BhG 18.78

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ
tatra śrīr vijayo bhūtir dhruvā nītir matir mama

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yatra (gdzie) yogeśvaraḥ kṛṣṇaḥ (Kryszna, mistrz jogi) [vartate] (przebywa),
yatra (gdzie) dhanur-dharaḥ pārthaḥ (Prythowic dzierżący łuk) [vartate] (przebywa),
tatra (tam) śrīḥ (majestat) vijayaḥ (zwycięstwo) bhūtiḥ (moc) dhruvā nītiḥ [ca] (i stabilne zasady) [santi] (są).
mama (moja) matiḥ (opinia) [asti] (jest).
 

tłumaczenie polskie


Gdzie przebywa mistrz jogi Kryszna i dzierżca łuku Ardźuna,
tam jest majestat, zwycięstwo, moc i stabilne zasady – oto moja opinia.
 

analiza gramatyczna

yatra av. gdzie, w jakim miejscu, kiedy (korelatyw do: tatra);
yogeśvaraḥ yoga-īśvara 1i.1 m. ; TP : yogasyeśvara itiwładca jogi (od: yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej; īś – posiadać, władać, īśa / īśvara – pan, władca);
kṛṣṇaḥ kṛṣṇa 1i.1 m. czarny, ciemny, Kryszna;
yatra av. gdzie, w jakim miejscu, kiedy (korelatyw do: tatra);
pārthaḥ pārtha 1i.1 m. syn Prythy (od: pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców);
dhanur-dharaḥ dhanur-dhara 1i.1 m. ; yo dhanur dhārayatīti saḥ ten, który dzierży łuk (od: dhanuḥ – łuk; dhṛ – dzierżyć, dhara – dzierżący, trzymający);
tatra av. tam (od: tat – locativus nieodmienny zakończony na -tra);
śrīḥ śrī 1i.1 f. blask, majestat, fortuna;
vijayaḥ vijaya 1i.1 m. zwycięstwo (od: vi-ji – zwyciężać);
bhūtiḥ bhūti 1i.1 f. moc, potęga, bogactwo (od: bhū – być);
dhruvā dhruvā 1i.1 f. pewna, stabilna (od: dhṛ – dzierżyć lub dhru – być stabilnym);
nītiḥ nīti 1i.1 f. prowadzenie, przewodnictwo, zasada, polityka (od: – prowadzić);
matiḥ mati 1i.1 f. myśl, opinia, pogląd (od: man – myśleć);
mama asmat sn. 6i.1 mój;

 

warianty tekstu


yogeśvaraḥyogīśvaraḥ (władca joginów);
yatra pārtho pārtho yatra (gdzie Prythowic);
dhruvā → sthirā (stała);
nītir → iti (oto);
dhruvā nītir → dhruvāṇīti (oto są pewne);
 
 



Śāṃkara


kiṃ bahunā—
yatra yasmin pakṣe yogeśvaraḥ sarva-yogānām īśvaraḥ, tat-prabhavatvāt sarva-yoga-bījasya, kṛṣṇaḥ, yatra pārtho yasmin pakṣe dhanurdharo gāṇḍīva-dhanvā, tatra śrīs | tasmin pāṇḍāvānāṃ pakṣe śrīḥ, vijayaḥ | tatraiva bhūtiḥ śriyo viśeṣo vistāro bhūtiḥ | dhruvā avyabhicāriṇī nītir nayaḥ, ity evaṃ matir mama iti
 

Rāmānuja


kim atra bahunoktena ?
yatra yogeśvaraḥ kṛtsnasyoccāvacarūpeṇāvasthitasya cetanasyācetanasya ca vastuno ye ye svabhāvayogāḥ, teṣāṃ sarveṣāṃ yogānām īśvaraḥ, svasaṃkalpāyattasvetarasamastavastusvarūpasthitipravṛttibhedaḥ, kṛṣṇaḥ vasudevasūnuḥ, yatra ca pārtho dhanurdharaḥ tatpitṛṣvasuḥ putraḥ tatpadadvandvaikāśrayaḥ, tatra śrīr vijayo bhūtir nītiś ca dhruvā niścalā iti matir mameti
 

