nādatte kasya-cit pāpaṃ na caiva sukṛtaṃ vibhuḥ
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ
na | – | av. – nie; |
ādatte | – | ā- √ dā (brać, odbierać) Praes. Ā 1c.1 – bierze; |
kasya-cit | – | kim-cit sn. 6i.1 m. – kogoś, czyjegoś (od: kim – co?; -cit – partykuła nieokreśloności); |
pāpam | – | pāpa 2i.1 n. – grzechu, zła; |
na | – | av. – nie; |
ca | – | av. – i; |
eva | – | av. – z pewnością, właśnie, dokładnie, jedynie; |
sukṛtam | – | sukṛta 2i.1 n. – dobrze uczynione, korzyść, zasługę, nagrodę, pomyślność (od: √ kṛ – robić, PP kṛta – uczyniony; su – prefiks: dobry, wspaniały, piękny, szlachetny); |
vibhuḥ | – | vi-bhu 1i.1 m. – wybitny, potężny, władny, Pan, Władca (od: vi- – prefiks: rozdzielać, w różne strony, na zewnątrz; √ bhū – być); |
ajñānena | – | a-jñāna 3i.1 n. – przez niewiedzę, przez głupotę (od: √ jñā – wiedzieć, rozumieć); |
āvṛtam | – | ā-vṛta (ā- √ vṛ – okrywać) PP 1i.1 n. – okryta; |
jñānam | – | jñāna 1i.1 n. – wiedza, mądrość, inteligencja (od: √ jñā – wiedzieć, rozumieć); |
tena | – | tat sn. 3i.1 m. – tym, przez to, z tego powodu; |
muhyanti | – | √ muh (mylić się, być skonfundowanym, omroczonym, ogłupiałym) Praes. P 1c.3 – są oszołomieni, ulegają złudzeniu, są ogłupiali, mylą się; |
jantavaḥ | – | jantu 1i.3 m. – stworzenia, ludzie (od: √ jan – rodzić się); |
nādatte na ca gṛhṇāti bhaktasyāpi kasyacit pāpam | na caivādatte sukṛtaṃ bhaktaiḥ prayuktaṃ vibhuḥ | kim-arthaṃ tarhi bhaktaiḥ pūjādi-lakṣaṇaṃ yāga-dāna-homādikaṃ ca sukṛtaṃ prayujyate ity āha—ajñānenāvṛtaṃ jñānaṃ viveka-vijñānam, tena muhyanti karomi kārayāmi bhokṣye bhojayāmīty evaṃ mohaṃ gacchanty avivekinaḥ saṃsāriṇo jantavaḥ
nanu bhaktān anugṛhṇato 'bhaktān nigṛhṇataś ca vaiṣamyopalambhāt katham āpta-kāmatvam iti ? ata āha ajñāneneti | nigraho 'pi daṇḍa-rūpo 'nugraha eveti | evam ajñānena sarvatra samaḥ parameśvara ity evaṃbhūtaṃ jñānam āvṛtam | tena hetunā jantavo jīvā muhyanti | bhagavati vaiṣamyaṃ manyanta ity arthaḥ
ajño jantur anīśo 'yam ātmanaḥ sukha-duḥkhayoḥ |
īśvara-prerito gacchet svargaṃ vāśvabhram eva ca || iti |
tathā ca jīveśvarayoḥ kartṛtva-kārayitṛtvābhyāṃ bhoktṛtva-bhojayitṛtvābhyāṃ ca pāpa-puṇya-lepa-sambhavāt katham uktaṃ svabhāvas tu pravartata iti tatrāha nādatta iti | paramārthataḥ vibhuḥ parameśvaraḥ kasyacit jīvasya pāpaṃ sukṛtaṃ ca naivādatte paramārthato jīvasya kartṛtvābhāvāt parameśvarasya ca kārayitṛtvābhāvāt | kathaṃ tarhi śrutiḥ smṛtir loka-vyavahāraś ca tatrāha ajñānenāvaraṇa-vikṣepā-śaktimatā māyākhyenānṛtena tamasāvṛtam ācchāditaṃ jñānaṃ jīveśvara-jagad-bheda-bhramādhiṣṭhāna-bhūtaṃ nityaṃ sva-prakāśaṃ sac-cid-ānanda-rūpam advitīyaṃ paramārtha-satyaṃ, tena svarūpāvaraṇena muhyanti pramātṛ-prameya-pramāṇa-kartṛ-karma-karaṇa-bhoktṛ-bhogya-bhogākhya-nava-vidha-saṃsāra-rūpaṃ moham atasmiṃs tad-avabhāsa-rūpaṃ vikṣepaṃ gacchanti jantavo janana-śīlāḥ saṃsāriṇo vastu-svarūpādarśinaḥ | akartr-abhoktṛ-paramānandādvitīyātma-svarūpādarśana-nibandhano 'yaṃ jīveśvara-jagad-bheda-bhramaḥ pratīyamāno vartate mūḍhānām | tasyāṃ cāvasthāyāṃ mūḍha-pratyayānuvādinyāv ete śruti-smṛtī vāstavādvaita-bodhi-vākya-śeṣa-bhūte iti na doṣaḥ
ajño jantur anīśo 'yam ātmanaḥ sukha-duḥkhayoḥ |
īśvara-prerito gacchet svargaṃ vāśv abhram eva ca ||
iti smṛtiś ca vyākupyet | tathā ca pāpa-puṇya-mayīm avasthāṃ nayati | prayojake tasmin vaiṣamyādikaṃ pāpādi-bhāgitvaṃ ca syād iti cet tatrāha nādatta iti |
vibhur aparimita-vijñānānando 'nanta-śakti-pūrṇaḥ svānandaika-rasikas tato 'nyatrodāsīnaḥ paramātmānādi-pradhāna-vāsanā-nibandhaṃ bubhukṣuṃ sva-sannidhi-mātra-pariṇata-pradhāna-maya-dehādimantaṃ jīvaṃ tad-vāsanānusāreṇa karmāṇi kārayan kasyacij jīvasya pāpaṃ sukṛtaṃ ca nādatte na gṛhṇāti | evam uktaṃ śrī-vaiṣṇave –
yathā sannidhi-mātreṇa gandhaḥ kṣobhāya jāyate |
manaso nopakartṛtvāt tathāsau parameśvaraḥ ||
sannidhānād yathākāśa-kālādyāḥ kāraṇaṃ taroḥ |
tathaivāpariṇāmena viśvasya bhagavān hariḥ || [ViP 1.2.30-1] iti |
audāsīnya-mātre 'yaṃ gandhādi-dṛṣṭānto na tv icchāyā abhāve tasyāḥ | so 'kāmayata iti śrutatvāt | tarhi jīvās taṃ viṣamaṃ kuto vadanti, tatrāha ajñāneneti | anādi-tad-vaimukhyenājñānena jīvānāṃ nityam api jñānam āvṛtaṃ tirohitam | tena hetunā jantavo jīvā muhyanti | samam api taṃ vimūḍhā viṣamaṃ vadanti na vijñā ity arthaḥ | āha caivaṃ sūtrakāraḥ – vaiṣamya-nairghṛṇye na sāpekṣatvāt tathā hi darśayati [Vs 2.1.35], na karmāvibhāgād iti cen nānāditvāt [Vs 2.1.36] iti
Wszechpotężny nie zabiera
grzechu, zasług też nikomu.
Niewiedza zakrywa wiedzę –
przez nią ludzie omroczeni.