BhG 7.20

kāmais tais tair hṛta-jñānāḥ prapadyante nya-devatāḥ
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


taiḥ taiḥ (przez wielorakie) kāmaiḥ (przez pragnienia) hṛta-jñānāḥ (ci, których wiedza jest zabrana)
tam tam (te i te) niyamam (ograniczenie) āsthāya (przestrzegają)
svayā prakṛtyā (przez własną naturę) niyatāḥ (ograniczeni)
anya-devatāḥ (innych bóstw) prapadyante (przyjmują schronienie).

 

tłumaczenie polskie


Ci, których wiedza skradziona jest przez różnorakie pragnienia
i którzy kontrolowani przez własną naturę przestrzegają różnych zasad,
uciekają się do innych bóstw.

 

analiza gramatyczna

kāmaiḥ kāma 3i.3 m. przez pragnienia, przez żądze (od: kam –pragnąć, kochać, tęsknić);
taiḥ taiḥ tat sn. 3i.3 m. przez te i przez te, przez różne (znaczenie dystrybutywne);
hṛta-jñānāḥ hṛta-jñāna 1i.3 m. ; BV : yeṣāṃ jñānam hṛtaṃ asti teci, których wiedza jest zabrana (od: hṛ zabierać, PP hṛta – zabrany, ukradziony; jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja);
prapadyante pra-pad (przypadać) Praes. Ā 1c.3 przyjmują schronienie, uciekają się do;
anya-devatāḥ anya-devatā  2i.3 f. ; KD : anyā devatā itiinne bóstwa (od: anya – inny; div – jaśnieć, bawić się, deva – bóg, niebianin, devatā – bóstwo, ubóstwione);
tam tam tat sn. 2i.1 m. ten i ten, różne (znaczenie dystrybutywne);
niyamam niyama 2i.1 m. powściągnięcie, kontrolę; zasadę, ślub (od: ni-yam – powściągać, kontrolować);
āsthāya ā-sthā (stać, podejmować) absol. podjąwszy;
prakṛtyā prakṛti 3i.1 f. przez naturę, przez praprzyczynę (od: pra-kṛ – stwarzać);
niyatāḥ niyata (ni-yam – powściągać, kontrolować) PP 1i.3 m. powściągnięci, kontrolowani;
svayā sva sn. 3i.1 f. przez własną;

 

warianty tekstu


kāmais tais tair tais tair kāmair (przez różnorakie pragnienia);
niyatāḥ → niyataḥ / niyatā (kontrolowany / kontrolowana);
svayā → svayaṃ / tvayā (osobiście / przez twoją);
 
 

Śāṃkara


ātmaiva sarvṃ vāsudeva ity evam apratipattau kāraṇam ucyate—

kāmais tais taiḥ putra-paśu-svargādi-viṣayair hṛta-jñānāḥ apahṛta-viveka-vijñānāḥ prapadyante’nya-devatāḥ prāpnuvanti vāsudevād ātmano’nyā devatāḥ | taṃ taṃ niyamaṃ devatārādhane prasiddho yo yo niyamas taṃ tam āsthāya āśritya prakṛtyā svabhāvena janmāntarārjita-saṃskāra-viśeṣeṇa niyatāḥ niyamitāḥ svayātmīyayā

 

Rāmānuja


tasya jñānino durlabhatvam evopapādayati

sarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpavāsanayā guṇamayabhāvaviṣayayā niyatāḥ nityānvitāḥ tais taiḥ svavāsanānurūpair guṇamayair eva kāmaiḥ icchāviṣayabhūtaiḥ hṛtamatsvarūpaviṣayajñānāḥ tattatkāmasiddhyartham anyadevatāḥ madvyatiriktāḥ kevalendrādidevatāḥ taṃ taṃ niyamaṃ āsthāya tattaddevatāviśeṣamātraprīṇanāsādhāraṇaṃ niyamam āsthyāya prapadyante tā evāśrityārcayante

 

Śrīdhara


tad evaṃ kāmino 'pi santaḥ kāma-prāptaye parameśvaram eva ye bhajanti te kāmān prāpya śanair mucyanta ity uktam | ye tv atyantaṃ rājasās tāmasāś ca kāmābhibhūtāḥ kṣudra-devatāḥ sevante te saṃsarantīty āha kāmair iti caturbhiḥ | ye tu tais taiḥ putra-kīrti-śatru-jayādi-viṣayaiḥ kāmair apahṛta-vivekā santo 'nyāḥ kṣudrā bhūta-preta-yakṣādyā devatā bhajanti | kiṃ kṛtvā ? tat-tad-devatārādhane yo yo niyama upavāsādi-lakṣaṇas taṃ taṃ niyamaṃ svīkṛtya | tatrāpi svayā svīyayā prakṛtyā pūrvābhyāsa-vāsanayā niyatā vaśīkṛtāḥ santaḥ

