sarva-karmāṇi manasā saṃnyasyāste sukhaṃ vaśī
nava-dvāre pure dehī naiva kurvan na kārayan
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
vaśī (mający [żądze] pod kontrolą) dehī (mający ciało) manasā (dzięki umysłowi) sarva-karmāṇi (wszystkie czyny) sannyasya (odrzuciwszy)
na eva kurvan (zaiste nie czyniący) na [eva] kārayan (zaiste nie sprawiający działania)
nava-dvāre pure (w mieście o dziewięciu bramach) sukham (szczęśliwie) āste (pozostaje).
sarva-karmāṇi |
– |
sarva-karman 2i.3 n. ; sarvāṇi karmāṇīti – wszystkie czyny (od: sarva – wszystko; √ kṛ – robić, karman – czyn, działanie i jego skutki); |
manasā |
– |
manas 3i.1 n. – umysłem (od: √ man – myśleć); |
saṃnyasya |
– |
sam-ni- √ as (zostawiać, odkładać, porzucać) absol. –odrzuciwszy, zrezygnowawszy, złożywszy; |
āste |
– |
√ ās (siedzieć, istnieć) Praes. Ā 1c.1 – siedzi, znajduje się, pozostaje; |
sukham |
– |
av. – szczęśliwie (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su- √ sthā; przeciwieństwo do: duḥkha – cierpienie, niedola); |
vaśī |
– |
vaśin 1i.1 m. – mający we władzy (od: √ vaś – pragnąć, mieć we władzy, vaśa – pragnienie, moc, kontrola, dominacja); |
nava-dvāre |
– |
nava-dvāra 7i.1 n. ; BV : yasya nava dvārāṇi santi tasmin – w tym, który ma dziewięć bram (od: nava – dziewięć; √ dvṛ – przeszkadzać, okrywać, dvāra – brama, wejście, droga); |
pure |
– |
pura 7i.1 n. – w mieście, w forcie (od: √ pur – poprzedzać); |
dehī |
– |
dehin 1i.1 m. – mający ciało (od: √ dih – namaszczać, kleić, deha – forma, kształt, ciało; dehin = dehavant = dehābhimānin – posiadacz ciała, myślący [o sobie jako] o ciele); |
na |
– |
av. – nie; |
eva |
– |
av. – z pewnością, właśnie, dokładnie, jedynie; |
kurvan |
– |
kurvant ( √ kṛ – robić) PPr 1i.1 m. – czyniący, robiący; |
na |
– |
av. – nie; |
kārayan |
– |
kārayant ( √ kṛ – robić) caus. PPr 1i.1 m. – sprawiający czynienie; |
sarva-karmāṇi manasā → sarva-dvārāṇi manasā (umysłem wszystkie bramy);
nava-dvāre pure → nava-dvāra-pure (w mieście o dziewięciu bramach);
dehī → dehe / gehe / ‘dehī (w ciele / w domu / nie mający ciała);
kārayan → kārayet (oby czynił);
yas tu paramārtha-darśī saḥ—
sarvāṇi karmāṇi sarva-karmāṇi saṃnyasya parityajya nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ca | tāni sarvāṇi karmāṇi manasā viveka-buddhyā, karmādāv akarma-sandarśanena saṃtyajyety arthaḥ | āste tiṣṭhati sukham | tyakta-vāṅ-manaḥ-kāya-ceṣṭo nirāyāsaḥ prasanna-citta ātmano’nyatra nivṛtta-sarva-bāhya-prayojana iti sukham āste ity ucyate | vaśī jitendriya ity arthaḥ | kva katham āste ? ity āha—nava-dvāre pure | sapta śīrṣāṇyāny ātmana upalabdhi-dvārāṇi, arvāk dve mūtra-purīṣa-visargārthe, tair dvārair nava-dvāraṃ puram ucyate śarīraṃ puram iva puram | ātmaika-svāmikam, tad-artha-prayojanaiś ca indriya-mano-buddhi-viṣayair aneka-phala-vijñānasyotpādakaiḥ paurair ivādhiṣṭhitam | tasmin nava-dvāre pure dehī sarvaṃ karma saṃnyasyāste |
