BhG 15.15

sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca
vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


aham ca (i ja) sarvasya (wszystkich) hṛdi (w sercu) sanniviṣṭaḥ (umieszczony) [asmi] (jestem),
mattaḥ (ode mnie) smṛtiḥ (pamięcią) jñānam (wiedzą) apohanaṃ ca (i usunięciem) [santi] (są).
sarvaiḥ vedaiḥ ca (i przez wszystkie Wedy) aham eva (ja jedynie) vedyaḥ (do poznania) [asmi] (jestem),
aham ca (i ja) vedānta-kṛt (twórcą Wedanty) veda-vit eva (zaiste znawcą Wedy) [asmi] (jestem).
 

tłumaczenie polskie


Ja znajduję się we wszystkich sercach,
ode mnie pochodzi pamięć, wiedza i [ich] usunięcie,
jedynie ja jestem do poznania przez wszystkie Wedy,
i ja jestem twórcą Wedanty i znawcą Wed.
 

analiza gramatyczna

sarvasya sarva sn. 6i.1 m. wszystkich;
ca av. i;
aham asmat sn. 1i.1ja;
hṛdi hṛd 7i.1 n. w sercu, w umyśle, w jaźni;
saṃniviṣṭaḥ sam-ni-viṣṭa (ni-viś – wchodzić) PP 1i.1 m. umieszczony, ulokowany;
mattaḥ av. ode mnie (od: mat – forma podstawowa zaimka osobowego ‘ja’ w l.poj. używana głównie na początku złożeń; ablativus nieodmienny zakończony na: -tas);
smṛtiḥ smṛti 1i.1 f. pamięć, tradycja, święte teksty przekazane przez tradycję (od: smṛ – myśleć, pamiętać);
jñānam jñāna 1i.1 n. wiedza, mądrość, inteligencja (od: jñā – wiedzieć, rozumieć);
apohanam apohan 1i.1 n. zabranie, usunięcie (od: apa-ūh – zdejmować, usuwać, zabierać, apoha – usunięcie, zaprzeczenie);
ca av. i;
vedaiḥ veda 3i.3 m. przez Wedy (od: vid – wiedzieć);
ca av. i;
sarvaiḥ sarva sn. 3i.3 n. przez wszystkie;
aham asmat sn. 1i.1ja;
eva av. z pewnością, właśnie, dokładnie, jedynie;
vedyaḥ vedya (vid – wiedzieć, rozumieć) PF 1i.1 m. do poznania, do zrozumienia;
vedānta-kṛt vedānta-kṛt 1i.1 m. ; yaḥ vedāntaṃ karoti saḥ ten, który tworzy Wedantę (od: vid – wiedzieć, veda – Weda; anta – koniec, limit, granica, śmierć; vedānta – konkluzja Wedy = Brahma-sūtra – tekst poświęcony wiedzy o brahmanie; kṛ – robić, -kṛt – na końcu złożeń wskazuje na sprawcę, twórcę);
veda-vit veda-vit 1i.1 m. ; yo vedān vetti saḥten, który zna Wedy (od: vid – wiedzieć, veda – Weda; vid – wiedzieć, rozumieć, -vit – sufiks: znający, znawca);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
aham asmat sn. 1i.1ja;

 

warianty tekstu


mattaḥ smṛtir jñānam mattaḥ smṛti-jñānam / matta-smṛtiṛ jñānam / matta-smṛti-jñānam (ode mnie pamięć i wiedza / szalona pamięć i wiedza / szaleństwo, pamięć i wiedza);
apohanaṃamohanaṃ (brak omroczenia);
veda-vid eva → veda-kṛd eva (zaiste twórca Wed);
 
 



Śāṃkara


kiṃ ca—
sarvasya ca prāṇi-jātasyāham ātmā san hṛdi buddhau saṃniviṣṭaḥ | ato matta ātmanaḥ sarva-prāṇināṃ smṛtir jñānaṃ tad-apohanaṃ cāpagamanaṃ ca | yeṣāṃ yathā puṇya-karmaṇāṃ puṇya-karmānurodhena jñāna-smṛtī bhavataḥ, tathā pāpa-karmaṇāṃ pāpa-karmānurūpeṇa smṛti-jñānayor apohanaṃ cāpāyanam apagamanaṃ ca | vedaiś ca sarvair aham eva paramātmā vedyo veditavyaḥ | vedānta-kṛd vedāntārtha-saṃpradāya-kṛd ity arthaḥ, veda-vid vedārtha-vid eva cāham
 

