃ sarvabhāvena ye ca matprāptyupāyatayā madbhajanaprakārā nirdiṣṭāḥ taiś ca sarvair bhajanaprakārair māṃ bhajate / sarvair madviṣayair vedanair mama yā prītiḥ, yā ca mama sarvair madviṣayair bhajanaiḥ, ubhayavidhā sā prītir anena vedanena mama jāyate // ity etat puruṣottamatvavedanaṃ pūjayati
 

Śrīdhara


evambhūteśvarasya jñātuḥ phalam āha ya iti | evam ukta-prakāreṇāsammūḍho niścita-matiḥ san yo māṃ puruṣottamaṃ jānāti sa sarva-bhāvena sarva-prakāreṇa mām eva bhajati | tataś ca sarvavit sarvajño bhavati
 

Madhusūdana


evaṃ nāma-nirvacana-jñāne phalam āha yo mām iti | yo mām īśvaram evaṃ yathokta-nāma-nirvacanenāsaṃmūḍho manuṣya evāyaṃ kaścit kṛṣṇa iti saṃmoha-varjito jānāty ayam īśvara eveti puruṣottamaṃ prāg vyākhyātaṃ sa māṃ bhajati sevate sarvavin māṃ sarvātmānaṃ vettīti sa eva sarvajñaḥ sarva-bhāvena prema-lakṣaṇena bhakti-yogena he bhārata | ato yad uktam –
māṃ ca yo 'vyabhicāreṇa bhakti-yogena sevate |
sa guṇān samatītyaitān brahma-bhūyāya kalpate || [Gītā 14.26] iti tad upapannam |
yathoktaṃ brahmaṇo hi pratiṣṭhāham iti tad apy upapannataram |
cid-ānandākāraṃ jalada-ruci-sāraṃ śruti-girāṃ
vraja-strīṇāṃ hāraṃ bhava-jaladhi-pāraṃ kṛta-dhiyām |
vihantuṃ bhūbhāraṃ vidadhad-avatāraṃ muhur aho
tato vāraṃ vāraṃ bhajata kuśalārambha-kṛtinaḥ ||
 

Viśvanātha


nanv etasmiṃs tvayā vyavasthāpite 'py arthe vādino vivadanta eva, tatra vivadantāṃ te man-māyā-mohitāḥ sādhus tu na muhyatīty āha yo mām iti | asammūḍho vādināṃ vādiar aprāpta-saṃmohaḥ | sa eva sarvavid anadhīta-śāstre 'pi sa sarva-śāstrārtha-tattva-jñaḥ | tad-anyaḥ kilādhītādhyāśita-sarva-śāstre 'pi saṃmūḍhaḥ samyaṅ-mūrkha eveti bhāvaḥ | tathā ya evaṃ jānāti sa eva māṃ sarvato-bhāvena bhajati | tad anye bhajann api na māṃ bhajatīty arthaḥ
 

Baladeva


tātparya-dyotanāya puruṣottamatva-vettuḥ phalam āha yo mām iti | evaṃ mad-ukta-niruktyā na tv aśva-karṇādivat saṃjñā-mātratvena | yo māṃ puruṣottamaṃ jānāty asaṃmūḍhaḥ | prokte puruṣottamatve saṃśaya-śūnyaḥ san, sa śloka-trayasyaivārthaṃ jānan sarva-vit | nikhilasya vedasya tatraiva tātparyāt | puruṣottamatvajño māṃ sarva-bhāvena sarva-prakāreṇa bhajaty upāste | sarva-vedārtha-vettari sarva-bhakty-aṅgānuṣṭhātari ca yo me prasādaḥ sa tasmin bhaved iti me puruṣottamatve sandihānas tv adhīta-sarva-vedo 'py ajñaḥ | sarvathā bhajann apy abhakta iti bhāvaḥ
 
 



Michalski


Kto uzna mnie bez wahania za ten najwyższy pierwiastek, ten, wszystkowiedzący, – kocha mnie całą duszą, Bharato!
 

Olszewski


Kto bez wahania poznaje mię w tem imieniu, ten zna całość rzeczy i cześć mi oddaje postępowaniem swojem.
 

Dynowska


Kto wolny od wszystkich złud, jako Przenajwyższego Ducha Mnie zna, ten poznał już wszystko, o Bharato, i Mnie jednego cała swą istotą wielbi.
 

