BhG 7.17

teṣāṃ jñānī nitya-yukta eka-bhaktir viśiṣyate
priyo hi jñānino tyartham ahaṃ sa ca mama priyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


teṣāṃ [catur-vidhānāṃ] (wśród tych czterech rodzajów) nitya-yuktaḥ (zawsze zaprzężony) eka-bhaktiḥ (którego uwielbienie jest w jednym) jñānī (mądry) viśiṣyate (wyróżnia się),
aham hi (zaiste ja) jñāninaḥ (mądremu) atyartham (wyjątkowo) priyaḥ (miły) [asmi] (jestem),
sa ca (i on) mama (mój) priyaḥ (miły) [asti] (jest).

 

tłumaczenie polskie


Wśród nich najlepszy jest mądry, zawsze zaprzężony i wielbiący jednego.
Ja jestem niezwykle drogi mądremu, a on jest mnie drogi.

 

analiza gramatyczna

teṣām tat sn. 6i.3 m. tych, wśród tych;
jñānī jñānin 1i.1 m. mądry, wiedzący (od: jñā – wiedzieć, rozumieć);
nitya-yuktaḥ nitya-yukta 1i.1 m. ; nityaṃ yukta itizawsze zaprzęgnięty (od: av. nityam – zawsze; yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony);
eka-bhaktiḥ eka-bhakti 1i.1 m. ; TP : yasya bhaktir ekasminn asti saḥten, kogo uwielbienie jest w jednym (od: eka – jeden; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany; bhakti – oddanie, miłość, uwielbienie);
lub yasya bhaktir ekāsti saḥten, kogo uwielbienie jest niepodzielne;
viśiṣyate vi-śiṣ (wyróżniać) Praes. pass. 1c.1 wyróżnia się, jest szczególny, jest najlepszy;
priyaḥ priya 1i.1 m. lubiany, ukochany, miły (od: prī – sprawić radość);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
jñāninaḥ jñānin 6i.1 m. mądrego, wiedzącego (od: jñā – wiedzieć, rozumieć);
atyartham av. niezwykle, ponad miarę, wyjątkowo (od: ati-artha – ponad zysk, wygórowany, nadmierny)
aham asmat sn. 1i.1ja;
saḥ tat sn. 1i.1 m. on;
ca av. i;
mama asmat sn. 6i.1 mój;
priyaḥ priya 1i.1 m. lubiany, ukochany, miły (od: prī – sprawić radość);

 

warianty tekstu


eka-bhaktireka-bhakto (wielbiciel jednego);
viśiṣyateviśiṣyati (wyróżnia się);
mama → sa me (on mi);
 
 

Śāṃkara


teṣāṃ caturṇāṃ madhye jñānī tattva-vit tattva-vittvān nitya-yukto bhavati | eka-bhaktiś ca, anyasya bhajanīyasyādarśanāt | ataḥ sa eka-bhaktir viśiṣyate viśeṣam ādhikyam āpadyate, atiricyata ity arthaḥ | priyo hi yasmād aham ātmā jñānino’tas tasyāham atyarthaṃ priyaḥ | prasiddhaṃ hi loke ātmā priyo bhavatīti | tasmāj jñānina ātmatvād vāsudevaḥ priyo bhavatīty arthaḥ | sa ca jñānī mama vāsudevasya ātmaiveti mamātyarthaṃ priyaḥ

 

Rāmānuja


teṣāṃ jñānī viśiṣyate / kutaḥ? nityayukta ekabhaktir iti ca / jñānino hi
madekaprāpyasya mayā yogo nityaḥ; itarayos tu yāvatsvābhilaṣitaprāpti mayā yogaḥ / tathā jñānino mayy ekasminn eva bhaktiḥ; itarayos tu svābhilaṣite tatsādhanatvena mayi ca / ataḥ sa eva viśiṣyate / kiñ ca, priyo hi jñānino 'tyartham aham / arthaśabdo 'bhidheyavacanaḥ; jñānino 'haṃ yathā priyaḥ, tathā mayā sarvajñena sarvaśaktināpy abhidhātuṃ na śakyata ityarthaḥ; priyatvasyeyattārahitatvāt / yathā jñāninām agresarasya prahlādasya, „sa tv āsaktamatiḥ kṛṣṇe daśyamāno mahoragaiḥ / na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ” iti / tathaiva so 'pi mama priya

 

Śrīdhara


teṣāṃ madhye jñānī śreṣṭha ity āha teṣām iti | teṣāṃ madhye jñānī viśiṣṭaḥ | atra hetavaḥ — nitya-yuktaḥ sadā man-niṣṭhaḥ | ekasmin mayy eva bhaktir yasya saḥ | jñānino dehādy-abhimānābhāvena citta-vikṣepābhāvān nitya-yuktatvam ekānta-bhaktitvaṃ ca sambhavati | nānyasya | ataeva hi tasyāhaṃ atyantaṃ priyaḥ | sa ca mama | tasmād etair nitya-yuktatvādibhiś caturbhir hetubhiḥ sa uttama ity arthaḥ

 

