BhG 4.25

daivam evāpare yajñaṃ yoginaḥ paryupāsate
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

apare (inni) yoginaḥ (jogini) daivam eva (jedynie w związanej z bogami) yajñam (w ofierze) paryupāsate (uczestniczą),
apare (inni) brahmāgnau (w ogniu brahmana) yajñena eva (jedynie ofiarą) yajñam (ofiarę) upajuhvati (składają w ofierze).

 

analiza gramatyczna

daivam daiva 2i.1 m. boskie, związane z bogami (od: div – jaśnieć, bawić się, deva – bóg, niebianin);
eva av. z pewnością, właśnie, dokładnie, jedynie;
apare a-para 1i.3 m. inni, późniejsi, różni;
yajñam yajña 2i.1 m. ofiarę, czczenie (od: yaj – poświęcać, składać w ofierze, czcić);
yoginaḥ yogin 1i.3 m. jogini, połączeni (yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
paryupāsate pari-upa-ās (oddawać cześć, wielbić) Praes. Ā 1c.3 oddają cześć, uczestniczą;
brahmāgnāu brahma-agni 7i.1 m.; TP: brahmaṇaḥ agnāv itiw ogniu brahmana (od: bṛh – zwiększać, brahman – duch, Weda; ag – poruszać się pokrętnie, agni – ogień);
apare a-para 1i.3 m. inni, późniejsi, różni;
yajñam yajña 2i.1 m. ofiarę, czczenie (od: yaj – poświęcać, składać w ofierze, czcić);
yajñena yajña 3i.1 m. przez ofiarę, przez czczenie (od: yaj – poświęcać, składać w ofierze, czcić);
eva av. z pewnością, właśnie, dokładnie, jedynie;
upajuhvati upa-hu (składać w ofierze) Praes. P 1c.3 składają w ofierze;

 

warianty tekstu

yajñaṃ → jñeyaṃ / yajñaḥ (do poznania / ofiara) – pierwsza pada;
paryupāsate → samupāsate (oddają cześć);

 
 

Śāṃkara


tatrādhunā samyag-darśanasya yajñatvaṃ sampādya tat-stuty-artham anye’pi yajñā upakṣipyante—

daivam eva devā ijyante yena yajñenāsau daivo yajñas tam evāpare yajñaṃ yoginaḥ karmiṇaḥ paryupāsate, kurvantīty arthaḥ | brahmāgnau satyaṃ jñānam anantaṃ brahma [sthitaittuttaṃ 2.1] vijñānam ānandaṃ brahma [bhāvātmauttaṃ 3.9.28], yat sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [bhāvātmauttaṃ 3.4.1], ity ādi vacanoktam aśanāyāpipāsādi-sarva-saṃsāra-dharma-varjitaṃ neti neti [bhāvātmauttaṃ 4.4.22] iti nirastāśeṣa-viśeṣaṃ brahma-śabdenocyate | brahma ca tad-agniś ca sa homādhikaraṇatva-vivakṣayā brahmāgnis tasmin brahmāgnāv apare’nye brahma-vido yajñaṃ yajña-śabda-vācya ātmā ātma-nāmasu yajña-śabdasya pāṭhāt [ānāṃirukti 14.11] tam ātmānaṃ yajñaṃ paramārthataḥ param eva brahma santaṃ buddhyādy-upādhi-saṃyuktam adhyasta-sarvopādhi-dharmakam āhuti-rūpaṃ yajṇinaivātmanaivokta-lakṣaṇopajuhvati prakṣipanti, sopādhikasyātmano nirupādhikena para-brahma-svarūpeṇaiva yad darśanaṃ, sa tasmin homas taṃ kurvanti, brahmātmaikatva-darśana-niṣṭhāḥ sannyāsina ity arthaḥ | so’yaṃ samyag-darśana-lakṣaṇo yajño daiva-yajñādiṣu yajñeṣūpakṣipyante brahmārpaṇam ity ād-ślokaiḥ prastutaḥ śreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa [gītā 4.33] ity ādinā stuty-artham

 

Rāmānuja


evaṃ karmaṇo jñānākāratāṃ pratipādya karmayogabhedān āha

daivaṃ devārcanarūpaṃ yajñam apare karmayoginaḥ paryupāsate sevante / tatraiva niṣṭhāṃ kurvantītyarthaḥ / apare brahmāgnau yajñaṃ yajñenaivopajuhvati; atra yajñaśabdo havis srugādiyajñasādhane vartate; „brahmārpaṇaṃ brahma haviḥ” iti nyāyena yāgahomayor niṣṭhāṃ kurvanti

 

