BhG 7.9

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau
jīvanaṃ sarva-bhūteṣu tapaś cāsmi tapasviṣu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


[aham] ca (i ja) pṛthivyām (w ziemi) puṇyaḥ (miłym) gandhaḥ (zapachem),
vibhāvasau ca (i w ogniu) tejaḥ (gorącem) asmi (jestem).
[aham] ca (i ja) sarva-bhūteṣu (we wszystkich bytach) jīvanaṃ (życiem),
tapasviṣu ca (w ascetach) tapaḥ (ascezą) asmi (jestem).

 

tłumaczenie polskie


Jestem przyjemnym zapachem ziemi i gorącem ognia.
Jestem życiem wszystkich istot i ascezą ascetów.

 

analiza gramatyczna

puṇyaḥ puṇya 1i.1 m. szlachetny, dobry, pobożny, czysty (od: – oczyszczać, lub puṇ – działać cnotliwie);
gandhaḥ gandha 1i.1 m. zapach, woń;
pṛthivyām pṛthivī 7i.1 f. w ziemi (od: pṛth – rozszerzać, pṛthu – szeroki, rozległy, wielki);
ca av. i;
tejaḥ tejas 1i.1 n. ostrość, gorąco, blask, moc, witalność, nasienie (od: tij – stawać się ostrym, znosić cierpliwie);
ca av. i;
asmi as (być) Praes. P 3c.1 jestem;
vibhāvasau vibhā-vasu 7i.1 m. w ogniu, w słońcu (od: vibhā – światło, piękno; vas – mieszkać, vasu n. bogactwo, m. ośmiu Wasów: Kuwera, Śiwa, słońce, ogień);
jīvanam jīvana 1i.1 n. życie, witalność (od: jīv – żyć, jīva – żyjący, żywa istota, życie);
sarva-bhūteṣu sarva-bhūta 7i.3 m. ; sarveṣu bhūteṣu itiwe wszystkich bytach (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
tapaḥ tapas 1i.1 n. gorąco, asceza (od: tap – topić, palić);
ca av. i;
asmi as (być) Praes. P 3c.1 jestem;
tapasviṣu tapasvin 7i.3 m. w posiadających ascezę, w ascetach (od: tap – topić, palić, tapas – gorąco, asceza);

 

warianty tekstu


puṇyo gandhaḥ pṛthivyāṃ ca → puṇyaḥ pṛthivyāṃ gaṃdho ‘smi (jestem miłym zapachem w ziemi);

 
 

Śāṃkara


puṇyaḥ surabhir gandhaḥ pṛthivyāṃ cāham | tasmin mayi gandha-bhūte pṛthivī protā | puṇyatvaṃ gandhasya svabhāvata eva pṛthivyāṃ darśitam ab-ādiṣu rasādeḥ puṇyatvopalakṣaṇārtham | apuṇyatvaṃ tu gandhādīnām avidyā-dharmādy-apekṣaṃ saṃsāriṇāṃ bhūta-viśeṣa-saṃsarga-nimittaṃ bhavati | tejaś ca dīptiś cāsmi vibhāvasau agnau | tathā jīvanaṃ sarva-bhūteṣu, yena jīvanti sarvāṇi bhūtāni tat jīvanam | tapaś cāsmi tapasviṣu, tasmin tapasi mayi tapasvinaḥ protāḥ

 

Rāmānuja


komentarz wspólny przy wersecie BhG 7.11

 

Śrīdhara


kiṃ ca puṇya iti | puṇyo ‚vikṛto gandho gandha-tan-mātram | pṛthivyā āśraya-bhūto ‚ham ity arthaḥ | yad vā vibhūti-rūpeṇāśrayatvasya vivakṣitatvāt surabhi-gandhasyaivotkṛṣṭatayā vibhūtitvāt puṇyo gandha ity uktam | tathā vibhāvasāgnau yat tejo duḥsahā sahajā dīptis tad aham | sarva-bhūteṣu jīvanaṃ prāṇa-dhāraṇa-vāyur aham ity arthaḥ | tapasviṣu vānaprasthādiṣu dvandva-sahana-rūpaṃ tapo ‚smi

