na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param
jātu (kiedykolwiek) aham (ja) na āsam (nie byłem),
tvam na [āsīḥ] (ty nie byłeś),
ime (ci) janādhipāḥ (władcy) na [āsan] (nie byli) [iti]
tu na eva (ale z pewnością nie).
ataḥ param (stąd dalej) sarve (wszyscy) vayam (my) na bhaviṣyāmaḥ (nie będziemy) [iti]
na ca eva (i z pewnością nie).
na | – | av. – nie; |
tu | – | av. – ale, wtedy, z drugiej strony, i; |
eva | – | av. – z pewnością, właśnie, dokładnie, jedynie; |
aham | – | asmat sn. 1i.1 – ja; |
jātu | – | av. – całkowicie, zawsze, kiedykolwiek, pewnego razu; |
na | – | av. – nie; |
āsam | – | √as (być) Imperf. P 3c.1 – byłem; |
na | – | av. – nie; |
tvam | – | yuṣmat sn. 1i.1 – ty; |
na | – | av. – nie; |
ime | – | idam sn. 1i.3 m. – ci; |
janādhipāḥ | – | jana-adhipa 1i.3 m.; TP: janānām adhipā iti – władcy ludzi (od: √jan – rodzić, stwarzać, jana – stworzenie, człowiek; adhi – ponad, pa – obrońca, w złożeniach skrót od: pati, adhi-pa – władca, król); |
na | – | av. – nie; |
ca | – | av. – i; |
eva | – | av. – z pewnością, właśnie, dokładnie, jedynie; |
na | – | av. – nie; |
bhaviṣyāmaḥ | – | √bhū (być) Fut. P 3c.3 – będziemy; |
sarve | – | sarva sn. 1i.3 m. – wszyscy; |
vayam | – | asmat sn. 1i.3 – my; |
ataḥ | – | av. – stąd, odtąd (ablativus nieodmienny zakończony na -tas); |
param | – | av. – dalej, potem, później (od: para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najlepszy); |
na tv evāhaṃ → na hy evāhaṃ / na evāhaṃ / na tv enāhaṃ (zaiste z pewnością nie ja / z pewnością nie ja / ale nie ten ja);
neme → nāmī (nazywany, zgięty);
caiva → caivaṃ (i w ten sposób);
vayam ataḥ → vayam itaḥ (my stąd);
Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki
Dlaczego nie są warci rozpaczy? Gdyż są wieczni. Jak to jest możliwe? |
kutas te aśocyāḥ? yato nityāḥ | kathaṃ? | |
Z pewnością nie jest tak, że kiedykolwiek nie istniałem ja, czy ty, czy ci królowie. |
na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ | |
|
Zaiste nie jest tak, że kiedyś, czyli w jakimkolwiek czasie, ja nie istniałem – to znaczy, że zawsze istniałem. Podczas przejścia, czyli powstawania i zaniku ciała, które jest niczym naczynie, ja zaiste pozostaję wieczny. Oto sens [wypowiedzi]. |
na tv eva jātu kadācid ahaṃ nāsaṃ kintv āsam eva | atīteṣu dehotpatti-vināśeṣu ghaṭādiṣu viyad iva nitya eva aham āsam ity abhiprāyaḥ | | |
Podobnie ty nie byłeś nieistniejący, lecz istniałeś. Także ci królowie nie nie istnieli, lecz właśnie istnieli. |
tathā na tvaṃ nāsīḥ, kintv āsīr eva | tathā neme janādhipā āsan kintv āsann eva | | |