Sachse


Ten, kto — wolny od zaślepienia —
widzi we mnie najwyższego Ducha,
ten, wiedząc wszystko,
kocha mnie całym swym sercem, Bharato.
 

Kudelska


Kto wolny od błędu, kto rozpoznał we mnie Najwyższego Puruszę,
Ten poznał już wszystko i czci mnie całym sobą.
 

Rucińska


Kto nie zwiedziony tak poznał mnie, najwyższego Puruszę,
Ten wielbi mnie, wszechwiedzący, z całego serca, Bharato!
 

Szuwalska


Kto nie wątpi, że jestem najwyższą istotą,
Ten wie wszystko, Bharato, i Mnie jest oddany.
 
 

BhG 15.20

iti guhyatamaṃ śāstram idam uktaṃ mayānagha
etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he anagha (o bezgrzeszny!), he bhārata (o potomku Bharaty!),
iti (tak) mayā (przeze mnie) idam guhyatamam śāstram (to najsekretniejsze pouczenie) uktam (powiedziane) [asti] (jest),
etad (to) buddhvā (zrozumiawszy)
buddhimān (mającym roztropność) kṛta-kṛtyaḥ ca (i tym który osiągnął to co jest do osiągnięcia) syāt (niechaj się stanie).
 

tłumaczenie polskie


O potomku Bharaty, o bezgrzeszny,
tak wypowiedziałem to najsekretniejsze pouczenie,
kto je pojmie, ten stanie się roztropnym i osiągnie to, co ma być osiągnięte.
 

analiza gramatyczna

iti av. tak (zaznacza koniec wypowiedzi);
guhyatamam guhyatama 1i.1 n. najbardziej sekretne (od: guh – przykrywać, chować, PF guhya – do schowania, sekret, tajemnica; stopień najwyższy od: guhya – guhya-tara, guhya-tama);
śāstram śāstra 1i.1 n. pouczenie, polecenie, nauka, podręcznik, nauka (od: śās – pouczać);
idam idam 2i.1 n. to;
uktam ukta (vac – mówić) PP 1i.1 n. nazwane, powiedziane;
mayā asmat sn. 3i.1 przeze mnie;
anagha an-agha 8i.1 m. o bezgrzeszny (od: agha – zło, grzech, cierpienie);
etat etat sn. 1i.1 n. to;
buddhvā budh (budzić, rozumieć, percepować) absol. poznawszy;
buddhimān buddhimant 1i.1 m. mający roztropność (od: budh – budzić, rozumieć, percepować, buddhi – roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd; -mant / -vant – sufiks oznaczający posiadacza);
syāt as (być) Pot. P 1c.1 oby był;
kṛta-kṛtyaḥ kṛta-kṛtya 1i.1 m. ; BV : yena kṛtaṃ kṛtyam asti saḥ ten, przez kogo jest uczynione to, co jest do uczynienia (od: kṛ – robić, PP kṛta – zrobiony, uczyniony; PF kṛtya – do zrobienia);
ca av. i;
bhārata bhārata 8i.1 m. potomku Bharaty;

 

warianty tekstu


guhyatamaṃ → guptatamaṃ (najbardziej ukryte);
idam uktaṃ mayānagha → mayā proktaṃ tavānagha (o bezgrzeszny, ja powiedziałem tobie);
kṛta-kṛtyaś ca → kṛta-kṛtyaṃ ca;
 
 



Śāṃkara


asmin adhyāye bhagavat-tattva-jñānaṃ mokṣa-phalam uktvā, atha idānīṃ tat stauti—
iti etad guhyatamaṃ gopyatamam, atyanta-rahasyam ity etat | kiṃ tat ? śāstram | yady api gītākhyaṃ samastaṃ śāstram ucyate, tathāpy ayam evādhyāya iha śāstram ity ucyate stuty-arthaṃ prakaraṇāt | sarvo hi gītā-śāstrārtho’smin adhyāye samāsena uktaḥ | na kevalaṃ gītā-śāstrārtha eva, kiṃtu sarvaś ca vedārtha iha parisamāptaḥ | yas taṃ veda sa veda-vit [gītā 15.1] vedaiś ca sarvair aham eva vedyaḥ [gītā 15.15] iti coktam | idam uktaṃ kathitaṃ mayā he’nagha apāpa ! etac chāstraṃ yathā-darśitārthaṃ buddhvā buddhimān syāt bhavet nānyathā | kṛta-kṛtyaś ca bhārata kṛtaṃ kṛtyaṃ kartavyaṃ yena sa kṛta-kṛtyaḥ | viśiṣṭa-janma-prasūtena brāhmaṇena yat kartavyaṃ tat sarvaṃ bhagavat-tattve vidite kṛtaṃ bhaved ity arthaḥ | na cānyathā kartavyaṃ parisamāpyate kasyacid ity abhiprāyaḥ | sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate [gītā 4.33] iti coktam |
etad dhi janma-sāmagryaṃ brāhmaṇasya viśeṣataḥ |
prāpyaitat kṛta-kṛtyo hi dvijo bhavati nānyathā || [mātranu 12.93]
iti ca mānavaṃ vacanam | yataḥ etat paramārthatattvaṃ mattaḥ śrutavān asi, ataḥ kṛtārthas tvaṃ bhārateti
 

