BhG 15.7

mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ
manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


jīva-loke (w świecie żyjących) jīva-bhūtaḥ (będąca życiem) mama eva (właśnie moja) sanātanaḥ aṃśaḥ (wieczna cząstka)
prakṛti-sthāni (przebywające w przyrodzie) manaḥ-ṣaṣṭhāni (wśród których umysł jest szósty) indriyāṇi (zmysły) karṣati (osiąga).
 

tłumaczenie polskie


W świecie żyjących życie jest właśnie moją odwieczną cząstką,
która osiąga zmysły należące do przyrody, wśród których szóstym jest umysł.
 

analiza gramatyczna

mama asmat sn. 6i.1 mój;
eva av. z pewnością, właśnie, dokładnie, jedynie;
aṃśaḥ aṃśa 1i.1 m. cząstka, część, kawałek (od: aṃś – rozdzielać);
jīva-loke jīva-loka 7i.1 m. ; TP : jīvānāṃ loka itiw świecie żyjących (od: jīv – żyć, jīva – żyjący, żywa istota, życie; loka – świat);
jīva-bhūtaḥ jīva-bhūta 1i.1 m. będącą życiem / zawierającą żywe istoty (od: jīv – żyć, jīva – żyjący, żywa istota, życie; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
sanātanaḥ sanātana 1i.1 m. wieczny, prastary;
manaḥ-ṣaṣṭhāni manaḥ-ṣaṣṭha 2i.3 n. ; yeṣāṃ manaḥ ṣaṣṭham asti tānite, wśród których umysł jest szósty (od: man – myśleć, manas – umysł; ṣaṭ – sześć, ṣaṣṭha – szósty);
indriyāṇi indriya 2i.3 n. zmysły (od: ind – posiadać moc);
prakṛti-sthāni prakṛti-stha 2i.3 n. ; yāni prakṛtau tiṣṭhanti tānite, które przebywają w przyrodzie (od: pra-kṛ – stwarzać, prakṛti – natura, podstawa, praprzyczyna, przejawiony świat; sthā – stać, stha – na końcu złożeń: znajdujący się w);
karṣati kṛṣ (ciągnąć, osiągać) Praes. P 1c.1 przyciąga, osiąga

 
 



Śāṃkara


nanu sarvā hi gatir āgaty-antāḥ | saṃyogāḥ viprayogāntāḥ [mātrbh 11.2.3] iti hi prasiddham | katham ucyate tat dhāma gatānāṃ nāsti nivṛttiḥ ? iti | śṛṇu tatra kāraṇaṃ—
mamaiva param ātmano nārāyaṇasya, aṃśo bhāgo’vayava eka-deśa ity anarthāntaraṃ jīva-loke jīvānāṃ loke saṃsāre jīva-bhūtaḥ kartā bhokteti prasiddhaḥ sanātanaś cirantanaḥ | yathā jala-sūryakaḥ sūryāṃśo jala-nimittāpāye sūryam eva gatvā na nivartate ca tenaivātmanā gacchati, evam eva | yathā ghaṭādy-upādhi-paricchinno ghaṭādy-ākāśa ākāśāṃśaḥ san ghaṭādi-nimittāpāye ākāśaṃ prāpya na nivartate | ata upapannam uktaṃ yad gatvā na nivartante iti |
nanu niravayavasya paramātmanaḥ kuto’vayava eka-deśo’ṃśaḥ iti ? sāvayavatve ca vināśa-prasaṅgo’vayava-vibhāgāt | naiṣa doṣaḥ, avidyā-kṛtopādhi-paricchinna eka-deśo’ṃśa iva kalpito yataḥ | darśitaś cāyam arthaḥ kṣetrādhyāye vistaraśaḥ | sa ca jīvo mad-aṃśatvena kalpitaḥ kathaṃ saṃsaraty utkrāmati ca ? ity ucyate—manaḥ-ṣaṣṭhānīndriyāṇi śrotrādīni prakṛti-sthāni sva-sthāne karṇa-śaṣkuly-ādau prakṛtau sthitāni karṣati ākarṣati
 

Rāmānuja


ittham uktasvarūpaḥ sanātano mamāṃśa eva san kaścid anādikarmarūpāvidyāveṣṭito jīvabhūto jīvaloke vartamāno devamanuṣyādiprakṛtipariṇāmaviśeṣaśarīrasthāni manaṣṣaṣṭhānīndriyāṇi karṣati / kaścic ca pūrvoktena mārgeṇāsyā avidyāyāḥ muktaḥ svena rūpeṇāvatiṣṭhate / jīvabhūtas tv atisaṃkucitajñānāiśvaryaḥ karmalabdhaprakṛtipariṇāmaviśeṣarūpaśarīrasthānām indriyāṇāṃ manaṣṣaṣṭhānām īśvaraḥ tāni karmānuguṇam itas tataḥ karṣati
 

