BhG 5.7

yoga-yukto viśuddhātmā vijitātmā jitendriyaḥ
sarva-bhūtātma-bhūtātmā kurvann api na lipyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yoga-yuktaḥ (zaprzężony dzięki jodze) viśuddhātmā (którego jaźń stała się czysta) vijitātmā (kto okiełznał jaźń) jitendriyaḥ (kto okiełznał zmysły) sarva-bhūtātma-bhūtātmā (kogo jaźń stała się jaźnią wszystkich istot)
[saḥ puruṣaḥ] (taki człowiek) kurvan api (choć działający) na lipyate (nie jest plamiony).

 

tłumaczenie polskie


Ten, kto dzięki jodze jest zaprzężony, kogo jaźń jest czysta, kto jaźń okiełznał,
kto okiełznał zmysły i kogo jaźń stała się jaźnią wszystkich istot,
[taki człowiek] chociaż działa, nie plami się.

 

analiza gramatyczna

yoga-yuktaḥ yoga-yukta 1i.1 m. ; TP : yogena yuktaḥ iti zaprzęgnięty dzięki jodze (od: yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej, PP yukta – połączony, zaprzęgnięty);
viśuddhātmā viśuddha-ātman 1i.1 m. ; BV : yasyātmā viśuddho ‘sti saḥten, którego jaźń jest oczyszczona (od: vi-śudh – stawać się czystym, PP viśuddha – oczyszczony, zmyty; ātman – jaźń);
vijitātmā vijita-ātman 1i.1 m. ; BV : yasyātmā vijito ‘sti saḥten, którego jaźń jest pokonana (od: vi-ji – zwyciężać, PP vi-jita – zwyciężony, pokonany; ātman – jaźń);
jitendriyaḥ jita-indriya 1i.1 m. ; BV : yenendriyāṇi jitāni santi saḥten, przez kogo zmysły są pokonane (od: ji – zwyciężać, PP jita – zwyciężony; ind – posiadać moc; indriya – zmysły);
sarva-bhūtātma-bhūtātmā sarva-bhūta-ātma-bhūta-ātman 1i.1 m. ; BV : yasya ātmā sarveṣāṃ bhūtānāṃ ātma-bhūto ‘sti saḥ ten, koga jaźń stała się jaźnią wszystkich istot (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt; ātman – jaźń);
kurvan kurvant (kṛ robić) PPr 1i.1 m. czyniący, robiący;
api av. jak również, także, co więcej, nawet;
na av. nie;
lipyate lip (namaszczać, smarować, plamić, kleić, pokrywać) Praes. pass. 1c.1 jest obsmarowany, jest plamiony;

 

warianty tekstu


vijitātmā → saṃyatātmā (ten, kogo jaźń jest powściągnięta);
kurvann api → kurvan vāpi / kurvaṇo ‘pi (lub nawet działający / nawet działającego);

 
 



Śāṃkara


yadā punar ayaṃ samyag-darśana-prāpty-upāyatvena—

yogena yukto yoga-yukto viśuddhātmā viśuddha-sattvo vijitātmā vijita-deho jitendriyaś ca sarva-bhūtātma-bhūtātmā sarveṣāṃ brahmādīnāṃ stamba-paryantānāṃ bhūtānām ātma-bhūta ātmā pratyak-cetano yasya sa sarva-bhūtātma-bhūtātmā samyag-darśīty arthaḥ | sa tatraivaṃ vartamāno loka-saṃgrahāya karma kurvann api na lipyate na karmabhir badhyate ity arthaḥ

 

Rāmānuja


karmayogayuktas tu śāstrīye paramapuruṣārādhanarūpe viśuddhe karmaṇi vartamānaḥ tena viśuddhamanāḥ vijitātmā svābhyaste te karmaṇi vyāpṛtamanastvena sukhena vijitamanāḥ , tata eva jitendiyaḥ kartur ātmano yāthātmyānusandhānaniṣṭhatayā sarvabhūtātmabhūtātmā sarveṣāṃ devādibhūtānām ātmabhūta ātmā yasyāsau sarvabhūtātmabhūtātmā / ātmayāthātmyam anusandhānasya hi devādīnāṃ svasya caikākāra ātmā; devādibhedānāṃ prakṛtipariṇāmaviśeṣarūpatayātmākāratvāsaṃbhavāt / prakṛtiviyuktaḥ sarvatra devādideheṣu jñānaikākāratayā samānākāra iti „nirdoṣaṃ hi samaṃ brahma” iti anantaram eva vakṣyate / sa evaṃbhūtaḥ karma kurvann api anātmany ātmābhimānena na lipyate na saṃbadhyate / ato ‚cireṇātmānaṃ prāpnotītyarthaḥ

 

Śrīdhara


karma-yogādi-krameṇa brahmādhigame saty api tad-uparitanena karmaṇā bandhaḥ syād evety āśaṅkyāha yoga-yukta iti | yogena yuktaḥ | ataeva viśuddha ātmā cittaṃ yasya saḥ | ataeva vijita ātmā śarīraṃ yena | ataeva jitānīndriyāṇi yena | tataś ca sarveṣāṃ bhūtānām ātma-bhūta ātmā yasya sa loka-saṅgrahārthaṃ svābhāvikaṃ vā karma kurvann api na lipyate

 