Rāmānuja


atra paramapuruṣavibhūtibhūtau somavaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tatsāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūtajātasya ca paramapuruṣasāmānādhikaraṇyanirdeśahetum āha

tayoḥ somavaiśvānarayoḥ sarvasya ca bhūtajātasya sakalapravṛttinivṛttimūlajñānodayadeśe hṛdi sarvaṃ matsaṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathāhuḥ śrutayaḥ, „antaḥ praviṣṭaś śāstā janānāṃ sarvātmā”, „yaḥ pṛthivyāṃ tiṣṭhan”, „ya ātmani tiṣṭhan ātmano 'ntaro ….. yamayati”, „padmakośapratīkāśaṃ hṛdayaṃ cāpy adhomukham”, „atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma” ityādyāḥ / smṛtayaś ca, „śāstā viṣṇur aśeṣasya jagato yo jaganmayaḥ”, „praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām”, „yamo vaivasvato rājā yas tavaiṣa hṛdi sthitaḥ” ityādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrvānubhūtiviṣayam anubhavasaṃskāramātrajaṃ jñānam / jñānam indriyaliṅgāgamayogajo vastuniścayaḥ; so 'pi mattaḥ / apohanaṃ ca / apohanam jñānanivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhatīti pramāṇapravṛttyarhatāviṣayaṃ sāmagryādinirūpaṇajanyaṃ pramāṇānugrāhakaṃ jñānam; sa coho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato 'gnisūryavāyusomendrādīnāṃ madantaryāmikatvena madātmakatvāt tatpratipādanaparair api sarvair vedair aham eva vedyaḥ, devamanuṣyādiśabdair jīvātmaiva / vedāntakṛd vedānām „indraṃ yajeta”, „varuṇaṃ yajeta” ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; antakṛt phalakṛt; vedoditaphalasya pradātā cāham evetyarthaḥ / tad uktaṃ pūrvam eva, „yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati” ity ārabhya „labhate ca tataḥ kāmān mayaiva vihitān hi tān” iti, „ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca” iti ca / vedavid eva cāham vedavic cāham eva / evaṃ madabhidhāyinaṃ vedam aham eva veda; ito 'nyathā yo vedārthaṃ
brūte na sa vedavid ity abhiprāyaḥ

 

Śrīdhara


kiṃ ca sarvasya prāni-jātasya hṛdi samyag-antaryāmi-rūpeṇa praviṣṭo 'ham | ataś ca matta eva hetoḥ prāṇi-mātrasya pūrvānbhūtārtha-viṣayā smṛtir bhavati | jñānaṃ ca viṣayendndriya-saṃyogajaṃ bhavati | āpohanaṃ ca tayoḥ pramoṣo bhavati | vedaiś ca sarvais tat-tad-devatādi-rūpeṇāham eva vedyaḥ | vedānta-kṛt tat-sampradāya-pravartakaś ca | jñānado gurur aham ity arthaḥ | veda-vid eva ca vedārtha-vid apy aham eva
 

Madhusūdana


kiṃ ca, sarvasya brahmādi-sthāvarāntasya prāṇi-jātasyāham ātmā san hṛdi buddhau saṃniviṣtaḥ sa eṣa iha praviṣṭaḥ [BAU 1.4.7] iti śruteḥ | anena jīvenātmanānupraviśya nāma-rūpe vyākaravāṇi [ChāU 6.3.2] iti ca | ato matta ātmana eva hetoḥ prāṇi-jātasya yathānurūpaṃ smṛtir etaj janmani pūrvānubhūtārtha-viṣayā vṛttir yogināṃ ca janmāntarānubhūtārtha-viṣayāpi | tathā matta eva jñānaṃ viṣayendriya-saṃyogajaṃ bhavati | yogināṃ ca deśa-kāla-viprakṛṣṭa-viṣayam api | evaṃ kāma-krodha-śokādi-vyākula-cetasām apohanaṃ ca smṛti-jñānayor apāyaś ca matta eva bhavati |
evaṃ svasya jīva-rūpatām uktvā brahma-rūpatām āha – vedaiś ca sarvair indrādi-devatā-prakāśakair api aham eva vedyaḥ sarvātmatvāt |
indraṃ mitraṃ varuṇam agnim āhur
atho divyaḥ sa suparṇo garutmān |
ekaṃ sad viprā bahudhā vadanti
agniṃ yamaṃ mātariśvānam āhuḥ || [Ṛk 2.3.22.6] iti mantra-varṇāt |
eṣa u hy eva sarve devāḥ iti ca śruteḥ | vedānta-kṛd vedāntārtha-sampradāya-pravartako veda-vyāsādi-rūpeṇa | na kevalam etāvad eva veda-vid eva cāhaṃ karma-kāṇḍopāsanā-kāṇḍa-jñāna-kāṇḍātmaka-mantra-brāhmaṇa-rūpa-sarva-vedārtha-vic cāham eva | ataḥ sādhūktaṃ brahmaṇo hi pratiṣṭhāham [Gītā 14.27] ity ādi
 

