BhG 7.25

nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ
mūḍho yaṃ nābhijānāti loko mām ajam avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


aham (ja) yoga-māyā-samāvṛtaḥ (okryty magią jogi) sarvasya (dla wszystkich) prakāśaḥ (widoczny) na [bhavāmi] (nie jestem).
ayam mūḍhaḥ lokaḥ (ten omroczony świat) mām ajam avyayam (mnie nienarodzonego, niezmiennego) na abhijānāti (nie rozpoznaje).

 

tłumaczenie polskie


Będąc okrytym magią jogi nie objawiam się wszystkim.
Omroczony świat nie rozpoznaje mnie jako nienarodzonego i niezmiennego.

 

analiza gramatyczna

na av. nie;
aham asmat sn. 1i.1ja;
prakāśaḥ prakāśa 1i.1widoczny, jaśniejący, zamanifestowany, objawiony (od: pra-kaś – być widocznym, jaśnieć);
sarvasya sarva sn. 6i.1 m. każdego, wszystkich;
yoga-māyā-samāvṛtaḥ yoga-māyā-samāvṛta 1i.1 m. ; TP : yogasya māyayā samāvṛta iti okryty magią jogi (od: yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony; māyā – magia, iluzja, ułuda, nadnaturalna moc; samā-vṛ – okrywać PP sam-ā-vṛta – okryty);
mūḍhaḥ mūḍha (muh – mylić się, być skonsternowanym, omroczonym, ogłupiałym) PP 1i.1 m. omroczony, skonfundowany;
ayam idam sn. 1i.1 m. ten;
na av. nie;
abhijānāti abhi-jñā (rozpoznawać) Praes. P 1c.1 rozpoznaje, rozumie;
lokaḥ loka 1i.1 m. świat, ludzie;
mām asmat sn. 2i.1mnie;
ajam a-ja 2i.1 m. nienarodzonego (od: jan – rodzić się, ja – na końcu złożeń: zrodzony);
avyayam a-vyaya 2i.1 m. niezmiennego, niewyczerpalnego (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);

 

warianty tekstu


sarvasya → sarvaś ca / sarveṣāṃ (i cały / wśród wszystkich);
mūḍho zamienione miejscem z: loko;
loko → loke (w świecie);
avyayam → atyayam (znikającego / przekraczającego);
 
 

Śāṃkara


tad-ajñānaṃ kiṃ-nimittam ity ucyate—

nāhaṃ prakāśaḥ sarvasya lokasya, keṣāṃcid eva mad-bhaktānāṃ prakāśo’ham ity abhiprāyaḥ | yoga-māyā-samāvṛto yogo guṇānāṃ yuktir ghaṭanaṃ saiva māyā yoga-māyā | tayā yogamāyayā samāvṛtaḥ, saṃchanna ity arthaḥ | ata eva mūḍho loko’yaṃ nābhijānāti mām ajam avyayam

 

Rāmānuja


kuta evaṃ na prakāśyata ity atrāha

kṣetrajñāsādhāraṇamanuṣyatvādisaṃsthānayogākhyamāyayā samāvṛto ‚haṃ na sarvasya prakāśaḥ / mayi manuṣyatvādisaṃsthānadarśanamātreṇa mūḍho ‚yaṃ loko mām ativāyvindrakarmāṇam atisūryāgnitejasam upalabhyamānam api ajam avyayaṃ nikhilajagadekakāraṇaṃ sarveśvaraṃ māṃ sarvasamāśrayaṇīyatvāya manuṣyatvasaṃsthānam āsthitaṃ nābhijānāti

 

Śrīdhara


teṣāṃ svājñāne hetum āha nāham iti | sarvasya lokasya nāhaṃ prakāśaḥ prakaṭo na bhavāmi | kintu mad-bhaktānām eva | yato yoga-māyayā samāvṛtaḥ | yogo yuktir madīyaḥ ko ‚py acintyaḥ prajñā-vilāsaḥ | sa eva māyāghaṭana-ghaṭanāpaṭīyastvāt | tayā saṃcchannaḥ ataeva mat-svarūpa-jñāne mūḍhaḥ sann ayaṃ loko ‚jam avyayaṃ ca māṃ na jānātīti