Śrīdhara


etad eva yajñatvena sampāditaṃ sarvatra brahma-darśana-lakṣaṇaṃ jñānaṃ sarva-yajñopāya-prāpyatvāt sarva-yajñebhyaḥ śreṣṭham ity evaṃ stotum adhikāri-bhedena jñānopāya-bhūtān bahūn yajñān āha daivam ity ādibhir aṣṭabhiḥ | devā indra-varuṇādaya ijyante yasmin | eva-kāreṇendrādiṣu brahma-buddhi-rāhityaṃ darśitam | taṃ daivam eva yajñam apare karma-yoginaḥ paryupāsate śraddhayānutiṣṭhanti | apare tu jñāna-yogino brahma-rūpe 'gnau apare yajñenaivopāyena brahmārpaṇam ity ādy ukta-prakāreṇa yajñam upajuhvati | yajñādi-sarva-karmāṇi pravilāpayantīty arthaḥ | so 'yaṃ jñāna-yajñaḥ

 

Madhusūdana


adhunā samyag-darśanasya yajña-rūpatvena stāvakatayā brahmārpaṇa-mantre sthite punar api tasya stuty-artham itarāny ajñān upanyasyati daivam iti | devā indrāgny-ādaya ijyante yena sa daivas tam eva yajñaṃ darśa-pūrṇamāsa-jyotiṣṭomādi-rūpam apare yoginaḥ paryupāsate sarvadā kurvanti na jñāna-yajñam | evaṃ karma-yajñam uktvāntaḥ-karaṇa-śuddhi-dvāreṇa tat-phala-bhūtaṃ jñāna-yajñam āha brahmāgnau satya-jñānānantānanda-rūpaṃ nirasta-samasta-viśeṣaṃ brahma tat-padārthas tasminn agnau yajñaṃ pratyag ātmānaṃ tva-padārthaṃ yajñenaiva | yajña-śabda ātma-nāmasu yāskena paṭhitaḥ | itthambhūta-lakṣaṇe tṛtīyā | eva-kāro bhedābheda-vyāvṛtty-arthaḥ | tvaṃ-padārthābhedenaivopajuhvati tat-svarūpatayā paśyantīty arthaḥ | apare pūrva-vilakṣaṇās tattva-darśana-niṣṭhāḥ saṃnyāsina ity arthaḥ |

jīva-brahmābheda-darśanaṃ yajñatvena sampādya tat-sādhana-yajña-madhye paṭhyate śreyān dravya-mayād yajñāj jñāna-yajñaa ity ādinā stotum

 

Viśvanātha


yajñāḥ khalu bhedenānye 'pi bahavo vartante | tāṃs tvaṃ śṛṇv ity āha daivam evety aṣṭabhiḥ | devā indra-varuṇādaya ijyante yasmin taṃ daivam iti | indrādiṣu brahma-buddhi-rāhityaṃ darśitam | sāsya devatety aṇ | yoginaḥ karma-yoginaḥ | apare jñāna-yoginas tu brahma paramātmaivāgnis tasmiṃs tat-padārthe yajñaṃ haviḥ-sthānīyaṃ tvaṃ-padārthaṃ jīvaṃ yajñena praṇava-rūpeṇa mantreṇaiva juhvati | ayam eva jñāna-yajño 'gre stoṣyate | atra yajñaṃ yajñena iti śabdau karma-karaṇa-sādhanau prathamātiśayoktyā śuddha-jīva-praṇavāvāhatuḥ

 

Baladeva


evaṃ brahmānusandhi-garbhatayā ca karmaṇo jñānākāratāṃ nirūpya karma-yoga-bhedān āha daivam iti | daivam indrādi-devārcana-rūpaṃ yajñam apare yoginaḥ paryupāsate tatraiva niṣṭhāṃ kurvanti | apare brahmārpaṇaṃ ity ādi-nyāyena brahma-bhūtāgnāv yajñena sruvādinā yajñaṃ ghṛtādi-havī-rūpaṃ juhvati homa eva niṣṭhāṃ kurvatīty arthaḥ

 
 

Michalski


Niektórzy joginowie czczą tylko obiaty składane bogom, inni składają ofiarę przez ofiarę w ogniu Brahmana;

 

Olszewski


Między Yoginami jedni siadają przy ofierze boskiej, inni w ogniu bramińskim składają ofiarę za pośrednictwem samej ofiary,

 

Dynowska


Są Jogowie co Świetlistym ze czcią składają obiaty, inni zaś tylko w Brahmana płomień całopalną rzucają ofiarę.

 

Sachse


Niektórzy joginowie
składają ofiarę bogom,
inni w ogniu brahmana
składają ofiarę poprzez ofiarę.

 

Kudelska


Jedni jogini bóstwa czczą ofiarami,
Podczas gdy inni składają brahmanowi ofiarę ogniową.

 

Rucińska


Brahmana tylko osiąga skupiony w czynie-Brahmanie.
Jedni jogini dla bogów stale spełniają ofiary,

 

Szuwalska


Są jogini, co bogów czczą poprzez ofiary,
Albo ogniu świętemu składają swe dary.

 

Babkiewicz

Są więc tacy joginowie,
co ofiary bogom dają,
inni w ogień brahmanowy
ofiarę z ofiary leją.

 
 

Both comments and pings are currently closed.