Madhusūdana


nanu na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamā ity anena tad-vilakṣaṇāḥ sukṛtino māṃ bhajanta ity arthāt prāpte 'pi teṣāṃ cāturvidhyaṃ catur-vidhā bhajante mām ity anena darśitāḥ tatas te sarve sukṛtina eva nirviśeṣād iti cet tatrāha ca | caturvidhānām api sukṛtitve niyate 'pi sukṛtādhikyena niṣkāmatayā premādhikyāt tata iti |

caturvidhānāṃ teṣāṃ madhye jñānī tattva-jñānavān nivṛtta-sarva-kāmo viśiṣyate sarvato 'tiricyate sarvotkṛṣṭa ity arthaḥ | yato nitya-yukto bhagavati pratyag-abhinne sadā samāhita-cetā vikṣepakābhāvāt | ataevaika-bhaktir ekasmin bhagavaty eva bhaktir anuraktir yasya sa tathā, tasyānurakti-viṣayāntarābhāvāt | hi yasmāt | priyo nirupādhi-premāspadam atyartham atyantātiśayena jñānino 'haṃ pratyag-abhinnaḥ paramātmā ca tasmād ayarthaṃ sa mama parameśvarasya priyaḥ | ātmā priyo 'tiśayena bhavatīti śruti-lokayoḥ prasiddham evety arthaḥ

 

Viśvanātha


caturṇāṃ bhakty-adhikāriṇāṃ madhye kaḥ śreṣṭhaḥ ity apekṣāyām āha | teṣāṃ madhye jñānī viśiṣyate śreṣṭhaḥ | nitya-yukto nityaṃ mayi yujyata iti saḥ | jñānābhyāsa-vaśīkṛta-cittatvān manasy aikāgra-citta ity arthaḥ | ārtādyās trayas tu naivambhūtā iti bhāvaḥ |

nanu sarvo 'pi jñānī jñāna-vaiyarthya-bhayāt tvāṃ bhajata eva ? tatrāha ekā mukhyā pradhānībhūtaṃ yasya saḥ | yad vā, ekā bhaktir eva tathaivāsaktimattvāt yasya sa nāma-mātreṇaiva jñānīti bhāvaḥ | evambhūtasya jñānino 'haṃ śyāmasundarākāro 'tyartham atiśayena priyaḥ sādhana-sādhya-daśayoḥ parihātum aśakyaḥ | ye yathā māṃ prapadyante [Gītā 4.11] iti nyāyena mamāpi sa priyaḥ

 

Baladeva


caturṣu jñāninaḥ śraiṣṭhyam āha teṣām iti | jñānī viśiṣyate śreṣṭho bhavati | yad asau nitya-yukta eka-bhaktiś ca | ārta-vināśādi-kāmanā-virahān nityaṃ mayā yogavān | ārtādeśa tu yāvat-kāmita-prāptir mad-yoga ekasmin mayy eva jñānino bhaktir ārtādes tu sva-kāmite tat-pradātṛtvena mayi cāto jñānī tataḥ śreṣṭhaḥ |

atṛpyann āha priyo hīti | jñānino hy aham atyarthaṃ priyaḥ premāspadam | sa hi mat-priyatā-sudhā-sindhu-nimagno nānyat kiñcid anusandhatte tasya mat-priyatā-parimiteti bodhayitum atyartha-śabdaḥ | sarvajño 'nanta-śaktiś cāhaṃ yāṃ vaktuṃ na śaknotīty arthaḥ | sa ca jñānī ye yathā mām [Gītā 4.11] ity ādi-nyāyena tathaiva mama priyaḥ | mamāpi tat-priyatā tadvad parimitety arthaḥ

 
 

Michalski


Z pomiędzy nich najwyżej stoi poznający, nieprzerwanie oddany i jedno tylko otaczający czcią, Nadewszystko bowiem jestem miły poznającemu, tak samo, jak on mnie.

 

Olszewski


Ten ostatni zawsze zatopiony w rozmyślaniu, jednemu bogu cześć oddając, przewyższa wszystkich innych. Albowiem mędrzec kocha mię ponad wszystkie rzeczy i ja go kocham tak samo.

 

Dynowska


Z nich najwyższym jest mędrzec, który w równowadze harmonii bezosobiście Jedynego wielbi; mędrzec zaprawdę miłuje Mnie ponad wszystko i Mnie jest on drogi.

 

Sachse


Wśród nich wyróżnia się ten, kto poznał prawdę,
stale pogrążony w jodze,
jednemu tylko oddający cześć.
Albowiem to mnie najgorętszą miłością darzy ten,
kto zna prawdę,
a i on jest mi miły.

 

Kudelska


Z nich wszystkich najlepszym jest mędrzec, którego umysł na zawsze jest zharmonizowany, który wielbi jedność;
Dla takiego mędrca Jam najwyższą radością i on również mnie najmilszy.

 

Rucińska


Z nich mędrzec stale skupiony, jedno wielbiący jest pierwszy,
Miłuje mnie bowiem mędrzec niezmiernie – i ja go kocham.

 

Szuwalska


Mędrzec stały w oddaniu, w jedności skupiony,
Najdroższy mi ze wszystkich jest tak, jak Ja jemu.

 
 

Both comments and pings are currently closed.