 

Madhusūdana


nanu janma-kāle ‚pi sarva-yogi-dhyeyaṃ śrī-vaikuṇṭha-stham aiśvaram eva rūpam āvirbhāvitavati samprati ca śrīvatsa-kaustubha-vanamālā-kirīṭa-kuṇḍalādi-divyopakaraṇa-śālini kambu-kamala-kaumodakī-cakra-vara-dhāri-catur-bhuje śrīmad-vainateya-vāhane nikhila-sura-loka-sampādita-rāja-rājeśvarābhiṣekādi-mahā-vaibhave sarva-surāsura-jetari vividha-divya-līlā-vilāsa-śīle sarvāvatāra-śiromaṇau sākṣād-vaikuṇṭha-nāyake nikhila-loka-duḥkha-nistārāya bhuvam avatīrṇe viriñci-prapañcāsambhavi-niratiśaya-saundarya-sāra-sarvasva-mūrtau bāla-līlā-vimohita-vidhātari taraṇi-kiraṇojjvala-divya-pītāmbare nirupama-śyāmasundare kara-dīkṛta-pārijātārtha-parājita-purandare bāṇa-yuddha-vijita-śaśāṅka-śekhare samasta-surāsura-vijayi-naraka-prabhṛti-mahā-daiteya-prakara-prāṇa-paryanta-sarvasva-hāriṇi śrīdāmādi-parama-raṅka-mahā-vaibhava-kāriṇi ṣoḍaśa-sahasra-divya-rūpa-dhāriṇy aparimeya-guṇa-garimaṇi mahā-mahimani nārad-mārkaṇḍeyādi-mahā-muni-gaṇa-stute tvayi katham avivekino ‚pi manuṣa-buddhir jīva-buddhir vety arjunāśaṅkām apaninīṣur āha bhagavān nāham iti |

ahaṃ sarvasya lokasya na prakāśaḥ svena rūpeṇa prakaṭo na bhavāmi | kintu keṣāṃcin mad-bhaktānām prakaṭo bhavāmīty abhiprāyaḥ | kathaṃ sarvasya lokasya na prakaṭa ity atra hetum āha yoga-māyā-samāvṛtaḥ | yogo mama saṅkalpas tad-vaśa-vartinī māyā yoga-māyā tathāyam abhakto jano māṃ svarūpeṇa na jānātv iti saṅkalpānuvidhāyinyā māyayā samyag āvṛtaḥ saty api jñāna-kāraṇe jñāna-viṣayatvāyogyaḥ kṛtaḥ | ato yad uktaṃ paraṃ bhāvam ajānanta iti tatra mama saṅkalpa eva kāraṇam ity uktaṃ bhavati | ato mama māyayā mūḍha āvṛta-jñānaḥ sann ayaṃ caturvidha-bhakta-vilakṣaṇo lokaḥ saty api jñāna-kāraṇe mām ajam avyayam anādy-anantaṃ parameśvaraṃ nābhijānāti, kintu viparīta-dṛṣṭyā manuṣyam eva kaṃcin manyata ity arthaḥ | vidyamānaṃ vastu-svarūpam āvṛṇoty avidyamānaṃ ca kiṃcid darśayatīti laukika-māyām api prasiddham etat

 

Viśvanātha


nanu yadi tvaṃ nitya-rūpa-guṇa-līlo ‚si, tadā te tathābhūtā sārvakālikī sthitiḥ kathaṃ na dṛśyate? tatrāha nāham iti | ahaṃ sarvasya sarva-deśa-kāla-vartino janasya na prakāśo na prakaṭaḥ | yathā guṇa-līlā-parikaravattvena sadaiva virājamāno ‚pi dadācid eva keṣucid eva bhramāṇḍeṣu | kiṃ ca sūryo yathā sumeru-śailāvaraṇa-vaśāt sarvadā loka-dṛśyo na bhavati, kintu kadācid eva, tathaivāham api yogamāyā-samāvṛtaḥ | na ca jyotiścakravartamānānāṃ prāṇināṃ jyotiścakrastho jyotiścakra-madhye sāmastyena sadaiva virājamāno ‚pi sūryaḥ sarva-kāla-deśa-varti-janasya na prakaṭaḥ | kintu kādācitkeṣu ca bhāratādiṣu khaṇḍeṣu vartamānasya janasyaiva tathaivāham api |

