BhG 4.25

daivam evāpare yajñaṃ yoginaḥ paryupāsate
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

apare (inni) yoginaḥ (jogini) daivam eva (jedynie w związanej z bogami) yajñam (w ofierze) paryupāsate (uczestniczą),
apare (inni) brahmāgnau (w ogniu brahmana) yajñena eva (jedynie ofiarą) yajñam (ofiarę) upajuhvati (składają w ofierze).

 

tłumaczenie polskie

Inni uczestniczą jedynie w ofierze należącej do bogów,
jeszcze inni jedynie w ogniu brahmana ofiarą ofiarę składają.

 

analiza gramatyczna

daivam daiva 2i.1 m. boskie, związane z bogami (od: div – jaśnieć, bawić się, deva – bóg, niebianin);
eva av. z pewnością, właśnie, dokładnie, jedynie;
apare a-para 1i.3 m. inni, późniejsi, różni;
yajñam yajña 2i.1 m. ofiarę, czczenie (od: yaj – poświęcać, składać w ofierze, czcić);
yoginaḥ yogin 1i.3 m. jogini, połączeni (yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
paryupāsate pari-upa-ās (oddawać cześć, wielbić) Praes. Ā 1c.3 oddają cześć, uczestniczą;
brahmāgnāu brahma-agni 7i.1 m.; TP: brahmaṇaḥ agnāv itiw ogniu brahmana (od: bṛh – zwiększać, brahman – duch, Weda; ag – poruszać się pokrętnie, agni – ogień);
apare a-para 1i.3 m. inni, późniejsi, różni;
yajñam yajña 2i.1 m. ofiarę, czczenie (od: yaj – poświęcać, składać w ofierze, czcić);
yajñena yajña 3i.1 m. przez ofiarę, przez czczenie (od: yaj – poświęcać, składać w ofierze, czcić);
eva av. z pewnością, właśnie, dokładnie, jedynie;
upajuhvati upa-hu (składać w ofierze) Praes. P 1c.3 składają w ofierze;

 

warianty tekstu

yajñaṃ → jñeyaṃ / yajñaḥ (do poznania / ofiara) – pierwsza pada;
paryupāsate → samupāsate (oddają cześć);

 
 

Śāṃkara


tatrādhunā samyag-darśanasya yajñatvaṃ sampādya tat-stuty-artham anye’pi yajñā upakṣipyante—

daivam eva devā ijyante yena yajñenāsau daivo yajñas tam evāpare yajñaṃ yoginaḥ karmiṇaḥ paryupāsate, kurvantīty arthaḥ | brahmāgnau satyaṃ jñānam anantaṃ brahma [sthitaittuttaṃ 2.1] vijñānam ānandaṃ brahma [bhāvātmauttaṃ 3.9.28], yat sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [bhāvātmauttaṃ 3.4.1], ity ādi vacanoktam aśanāyāpipāsādi-sarva-saṃsāra-dharma-varjitaṃ neti neti [bhāvātmauttaṃ 4.4.22] iti nirastāśeṣa-viśeṣaṃ brahma-śabdenocyate | brahma ca tad-agniś ca sa homādhikaraṇatva-vivakṣayā brahmāgnis tasmin brahmāgnāv apare’nye brahma-vido yajñaṃ yajña-śabda-vācya ātmā ātma-nāmasu yajña-śabdasya pāṭhāt [ānāṃirukti 14.11] tam ātmānaṃ yajñaṃ paramārthataḥ param eva brahma santaṃ buddhyādy-upādhi-saṃyuktam adhyasta-sarvopādhi-dharmakam āhuti-rūpaṃ yajṇinaivātmanaivokta-lakṣaṇopajuhvati prakṣipanti, sopādhikasyātmano nirupādhikena para-brahma-svarūpeṇaiva yad darśanaṃ, sa tasmin homas taṃ kurvanti, brahmātmaikatva-darśana-niṣṭhāḥ sannyāsina ity arthaḥ | so’yaṃ samyag-darśana-lakṣaṇo yajño daiva-yajñādiṣu yajñeṣūpakṣipyante brahmārpaṇam ity ād-ślokaiḥ prastutaḥ śreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa [gītā 4.33] ity ādinā stuty-artham

 

Rāmānuja


evaṃ karmaṇo jñānākāratāṃ pratipādya karmayogabhedān āha

daivaṃ devārcanarūpaṃ yajñam apare karmayoginaḥ paryupāsate sevante / tatraiva niṣṭhāṃ kurvantītyarthaḥ / apare brahmāgnau yajñaṃ yajñenaivopajuhvati; atra yajñaśabdo havis srugādiyajñasādhane vartate; „brahmārpaṇaṃ brahma haviḥ” iti nyāyena yāgahomayor niṣṭhāṃ kurvanti

 

