BhG 7.19

bahūnāṃ janmanām ante jñānavān māṃ prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


bahūnām janmanām (licznych narodzin) ante (na koniec)
vāsudevaḥ (Wasudewa) sarvam [asti] iti (jest wszystkim)
jñānavān (mający [taką] wiedzę) mām (we mnie) prapadyate (przyjmuje schronienie).
saḥ mahātmā (ten wielki duchem) su-durlabhaḥ [asti] (jest niezwykle rzadki).

 

tłumaczenie polskie


Po wielu żywotach ten, kto posiadł wiedzę: „Wasudewa jest wszystkim”
do mnie się ucieka. Taki wielki duchem [człowiek] jest niezwykle rzadki.

 

analiza gramatyczna

bahūnām bahu 6i.3 n. wielorakich, licznych;
janmanām janman 6i.3 n. narodzin (od: jan – rodzić);
ante anta 7i.1 m. na koniec, w konkluzji, podczas śmierci;
jñānavān jñāna-vant 1i.1 m. mający wiedzę (od: jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; -mant / -vant – sufiks oznaczający posiadacza);
mām asmat sn. 2i.1mnie;
prapadyate pra-pad (przypadać) Praes. Ā 1c.1 przyjmuje schronienie, ucieka się do;
vāsudevaḥ vāsudeva 1i.1 m. syn Wasudewy (od: vasu – bogactwo, jeden z ośmiu Wasów; vāsu – dusza, dusza świata; div – jaśnieć, bawić się, deva – bóg, niebianin);
sarvam sarva sn. 1i.1 n. wszystko, całość (sarvam idam – najczęściej w znaczeniu „ten cały świat”);
iti av. tak (zaznacza koniec wypowiedzi);
saḥ tat sn. 1i.1 m. on;
mahātmā mahā-ātman 1i.1 m. ; BV : yasyātmā mahān asti saḥten, którego jaźń jest wielka (od: mah – powiększać, mahant – wielki; ātman – jaźń);
sudurlabhaḥ su-dur-labha 1i.1 n. niezwykle rzadki, trudno osiągalny (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; dur / dus – prefiks: trudny, zły, twardy; labh – zabierać, zdobywać; lābha – osiągnięcie, zdobycz)

 

warianty tekstu


sa mahātmā sudurlabhaḥ → mama māhātmya-durlabhaḥ (mój rzadki wielki duchem);

 
 

Śāṃkara


jñānī punar api stūyate—

bahūnāṃ janmanāṃ jñānārtha-saṃskārāśrayāṇām ante samāptau jñānavān prāpta-paripāka-jñāno māṃ vāsudevaṃ pratyag-ātmānaṃ pratyakṣataḥ prapadyate | kathaṃ ? vāsudevaḥ sarvam iti | ya evaṃ sarvātmānaṃ māṃ nārāyaṇaṃ pratipadyate, sa mahātmā | na tat-samo’nyo’sti, adhiko vā | ataḥ sudurlabhaḥ, manuṣyāṇāṃ sahasreṣv iti hy uktam

 

Rāmānuja


nālpasaṃkhyāsaṅkhyātānāṃ puṇyajanmanāṃ phalam idam, yan maccheṣataikarasātmayāthātmyajñānapūrvakaṃ matprapadanam; api tu bahūnāṃ janmanāṃ puṇyajanmanām ante avasāne, vāsudevaśeṣataikaraso 'haṃ tadāyattasvarūpasthitipravṛttiś ca; sa cāsaṅkhyeyaiḥ kalyāṇaguṇagaṇaiḥ parataraḥ iti jñānavān bhūtvā, vāsudeva eva mama paramaprāpyaṃ prāpakaṃ ca, anyad api yan manorathavartiṃ sa eva mama tat sarvam iti māṃ prapadyate mām upāste; sa mahātmā mahāmanāḥ sudurlabhaḥ durlabhataro loke / vāsudevas sarvam ity asyāyam evārthaḥ, „priyo hi jñānino 'tyartham aham”, „āsthitas sa hi yuktātmā mām evānuttamāṃ gatim” iti prakramāt / jñānavāṃś cāyam uktalakṣaṇa eva, asyaiva pūrvoktajñānitvāt, bhūmir āpaḥ” ity ārabhya, „ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām” iti hi cetanācetanaprakṛtidvayasya paramapuruṣaśeṣataikarasatoktā; „ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya” ity ārabhya, „ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eveti tān viddhi na tv ahaṃ teṣu te mayi ” iti prakṛtidvayasya kāryakāraṇobhayāvasthasya paramapuruṣāyattasvarūpasthitipravṛttitvaṃ paramapuruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam; ataḥ sa evātra jñānīty ucyate

 

Śrīdhara


evambhūto mad-bhakto 'tidurlabha ity āha bahūnām iti | bahūnāṃ janmanām kiṃcit kiṃcit puṇyopacayenānte carame janmani jñānavān san sarvam idaṃ carācaraṃ vāsudeva eveti sarvātma-dṛṣṭyā māṃ prapadyate bhajati | ataḥ sa mahātmāparicchinna-dṛṣṭiḥ sudurlabhaḥ

 