Śrīdhara


nanu ca tvadīyaṃ dhāma prāptāḥ santo yadi na nivartante tarhi sati sampadya na viduḥ sati sampadyāmahe ity ādi śruteḥ suṣupti-pralaya-samaye tattva-prāptiḥ sarveṣām astīti ko nāma saṃsārī syād ity āśaṅkya saṃsāriṇaṃ darśayati mamaiveti pañcabhiḥ | mamaivāṃśo yo ‚yam avidyayā jīva-bhūtaḥ sanātanaḥ sarvadā saṃsāritvena prasiddhaḥ | asau suṣupti-pralayayoḥ prakṛtau līnatayā sthitāni manaḥ ṣaṣṭhaṃ yeṣāṃ tānīndriyāṇi punar jīva-loke saṃsāropabhogārtham ākarṣati | etac ca karmendriyāṇāṃ prāṇasya copalakṣaṇārtham | ayaṃ bhāvaḥ saatyaṃ suṣupti-pralayayor api mad-aṃśatvāt sarvasāpi jīva-mātrasya mayi layād asty eva mat-prāptiḥ | tathāpy avidyāyāvṛtasya sānuśayasya sa-prakṛtike mayi layaḥ | na tu śuddhe | tad uktam — avyaktād vyaktayaḥ sarve prabhantīty ādinā | ataś ca punaḥ saṃsārāya nirgacchan avidvān prakṛtau līnatayā sthitāni svopādhi-bhūtānīndriyāṇi ākarṣati | viduṣāṃ tu śuddha-svarūpa-prāpter nāvṛttir iti
 

Madhusūdana


jīvasya tu pāramārthikaṃ svarūpaṃ brahmaivety asakṛd āveditam | tad etat sarvaṃ pratipādyata uttareṇa granthena | tatra jīvasya brahma-rūpatvād ajñāna-nivṛttyā tat-svarūpaṃ prāptasya tato na pracyutir iti pratipādyate mamaivāṃśa [Gītā 15.7a] iti ślokārdhena | suṣuptau tu sarva-kārya-saṃskāra-sahitājñāna-sattvāt tataḥ punaḥ saṃsāro jīvasyeti manaḥ-ṣaṣṭhāni [Gītā 15.7b] iti ślokārdhena pratipādyate | tatas tasya vastuto ‚saṃsāriṇo ‚pi māyayā saṃsāraṃ prāptasya manda-matibhir deha-tādātmyaṃ prāpitasya dehād vyatirekaḥ pratipādyate śarīram [Gītā 15.8] ity ādinā ślokārdhena | śrotraṃ cakṣur [Gītā 15.9] ity ādinā tu yathāyathaṃ sva-viṣayeṣv indriyāṇāṃ pravartakasya tasya tebhyo vyatirekaḥ pratipādyate | evaṃ dehendriyādi-vilakṣaṇam utkrānty-ādi-samaye svātma-rūpatvāt kim iti sarve na paśyantīty āśaṅkāyāṃ viṣaya-vikṣipta-cittā darśana-yogyam api taṃ na paśyantīty uttaram ucyate utkrāmantam [Gītā 15.10a] ity ādinā ślokena | taṃ jñāna-cakṣuṣaḥ paśyantīti vivṛtaṃ yatanto yoginaḥ [Gītā 15.11a] iti ślokārdhena | vimūḍhā nānupaśyanti [Gītā 15.10b] ity etad vivṛtaṃ yatanto ‚pi [Gītā 15.11b] iti ślokārdheneti pañcānāṃ ślokānāṃ saṅgatiḥ | idānīṃ akṣarāṇi vyākhyāsyāmo mameti |
mamaiva paramātmano ‚ṃśo niraṃśasyāpi māyayā kalpitaḥ sūryasyeva jale nabhasa iva ca ghaṭe mṛṣābhedavān aṃśa ivāṃśo jīva-loke saṃsāre, sa ca prāṇa-dhāraṇopādhinā jīva-bhūtaḥ kartā bhoktā saṃsaratīti mṛṣaiva prasiddhim upāgataḥ sanātano nitya upādhi-paricchede ‚pi vastutaḥ paramātmatva-rūpatvāt | ato jñānādi-jñāna-nivṛttyā sva-svarūpaṃ brahma prāpya tato na nivartanta iti yuktam |
evam-bhūto ‚pi suṣuptāt katham āvartata ity āha – manaḥ ṣaṣṭhaṃ yeṣāṃ tāni śrotra-tvak-cakṣū-rasana-ghrāṇākhyāni pañcendriyāīndrasyātmano viṣayopalabdhi-karaṇatayā liṅgāni jāgrat-svapna-bhoga-janaka-karma-kṣaye prakṛti-sthāni prakṛtāvajñāne sūkṣma-rūpeṇa sthitāni punar-jāgrad-bhoga-janaka-karmodaye bhogārthaṃ karṣati kūrmo ‚ṅgānīva prakṛter ajñānād ākarṣati viṣaya-grahaṇa-yogyatayāvirbhāvayatīty arthaḥ | ato jñānād anāvṛttāv apy ajñānād āvṛttir nānupapanneti bhāvaḥ
 