sva-dhāmasu svarūpa-sūryo yathā sadaiva dṛśyas tathaiva śrī-kṛṣṇa-dhāmani mathurā-dvārakādau sthitānām idānīntanānāṃ janānāṃ tatrasthaḥ kṛṣṇaḥ kathaṃ na dṛśyo bhavati ? ucyate yadi jyotiścakra-madhye sumerur abhaviṣyat tadā tad-āvṛtaḥ sūryo dṛśyo nābhaviṣyat | tatra tu mathurādi-kṛṣṇa-dyumaṇi-dhāmani sumeru-sthānīyā yoga-māyaiva sadā vartata ity atas tad-āvṛtaḥ kṛṣṇārkaḥ sadā na dṛśyate | kintu kadācid eveti sarvam anavadyam | ato mūḍho loko māṃ śyāmasundarākāraṃ vasudevātmajam avyayaṃ māyika-janmādi-śūnyaṃ nābhijānāti | ataeva kalyāṇa-guṇa-vāridhiṃ mām apy antatas tyaktvā man-nirviśeṣ-svarūpaṃ brahmaiva upāsata iti

 

Baladeva


nanu bhaktā ivābhaktāś ca tvāṃ pratyakṣīkurvanti prasādād eva bhajatsv abhivyaktir iti katham ? tatrāha nāham iti | bhaktānām evāhaṃ nitya-vijñām asukha-ghano ‚nanta-kalyāṇa-guṇa-karmā prakāśo ‚bhivyakto, na tu sarveṣām abhaktānām api | yad ahaṃ yogamāyayā samāvṛto mad-vimukha-vyāmohakatva-yoga-yuktayā māyayā samācchanna-parisara ity arthaḥ | yad uktaṃ -māyā-javanikācchanna-mahimne brahmaṇe namaḥ iti | māyā-mūḍho ‚yaṃ loko ‚timānuṣa-daivata-prabhāvaṃ vidhi-rudrādi-vanditam api māṃ nābhijānāti | kīdṛśam ? ajaṃ janma-śūnyaṃ yato ‚vyayam apracyuta-svarūpa-sāmarthya-sārvajñyādikam ity arthaḥ

 
 

Michalski


Osłonięty ułudą, – ułudą czaru mojego, nie każdemu daję się poznać, – ten świat obłędny nie zna mnie wcale, nieurodzonego, nieprzemijającego.

 

Olszewski


Albowiem nie ukazuję się wszystkim, zasłoniwszy się magią, którą tylko Jedność duchowa rozprasza. Świat pełen rozterki nie zna mię, który jestem wolny od urodzenia i śmierci.

 

Dynowska


Niewielu też umie Mnie odkryć poza zasłoną tej zjawy kosmicznej, twórczą potęgą Mej Jogi wyłonionej. Nie zna Mnie świat ten w ułudę spowity, Mnie, którym niezniszczalny jest, ponad urodzeniem i zmianą wszelaką.

 

Sachse


Nie dla każdego jestem widoczny,
ukrywa mnie bowiem złuda zespolenia [z materią].
Zwiedziony [złudą] ten świat
nie wie, że niezrodzony jestem, i niezmienny.

 

Kudelska


Okryty mą twórczą potęgą, nie jestem widoczny dla nich wszystkich,
Zbałamucony ten świat nie rozpoznaje mnie jako nie narodzonego i nieprzemijającego.

 

Rucińska


Nie wszystkim się ukazuję, boską zakryty Ułudą,
Nie zna mnie świat ten, zwiedziony, niezrodzonego, wiecznego!

 

Szuwalska


Nie objawiam się wszystkim. Zasłona złudzenia
Oddziela Mnie od głupców, co pojąć nie mogą,
Że się nigdy nie rodzę ani nie umieram.
 
 

Both comments and pings are currently closed.