sva-dharmam api cāvekṣya na vikampitum arhasi
dharmyād dhi yuddhāc chreyo ‘nyat kṣatriyasya na vidyate
api ca (a co więcej) sva-dharmam (swoją dharmę) avekṣya (rozważywszy) vikampitum (drżeć) na arhasi (nie powinieneś).
kṣatriyasya (kszatriji) dharmyāt (od prawej) yuddhāt hi (zaiste od walki) anyat (innego) śreyaḥ (dobra) na vidyate (nie ma).
sva-dharmam | – | sva-dharma 2i.1 m.; TP: svasya dharmam iti – własną dharmę (od: sva – własny, swój; √dhṛ – dzierżyć, posiadać); |
api | – | av. – jak również, także, co więcej, nawet; |
ca | – | av. – i; |
avekṣya | – | ava-√īkṣ (oglądać, obserwować, rozważać) absol. – rozważywszy; |
na | – | av. – nie; |
vikampitum | – | vi-√kamp (drżeć, zmieniać się) inf. – drżeć; |
arhasi | – | √arh (być godnym, móc) Praes. P 2c.1 – powinieneś, godzi ci się; |
dharmyāt | – | dharmya 5i.1 m. – od prawej, od szlachetnej (od: √dhṛ – dzierżyć, posiadać, dharma – dharma); |
hi | – | av. – ponieważ, albowiem, właśnie, zaiste, z pewnością (nie występuje na początku zdania); |
yuddhāt | – | yuddha 5i.1 n. – od walki (od: √yudh – walczyć); |
śreyaḥ | – | śreyas 1i.1 n. – lepszy, wyższy, doskonały, pomyślność, dobro (stopień wyższy od: śrī – śreyas, śreṣṭha); |
anyat | – | anya sn. 1i.1 n. – inne; |
kṣatriyasya | – | kṣatriya 6i.1 m. – kszatriji (od: √kṣi – posiadać, władać lub √kṣi – niszczyć); |
na | – | av. – nie; |
vidyate | – | √vid (być, istnieć) Praes. Ā 1c.1 – jest; |
vikampitum → tvaṃ kampitum / prakampitum (ty drżeć / drżeć);
dharmyād dhi → dharmād dhi (zaiste od dharmy);
Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki
[Wcześniej] powiedziano, że rozważając prawdę z absolutnego oglądu (paramārtha-tattva) nie pojawia się rozpacz czy omroczenie. Jednak nie tylko rozpatrując ją z absolutnego oglądu, ale również: |
iha paramārtha-tattvāpekṣāyāṃ śoko moho vā na saṃbhavatīty uktam | na kevalaṃ paramārtha-tattvāpekṣāyām eva, kiṃtu – | |
Gdy rozważysz prawość własną, wahać się nie powinieneś. |
sva-dharmam api cāvekṣya na vikampitum arhasi | |
|
Własną prawością dla wojownika jest walka, gdy nawet ją rozważysz, nie powinieneś się wahać, czyli mieć wątpliwości, gdyż wynika ona z naturalnych skłonności wojownika, z przyrodzonego mu prawa. Oto sens [wypowiedzi]. |
svadharmam api svo dharmaḥ kṣatriyasya yuddhaṃ tam api avekṣya tvaṃ na vikampituṃ pracalituṃ nārhasi kṣatriyasya svābhāvikād dharmād ātma-svābhāvyād ity abhiprāyaḥ | | |
Owa walka nie jest różna od prawa, raczej jest najwyższą prawością, ponieważ dzięki podbijaniu ziemi chroni się prawość oraz poddanych. Dlatego: od prawej walki nie ma dobra większego dla wojownika. |
tac ca yuddhaṃ pṛthivī-jaya-dvāreṇa dharmārthaṃ prajā-rakṣaṇārthaṃ ceti dharmād anapetaṃ paraṃ dharmyam | tasmād dharmyād yuddhāc chreyo ’nyat kṣatriyasya na vidyate hi yasmāt ||2.31|| |