Rāmānuja


itthaṃ mama puruṣottamatvapratipādanaṃ sarveṣāṃ guhyānāṃ guhyatamam idaṃ śāstram, „tvam anaghatayā yogyatamaḥ” iti kṛtvā mayā tavoktam / etad buddhvā buddhimāṃs syāt kṛtakṛtyaś ca māṃ prepsunā upādeyā yā buddhiḥ sā sarvā upāttā syāt: yac ca tena kartavyam, tat sarvaṃ kṛtaṃ syād ityarthaḥ / anena ślokena, anantaroktaṃ puruṣottamaviṣayaṃ jñānaṃ śāstrajanyam evaitat sarvaṃ karoti, na tatsākṣātkārarūpam ity ucyate
 

Śrīdhara


adhyāyārtham upasaṃharati itīti | ity anena saṃkṣepa-prakāreṇa guhyatamam atirahasyaṃ sampūrṇaṃ śāstram eva mayoktam | na tu punar viṃśati-ślokam adhyāya-mātraṃ he anagha vyasana-śūnya | ata etan mad-uktaṃ śāstraṃ buddhyā buddhimān samyag jñānī syaāt | ṛta-kṛtyaś ca syāt | yo 'pi ko 'pi he bhārata tvaṃ kṛta-kṛtyo 'sīti kiṃ vaktavyam iti bhāvaḥ
 

Madhusūdana


idānīm adhyāyārthaṃ stuvann upasaṃharati itīti | iti anena prakāreṇa guhyatamaṃ rahasyatamaṃ sampūrṇaṃ śāstram eva saṃkṣepeṇedam asminn adhyāye mayoktaṃ he 'naghāvyasana | etad buddhvānyo 'pi yaḥ kaścid buddhimān ātma-jñānavān syāt kṛtaṃ sarvaṃ kṛtyaṃ yena na punaḥ kṛtyāntaraṃ yasyāsti sa kṛtakṛtyaś ca syāt | viśiṣṭa-janma-prasūtena brāhmaṇena yat kartavyaṃ tat sarvaṃ bhagavat-tattve vidite kṛtaṃ bhavet na tv anyathā kartavyaṃ parisamāpyate kasyacid ity abhiprāyaḥ | he bhārata tvaṃ tu mahākula-prasūtaḥ svayaṃ ca vyasana-rahita iti kula-guṇena sva-guṇena caitad buddhvā kṛta-kṛtyo bhaviṣyasīti kim u vaktavyam ity abhiprāyaḥ
 

Viśvanātha


adhyāyārtham upasaṃharati itīti | viṃśatyā ślokair ebhir atirahasyaṃ śāstram eva sampūrṇaṃ mayoktam
 

Baladeva


athaitad apātreṣv aprakāśyam iti bhāvenāha itīti | ity evaṃ saṃkṣepa-rūpaṃ puruṣottamatva-nirūpakam idaṃ triślokī-śāstraṃ tubhyaṃ parama-bhaktāya mayoktam | he anagha, tvaāpy apātreṣu naitat prakāśyam iti bhāvaḥ | etad buddhvā buddhimān parokṣa-jñānī syāt | kṛtakṛtyo 'parokṣa-jñānī ceti puruṣottamatva-jñānam abhyarcyate
 
 



Michalski


Oznajmiłem ci więc najtajniejszą wiedzę, bezgrzeszny! Kto ją pojmie, staje się mędrcem, – on wszystko osiągnął, co było do osiągnięcia, Bharato!
 

Olszewski


O wojowniku bezgrzeszny, wyłożyłem ci najtajniejszą z nauk. Kto ją zna, ten musi być mędrcem i dzieło jego musi być Dopełnione.
 

