BhG 7.21

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


yaḥ yaḥ bhaktaḥ (każdy wielbiciel) yām yām tanum (jakąkolwiek postać) śraddhayā (z wiarą) arcitum (adorować) icchati (pragnie),
aham (ja) tasya tasya [bhaktasya] (każdemu wielbicielowi) tām eva (właśnie tę) acalām śraddhām (niezachwianą wiarę) vidadhāmi (przyznaję).

 

tłumaczenie polskie


Gdy którykolwiek wielbiciel pragnie adorować jakąś postać z wiarą,
to taką niezachwianą wiarę ja mu przyznaję.

 

analiza gramatyczna

yaḥ yaḥ yat sn. 1i.1 m. kto i kto, każdy (użycie dystrybutywne);
yām yām yat sn. 2i.1 f. którą i którą, każdą następną (znaczenie dystrybutywne);
tanum tanu 2i.1 f. cienkie, małe; ciało, kształt (od: tan – rozciągać);
bhaktaḥ bhakta (bhaj – dzielić, czcić, kochać) PP 1i.1 m. rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany;
śraddhayā śraddhā 3i.1 f. z wiarą (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie);
arcitum arc (czcić) inf. uczcić, wielbić, sławić, adorować;
icchati iṣ (pragnąć) Praes. P 1c.1 pragnie;
tasya tasya tat sn. 6i.1 m. jego i jego, każdego następnego (użycie dystrybutywne);
acalām a-cala 2i.1 f. nieporuszoną (od: cal – ruszać, trząść, cala – brak stabilności, poruszanie);
śraddhām śraddhā 2i.1 f. wiarę (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie);
tām tat sn. 2i.1 f. ;
eva av. z pewnością, właśnie, dokładnie, jedynie;
vidadhāmi vi-dhā (rozdzielać, przyznawać) Praes. P 3c.1 przyznaję;
aham asmat sn. 1i.1ja;

 

warianty tekstu


bhaktaḥ  → bhaktyā (z uwielbieniem);
icchati → acchati;
vidadhāmi → vyadadhāmi;
tām eva vidadhāmy aham → tasyāṃ tasyāṃ dadāmy ahaṃ (tę i tę ja daję);
 
 

Śāṃkara


teṣāṃ ca kāmināṃ—

yo yaḥ kāmī yāṃ yāṃ devatā-tanuṃ śraddhayā saṃyukto bhaktaś ca sann arcituṃ pūjayitum icchati, tasya tasya kāmino’calāṃ sthirāṃ śraddhāṃ tām eva vidadhāmi sthirīkaromi

 

Rāmānuja


tā api devatā madīyās tanavaḥ, „ya āditye tiṣṭhan … yam ādityo na veda yasyādityaś śarīram” ityādiśrutibhiḥ pratipāditāḥ / madīyās tanava ity ajānann api yo yo yāṃ yāṃ madīyām ādityādikāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati; tasya tasyājānato ‚pi mattanuviṣayaiṣā śraddhety anusandhāya tām evācalāṃ nirvighnāṃ vidadhāmy aham

 

Śrīdhara


devatā-viśeṣaṃ ye bhajanti teṣāṃ madhye yo ya iti | yo yo bhakto yāṃ yāṃ tanuṃ devatā-rūpāṃ madīyām eva mūrtiṃ śraddhayārcitum icchati pravartate tasya tasya bhaktasya tat-tan-mūrti-viṣayāṃ tām eva śraddhām acalāṃ dṛḍhām aham antaryāmī vidadhāmi karomi

 

Madhusūdana


tat tad devatā-prasādāt teṣām api sarveśvare bhagavati vāsudeve bhaktir bhaviṣyatīti na śaṅkanīyaṃ, yato yo ya iti | teṣāṃ madhye yo yaḥ kāmī yāṃ yāṃ tanuṃ devatā-mūrtiṃ śraddhayā janmāntara-vāsanābala-prādurbhūtayā bhaktyā saṃyuktaḥ sann arcitum arcayitum icchati pravartate | caurādikasyārcayater ṇij-abhāva-pakṣe rūpam idam | tasya tasya kāminas tām eva devatā-tanuṃ prati śraddhāṃ pūrva-vāsanāvaśāt prāptāṃ bhaktim acalāṃ sthirāṃ viddadhāmi karomy aham antaryāmī, na tu mad-viṣayāṃ śraddhāṃ tasya tasya karomīty arthaḥ | tām eva śraddhām iti vyākhyāne yac-chabdānanvayaḥ spaṣṭas tasmāt pratiśabdam adhyāhṛtya vyākhyātam

 

Viśvanātha


te te devāḥ pūjāṃ prāpya prasannās teṣāṃ sva-sva-pūjakānāṃ hitārthaṃ tvad-bhaktau śraddhām utpādayiṣyantīti mā vādīḥ | yatas te devāḥ sva-bhaktāv api śraddhām utpādayitum aśaktāḥ | kiṃ punar mad-bhaktāv ity āha yo ya iti | yāṃ yāṃ tanuṃ sūryādi-deva-rūpāṃ madīyāṃ mūrtiṃ vibhūtim arcitum pūjayituṃ tām eva tat-tad-devatā-viṣayām eva, na tu sva-viṣayāṃ śraddhām aham antaryāmy eva vidadhāmi, na tu sā devatā

 

Baladeva


sarvāntaryāmī mahā-vibhūtiḥ sarva-hitecchur aham eva tat-tad-devatāsu śraddhām utpādya tāḥ pūjayitvā tat-tad-anurūpāṇi phalāni prayacchāmi, na tu tāsāṃ tatra tatra śaktir astīty āśayavān āha ya iti dvābhyām | yo ya ārtādi-bhakto yāṃ yām ādiyādi-rūpāṃ mat-tanuṃ śraddhayārcituṃ vāñchati | tasya tasya tām eva tat-tad-devatā-viṣayām eva, na tu mad-viṣayām | acalāṃ sthirām | vidadhāmy utpādayāmy aham eva, na tu sā sā devatā | śrutiś ca tat-tad-devatānāṃ mat-tanutvam āha ya āditye tiṣṭhaty ādityād antaro yamādityo na veda yasyādityaḥ śarīram [BAU 3.7.9] ity ādyā

 
 

Michalski


Jeżeli czciciel jakiegokolwiek boga chce przez swą wiarę okazać mu cześć, ja jestem tym, co mu tej wiary niewzruszonej użyczy.

 

Olszewski


Jakąkolwiek jest osoba boska, której człowiek cześć oddaje, ja umacniam, jego wiarę w tego boga.

 

Dynowska


Lecz jakąkolwiek postać boga człowiek z wiarą czcić pragnie, Ja wiarę jego umacniam i wspieram.

 

Sachse


Jeśli jakikolwiek wyznawca
wiernie pragnie oddawać cześć
jakiemukolwiek drobnemu bóstwu,
to ja zapewniam mu jego niezachwianą wiarę.

 

Kudelska


W jakiejkolwiek formie on boga chciałby wielbić,
Jeśli jest to miłość wiary pełna, Ja wówczas tę jego wiarę umacniam.

 

Rucińska


Ktokolwiek z czcicieli pragnie z wiarą czcić cielca jakiegoś,
Wtedy ja jemu tej właśnie wiary użyczam niezłomnej.

 

Szuwalska


Ktokolwiek czyjąkolwiek wielbić pragnie postać,
Umacniany jest w wierze, którą Ja obdarzam.

 
 

Both comments and pings are currently closed.