arjuna uvāca
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi
yac chreya etayor ekaṃ tan me brūhi suniścitam
arjunaḥ (Ardźuna) uvāca (powiedział):
he kṛṣṇa (Kryszno!),
[tvam] (ty) karmaṇām (czynów) saṃnyāsam (wyrzeczenie) punaḥ (to znów) yogam ca (i jogę) śaṃsasi (wychwalasz).
etayoḥ (tych dwóch) [madhye] (pośród) yat (które) śreyaḥ (lepsze) [asti] (jest),
tat ekam (to jedno) su-niścitam (pewnie) me (mi) brūhi (powiedz).
Ardźuna rzekł:
Kryszno, raz wychwalasz wyrzeczenie się czynu, innym razem jogę.
Które z nich jest dobrem, to jedno stanowczo mi powiedz.
arjunaḥ | – | arjuna 1i.1 m. – biały, jasny; |
uvāca | – | √ vac (mówić) Perf. P 1c.1 – powiedział; |
saṃnyāsam | – | saṃnyāsa 2i.1 m. – odrzucenie, rezygnacja, wyrzeczenie (od: sam-ni- √ as – zostawiać, odkładać, porzucać); |
karmaṇām | – | karman 6i.3 n. – czynów, działań (od: √ kṛ – robić); |
kṛṣṇa | – | kṛṣṇa 8i.1 m. – o czarny; |
punaḥ | – | av. – ponownie, jeszcze raz, z powrotem |
yogam | – | yoga 2i.1 m. – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metodę, środki, jedna ze szkół filozofii indyjskiej (od: √ yuj – zaprzęgać, łączyć); |
ca | – | av. – i; |
śaṃsasi | – | √ śaṃs (sławić, chwalić) Praes. P 2c.1 – wychwalasz, ogłaszasz; |
yat | – | yat sn. 1i.1 n. – które; |
śreyaḥ | – | śreyas 1i.1 n. – lepsze, wyższe, doskonałe, pomyślność, dobro (stopień wyższy od: śrī – śreyas, śreṣṭha); |
etayoḥ | – | etat sn. 6i.2 m. – pośród dwóch; |
ekam | – | eka sn. 2i.1 n. – jedno; |
tat | – | tat sn. 2i.1 n. – to; |
me | – | asmat sn. 4i.1 – mi (skrócona forma od: mahyam); |
brūhi | – | √ brū (mówić) Imperat. P 2c.1 – powiedz; |
suniścitam | – | su-niścita (nir- √ ci – ustalać, decydować) PP 2i.1 n. – postanowione, ustalone, niewątpliwe, lub av. – pewnie, zdecydowanie, pozytywnie; |
saṃnyāsaṃ → sanyāsam (wyrzeczenie);
śaṃsasi → saṃśasi (wychwalasz);
yac chreya etayor ekaṃ → yaś chreyān etayor ekas (który lepszy, pośród dwóch jeden);
su-niścitam → vi-niścitam (zdecydowanie);
nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ |
śārīraṃ kevalaṃ karma kurvann āpnoti kilbiṣam || [Gītā 4.21]
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata iti gītā-vākya-dvayena vā | tatraikam ajñaṃ prati karma-tat-tyāgayor vidhānād yugapad ubhayānuṣṭhānasambhavād etayoḥ karma-tat-tyāgayor madhye yad ekaṃ śreyaḥ praśasyataraṃ manyase karma vā tat-tyāgaṃ vā tan me brūhi suniścitaṃ tava matam anuṣṭhānāya
pūrvādhyāyānte śrutena vākya-dvāreṇa virodham āśaṅkamānaḥ pṛcchati sannyāsam iti |
yoga-saṃnyasta-karmāṇaṃ jñāna-saṃchinna-saṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya || [Gītā 4.41]
iti vākyena tvaṃ karma-yogenotpanna-jñānasya karma-saṃnyāsaṃ brūṣe |
tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata || [Gītā 4.42]
ity anena punas tasyaiva karma-yogaṃ ca brūṣe | na ca karma-saṃnyāsaḥ karma-yogaś ca ekasyaiva ekadaiva sambhavataḥ, sthiti-gativat viruddha-svarūpatvāt | tasmāj jñānī karma-saṃnyāsaṃ kuryāt, karma-yogaṃ vā kuryād iti tvad-abhiprāyam anavagato |haṃ pṛcchāmi etayor madhye yad ekaṃ śreyas tvayā suniścitam tan me brūhi
dvitīye mumukṣuṃ praty ātma-vijñānaṃ mocakam abhidhāya tad-upāyayā niṣkāmaṃ karma kartavyam abhyadhāt | labdha-vijñānasya na kiṃcit karmāstīti yas tv ātma-ratir eva syāt iti tṛtīye, sarvaṃ karmākhilaṃ pārtha iti caturthe cāvādīt | ante tu tasmād ajñāna-saṃbhūtaṃ [Gītā 4.42] ity ādinā tasyaiva punaḥ karma-yogaṃ prāvocat | tatrārjunaḥ pṛcchati saṃnyāsam iti | he kṛṣṇa ! karmaṇāṃ sannyāsaṃ sarvendriya-vyāpāra-virati-rūpaṃ jñāna-yogam ity arthaḥ | punar yogaṃ karmānuṣṭhānaṃ ca sarvendriya-vyāpāra-rūpaṃ śaṃsasi | na caikasya yugapat tau sambhavetāṃ, sthiti-gativat tamas-tejovac ca viruddha-svarūpatvāt | tasmāl labdha-jñānaḥ karma sannyased anutiṣṭhed veti bhavad-abhimataṃ vettum aśakto ‚haṃ pṛcchāmi | etayoḥ karma-sannyāsa-karmānuṣṭhānayor yad ekaṃ śreyas tvayā suniścitaṃ tattvaṃ me brūhīti