Śrīdhara


etad eva yajñatvena sampāditaṃ sarvatra brahma-darśana-lakṣaṇaṃ jñānaṃ sarva-yajñopāya-prāpyatvāt sarva-yajñebhyaḥ śreṣṭham ity evaṃ stotum adhikāri-bhedena jñānopāya-bhūtān bahūn yajñān āha daivam ity ādibhir aṣṭabhiḥ | devā indra-varuṇādaya ijyante yasmin | eva-kāreṇendrādiṣu brahma-buddhi-rāhityaṃ darśitam | taṃ daivam eva yajñam apare karma-yoginaḥ paryupāsate śraddhayānutiṣṭhanti | apare tu jñāna-yogino brahma-rūpe ‚gnau apare yajñenaivopāyena brahmārpaṇam ity ādy ukta-prakāreṇa yajñam upajuhvati | yajñādi-sarva-karmāṇi pravilāpayantīty arthaḥ | so ‚yaṃ jñāna-yajñaḥ

 

Madhusūdana


adhunā samyag-darśanasya yajña-rūpatvena stāvakatayā brahmārpaṇa-mantre sthite punar api tasya stuty-artham itarāny ajñān upanyasyati daivam iti | devā indrāgny-ādaya ijyante yena sa daivas tam eva yajñaṃ darśa-pūrṇamāsa-jyotiṣṭomādi-rūpam apare yoginaḥ paryupāsate sarvadā kurvanti na jñāna-yajñam | evaṃ karma-yajñam uktvāntaḥ-karaṇa-śuddhi-dvāreṇa tat-phala-bhūtaṃ jñāna-yajñam āha brahmāgnau satya-jñānānantānanda-rūpaṃ nirasta-samasta-viśeṣaṃ brahma tat-padārthas tasminn agnau yajñaṃ pratyag ātmānaṃ tva-padārthaṃ yajñenaiva | yajña-śabda ātma-nāmasu yāskena paṭhitaḥ | itthambhūta-lakṣaṇe tṛtīyā | eva-kāro bhedābheda-vyāvṛtty-arthaḥ | tvaṃ-padārthābhedenaivopajuhvati tat-svarūpatayā paśyantīty arthaḥ | apare pūrva-vilakṣaṇās tattva-darśana-niṣṭhāḥ saṃnyāsina ity arthaḥ |

jīva-brahmābheda-darśanaṃ yajñatvena sampādya tat-sādhana-yajña-madhye paṭhyate śreyān dravya-mayād yajñāj jñāna-yajñaa ity ādinā stotum

 

Viśvanātha


yajñāḥ khalu bhedenānye ‚pi bahavo vartante | tāṃs tvaṃ śṛṇv ity āha daivam evety aṣṭabhiḥ | devā indra-varuṇādaya ijyante yasmin taṃ daivam iti | indrādiṣu brahma-buddhi-rāhityaṃ darśitam | sāsya devatety aṇ | yoginaḥ karma-yoginaḥ | apare jñāna-yoginas tu brahma paramātmaivāgnis tasmiṃs tat-padārthe yajñaṃ haviḥ-sthānīyaṃ tvaṃ-padārthaṃ jīvaṃ yajñena praṇava-rūpeṇa mantreṇaiva juhvati | ayam eva jñāna-yajño ‚gre stoṣyate | atra yajñaṃ yajñena iti śabdau karma-karaṇa-sādhanau prathamātiśayoktyā śuddha-jīva-praṇavāvāhatuḥ

 

Baladeva


evaṃ brahmānusandhi-garbhatayā ca karmaṇo jñānākāratāṃ nirūpya karma-yoga-bhedān āha daivam iti | daivam indrādi-devārcana-rūpaṃ yajñam apare yoginaḥ paryupāsate tatraiva niṣṭhāṃ kurvanti | apare brahmārpaṇaṃ ity ādi-nyāyena brahma-bhūtāgnāv yajñena sruvādinā yajñaṃ ghṛtādi-havī-rūpaṃ juhvati homa eva niṣṭhāṃ kurvatīty arthaḥ

 
 

Michalski


Niektórzy joginowie czczą tylko obiaty składane bogom, inni składają ofiarę przez ofiarę w ogniu Brahmana;

 

Olszewski


Między Yoginami jedni siadają przy ofierze boskiej, inni w ogniu bramińskim składają ofiarę za pośrednictwem samej ofiary,

 

Dynowska


Są Jogowie co Świetlistym ze czcią składają obiaty, inni zaś tylko w Brahmana płomień całopalną rzucają ofiarę.

 

Sachse


Niektórzy joginowie
składają ofiarę bogom,
inni w ogniu brahmana
składają ofiarę poprzez ofiarę.

 

Kudelska


Jedni jogini bóstwa czczą ofiarami,
Podczas gdy inni składają brahmanowi ofiarę ogniową.

 

Rucińska


Brahmana tylko osiąga skupiony w czynie-Brahmanie.
Jedni jogini dla bogów stale spełniają ofiary,

 

Szuwalska


Są jogini, co bogów czczą poprzez ofiary,
Albo ogniu świętemu składają swe dary.

 
 

Both comments and pings are currently closed.