BhG 5.14

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ
na karma-phala-saṃyogaṃ sva-bhāvas tu pravartate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


prabhuḥ (potężny) lokasya (świata) kartṛtvam (stanu bycia sprawcą) na [sṛjati] (nie emanuje),
[prabhuḥ] (potężny) karmāṇi (czynów) na sṛjati (nie emanuje),
[prabhuḥ] ca (ani potężny) karma-phala-saṃyogam (związku z owocem czynu) na [sṛjati] (nie emituje).
svabhāvaḥ tu (ale natura) pravartate (działa).

 

tłumaczenie polskie


Potężny nie emanuje stanu bycia sprawcą, czynów należących do świata,
ani też związku z owocem czynu, gdyż to natura działa.

 

analiza gramatyczna

na av. nie;
kartṛtvam kartṛtva abst. 2i.1 n. stanu bycia sprawcą (od: kṛ – robić, kartṛ – sprawca);
na av. nie;
karmāṇi karman 2i.3 n. czynów, działań (od: kṛ – robić);
lokasya loka 5i.1 m. należących do świata;
sṛjati sṛj (uwalniać, emitować) Praes. P 1c.1 uwalnia, wypuszcza, stwarza, emituje, emanuje;
prabhuḥ pra-bhu 1i.1 m. doskonały, potężny, bogaty, Pan, Władca (od: pra- – prefiks: na przedzie, bardzo; bhū – być);
na av. nie;
karma-phala-saṃyogam karma-phala-saṃyoga  2i.1 m. ; TP : karmaṇāṃ phalena saṃyogam iti  – związek z owocem czynów (od: kṛ – robić, karman – czyn, działanie i jego skutki; phal – dojrzewać; phala – owoc, rezultat; sam-yuj – zaprzęgać, łączyć, saṃyoga  – związek, połączenie);
sva-bhāvaḥ sva-bhāva 1i.1 m. ; TP : svasya bhāvawłasna natura, naturalny stan (od: sva – własny, swój; bhāva – byty, stany, natury);
tu av. ale, wtedy, z drugiej strony, i;
pravartate pra-vṛt (toczyć się, poruszać) Praes. Ā 1c.1 porusza się, działa;

 

warianty tekstu


na kartṛtvaṃnākartṛtvaṃ (ani niesprawczości);
karma-phala-saṃyogaṃ → karma-phala-saṃyogaḥ (związek z owocem czynu [działa]);
 
 


Śāṃkara


kiṃ ca—

na kartṛtvaṃ svataḥ kurv iti nāpi karmāṇi ratha-ghaṭa-prāsādādīnīpsitatamāni lokasya sṛjaty utpādayati prabhur ātmā | nāpi rathādi kṛtavatas tat-phalena saṃyogaṃ na karma-phala-saṃyogam | yadi kiṃcid api svato na karoti na kārayati ca dehī, kas tarhi kurvan kārayan ca pravartata iti, ucyate—svabhāvas tu svo bhāvaḥ svabhāvo’vidyā-lakṣaṇā prakṛtir māyā pravartate daivī hi [gītā 7.14] ity ādinā vakṣyamāṇā

 

Rāmānuja


sākṣād ātmanaḥ svābhāvikaṃ rūpam āha

asya devatiryaṅmanuṣyasthāvarātmanā prakṛtisaṃsargeṇa vartamānasya lokasya devādyasādhāraṇaṃ kartṛtvaṃ tattadasādhāraṇāni karmāṇi tattatkarmajanyadevādiphalasaṃyogaṃ ca, ayaṃ prabhuḥ akarmavaśyaḥ svābhāvikasvarūpeṇāvasthita ātmā na sṛjati notpādayati / kas tarhi? svabhāvas tu pravartate / svabhāvaḥ prakṛtivāsanā / anādikālapravṛttapūrvapūrvakarmajanitadevādyākāraprakṛtisaṃsargakṛtatattadātmābhimānajanitavāsanākṛtam īdṛśaṃ kartṛtvādikaṃ sarvam; na svarūpaprayuktam ityarthaḥ

 

Śrīdhara


nanu eṣa hy evainaṃ sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate | eṣa asādhu karma kārayati taṃ yam adho ninīṣate ity-ādi-śruteḥ parameśvareṇaiva śubhāśubha-phaleṣu karmasu kartṛtvena prayujyamāno ‚svatantraḥ puruṣaḥ kathaṃ tāni karmāṇi tyajet ? īśvareṇaiva jñāna-mārge prayujyamāṇaḥ śubhāśubhani ca tyakṣyatīti cet ? evaṃ sati vaiṣamya-nairghṛṇyābhyām īśvarasyāpi prayojaka-kartṛtvāt puṇya-pāpa-sambandhaḥ syād ity āśaṅkyāha na kartṛtvam iti dvābhyām | prabhur īśvaro jīva-lokasya kartṛtvādikaṃ na sṛjati, kintu jīvasya svabhāvo ‚vidyaiva kartṛtvādi-rūpeṇa pravartate | anādy-avidyā-kāma-vaśāt pravṛtti-svabhāvaṃ jīva-lokam īśvaraḥ karmasu niyuṅkte | na tu svayam eva kartṛtvādikam utpādayatīty arthaḥ