Madhusūdana


yasmād evaṃ tasmāt bahūnām iti | bahūnāṃ janmanāṃ kiṃcit kiṃcit puṇyopacaya-hetūnām ante carame janmani sarva-sukṛta-vipāka-rūpe vāsudevaḥ sarvam iti jñānavān san māṃ nirupādhi-premāspadaṃ prapadyate sarvadā samasta-prema-viṣayatvena bhajate | sakalam idam ahaṃ ca vāsudeva iti dṛṣṭyā sarva-premṇāṃ mayy eva paryavasāyitvāt | ataḥ sa evaṃ-jñāna-pūrvaka-mad-bhaktimān mahātmātyanta-śuddhāntaḥkaraṇatvāj jīvanmuktaḥ sarvotkṛṣṭo na tat-samo 'nyo 'sti adhikas tu nāsty eva | ataḥ sudurlabho manuṣyāṇāṃ sahasreṣu duḥkhenāpi labdhum aśakyaḥ | ataḥ sa niratiśaya-mat-prīti-viṣaya iti yuktam evety arthaḥ

 

Viśvanātha


nanu mām evānuttamāṃ gatim āsthita iti brūṣe ataḥ sa jñāni-bhaktas tvām eva prāpnoti | kintu kiyataḥ samayād anantaraṃ sa jñānī bhakty-adhikārī bhavatīty ata āha bahūnām iti | vāsudevaḥ sarvam iti sarvatra vāsudeva-darśī jñānavān bahūnāṃ janmanām ante māṃ prapadyate | tādṛśa-sādhu-yādṛcchika-saṅga-vaśāt mat-prapattiṃ prāpnoti | sa ca jñānī bhakto mahātmā susthira-cittaḥ sudurlabhaḥ | manuṣyāṇāṃ sahasreṣu iti mad-ukteḥ | aikāntika-bhaktas tu kim uteti sa tv atisudurlabha eveti bhāvaḥ

 

Baladeva


nanv ārtādīnām ante kā niṣṭheti cet tatrāha bahūnām iti | ārtādis trividho mad-bhaktaḥ kṛta-mad-bhakti-mahimnā bahūni janmāny uttamān viṣayānandān anubhūya teṣu vitṛṣṇo 'nte janmani mat-svarūpa-jña-sat-prasaṅgāt jñānavān prāpta-mat-svarūpa-jñānaḥ san māṃ prapadyante | tato vindatīy arthaḥ | jñānākāram āha vāsudeva iti | vasudeva-sutaḥ kṛṣṇa eva sarvam | kṛṣṇāyatta-svarūpa-sthiti-pravṛttikaṃ sarvaṃ vastv ity arthaḥ | yad dhi yad adhīna-svarūpa-sthitikatvāt prāṇa-rūpaṃ vāg-ādi-vyapadiṣṭaṃ chāndogye na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate prāṇā ity evācakṣate prāṇo hy evaitāni sarvāṇi bhavati || [ChāU 5.1.15] iti tatrāhuḥ sarvaṃ vastu vāsudevena vyāpyam ataḥ sarvaṃ vāsudeva ity arthaḥ | sarvaṃ samāpnoṣi tato 'si sarvam [Gītā 11.40] iti pārtho vakṣyatīti | sa hi nikhila-spṛhā-nivṛtti-pūrvakaṃ mat-spṛho mad-ātmāty-udāra-manā man-niveditātmā jñāni-koṭiṣv api sudurlabhaḥ | eṣa jñānavān priyo hi jñānino 'tyartham [Gītā 7.17] ity ādy-ukta-lakṣaṇo bodhyaḥ

 
 

Michalski


Po przejściu wielu narodzeń zbliża się poznający do mnie. „Wasudewa jest tym wszystkim”, tak myśli ten wielkoduszny, którego jednak znaleźć nadzwyczaj trudno.

 

Olszewski


I po wielu odrodzeniach mędrzec przychodzi do mnie. »Wszechświat to Vasudeva« kto tak mówi, ten nie może zrozumieć Wielkiej Duszy Wszechświata.

 

Dynowska


Wiele żywotów mając za sobą, człowiek w mądrości dojrzały, do Mnie przychodzi i mówi: „Wasudewa – wszechobecny Pan – jest wszystkim, prócz Niego nic nie istnieje”; lecz człowiek tak duchem wielki spotyka się rzadko.

 

Sachse


Ten, kto po wielu wcieleniach poznał prawdę,
zwraca się ku mnie wiedząc,
że syn Wasudewy jest wszystkim.
Niezmiernie jednak trudno
znaleźć kogoś o tak wielkim sercu.

 

Kudelska


U końca wielu żywotów mędrzec u mnie znajduje schronienie, powiada
wtedy: „Wasudewa jest tym wszystkim”;
Tak wspaniała dusza zaprawdę trudna jest do znalezienia.

 

Rucińska


U kresu licznych żywotów wiedzący ku mnie się zwraca:
„To wszystko jest Wasudewą!”. Jak rzadki jest taki święty!

 

Szuwalska


Po wielu narodzinach człowiek oświecony
Zbliża się do Mnie, myśląc: ‘Wasudew’ jest wszystkim’.
Trudno jest jednak spotkać tak wspaniałą duszę.
 
 

Both comments and pings are currently closed.