kiṃ viśeṣaṇena ? sarvo hi dehī saṃnyāsy asaṃnyāsī vā dehe evāste | tatrānarthakaṃ viśeṣaṇam iti | ucyate—yas tv ajño dehī dehendriya-saṃghāta-mātrātma-darśī sa sarvo’pi gehe bhūmāv āsane vā’’sa iti manyate | na hi deha-mātrātma-darśino geha iva dehe āsa iti pratyayaḥ saṃbhavati | dehādi-saṃghāta-vyatiriktātma-darśinas tu dehe āse iti pratyaya upapadyate | para-karmaṇāṃ ca parasminn ātmany avidyayayādhyāropitānāṃ vidyayā viveka-jñānena manasā saṃnyāsa upapadyate | utpanna-viveka-jñānasya sarva-karma-saṃnyāsino’pi geha iva deha eva nava-dvāre pura āsanam | prārabdha-phala-karma-saṃskāra-śeṣānuvṛttyā deha eva viśeṣa-vijñānotpatteḥ | dehe evāsta ity asty eva viśeṣaṇa-phalaṃ vidvad-avidvat-pratyaya-bhedāpekṣatvāt |
yadyapi kārya-karaṇa-karmāṇy avidyayātmany adhyāropitāni saṃnyasyāste ity uktam, tathāpi ātmasamavāyi tu kartṛtvaṃ kārayitṛtvaṃ ca syāt ity āśaṅkyāha—naiva kurvan svayaṃ na kārya-karaṇāni kārayan kriyāsu pravartayan | kiṃ ? yat tat kartṛtvaṃ kārayitṛtvaṃ ca dehinaḥ svātma-samavāyi sat saṃnyāsān na saṃbhavati ? yathā gacchato gatir gamana-vyāpāra-parityāge na syāt tadvat ? kiṃ vā svata eva ātmano nāsti iti ? atrocyate—nāsty ātmanaḥ svataḥ kartṛtvaṃ kārayitṛtvaṃ ca | uktaṃ hi —avikāryo’yam ucyate [gītā 2.55], śarīra-stho’pi kaunteya na karoti na lipyate [gītā 3.26] iti | dhyāyatīva lelāyatīva [bhāvātmauttaṃ 4.3.7] iti ca śruteḥ
atha dehākāreṇa pariṇatāyāṃ prakṛtau kartṛtvasaṃnyāsa ucyate
ātmanaḥ prācīnakarmamūladehasaṃbandhaprayuktam idaṃ karmaṇāṃ kartṛtvam; na svarūpaprayuktam iti vivekaviṣayeṇa manasā sarvāṇi karmāṇi navadvāre pure saṃnyasya dehī svayaṃ vaśī dehādhiṣṭhānaprayatnam akurvan dehaṃ ca naiva kārayan sukham āste
evaṃ tāvac citta-śuddhi-śūnyasya saṃnyāsāt karma-yogo viśiṣyate ity etat prapañcitam | idānīṃ śuddha-cittasya saṃnyāsaḥ śreṣṭha ity āha sarva-karmāṇīti | vaśī yata-cittaḥ | sarvāṇi karmāṇi vikṣepakāni manasā viveka-yuktena saṃnyasya sukhaṃ yathā bhavaty evaṃ jñāna-niṣṭhaḥ sann āste | kvāsta iti ? ata āha nava-dvāra iti | netre nāsike karṇau mukhaṃ ceti sapta śiro-gatāni | adhogate dve pāyūpastha-rūpe iti | evaṃ nava-dvārāṇi yasmiṃs tasmin pure puravad ahaṅkāra-śūnye dehe dehy avatiṣṭhate | ahaṅkārābhāvād eva svyaṃ tena dehena naiva kurvan mama-kārābhāvāc ca na kārayan ity aviśuddha-cittād vyavṛttir uktā | aśuddha-citto hi saṃnyasya punaḥ karoti kārayati ca | na tv ayaṃ tathā | antaḥ sukhaṃ āsta ity arthaḥ
aśuddha-cittasya kevalāt saṃnyāsāt karma-yogaḥ śreyān iti pūrvoktaṃ prapañcyādhunā śuddha-cittasya sarva-karma-saṃnyāsa eva śreyān ity āha sarva-karmāṇīti | nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ceti sarvāṇi karmāṇi manasā karmaṇy akarma yaḥ paśyed ity atroktenākartrātma-svarūpa-samyag-darśanena saṃnyasya parityajya prārabdha-karma-vaśād āste tiṣṭhaty eva | kiṃ duḥkhena nety āha sukham anāyāsena | āyāsa-hetu-kāya-vāṅ-mano-vyāpāra-śūnyatvāt | kāya-vāṅ-manāṃsi svacchandāni kuto na vyāpriyante tatrāha vaśī sva-vaśīkṛta-kārya-karaṇa-saṅghātaḥ | kvāste ? nava-dvāre pure dve śrotre dve cakṣuṣī dve nāsike vāg eketi śirasi sapta | dve pāyūpasthākhye adha iti