 

Madhusūdana


devadattasya svagataiva gatir yathā sthitau satyāṃ na bhavati evam ātmano ‚pi kartṛtvaṃ kārayitṛtvam na svagatam eva sat-saṃnyāse sati na bhavati, athavā nabhasi tala-malinatādivad vastu-vṛttyā tatra nāsty eveti sandehāpohāyāha na kartṛtvam iti | lokasya dehādeḥ kartṛtvaṃ prabhur ātmā svāmī na sṛjati tvaṃ kurv iti niyogena tasya kārayitā na bhavatīty arthaḥ | nāpi lokasya karmāṇīpsitatamāni ghaṭādīni svayaṃ sṛjati kartāpi na bhavatīty arthaḥ | nāpi lokasya karma kṛtavatas tat-phala-sambandhaṃ sṛjati bhojayitāpi bhoktāpi na bhavatīty arthaḥ | na samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva sadhīḥ ity ādi śruteḥ | atrāpi śarīrastho ‚pi kaunteya na karoti na lipyate [Gītā 13.31] ity ukteḥ |

yadi kiṃcid api svato na kārayati na karoti cātmā kas tarhi kārayan kurvaṃś ca pravartata iti tatrāha svabhāvas tv iti | ajñānātmikā daivī māyā prakṛtiḥ pravartate

 

Viśvanātha


nanu ca yadi jīvasya vastutaḥ kartṛtvādikaṃ naivāsti, tarhi parameśvara-sṛṣṭe jagati sarvatra jīvasya kartṛtva-bhokṛtvādi-darśanān manye parameśareṇaiva balāt tasya kartṛtvādikaṃ sṛṣṭam | tathā sati tasmin vaiṣamya-nairghṛṇye prasakte, tatra na hi nahīty āha na kartṛtvam iti | nāpi tat-kartṛtvena karmāṇy api, na ca karma-phalair bhogaiḥ saṃyogam api, kintu jīvasya svabhāvo ‚nādy-avidyaiva pravartate | taṃ jīvaṃ kartṛtvādy-abhimānam ārohayitum iti bhāvaḥ

 

Baladeva


etad dvayaṃ śuddhasya nāstīti viśadayati neti | prabhur dehendriyādīnāṃ svāmī jīvo lokasya janasya kartṛtvaṃ na sṛjatīti tvaṃ kurv iti kārayitā na bhavati | nāpi tasyepsitatamāni karmāṇi mālyāmbarādīni sṛjatīti svayaṃ kartāpi na bhavati | na ca karma-phalena sukhena duḥkhena ca saṃyogaṃ sambandhaṃ sṛjatīti bhojayitā bhoktā ca na bhavatīty arthaḥ | yady evaṃ, tarhi kaḥ kārayan kurvaṃś ca pratīyate ? tatrāha svabhāvas tv iti | anādi-pravṛttā pradhāna-vāsanātra svabhāva-śabdenokta-prādhānika-dehādimān jīvaḥ kārayitā kartā ceti na viviktasya tattvam iti | śuddhe ‚pi kiṃcit kartṛtvam asty eva pūrvatra sukhāsane tattvasyokteḥ bhānādāv ivaitad bodhyaṃ, dhātv-arthaḥ khalu kriyā, tan-mukhyatvaṃ hi kartṛtvam uktam

 
 


Michalski


On, władca, nie tworzy ani działalności, ani czynów na świecie, ani też związku pomiędzy czynem i jego owocem. Jedynie rozsnowa tu działa.

 

Olszewski


Pan świata nie stwarza ani czynów, ani działania, ani dążności do zażywania owoców dziel; one są rezultatem natury indywidualnej.

 

Dynowska


Twórcą działania, jak i ludzkich do czynu skłonności i ścisłego pomiędzy czynem a jego skutkiem związku, nie jest wszechstworzenia Pan; Przyrody są one dziełem.

 

Sachse


Wszechmocny nie tworzy zdolności świata do czynu,
ani czynu, ani też przywiązania do owoców czynu.
Działa tu tylko natura.

 

Kudelska


Pan Potężny nie jest czynów sprawcą ani przyczyną ludzkich uczynków,
Nie łączy działania z owocem przez nie wytworzonym, to wszystko wypływa z ich własnej natury.

 

Rucińska


Ani sprawczości, ni czynów nie stwarza w świecie Pan Świata,
Ni połączenia z owocem – lecz działa tutaj natura.

 

Szuwalska


Skłonności do działania ani ludzkie czyny,
Czy skutki z nich płynące, nie są dziełem Pana.
Wynikają z natury.

 
 

Both comments and pings are currently closed.