 

Madhusūdana


mohana-stambhanākarṣaṇa-vaśīkaraṇa-māraṇoccāṭanādi-viṣayair bhagavat-sevayā labdhum aśakyatvenābhimatais tais taiḥ kṣudraiḥ kāmair abhilāṣair hṛtam apahṛtaṃ bhagavato vāsudevād vimukhīkṛtya tat-tat-phala-dātṛtvābhimata-kṣudra-devatābhimukhyaṃ nītaṃ jñānam antaḥ-karaṇaṃ yeṣāṃ te 'nya-devatā bhagavato vāsudevād anyāḥ kṣudra-devatās taṃ taṃ niyamaṃ japopavāsa-pradakṣiṇā-namaskārādi-rūpaṃ tat-tad-devatārādhane prasiddhaṃ niyamam āsthāyāśritya prapadyante bhajante tat-tat-kṣudra-phala-prāptīcchayā | kṣudra-devatā-madhye 'pi kecit kāṃcid eva bhajante svayā prakṛtyā niyatā asādhāraṇayā pūrvābhyāsa-vāsanayā vaśīkṛtā santaḥ

 

Viśvanātha


nanu ārtādayaḥ sa-kāmā api bhagavantaṃ tvāṃ bhajantaḥ kṛtārthā iva ity avagatam | ye tu ārtādayaḥ ārti-hānādi-kāmanayā devatāntaraṃ bhajante | teṣāṃ kā gatir ity apekṣāyām āha kāmair iti caturbhiḥ | hṛta-jñānā iti rogādy-ārti-harāḥ śīghraṃ yathā sūryādayas tathā na viṣṇur iti naṣṭa-buddhayaḥ | prakṛtyeti svayā prakṛtyā niyatā vaśīkṛtāḥ santas teṣāṃ duṣṭā prakṛtir eva mat-prapattau parāṅmukhīti bhāvaḥ

 

Baladeva


tad itthaṃ kāmanayāpi māṃ bhajanto mad-bhakti-mahimnā te vimucyanta ity uktam | ye tu śīghra-sukha-kāmā devatāntara-bhaktās te saṃsaranty evety āha kāmair ity ādibhiś caturbhiḥ | tais tair ārti-vināśādi-viṣayakaiḥ kāmair hṛta-jñānā yathādityādayaḥ śīghram eva roga-vināśādikarās tathā na viṣṇur iti naṣṭa-dhiya ity arthaḥ | taṃ tam asādhāraṇaṃ svayā prakṛtyā vāsanayā niyatā niyantritās teṣāṃ prakṛtir eva tādṛśī yā mat-prapattau vaimukhyaṃ karotīti bhāvaḥ

 
 

Michalski


Ci zaś, których poznanie jest oplatane przez te lub owe żądze, udają się do innych bogów, spełniając te lub owe nakazy, nagleni przez własną naturę.

 

Olszewski


Ci, których umysł jest pastwą żądz, zwracają się ku innym bóstwom; każdy z nich swój kult uprawia, skuty własną naturą.

 

Dynowska


A ci, których rozpoznawanie jest pożądaniem zmącone, do różnych innych zwracają się bóstw i różne zewnętrzne, zgodne ze swą naturą sprawują obrzędy.

 

Sachse


Ludzie, których uwagę
zaprzątają rozmaite pragnienia,
zwracają się ku innym bóstwom,
i przestrzegają rozmaitych nakazów [religijnych],
ponieważ sami podlegają nakazom własnej natury.

 

Kudelska


A zaś do innych bóstw udają się ci, którzy wskutek namiętności od mądrości się oddalili,
Tam odprawiają przeróżne rytuały, które wypływają z ich własnej natury.

 

Rucińska


Przez mnogość żądz ogłupieni do różnych bóstw się zwracają,
Różnych imając się środków, naturą swą kierowani.

 

Szuwalska


Ci, co wiedzę stracili z powodu swej żądzy,
Wielbią bóstwa przeróżne, ich zasadom wierni.
 
 

Both comments and pings are currently closed.