BhG 7.17

teṣāṃ jñānī nitya-yukta eka-bhaktir viśiṣyate
priyo hi jñānino tyartham ahaṃ sa ca mama priyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


teṣāṃ [catur-vidhānāṃ] (wśród tych czterech rodzajów) nitya-yuktaḥ (zawsze zaprzężony) eka-bhaktiḥ (którego uwielbienie jest w jednym) jñānī (mądry) viśiṣyate (wyróżnia się),
aham hi (zaiste ja) jñāninaḥ (mądremu) atyartham (wyjątkowo) priyaḥ (miły) [asmi] (jestem),
sa ca (i on) mama (mój) priyaḥ (miły) [asti] (jest).

 

analiza gramatyczna

teṣām tat sn. 6i.3 m. tych, wśród tych;
jñānī jñānin 1i.1 m. mądry, wiedzący (od: jñā – wiedzieć, rozumieć);
nitya-yuktaḥ nitya-yukta 1i.1 m. ; nityaṃ yukta itizawsze zaprzęgnięty (od: av. nityam – zawsze; yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony);
eka-bhaktiḥ eka-bhakti 1i.1 m. ; TP : yasya bhaktir ekasminn asti saḥten, kogo uwielbienie jest w jednym (od: eka – jeden; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany; bhakti – oddanie, miłość, uwielbienie);
lub yasya bhaktir ekāsti saḥten, kogo uwielbienie jest niepodzielne;
viśiṣyate vi-śiṣ (wyróżniać) Praes. pass. 1c.1 wyróżnia się, jest szczególny, jest najlepszy;
priyaḥ priya 1i.1 m. lubiany, ukochany, miły (od: prī – sprawić radość);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
jñāninaḥ jñānin 6i.1 m. mądrego, wiedzącego (od: jñā – wiedzieć, rozumieć);
atyartham av. niezwykle, ponad miarę, wyjątkowo (od: ati-artha – ponad zysk, wygórowany, nadmierny)
aham asmat sn. 1i.1ja;
saḥ tat sn. 1i.1 m. on;
ca av. i;
mama asmat sn. 6i.1 mój;
priyaḥ priya 1i.1 m. lubiany, ukochany, miły (od: prī – sprawić radość);

 

warianty tekstu


eka-bhaktireka-bhakto (wielbiciel jednego);
viśiṣyateviśiṣyati (wyróżnia się);
mama → sa me (on mi);
 
 

Śāṃkara


teṣāṃ caturṇāṃ madhye jñānī tattva-vit tattva-vittvān nitya-yukto bhavati | eka-bhaktiś ca, anyasya bhajanīyasyādarśanāt | ataḥ sa eka-bhaktir viśiṣyate viśeṣam ādhikyam āpadyate, atiricyata ity arthaḥ | priyo hi yasmād aham ātmā jñānino’tas tasyāham atyarthaṃ priyaḥ | prasiddhaṃ hi loke ātmā priyo bhavatīti | tasmāj jñānina ātmatvād vāsudevaḥ priyo bhavatīty arthaḥ | sa ca jñānī mama vāsudevasya ātmaiveti mamātyarthaṃ priyaḥ

 

Rāmānuja


teṣāṃ jñānī viśiṣyate / kutaḥ? nityayukta ekabhaktir iti ca / jñānino hi
madekaprāpyasya mayā yogo nityaḥ; itarayos tu yāvatsvābhilaṣitaprāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu svābhilaṣite tatsādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / arthaśabdo 'bhidheyavacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarvajñena sarvaśaktināpy abhidhātuṃ na śakyata ityarthaḥ; priyatvasyeyattārahitatvāt / yathā jñāninām agresarasya prahlādasya, „sa tv āsaktamatiḥ kṛṣṇe daśyamāno mahoragaiḥ / na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ” iti / tathaiva so 'pi mama priya

 

Śrīdhara


teṣāṃ madhye jñānī śreṣṭha ity āha teṣām iti | teṣāṃ madhye jñānī viśiṣṭaḥ | atra hetavaḥ — nitya-yuktaḥ sadā man-niṣṭhaḥ | ekasmin mayy eva bhaktir yasya saḥ | jñānino dehādy-abhimānābhāvena citta-vikṣepābhāvān nitya-yuktatvam ekānta-bhaktitvaṃ ca sambhavati | nānyasya | ataeva hi tasyāhaṃ atyantaṃ priyaḥ | sa ca mama | tasmād etair nitya-yuktatvādibhiś caturbhir hetubhiḥ sa uttama ity arthaḥ

 