I także nie przestaniemy istnieć, czyli właśnie będziemy istnieć – my wszyscy. Od tej chwili to znaczy po zniszczeniu ciała, a więc również w przyszłości. Za sprawą natury jaźni w trzech fazach czasu jesteśmy wieczni. Oto znaczenie. |
tathā na caiva na bhaviṣyāmaḥ, kintu bhaviṣyāma eva, sarve vayam ato ’smād deha-vināśāt param uttara-kāle ’pi | triṣv api kāleṣu nityā ātma-svarūpeṇa ity arthaḥ | | |
Liczba mnoga użyta jest ze względu na różnice cielesne, a nie ze względu na wielość jaźni. |
deha-bhedānuvṛttyā bahu-vacanam, nātma-bhedābhiprāyeṇa ||2.12|| |
prathamaṃ tāvad ātmanāṃ svabhāvaṃ śṛṇu | ahaṃ sarveśvaras tāvad ato vartamānāt pūrvasmin anādau kāle na nāsam api tu āsam | tvan-mukhāś caite īśitavyāḥ kṣetrajñā na nāsan api tv āsan | ahaṃ ca yūyaṃ ca sarve vayam ataḥ param asmād anantare kāle na caiva na bhaviṣyāmaḥ, api tu bhaviṣyāma eva | yathā ahaṃ sarveśvaraḥ paramātmā nitya iti nātra saṃśayaḥ, tathaiva bhavantaḥ kṣetrajñā ātmāno’pi nityā eveti mantavyāḥ | evaṃ bhagavataḥ sarveśvarad ātmanāṃ parasparaṃ ca bhedaḥ pāramārthakaḥ, iti bhagavatā evoktam iti pratīyate |
ajñāna-mohitaṃ prati tan-nivṛttaye pāramārthika-nityatvopadeśa-samaye aham 'tvam 'ime’ sarve 'vayam iti vyapadeśāt | aupādhikātma-bheda-vāde hy ātma-bhedasyātāttvikatvena tattvopadeśa-samaye bheda-nirdeśo na saṃgacchate | bhagavad-uktātma-bhedaḥ svābhāvika iti | śrutir apy āha—nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān [śve.u. 6.13] iti | nityānāṃ bahūnāṃ cetanānāṃ ya ekaś cetano nityaḥ sa kāmān vidadhātīty arthaḥ |
ajñāna-kṛta-bheda-dṛṣṭi-vāde tu parama-puruṣasya paramārtha-dṛṣṭer nirviśeṣa-kūṭastha-nitya-caitanyātma-yāthātmya-sākṣāt-kārat nivṛttājñāna-tat-kāryatayā ajñāna-kṛta-bheda-darśanaṃ tan-mūlopadeśādi-vyavahāraś ca na saṃgacchante | [parama-puruṣo’py ajña iti pakṣe’rjuna-vākyāt parama-puruṣa-vākyasyājñāna-mūla-mithyārthatve viśeṣābhāvān na tasyopadeśa-rūpatvāt |]
atha parama-puruṣasyādhigatād dvaita-jñānasya bādhitānuvṛtti-rūpam idaṃ bheda-jñānaṃ dagdha-paṭādivan na bandhakam iti ucyate, naitad upapadyate | marīcikā-jala-jñānādikaṃ hi bādhitam anuvartamānam api na jalāharaṇādi-pravṛtti-hetuḥ | evam atrāpy advaita-jñānena bādhitaṃ bheda-jñānam anuvartamānam api mithyārtha-viṣayatva-niścayāt nopadeśādi-pravṛtti-hetuḥ bhavati | na ceśvarsya pūrvam ajñasya śāstrādhigata-tattva-jñānatayā bādhitānuvṛttiḥ śakyate vaktum | yaḥ sarvajñaḥ sarvavit [mu.u. 2.1.9] parasya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca [śve.u. 6.8]
vedāhaṃ samatītāni
vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni
māṃ tu veda na kaścana [gītā 7.26] iti śruti-smṛti-virodhāt |