Viśvanātha


tvad-bhaktyā saṃsāram atikrāmyan ta-pada-gāmī jīvaḥ ka ity apekṣāyām āha mamaivāṃśa iti | yad uktaṃ vārāhe svāṃśaś cātha vibhinnāṃśa iti dvedhāyam iṣyate | vibhinnāṃśas tu jīvaḥ syāt iti | sanātano nityaḥ sa ca baddha-daśāyāṃ manaḥ eva ṣaṣṭhaṃ yeṣāṃ tānīndriyāṇi prakṛtāv upādhau sthitāni karṣati | mamaiva etānīti svīyatvābhimānena gṛhītāṃ pādārgala-śṛṅkhalām iva karṣati
 

Baladeva


nanu tvat-prapattyā yas tat-padaṃ yāti, sa jīvaḥ ka ity apekṣāyām āha mamaiveti | jīvaḥ sarveśvarasya mamaivāṃśo, na tu brahma-rudrāder īśvarasya, sa ca sanātano nityo, na tu ghaṭākāśādivat kalpitaḥ | sa ca jīva-loke prapañce sthito manaḥ-ṣaṣṭhānīndriyāṇi śrotrādīni karṣati pādādi-śṛṅkhalā iva vahati | tāni kīdṛṃśīty āha prakṛti-sthāni prakṛti-vikāra-bhūtāhaṅkāra-kāryāṇīty arthaḥ | tatra manaḥ sāttvikāhaṅkārasya śrotrādikaṃ tu rājasāhaṅkārasya kāryam iti bodhyam | bhagavat-prapattyā prākṛta-karaṇa-hīno bhagaval-lokaṃ gatas tu bhāgavatair deha-karaṇair vibhūṣaṇair iva viśiṣṭo bhagavantaṃ saṃśrayan nivasatīti sūcyate — sa vā eṣa brahma-niṣṭha idaṃ śarīraṃ martyam atisṛjya brahmābhisampadya brahmaṇā paśyati brahmaṇā śṛṇoti brahmaṇaivedaṃ sarvam anubhavati iti mādhyandināyana-śruteḥ | vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ [BhP 3.15.14] ity ādi smṛteś ca | bhagavat-saṅkalpa-siddha-cid-vigrahas tatra bhavatīti |
yat tu ghaṭākāśavaj jalākāśavad vā jīve brahmaṇo ‚ṃśo ‚ntaḥ-karaṇenāvacchedāt tasmin pratibimba-nāśād vā ghaṭa-jala-nāśe tat-tad-ākāśasya śuddhākāśatvavad antaḥ-karaṇa-nāśe jīvāṃśasya śuddha-brahmatvam iti vadanti, na tat sāram, jīva-bhūtaḥ, mamāṃśaḥ, sanātanaḥ ity ukti-vyākopāt | paricchedādi-vāda-dvayasya dehino ‚smin yathā [Gītā 2.12] ity atra pratyākhyānāc ca | pratibimba-sādṛśyāt tu tattvaṃ mantavyam ambuvad adhikaraṇa-vinirṇayāt | tasmāt brahmopasarjanatvaṃ jīvasya brahmāṃśatvaṃ vidhu-maṇḍalasya śatāṃśaḥ śukra-maṇḍalam ity ādau dṛṣṭaṃ cedam eka-vastv-eka-deśatvaṃ cāṃśatvam āhuḥ | brahma khalu śaktimad ekaṃ vastu brahma-śaktiḥ, itas tv anyāṃ prakṛtiṃ viddhi me parāṃ jīva-bhūtām [Gītā 7.5] iti pūrvokter atas tad eka-deśāt tad-aṃśo jīvaḥ
 
 



Michalski


Wieczysta cząstka mej istoty, gdy stanie się duszą oddzielną na świecie żyjących, ciągnie ku sobie tkwiące w rozsnowie zmysły wraz z szóstym zmysłem – sercem.
 

Olszewski


Na tym świecie żywota cząstka mojej jaźni, która ożywia istoty, a która jest nieśmiertelna, przyciąga do siebie ducha i sześć zmysłów, które są w naturze;
 

Dynowska


Wieczysta cząstka Mej własnej Istoty staje się w krainie istot żywych indywidualnym, nieśmiertelnym Duchem, który w materię spowity przyciąga pięć zmysłowych władz i umysł jako szósty.
 

Sachse


Cząstka mej istoty,
stawszy się w świecie żywych
nieprzemijalną podstawą życia,
unosi z sobą sześć, licząc z umysłem, zmysłów
tkwiących w materii.
 

Kudelska


Maleńka część mego jestestwa staje się nieśmiertelną żywą duszą w człowieczym świecie,
A będąc spowita w ciało natury, przyciąga do siebie pięć zmysłów i umysł jako zmysł szósty.
 

Rucińska


Moja to cząstka, w dusz świecie odwieczną duszą będąca,
Sześć zmysłów, łącznie z umysłem, tkwiących w Przyrodzie przyciąga.
 

Szuwalska


Cząstka moja wieczna
W świecie istot żyjących, wcielonych, lecz trwałych,
Ze zmysłami sześcioma, w tym także z umysłem,
Nieustannie się zmaga, w materii ugrzęzła.
 
 

Both comments and pings are currently closed.