 

Madhusūdana


puṇyaḥ surabhir avikṛto gandhaḥ sarva-pṛthivī-sāmānya-rūpas tan-mātrākhyaḥ pṛthivyām anusyūto ‚ham | ca-kāro rasādīnām api puṇyatva-samuccayārthaḥ | śabda-sparśa-rūpa-rasa-gandhānāṃ hi svabhāvata eva puṇyatvam avikṛtatvaṃ prāṇinām adharma-viśeṣāt tu teṣām apuṇyatvaṃ na tu svabhāvata iti draṣṭavyam | tathā vibhāvasāv agnau yat tejaḥ sarva-dahana-prakāśana-sāmarthya-rūpam uṣṇa-sparśa-sahitaṃ sita-bhāsvaraṃ rūpaṃ puṇyaṃ tad aham asmi | ca-kārādyo vāyau puṇya uṣṇa-sparśāturāṇām āpyāyakaḥ śīta-sparśaḥ so ‚py aham iti draṣṭavyam |
sarva-bhūteṣu sarveṣu prāṇiṣu jīvanaṃ prāṇa-dhāraṇam āyur aham asmi | tad-rūpe mayi sarve prāṇinaḥ protā ity arthaḥ | tapasviṣu nityaṃ tapo-yukteṣu vānaprasthādiṣu yat tapaḥ śītoṣṇa-kṣut-pipāsādi-dvandva-sahana-sāmarthya-rūpaṃ tad aham asmi | tad-rūpe mayi tapasvinaḥ protā viśeṣaṇābhāve viśiṣṭābhāvāt | tapaś ceti ca-kāreṇa cittaikāgryam āntaraṃ jihvopasthādi-nigraha-lakṣaṇaṃ bāhyaṃ ca sarvaṃ tapaḥ samuccīyate

 

Viśvanātha


puṇyo ‚vikṛto gandhaḥ puṇyas tu cārv api ity amaraḥ | ca-kāro rasādīnām api puṇyatva-samuccayārthaḥ | tejaḥ sarva-vastu-pācana-prakāśana-śīta-trāṇādi-sāmarthya-rūpaḥ sāraḥ | jīvanam āyur eva sāraḥ | tapo dvandva-sahanādikam eva sāraḥ

 

Baladeva


puṇyo ‚vikṛto gandhas tan-mātra-lakṣaṇaḥ | ca-kāro rasādīnām aham api puṇyatva-samuccāyakaḥ | vibhāvasau vahnau tejaḥ sarva-vastu-pacana-prakāśanādi-sāmarthya-rūpaṃ ca śadād vāyau yaḥ puṇyaḥ sparśa uṣṇa-sparśa-vyākulānām āpāyakaḥ so ‚ham iti bodhyam | jīvanam āyus tapo dvandva-sahanam

 
 

Michalski


Ja jestem czystym zapachem ziemi, jestem płomieniem, ognia, życiem wszystkich stworzeń, jestem pokutą pokutników.

 

Olszewski


zapachem czystym w ziemi, w ogniu przepychem, życiem we wszystkich stworzeniach, powściągliwością w ascetach.

 

Dynowska


Jam czystym aromatem ziemi i jarzącą ognia światłością; Jam życiem wszechtworów i płomiennym wysiłkiem ascetów.

 

Sachse


i czystym zapachem ziemi, i blaskiem ognia,
życiem wszelkiego stworzenia, i żarem żarliwych.

 

Kudelska


Jam jest czystym zapachem ziemi, blaskiem ognia,
Życiem każdej istoty i żarem ascezy.

 

Rucińska


Jam czystym zapachem w ziemi i w ogniu jestem światłością,
Życiem we wszystkich istotach i żarem jestem ascetów!

 

Szuwalska


aromatem ziemi,
Ciepłem ognia i życiem wszystkiego, co żyje.
Jestem też wyrzeczeniem wszystkich wyrzeczonych

 
 

Both comments and pings are currently closed.