kiṃ ca, parama-puruṣaś cedānīntana-guru-paramparā cādvitīyātma-svarūpa-niścaye sati anuvartamāne’pi bheda-jñāne sva-niścayānurūpam advitīyam ātma-jñānaṃ kasmā upadiśatīti vaktavyam ? pratibimbavat pratīyamānebhyaḥ arjunādibhya iti cet, naitad upapadyate; na hy anunmattaḥ ko’pi maṇi-kṛpāṇa-darpaṇādiṣu pratīyamāneṣu svātma-pratibimbeṣu teṣāṃ svātmano’nanyatvaṃ jānan tebhyaḥ kam apy artham upadiśati |
bādhitānuvṛttir api tair na śakyate vaktum | bādhakenādvitīyātma-jñānena ātma-vyatirikta-bheda-jñana-kāraṇasyānāder vinaṣṭatvāt | dvi-candra-jñānādau tu candraikatva-jñānena pārmārthika-timirādi-doṣasya dvi-candra-jñāna-hetoḥ avinaṣṭatvād bādhitānuvṛttiḥ yuktā | anuvartamānam api prabala-pramāṇa-bādhitvenākiñcitkaram | iha tu bheda-jñānasya sa-viṣayasya sa-kāraṇasya apāramārthikatvena vastu-yāthātmya-jñāna-vinaṣṭatvāt na kathaṃcid api bādhitānuvṛttiḥ saṃbhavati | ataḥ sarveśvarasya idānīntana-guru-paramparāyāś ca tattva-jñānam asti ced bheda-darśana-tat-kāryopadeśādya-saṃbhavaḥ | bheda-darśnam astīti ced, ajñānasya tad-dhetoḥ sthitatvenājñatvād eva sutarām upadeśo na saṃbhavati |
kiṃ ca, guror advitīyātma-vijñānād eva brahma-jñānasya sakāryasya vinaṣṭatvāt śiṣyaṃ prati upadeśo niṣprayojanaḥ | gurus taj-jñānaṃ ca kalpitam iti cet, śiṣya-taj-jñānayor api kalpitatvāt tad apy anivartakam | kalpitatve’pi pūrva-virodhitvena nivartakam iti cet, tad ācārya-jñāne’pi samānam iti tad eka nivartakaṃ bhavatīty upadeśānarthakyam eva | iti kṛtam asamīcīna-vādair nirastaiḥ
aśocyatve hetum āha na tv evāham iti | yathāhaṃ parameśvaro jātu kadācit līlā-vigrahasyāvirbhāva-tirobhāvato nāsam iti tu naiva | api tv āsam eva anāditvāt | na ca tvaṃ nāsīḥ nābhūḥ, api tv āsīr eva | ime vā janādhipā nṛpā nāsann iti na, api tu āsann eva mad-aṃśatvāt | tathātaḥ param ita upary api na bhaviṣyāmo na sthāsyāma iti ca naiva, api tu sthāsyāma eveti janma-maraṇa-śūnyatvād aśocyā ity arthaḥ
athavā sakhe tvām aham evaṃ pṛcchāmi | kiṃ ca prītyāspadasya maraṇe dṛṣṭe sati śoko jāyate, tatreha prītyāspadam ātmā deho vā ? sarveṣām eva bhūtānāṃ nṛpa svātmaiva vallabhaḥ [BhP 10.14.57] iti śukokter ātmaiva prīty-āspadam iti cet tarhi jīveśvara-bhedena dvividhasyaivātmano nityatvād eva maraṇābhāvād ātmā śokasya viṣayo nety āha na tv evāham iti | ahaṃ paramātmā jātu kadācid api pūrvaṃ nāsam iti na, api tv āsam eva | tathā tvam api jīvātmā āsīr eva | tatheme janādhipā rājānaś ca jīvātmāna āsann eveti prāg-abhāvābhāvo darśitaḥ | tathā sarve vayam ahaṃ tvam ime janādhipāś cātaḥ paraṃ na bhaviṣyāmo na sthāsyāma iti na, api tu sthāsyāma eveti dhvaṃsābhāvaś ca darśita iti paramātmano jīvātmanāṃ ca nityatvād ātmā na śoka-viṣaya iti sādhitam | atra śrutayaḥ – nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] ity ādyāḥ
