BhG 7.18

udārāḥ sarva evaite jñānī tv ātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


ete sarve eva (zaiste ci wszyscy) udārāḥ [santi] (są szlachetni),
jñānī tu (lecz mądry) [me] ātmā eva (jest jedynie moją duszą) me matam [āsthitaḥ] (przestrzegającym mojego poglądu) / (lub: takie jest moje zdanie),
sa hi (zaiste on) yuktātmā (którego jaźń jest zaprzężona) mām eva (mnie jedynie) anuttamām (niedościgniony) gatim (rezultat) āsthitaḥ (który osiągnął).

 

tłumaczenie polskie


Zaprawdę oni wszyscy są doskonali, ale mądry jest mą jaźnią, takie jest moje zdanie.
On, mając jaźń zaprzężoną, osiąga mnie właśnie – niedościgniony cel.

 

analiza gramatyczna

udārāḥ udāra 1i.3 m. najlepsi, szlachetni, doskonali, szczodrzy;
sarve sarva sn. 1i.3 m. wszyscy;
eva av. z pewnością, właśnie, dokładnie, jedynie;
ete etat sn. 1i.3 m. ci;
jñānī jñānin 1i.1 m. mądry, wiedzący (od: jñā – wiedzieć, rozumieć);
tu av. ale, wtedy, z drugiej strony, i;
ātmā ātman 1i.1 m. jaźń;
eva av. z pewnością, właśnie, dokładnie, jedynie;
me asmat sn. 6i.1 mój (skrócona forma od: mama);
matam mata (man – myśleć) PP 1i.1 n. myślany, uważany, szanowany; myśl, opinia, punkt widzenia, wola;
āsthitaḥ āsthita (ā-sthā – iść ku, wykonywać) PP 1i.1 m. pozostający, znajdujący się w pobliżu, idący ku, ten który się wspiął;
saḥ tat sn. 1i.1 m. on;
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
yuktātmā yuktātman 1i.1 m. ; BV : yasyātmā yukto ‘sti saḥten, którego jaźń jest zaprzężona (od: yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony, ātman – jaźń);
mām asmat sn. 2i.1mnie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
anuttamām an-uttamā 2i.1 f. nie mający wyższego, niezrównany, niedościgniony (od: ut-tama – najbardziej wyniesiony, najwyższy, stopień najwyższy od: ud – ponad, wyżej);
gatim gati 2i.1 f. poruszanie się, drogę, podróż, rezultat, schronienie, źródło (od: gam – iść);

 

warianty tekstu


matammataḥ (zamysł);
mām eva → mamaiva (mój jedynie);
anuttamām → anuttamam (niedościgniony);
 
 

Śāṃkara


na tarhy ārtādayas trayo vāsudevasya priyāḥ ? na | kiṃ tarhi ?—

udārā utkṛṣṭāḥ sarva evaite | trayo’pi mama priyā evety arthaḥ | na hi kaścin mad-bhakto vāsudevasyāpriyo bhavati | jñānī tv atyarthaṃ priyo bhavatīti viśeṣaḥ | tat kasmāt ? ity ata āha—jñānī tv ātmaiva, nānyo matta iti me mama mataṃ niścayaḥ | āsthita āroḍhuṃ pravṛttaḥ sa jñānī hi yasmād aham eva bhagavān vāsudevo nānyo’smīty evaṃ yuktātmā samāhita-cittaḥ san mām eva paraṃ brahma gantavyam anuttamāṃ gatiṃ gantuṃ pravṛtta ity arthaḥ

 

Rāmānuja


sarva evaite mām evopāsata iti udārāḥ vadānyāḥ / ye matto yat kiṃcid api gṛhṇanti, te hi mama sarvasvadāyinaḥ / jñānī tv ātmaiva me matam tadāyattadhāraṇo ‚ham iti manye / kasmād evam? yasmād ayaṃ mayā vinātmadhāraṇāsaṃbhāvanayā mām evānuttamaṃ prāpyam āsthitaḥ, atas tena vinā mamāpy ātmadhāraṇaṃ na saṃbhavati / tato mamātmā hi saḥ

 

Śrīdhara


tarhi kim itare trayas tad-bhaktāḥ saṃsaranti ? na hi na hīty āha udārā iti | sarve ‚py eta udārā mahānto mokṣa-bhāja evety arthaḥ | jñānī tu punar ātmaiveti me mataṃ niścayaḥ | hi yasmāt sa jñānī yuktātmā mad-eka-cittaḥ san na vidyata uttamā yasyās tām anuttamāṃ gatiṃ mām evāsthita āśritavān mad-vyatiriktam anyat phalaṃ na manyata ity arthaḥ

 