Dynowska


Otom najtajemniejszą ze wszystkich objawił ci naukę, o Ardżuno bezgrzeszny; kto ją poznał, oświeconym zostaje i kończy swe na ziemi zadanie, o Bharato.
 

Sachse


Tak oto wyłożyłem naukę,
okrytą najgłębszą tajemnicą, o Bezgrzeszny.
Tego, kto ją poznał, winno się uznać za mędrca,
który spełnił już to, co było do spełnienia, Bharato!
 

Kudelska


Oto, Bezgrzeszny, wyjawiłem ci najbardziej tajemną naukę,
Kto ją pozna, Bharato, staje się mądrym człowiekiem i wypełnia swe powinności.
 

Rucińska


Otom ci podał, Bezgrzeszny, tę to najskrytszą naukę –
Kto pojął ją, jest wiedzącym i cel swój spełnił, Bharato!
 

Szuwalska


Zrozumiawszy to w pełni, pobożny Ardżuno,
Człowiek mądrym się staje i w życiu spełnionym.«
 
 

BhG 15.kolofon

iti śrī-mahābhārate bhiṣma-parvaṇi sapta-triṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


tłumaczenie polskie

A oto trzydziesty siódmy rozdział w chwalebnej Mahabharacie w parwanie Bhiszmy.
 

warianty tekstu


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*
A oto w chwalebnej Mahabharacie, w sanhicie Wjasowej, posiadającej sto tysięcy [wersów] w parwanie Bhiszmy
śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde akṣara-nirdeśo / puruṣottama-yogo / guhya-śāstra-vivarṇana-pūrvakaṃ puruṣottama-yogātmako / puruṣottama-prakṛti-yogo / buddhi-yogo / saṃsāra-viṣa-vṛkṣa-ccheda-kuṭhāra-yogo / saṃsāra-vṛkṣa-cchedana-yogo nāma pañca-daśo ‘dhyāyaḥ
W chwalebnych pieśniach Pana, w upaniszadach, w wiedzy o brahmanie, w księdze jogi, w rozmowie chwalebnego Kryszny z Ardźuną piętnasty rozdział zatytułowany: Opis niezniszczalnego / Joga najlepszego z ludzi / Wcześniej przedstawiona tajemna nauka mająca naturę jogi najlepszego z ludzi / Joga przyrody i najlepszego z ludzi / Joga roztropności / Joga topora ścinającego trujące drzewo emanacji / Joga ścięcia drzewa emanacji.
* Ta część kolofonu z: Śrīmad-Bhagavad-gītā (czcionka bengalska), komentarz: Śrīdhara Svāmipāda “Subodhinī”, tłumaczenie na język bengalski: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.
 
 



Śrīdhara


saṃsāra-śākhinaṃ chittvā spaṣṭaṃ pañcadaśe vibhuḥ |
puruṣottama-yogākhye paraṃ padam upādiśat ||
 

Madhusūdana


vaṃśī-vibhūṣita-karān nava-nīradābhāt
pītāmbarād aruṇa-bimba-phalādharoṣṭhāt |
pūrṇendu-sundara-mukhād aravinda-netrāt
kṛṣṇāt paraṃ kim api tattvam ahaṃ na jāne ||1||
sadā sadānanda-pade nimagnaṃ mano manobhāvam apākaroti |
gatāgatāyāsam apāsya sadyaḥ parāparātītam upaiti tattvam ||2||
śaivāḥ saurāś ca gāṇeśā vaiṣṇavāḥ śakti-pūjakāḥ |
bhavanti yan-mayāḥ sarve so 'ham asmi paraḥ śivaḥ ||3||
pramāṇato 'pi nirṇīyaṃ kṛṣṇa-māhātmyam adbhutam |
na śaknuvanti ye soḍhuṃ te mūḍhā nirayaṃ gatāḥ ||4||
 

Viśvanātha


jaḍa-caitanya-vargāṇāṃ vivṛtaṃ kurvatā kṛtam |
kṛṣṇa eva mahotkarṣa ity adhyāyārtha īritaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv ayaṃ pañcadaśaḥ saṅgataḥ saṅgataḥ satām ||
 

Baladeva


baddhān muktāc ca yaḥ puṃso bhinnas tad-bhṛt tad-uttamaḥ |
sa pumān harir eveti prāptaṃ pañcadaśād ataḥ ||