evam asthāna-śocitvād apāṇḍityam arjunasyāpādya tattva-jijñāsuṃ niyojitāñjaliṃ taṃ prati sarveśvaro bhagavān nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] iti śruti-siddhaṃ svasmāj jīvānāṃ ca pāramarthikaṃ bhedam āha na tv evāham iti | he arjuna ! ahaṃ sarveśvaro bhagavān itaḥ
pūrvasminn ādau kāle jātu kadācin nāsam iti na, api tv āsam eva | tathā tvam arjuno nāsīr iti na, kintv āsīr eva | ime janādhipā rājāno nāsann iti na, kintv āsann eva | tathetaḥ parasminn ante kāle sarve vayam ahaṃ ca tvaṃ ca ime ca na bhaviṣyāma iti na, kintu bhaviṣyāma eveti | sarveśvaravaj jīvānāṃ ca traikālika-sattā-yogitvāt tad-viṣayako na śoko yukta ity arthaḥ | na cāvidyā-kṛtatvād vyavahāriko 'yaṃ bhedaḥ | sarvajñe bhagavaty avidyā-yogāt | idaṃ jñānam upāśritya ity ādinā mokṣe 'pi tasyābhidāsyamānatvāc ca | na cābhedajñasyāpi harer bādhitānuvṛtti-nyāyeneyam arjunādi-bheda-dṛṣṭir iti vācyam | tathā saty upadeśāsiddheḥ | maru-marīcikādāv udaka-buddhir bādhitāpy anuvartamānā mithyārtha-viṣayatva-niścayān nodakāharaṇādau pravartayed evam abheda-bodha-bādhitāpy anuvartamānārjunādi-bheda-dṛṣṭis tattva-niścayān nopadeśādau pravartayiṣyatīti yat kiñcid etat |
nanu phalavaty ajñāte 'rthe śāstra-tātparya-vīkṣaṇāt tādṛśo 'bhedas tātparya-viṣayo vaiphalyāj jñātatvāc ca | bhedas tad-viṣayo na syāt, kintu adbhyo vā eṣa prātar udety apaḥ sāyaṃ praviśati ity ādi-śruty-arthavad anuvādya eva sa iti cen mandam etat | pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti [ŚvetU 1.6] ity ādinā bheda evāmṛtatva-phala-śravaṇāt | viruddha-dharmāvacchinna-pratiyogikatayā loke tasyājñātatvāc ca | te ca dharmā vibhutvāṇutva-svāmitva-bhṛtyatvādayaḥ śāstraika-gamyā mitho viruddhā bodhyāḥ | abhedas tv aphalas tatra phalānaṅgīkārāt | ajñātaś ca śaśa-śṛṅgavad asattvāt | tasmāt paramārthikas tad-bhedaḥ siddhaḥ
Nie byłem nigdy bez istnienia, ani ty, ani ci książęta narodów i również nikt z nas tu wszystkich nie przestanie istnieć kiedykolwiek.
Albowiem istnieliśmy zawsze i ja i ty i ci książęta i żaden z nas nigdy istnieć nie przestanie w przyszłości.
Albowiem zaprawdę nie było takiego czasu, kiedym nie istniał Ja, lub ty, lub ci książęta ziemi; ani też kiedykolwiek nadejść może czas, gdy istnieć przestaniemy.
Nie było tak, bym nie istniał ja, ty czy owi książęta,
I nigdy tak się nie zdarzy, abyśmy istnieć przestali!
Nie było bowiem chwili, w której bym nie istniał
Ja, ty czy wszyscy tutaj zebrani królowie.
Chwili takiej nie będzie także i w przyszłości.
Zaprawdę ja byłem zawsze i tyś był i ci królowie
I ciągle wszyscy będziemy teraz, zawsze i na wieki.
Tak nie było, bym nie istniał,
ja czy ty, czy ci królowie,
nigdy też tak się nie stanie,
abyśmy przestali istnieć.