api cedaṃ prārabdhaṃ yuddhaṃ prāṇi-māraṇam api agnīṣomīyādivat svadharmam avekṣya na vikampitum arhasi dharmyāt nyāyataḥ pravṛttāt yuddhād anyan na hi kṣatriyasya śreyo vidyate |
śauryaṃ tejo dhṛti-dākṣyaṃ yuddhe cāpy apalāyanam |
dānam īśvara-bhāvaś ca kṣātraṃ karma svabhāvajam || [gītā 18.43] iti hi vakṣyate |
agnīṣomīyādiṣu ca na hiṃsā paśoḥ | nihīna-taracchāgādi-deha-parityāga-pūrvaka-kalyāṇa-deha-svargādi-prāpakatva-śruteḥ saṃjñapanasya |
na vā u vetan mriyase na riṣyasi
devāṃ ideṣi pathibhiḥ sugebhiḥ |
yatra yatanti sukṛto nāpi duṣkṛtas
tatra tvā devaḥ savitā dadhātu [yajurveda 4.6.9.43] iti hi śrūyate |
iha ca yuddhe mṛtānāṃ kalyāṇatara-dehādi-prāptir uktā vāsāṃsi jīrṇāni [gītā 2.22] ity ādinā | ataś cikitsaka-śalyādi-karma āturasyevāsya rakṣaṇam evāgnīṣomīyādiṣu saṃjñapanam
yac coktam arjunena vepathuś ca śarīre me ity ādi tad apy ayuktam ity āha svadharmam apīti | ātmano nāśābhāvād eva etesāṃ hanane 'pi vikampituṃ nārhasi | kiṃ ca svadharmam apy avekṣya vikampitum nārhasi iti sambandhaḥ | yac coktaṃ – na ca śreyo 'nupaśyāmi hatvā svajanam āhava iti tatrāha dharmyād iti | dharmād anapetān nyāyād yuddhād anyat
tad evaṃ sthūla-sūkṣma-śarīra-dvaya-tat-kāraṇāvidyākhyopādhi-trayāvivekena mithyābhūtasyāpi saṃsārasya satyatvātma-dharmatvādi-pratibhāsa-rūpaṃ sarva-prāṇi-sādhāraṇam arjunasya bhramaṃ nirākartum upādhi-traya-vivekenātma-svarūpam abhihitavān | samprati yuddhākhye sva-dharme hiṃsādi-bāhulyenādharmatva-pratibhāsa-rūpam arjunasyaiva karuṇādi-doṣa-nibandhanam asādhāraṇaṃ bhramaṃ nirākartuṃ hiṃsādimattve 'pi yuddhasya sva-dharmatvenādharmatvābhāvaṃ bodhayati bhagavān svadharmam apīti |
na kevalaṃ paramārtha-tattvam evāvekṣya kiṃ tu svadharmam api kṣatriya-dharmam api yuddhāparāṅmukhatva-rūpam avekṣya śāstrataḥ paryālocya vikampituṃ vicalituṃ dharmād adharmatva-bhrāntyā nivartituṃ nārhasi | tatraivaṃ sati yadyapy ete na paśyanti ity ādinā narake niyataṃ vāso bhavati ity antena yuddhasya pāpa-hetutvaṃ tvayā yad uktaṃ kathaṃ bhīṣmam ahaṃ saṅkhye ity ādinā ca guru-vadha-brahma-vadhādy-akaraṇaṃ yad abhihitaṃ tat sarvaṃ dharma-śāstra-paryālocanād evoktam | kasmāt ? hi yasmād dharmyād aparāṅmukhatva-dharmād anapetād yuddhād anyat kṣatriyasya śreyaḥ śreyaḥ-sādhanaṃ na vidyate | yuddham eva hi pṛthivī-jaya-dvāreṇa prajā-rakṣaṇa-brāhmaṇa-śuśrūṣādi-kṣātra-dharma-nirvāhakam iti tad eva kṣatriyasya praśastataram ity abhiprāyaḥ | tathā coktaṃ parāśareṇa –
kṣatriyo hi prajā rakṣan śastra-pāṇiḥ pradaṇḍayan |
nirjitya para-sainyādi kṣitiṃ dharmeṇa pālayet || [Parāśara-smṛti 1.58] iti ||31||
manunāpi –
samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ |
na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran ||
saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam |
śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param || [Manu 7.88-9] ity ādinā |