Madhusūdana


nanu na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamā ity anena tad-vilakṣaṇāḥ sukṛtino māṃ bhajanta ity arthāt prāpte 'pi teṣāṃ cāturvidhyaṃ catur-vidhā bhajante mām ity anena darśitāḥ tatas te sarve sukṛtina eva nirviśeṣād iti cet tatrāha ca | caturvidhānām api sukṛtitve niyate 'pi sukṛtādhikyena niṣkāmatayā premādhikyāt tata iti |

caturvidhānāṃ teṣāṃ madhye jñānī tattva-jñānavān nivṛtta-sarva-kāmo viśiṣyate sarvato 'tiricyate sarvotkṛṣṭa ity arthaḥ | yato nitya-yukto bhagavati pratyag-abhinne sadā samāhita-cetā vikṣepakābhāvāt | ataevaika-bhaktir ekasmin bhagavaty eva bhaktir anuraktir yasya sa tathā, tasyānurakti-viṣayāntarābhāvāt | hi yasmāt | priyo nirupādhi-premāspadam atyartham atyantātiśayena jñānino 'haṃ pratyag-abhinnaḥ paramātmā ca tasmād ayarthaṃ sa mama parameśvarasya priyaḥ | ātmā priyo 'tiśayena bhavatīti śruti-lokayoḥ prasiddham evety arthaḥ

 

Viśvanātha


caturṇāṃ bhakty-adhikāriṇāṃ madhye kaḥ śreṣṭhaḥ ity apekṣāyām āha | teṣāṃ madhye jñānī viśiṣyate śreṣṭhaḥ | nitya-yukto nityaṃ mayi yujyata iti saḥ | jñānābhyāsa-vaśīkṛta-cittatvān manasy aikāgra-citta ity arthaḥ | ārtādyās trayas tu naivambhūtā iti bhāvaḥ |

nanu sarvo 'pi jñānī jñāna-vaiyarthya-bhayāt tvāṃ bhajata eva ? tatrāha ekā mukhyā pradhānībhūtaṃ yasya saḥ | yad vā, ekā bhaktir eva tathaivāsaktimattvāt yasya sa nāma-mātreṇaiva jñānīti bhāvaḥ | evambhūtasya jñānino 'haṃ śyāmasundarākāro 'tyartham atiśayena priyaḥ sādhana-sādhya-daśayoḥ parihātum aśakyaḥ | ye yathā māṃ prapadyante [Gītā 4.11] iti nyāyena mamāpi sa priyaḥ

 

Baladeva


caturṣu jñāninaḥ śraiṣṭhyam āha teṣām iti | jñānī viśiṣyate śreṣṭho bhavati | yad asau nitya-yukta eka-bhaktiś ca | ārta-vināśādi-kāmanā-virahān nityaṃ mayā yogavān | ārtādeśa tu yāvat-kāmita-prāptir mad-yoga ekasmin mayy eva jñānino bhaktir ārtādes tu sva-kāmite tat-pradātṛtvena mayi cāto jñānī tataḥ śreṣṭhaḥ |

atṛpyann āha priyo hīti | jñānino hy aham atyarthaṃ priyaḥ premāspadam | sa hi mat-priyatā-sudhā-sindhu-nimagno nānyat kiñcid anusandhatte tasya mat-priyatā-parimiteti bodhayitum atyartha-śabdaḥ | sarvajño 'nanta-śaktiś cāhaṃ yāṃ vaktuṃ na śaknotīty arthaḥ | sa ca jñānī ye yathā mām [Gītā 4.11] ity ādi-nyāyena tathaiva mama priyaḥ | mamāpi tat-priyatā tadvad parimitety arthaḥ

 
 

Michalski


Z pomiędzy nich najwyżej stoi poznający, nieprzerwanie oddany i jedno tylko otaczający czcią, Nadewszystko bowiem jestem miły poznającemu, tak samo, jak on mnie.

 

Olszewski


Ten ostatni zawsze zatopiony w rozmyślaniu, jednemu bogu cześć oddając, przewyższa wszystkich innych. Albowiem mędrzec kocha mię ponad wszystkie rzeczy i ja go kocham tak samo.

 

Dynowska


Z nich najwyższym jest mędrzec, który w równowadze harmonii bezosobiście Jedynego wielbi; mędrzec zaprawdę miłuje Mnie ponad wszystko i Mnie jest on drogi.

 

Sachse


Wśród nich wyróżnia się ten, kto poznał prawdę,
stale pogrążony w jodze,
jednemu tylko oddający cześć.
Albowiem to mnie najgorętszą miłością darzy ten,
kto zna prawdę,
a i on jest mi miły.

 

Kudelska


Z nich wszystkich najlepszym jest mędrzec, którego umysł na zawsze jest zharmonizowany, który wielbi jedność;
Dla takiego mędrca Jam najwyższą radością i on również mnie najmilszy.

 

Rucińska


Z nich mędrzec stale skupiony, jedno wielbiący jest pierwszy,
Miłuje mnie bowiem mędrzec niezmiernie – i ja go kocham.

 

Szuwalska


Mędrzec stały w oddaniu, w jedności skupiony,
Najdroższy mi ze wszystkich jest tak, jak Ja jemu.

 

Babkiewicz


Wśród nich mądry zaprzęgnięty,
wskroś oddany, się wyróżnia.
Jam mądremu bardzo drogi,
on mi również wielce miły.

 
 

Both comments and pings are currently closed.