nava-dvāra-viśiṣṭe dehe | dehī deha-bhinnātma-darśī pravāsīva para-gehe tat-pūjā-paribhavādibhir aprahṛṣyann aviṣīdann ahaṅkāra-mamakāra-śūnyas tiṣṭhati | ajño hi dehatādātmyābhimānād deha eva na tu dehī | sa ca dehādhikaraṇam evātmano 'dhikaraṇaṃ manyamāno gṛhe bhūmāvasāne vāham āsa ity abhimanyate na tu dehe 'ham āsa iti bheda-darśanābhāvāt | saṃghāta-vyatiriktātma-darśī tu sarva-karma-saṃnyāsī bheda-darśanād dehe 'ham āsa iti pratipadyate | ataeva dehādi-vyāpārāṇām avidyayātmany akriye samāropitānāṃ vidyayā bādha eva sarva-karma-saṃnyāsa ity ucyate | etasmād evājña-vailakṣaṇyādy-uktaṃ viśeṣaṇaṃ nava-dvāre pure āsta iti |
nanu dehādi-vyāpārāṇām ātmany āropitānāṃ nau-vyāpārāṇāṃ tīrastha-vṛkṣa iva vidyayā bādhe 'pi sva-vyāpāreṇātmanaḥ kartṛtvaṃ dehādi-vyāpāreṣu kārayitṛtvaṃ ca syād iti nety āha naiva kurvan na kārayan | āsta iti sambandhaḥ
ato 'nāsaktaḥ karmāṇi kurvann api jñeyaḥ sa nitya-saṃnyāsī iti pūrvoktavad vastutaḥ saṃnyāsī evocyate tatrāha sarva-karmāṇi manasā saṃnyasya kāyādi-vyāpāreṇa bahiḥ kurvann api vaśī jitendriyaḥ sukham āste | kutra ? nava-dvāre pure ahaṃ-bhāva-śūnye dehe dehy utpanna-jñāno jīvo naiva kurvann iti karma-sukhasya vastutaḥ kartṛtvaṃ naivāstīti jānan, na kārayann iti nāpi teṣu prayojana-kartṛtvam ity api jānann ity arthaḥ
sarveti | vivekatā manasā tādṛśi pradhāne sarva-karmāṇi saṃnyasyārpayitvā dehādinā bahis tāni kurvann api vaśī jitendriyaḥ sukhaṃ āste | nava-dvāre pure puravad ahaṃ-bhāva-varjite dehe dve netre dve nāsike dve śrotre mukhaṃ ceti śirasi sapta dvārāṇi adhastāt tu pāyūpasthākhye dve iti nava-dvārāṇi dehī labdha-jñānojīvaḥ | naiveti dehādi-viviktasyātmanaḥ karmasu kartṛtvaṃ kārayitṛtvaṃ ca nāstīti vijānann ity arthaḥ
Gdy serce oderwie się od wszystkich działań, duch trwa szczęśliwie, władając w dziewięciowrotnym mieście, nie czyniąc nic i nie powodując czynów.
Śmiertelnik, który mocą swego ducha z samozaparciem spełnia wszystkie swoje czyny, mieszka spokojny i wszechmocny w ogrodzie o dziewięciu wrotach
(tj. w ciele, które ma dziewięć otworów), nie działając i nie będąc przyczyną żadnego działania.
Wyrzekłszy się wewnętrznie czynów wszelkich, Władca ciała trwa w spokoju swym dziewięciobramnym grodzie, nic nie czyniąc, ani też czyny powodując.
Ucieleśniony,
świadomie porzuciwszy wszelkie uczynki,
trwa szczęśliwie,
jako władca w dziewięciobramnej twierdzy,
nie czyniąc i nie wywołując czynów.
Człowiek, który wszelkie uczynki w umyśle powstrzymał, z łatwością panuje w tym mieście o dziewięciu bramach,
Nic nie czyniąc, ani żadnych czynów nie będąc przyczyną.
Wyrzekłszy się w myśli czynów, opanowany, trwa w szczęściu
W grodzie o bramach dziewięciu, nie czyniąc, nie każąc czynić.
Porzuciwszy w umyśle pragnienie działania,
Mieszkaniec swego ciała może żyć szczęśliwie
W twierdzy, co ma bram dziewięć, nie czyniąc niczego
Ni powodem nie będąc uczynku żadnego.
W myślach wyrzekł się działania
i władając, w szczęściu mieszka
w mieście o dziewięciu bramach,
nic nie czyni, nic nie sprawia.