Madhusūdana


tat-kim ārtādayas tava na priyāḥ ? na, atyartham iti viśeṣaṇād ity āha udārā iti | eta ārtādayaḥ sa-kāmā api mad-bhaktāḥ sarve trayo ‚py udārā evotkṛṣṭā eva pūrva-janmārjitāneka-sukṛta-rāśitvāt | anyathā hi māṃ na bhajeyur eva | ārtasya jijñāsor arthārthinaś ca mad-vimukhasya kṣudra-devatā-bhaktasyāpi bahulam upalambhāt | ato mama priyā eva te | na hi jñānavān ajño vā kaścid api bhakto mamāpriyo bhavati | kintu yasya yādṛśī mayi prītir mamāpi tatra tādṛśī prītir iti svabhāva-siddham etat | tatra sa-kāmānāṃ trayāṇāṃ kāmyamānam api priyam aham api priyaḥ | jñāninas tu priyāntara-śūnyasyāham eva niratiśaya-prīti-viṣayaḥ | ataḥ so ‚pi mama niratiśaya-prīti-viṣaya iti viśeṣaḥ | anyathā hi mama kṛtajñatā na syāt kṛtaghnatā ca syāt | ataevātyartham iti viśeṣaṇam upāttaṃ prāk | yathā hi yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavati ity atra tarab-arthasya vivakṣitatvād vidyā-divyātirekena kṛtam api karma vīryavad bhavaty eva | tathātyarthaṃ jñānī bhakto mama priya ity ukter yo jñāna-vyatirekeṇa bhaktaḥ so ‚pi priya iti paryavasyaty eva | atyartham iti viśeṣaṇasya vivakṣitatvāt | uktaṃ hi — ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham [Gītā 4.11] iti | ato mām ātmatvena jñānavān jñānī | ātmaiva na matto bhinnaḥ tv aham eva sa iti mama mataṃ niścayaḥ | tu-śabdaḥ sa-kāma-bheda-darśi-tritayāpekṣayā niṣkāmatva-bhedādarśitva-viśeṣa-dyotanārthaḥ | hi yasmāt | sa jñānī yuktātmā sadā mayi samāhita-cittaḥ san māṃ bhagavantam anantam ānanda-ghanam ātmānam evānuttamāṃ sarvotkṛṣṭāṃ gatiṃ gantavyaṃ paramaṃ phalam āsthito ‚ṅgīkṛtavān, na tu mad-bhinnaṃ kim api phalaṃ sa manyata ity arthaḥ

 

Viśvanātha


tarhi kim ārtādyās trayas tava na priyās tatra na hi na hīty āha udārā iti | ye māṃ bhajante, mattaḥ kiṃcit kāmitaṃ mayāpi ditsitaṃ gṛhṇanti te bhakta-vatsalāya mahyaṃ bahu-pradāyinaḥ priyā eveti bhāvaḥ | jñānī tv ātmaiveti sa hi bhajann atha ca mattaḥ kim api svargāpavargādikaṃ nākaṅkṣata iti | atas tad-adhīnasya mama sa ātmaiveti mama mataṃ matiḥ | yataḥ sa māṃ śyāmasundarākāram evānuttamāṃ sarvottamāṃ gatiṃ prāpyāsthitaḥ niścitavān | na tu mama nirviśeṣa-svarūpa-brahma-nirvāṇam iti bhāvaḥ | evaṃ ca niṣkāma-pradhānībhūta-bhaktimān jñānī bhakta-vatsalena bhagavatā svātmatvenābhimanyate | kevala-bhaktimān ananyas tu ātmano ‚py ādhikyena | yad uktaṃ –
na tathā me priyatama ātma-yonir na śaṅkaraḥ |
na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān || [BhP 11.14.15] iti |
nāham ātmānam āśāse mad-bhaktaiḥ sādhubhir vinā [BhP 9.4.64] iti |
ātmārāmo ‚py arīramat [BhP 10.29.42] ity ādi

 

Baladeva


nanv ārtādayas tava priyā na bhavanti maivam atyartham iti viśeṣaṇād ity āha udārā iti | sarva evaite ārtādaya udārā vadānyāḥ | udāro dātṛ-mahator ity amaraḥ | ye māṃ bhajanto mayā ditsitaṃ kiṃcit svābhīṣṭaṃ matto gṛhṇanti te bhakta-vātsalyaṃ mahyaṃ prayacchanto mama bahu-pradāḥ priyā eveti bhāvaḥ | jñānī tu mamātmaiveti matam | hi yasmāt sa jī̀iānī yuktātmā mad-arpita-manā matto ‚nyat kiṃcid apy anicchann atipriyeṇa mayā vinā lavam api sthātum asamartho mām eva sarvottamāṃ matiṃ prāpyam āsthitaḥ niścitavān atas tena tādṛśena vinā lavam api sthātum asamarthasya mamātmaiva saḥ | na ca jñāni-jīvasya hariḥ svenābhedam āheti vācyam | jñāna-bhajatvāsiddher bhajatāṃ cāturvidhyāsiddher mokṣe bheda-vākya-vyākopāc ca | tasmād atipriyatvād eva tatrātmety uktir mamātmā bhadrasena itivat | ātmaiva mana eva matam ity apare

 
 

Michalski


Wszyscy są godni czci, lecz poznający jest według mnie mną samym, gdyż, oddany mi całą duszą, wstępuje we mnie – w swój cel najwyższy.

 

Olszewski


Wszyscy ci służebnicy moi są dobrzy; lecz mędrzec jest mną samym, bo w Jedności duchowej idzie za mną, jako ostatnią swoją drogą.

 

Dynowska


Wszyscy oni są zacni, lecz mędrzec jest zaiste Mnie samemu podobien, bowiem z duchem zjednoczony, we Mnie – Którym jest Celem najwyższym – skupiony trwa.

 

Sachse


Wszyscy oni są godni uznania,
tego jednak, kto poznał prawdę,
uważam za samego siebie.
On bowiem, pogrążony w jodze, jest we mnie,
swym przeznaczeniu najwyższym.

 

Kudelska


Szlachetni zaiste są oni wszyscy, lecz Ja myślę, iż mędrzec jest zaprawdę taki sam jak Ja, nieporuszony,
Na zawsze z duchem zjednoczony, a Ja jestem dla niego celem doskonałym.

 

Rucińska


Ci wszyscy są wyniesieni, lecz mędrzec jest mi mną samym,
Bo tylko mnie obrał sobie, skupiony, za cel najwyższy.

 

Szuwalska


Każdy z nich jest wspaniały, jednak, Moim zdaniem,
Ten, kto wiedzę posiada, do Mnie jest podobny,
Gdyż przez swoje oddanie jednoczy się ze Mną
I w ten sposób osiąga cel najdoskonalszy.

 
 

Both comments and pings are currently closed.