Madhusūdana


nanu karmaṇo bandha-hetutvād yoga-yukto munir brahmādhigacchatīty anupapannam ity ata āha yoga-yukta iti | bhagavad-arpaṇa-phalābhisandhi-rāhityādi-guṇa-yuktaṃ śāstrīyaṃ karma yoga ity ucyate | tena yogena yuktaḥ puruṣaḥ prathamaṃ viśuddhātmā viśuddho rajas-tamo-bhyām akaluṣita ātmāntaḥkaraṇa-rūpaṃ sattvaṃ yasya sa tathā | nirmalāntaḥ-karaṇaḥ san vijitātmā sva-vaśīkṛta-dehaḥ | tato jitendriyaḥ sva-vaśīkṛta-sarva-bāhyendriyaḥ | etena manūktas tridaṇḍī kathitaḥ –

vāg-daṇḍo ‚tha mano-daṇḍaḥ kāya-daṇḍas tathaiva ca |
yasyaite nityatā daṇḍāḥ sa tridaṇḍīti kathyata || iti |

vāg iti bāhyendriyopalakṣaṇam | etādṛśasya tattva-jñānam avaśyaṃ bhavatīty āha sarva-bhūtātma-bhūtātmā sarva-bhūta ātma-bhūtaś cātmā svarūpaṃ yasya sa tathā | jaḍājaḍātmakaṃ sarva ātma-mātraṃ paśyann ity arthaḥ | sarveṣāṃ bhūtānām ātma-bhūta ātmā yasyeti vyākhyāne tu sarva-bhūtātmety etāvataivārtah-lābhād ātma-bhūtety adhikaṃ syāt | sarvātma-padayor jaḍājaḍa-paratve tu samañjasam | etādṛśaḥ paramārtha-darśī kurvann api karmāṇi para-dṛṣṭyā na lipyate taiḥ karmabhiḥ sva-dṛṣṭyā tad-abhāvād ity arthaḥ

 

Viśvanātha


kṛtenāpi karmaṇā jñāninas tasya na lepa ity āha yogeti | yoga-yukto jñānī trividhaḥ – viśuddhātmā vijita-buddhir ekaḥ | vijitātmā viśuddha-citto dvitīyaḥ | jitendriyas tṛtīya iti | pūrva-pūrveṣāṃ sādhana-tāratamyād utkarṣaḥ | etādṛśe gṛhasthe tu sarve ‚pi jīvā anurajyantīty āha sarveṣām api bhūtānām ātma-bhūtaḥ premāspadībhūta ātmā deho yasya saḥ

 

Baladeva


īdṛśī mumukṣuḥ sarveṣāṃ preyān ity āha yogeti | yoge niṣkāme karmaṇi yukto nirataḥ | ataeva viśuddhātmā nirmala-buddhiḥ | ataeva vijitātmā vaśīkṛta-manāḥ | ataeva jitendriyaḥ śabdādi-viṣaya-rāga-śūnyaḥ | ataeva sarveṣāṃ bhūtānāṃ jīvānām ātma-bhūtaḥ premāspadatām gata ātmā deho yasya saḥ | na cātra pārtha-sārathinā sarvātmaikyam abhimatam – na tv evāham ity ādinā sarvātmanāṃ mitho bhedasya tenābhidhānāt | tad-vādināpi vijñājñābhedasya vaktum aśaktyatvāc ca | evambhūtaḥ kurvann api viviktātmānusandhānād anātmany ātmābhimānena na lipyate acireṇātmānam adhigacchati | ataḥ karma-yogaḥ śreyān

 
 


Michalski


Kto jest oddany Jodze i czystego serca, kto zwyciężył siebie i powściągnął swe zmysły, czyj Atman stał się Atmanem wszystkich istnień, ten chociaż działa, zostaje bez skazy.

 

Olszewski


Człowiek, oddany tym praktykom z duszą oczyszczoną, zwyciężywszy siebie samego i swoje zmysły, żyjąc życiem wszystkich ludzi; nie kala się swoim czynem.

 

Dynowska


Człowiek utwierdzony w Jodze, o czystym sercu, opanowanych zmysłach, a myśli i całej niższej naturze zharmonizowanej, którego duch stał się jednym z Duchem wszechstworzenia, choć działa, nie jest skalany i od skutków skalania jest wolny.

 

Sachse


Ten, kto postępuje ścieżką jogi,
kto doznał wewnętrznego oczyszczenia,
zwyciężył samego siebie
i zapanował nad swymi zmysłami,
ten, czyj atman
stał się atmanem wszystkich stworzeń,
nawet jeśli spełnia czyn,
nie doznaje jego skutków.

 

Kudelska


Ten, kto jest jodze oddany, umysł swój oczyścił, nad naturą swą panuje, zmysły swe przezwyciężył,
A natura jego staje się naturą wszystkich istot, choć działa, nie jest czynem związany.

 

Rucińska


Skupiony w jodze, o sercu czystym, pan zmysłów i ciała,
Wszelki stwór w Sobie widzący, nie plami się, chociaż działa.

 

Szuwalska


Kto praktykuje jogę ze szczerością, umysł
W spokoju utrzymując, kto pokonał zmysły,
A losem innych istot trapi się jak własnym,
Ten mimo ciężkiej pracy pozostaje wolny.

 
 

Both comments and pings are currently closed.