Viśvanātha


yathaiva jaṭhare jaṭharāgnir ahaṃ tathaiva sarvasya carācarasya hṛdi sanniviṣṭo buddhi-tattva-rūpo 'ham eva | yato matto buddhi-tattvād eva pūrvānubhūtārtha-viṣayānusmṛtir bhavati | tathā viṣayendriya-yogajaṃ jñānaṃ ca apohanaṃ smṛti-jñānayor apagamaś ca bhavatīti | jīvasya bandhāvasthāyāṃ svasyopakārakatvam uktvā mokṣāvasthāyāṃ yat prāpyaṃ tatrāpy upakāratvam āha vedair iti | veda-vyāsa-dvārā vedānta-kṛd aham eva yato vedavid vedārtha-tattva-jño 'ham eva matto 'nyo vedārthaṃ na jānātīty arthaḥ
 

Baladeva


prāṇināṃ jñānājñāna-hetuś cāham evety āha sarvasya ceti | tayoḥ soma-vaiśvānarayoḥ sarvasya ca prāṇi-vṛndasya hṛdi nikhila-pravṛtti-hetu-jñānodaya-dehe 'ham eva niyāmakatvena sanniviṣṭaḥ | antaḥ-praviṣṭaḥ śāstā janānām [TaittA 3.11] | ity ādi-śravaṇāt | ato matta eva sarvasya smṛtiḥ pūṛvānubhūta-vastu-viṣayānusandhi-jñānaṃ ca viṣayendriya-sannikarṣa-janyaṃ jāyate | tayor apohanaṃ pramoṣaś ca matto bhavati | evam uktaṃ uddhavena tvatto jñānaṃ hi jīvānāṃ pramoṣas tatra śaktitaḥ iti |
evaṃ sāṃsārika-bhoga-sādhanatāṃ svasyoktvā mokṣa-sādhanatām āha vedaiś ceti | sarvair nikhilair vedair aham eva sarveśvaraḥ sarva-śaktimān kṛṣṇo vedyaḥ | yo 'sau sarvair vedair gīyate iti śruteḥ | atra karma-kāṇḍena paramparayā jñāna-kāṇḍena tu sākṣād iti bodhyam | katham evaṃ pratyetavyam iti cet tatrāha vedānta-kṛd aham eveti | vedānām anto 'rtha-nirṇayas tat-kṛd aham eva bādarāyaṇātmanā | evam āha sūtra-kāraḥ — ta tu samanvayāt [Vs 1.1.4] ity ādibhiḥ | nanv anye vedārtham anyathā vyācakṣyate | tatrāha vedavid eva cāham ity aham eva vedavid iti | bādarāyaṇaḥ san yam artham ahaṃ niraṇaiṣaṃ sa eva vedārthas tato 'nyathā tu bhrānti-vijṛmbhita iti | tathā ca mokṣa-pradasya sarveśvara-tattvasya vedair abodhanād aham eva mokṣa-sādhanam
 
 



Michalski


Ja zamieszkuję serce każdego. – Odemnie pochodzą pamięć i wiedza oraz ich zanik. – We wszystkich Wedach daję się poznać. – Jestem twórcą Wedanty, jestem znawcą Wed.
 

Olszewski


Jestem we wszystkich sercach: odemnie biorą swój początek pamięć, wiedza i rozumowanie. We wszystkich Wedach mnie właśnie szukać należy, bowiem jestem twórcą teologii i przedmiotem teologii, teologiem.
 

Dynowska


Jam jest w każdym sercu obecny; pamięć i wiedza ode Mnie są, zarówno jak ich brak. Jam Świętych Ksiąg treścią i Tym, co jest ich i wszelkiej mądrości i wiedzy celem; Jam też jest Znawcą Wed i twórcą Wedanty.
 

Sachse


Jestem w sercu każdego.
To ode mnie pochodzi pamięć, wiedza i zapomnienie.
To mnie poznać można dzięki wszystkim wedom,
to ja jestem twórcą celu wed i znawcą wedy.
 

Kudelska


Ja przebywam w sercu każdego, ode mnie pochodzi pamięć, mądrość i zdolność wnioskowania,
Ja jestem tym, co jest poznawane we wszystkich Wedach, Ja jestem twórcą Upaniszad i znawcą całej Wedy.
 

Rucińska


W sercu wszystkiego ja jestem ukryty,
ze mnie jest pamięć, wiedza i niepamięć,
Jam poznawalny jest przez wszystkie Wedy,
twórcą wedanty i Wed znawcą jestem!
 

Szuwalska


W każdym sercu mieszkam.
Jestem źródłem pamięci, wiedzy, zapomnienia.
Wiedza o Mnie we wszystkich Wedach jest zawarta.
Ja stworzyłem Wedantę. Ja Wed jestem znawcą.
 
 

Both comments and pings are currently closed.