rāja-śabdaś ca kṣatriya-jāti-mātra-vācīti sthitam eveṣṭhy-adhikaraṇe | tena bhūmi-pālasyaivāyaṃ dharma iti na bhramitavyam | udāhṛta-vacane 'pi kṣatriyo hīti kṣāttraṃ dharmam iti ca spaṣṭaṃ liṅgam | tasmāt kṣatriyasya yuddhaṃ praśasto dharma iti sādhu bhagavato 'bhihitam | apaśavo 'nye go-aśvebhyaḥ paśavo go-aśvāḥ itivat praśaṃsā-lakṣaṇayā yuddhād anyac-chreyaḥ-sādhanaṃ na vidyata ity uktam iti na doṣaḥ | etena yuddhāt praśastataraṃ kiṃcid anuṣṭhātuṃ tato nivṛttir uciteti nirastam | na ca śreyo 'nupaśyāmi hatvā svajanam āhave ity etad api
ātmano nāśābhāvād eva vadhād vikampituṃ bhetuṃ nārhasi | svadharmam api cāvekṣya na vikampitum arhasīti sambandhaḥ
evaṃ paramātma-jñānopayogitvād ādau jīvātma-jñānaṃ sarvān prati taulyenopadiśya sa-niṣṭhān prati niṣkāmatayānuṣṭhitāni karmāṇi hṛd-viśuddhi-sahakṛtām ātma-jñāna-niṣṭhāṃ niṣpādayantīti vadiṣyan tasyāṃ pratītim utpādayituṃ sakāmatayānuṣṭhitānāṃ karmaṇāṃ kāmya-phala-pradatvam āha dvābhyām svadharmam apīti |
yuddhaṃ khalu kṣatriyasya nityatam agnihotrādivad vihitam | tac ca śatru-prāṇa-vihaṃsana-rūpam agniṣṭomādi-paśu-hiṃsanavan na pratyavāya-nimittam | ubhayatra hiṃseyam upakṛti-rūpaiva | hīnayor deha-lokayos tyāgena divyayos tayor lobhāt | āha caivaṃ smṛtiḥ –
āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ |
yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ || [Manu 7.90]
yajñeṣu paśavo brahman hanyante satataṃ dvijaiḥ |
saṃskṛtāḥ kila mantraiś ca te 'pi svargam avāpnuvan || [?] ity ādyā |
evaṃ nija-dharmam avekṣya vikampituṃ dharmāt pracalituṃ nārhasi | yuktaṃ na ca śreyo 'nupaśyāmīty ādinā narake nityataṃ vāso bhavatīyt antyena yuddhasya pāpa-hetutvaṃ tvayoktam | tac cājñānād evety āha dharmyād iti | yuddham eva bhūmi-jaya-dvārā prajā-pālana-guru-vipra-saṃsevanādi-kṣātra-dharma-nirvāhīti | evam āha bhagavān parāśaraḥ –
kṣatriyo hi prajā rakṣan śastra-pāṇiḥ pradaṇḍayan |
nirjitya para-sainyādi kṣitiṃ dharmeṇa pālayet || [Parāśara-smṛti 1.58] iti
Lecz jeśli troszczysz się o swój obowiązek, to także nie racz się wahać, Ardżuno! — niema bowiem nic piękniejszego dla rycerza, jak sprawiedliwa walka.
Przeto rozważ swój obowiązek i nie drżyj; niemasz bowiem nic lepszego dla kszatryi, niż wojna sprawiedliwa.
Nie wahaj się wiec Ardżuno i Dharmę pełń własną; nic bardziej dla Kszartji szczęsnego nad sprawiedliwą wojnę.
A i przez wzgląd na swą dharmę nie powinieneś się wahać,
Bo nie ma nad wojnę prawą lepszego nic dla rycerza.
Pomyśl o obowiązku, jaki spełnić musisz.
Przecież jesteś rycerzem. Walka sprawiedliwa
Jest najlepszym zajęciem dla ludzi twej klasy.
Bacząc na zacność swą właśnie, opanować drżenie trzeba,
Bo od zacnej walki niema dla rycerza nic lepszego.
Gdy rozważysz swą powinność,
wahać się nie powinieneś,
bo dla woja nic lepszego
od wojaczki prawej nie ma.