atha saptadaśo ‘dhyāyaḥ – śraddhā-traya-vibhāga-yogaḥ

A oto rozdział siedemnasty: „Joga podziału trojakiej wiary”


Śrīdhara


uktādhikāra-hetūnāṃ śraddhā mukhyā tu sāttvikī |
iti saptadaśe gauṇa-śraddhā-bhedas tridhocyate ||
 

Viśvanātha


atha saptadaśe vastu sāttvikaṃ rājasaṃ tathā |
tāmasaṃ ca vivicyoktaṃ pārtha-praśnottaraṃ yathā ||
 

Baladeva


sāttvikaṃ rājasaṃ vastu tāmasaṃ ca vivekataḥ |
kṛṣṇaḥ saptadaśe 'vādīt pārtha-praśnānusārataḥ ||
 
 

Both comments and pings are currently closed.