Śrīdhara


atas tvaṃ putrāṇāṃ rājyādi-śaṅkā parityajety āśayenāha yatreti | yatra yeṣāṃ pāṇḍavānāṃ pakṣe yogeśvaraḥ śrī-kṛṣṇo vartate, yatra ca pārthaḥ gāṇḍīva-dhanur-dharas tatraiva ca śrī rāja-lakṣmīs tatraiva niściteti sambadhyate iti mama matir niścayaḥ | ata idānīm api tāvat saputras tvaṃ śrī-kṛṣṇaṃ śaraṇam upetya pāṇḍavān prasādya sarvaṃ ca tebhyo nivedya putra-prāṇa-rakṣāṃ kuru iti bhāvaḥ |
bhagavad-bhakti-yuktasya
tat-prasādātma-bodhataḥ |
sukhaṃ bandha-vimuktiḥ syād
iti gītārtha-saṅgrahaḥ ||

tathā hi,
puruṣaḥ sa paraḥ pārtha
bhaktyā labhyas tv ananyayā | (Gītā 8.22)
bhaktyā tv ananyayā śakyas
tv aham evaṃvidho 'rjuna | (Gītā 11.54)

ity ādau bhagavad-bhakter mokṣaṃ prati sādhakatamatva-śravaṇāt tad-ekānta-bhaktir eva tat-prasādottha-jñānāvāntara-vyāpāra-mātra-yukto mokṣa-hetur iti sphuṭaṃ pratīyate | jñānasya ca bhakty-avāntara-vyāpāratvam eva yuktam –
teṣāṃ satata-yuktānāṃ
bhajatāṃ prīti-pūrvakam |
dadāmi buddhi-yogaṃ taṃ
yena mām upayānti te || (Gītā 10.10)
mad-bhakta etad vijñāya
mad-bhāvāyopapadyate |
prakṛtiṃ puruṣaṃ caiva
viddhy anādī ubhāv api || (Gītā 13.19)

na ca jñānam eva bhaktir iti yuktam | samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām (Gītā 18.54) | bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ || (Gītā 18.55) ity ādau bheda-darśanāt | na caivaṃ sati tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya iti śruti-virodhaḥ śaṅkanīyaḥ bhakty-avāntara-vyāpāratvāt jñānasya | na hi kāṣṭhaiḥ pacati ity ukte jvālānām asādhyanatvam uktaṃ bhavati | kiṃ ca
yasya deve parā bhaktir
yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ
prakāśante mahātmanaḥ || (ŚvetU 6.23)
dehānte devaḥ paraṃ brahma
tārakaṃ vyacaṣṭe |
yam evaiṣa vṛṇute tena labhya ity ādi-śruti-smṛti-purāṇa-vacanāny evaṃ sati samañjasāni bhavanti | tasmāt bhagavad-bhaktir eva mokṣa-hetur iti siddham

 

Viśvanātha


komantarz wspólny przy BhG 18.74
 

Baladeva


evaṃ ca sati sva-putra-vijayādi-spṛhāṃ parityajety āha yatreti | yatra yogeśvaraḥ pūrvaṃ vyākhyātaḥ sva-saṅkalpāyatta-svetara-sarva-prāṇi-svarūpa-sthiti-pravṛttikaḥ kṛṣṇo vasudeva-sūnuḥ sārathya-paryanta-sāhāyya-kāritayā vartate | yatra pārthas tvat-pitṛ-svasṛ-putro narāvatāraḥ kṛṣṇaikāntī dhanurdharo 'cchedya-gāṇḍīva-pāṇir vartate | tatraiva śrī-kṛṣṇārjunādhiṣṭhite yudhiṣṭhira-pakṣe śrī-rāja-lakṣmīḥ vijayaḥ śatru-paribhava-hetukaḥ paramotkarṣaḥ | bhūtir uttarottarā rāja-lakṣmī-vivṛddhiḥ | nītir nyāya-pravṛttir dhruvā sthireti sarvatra sambadhyate | yat tu yuddha-param etac chāstram iti śaṅkyate | tan na – man-manā bhava mad-bhakta ity ādeḥ, sarva-dharmān parityajya ity ādeś copadeśas tasmāc catūrṇāṃ varṇānām āśramāṇāṃ ca dharmā hṛd-viśuddhi-hetutayā loka-saṅgrahārthatayā ceha nirūpitā ity eva suṣṭhu
 
 



Michalski


Po czyjej stronie cudotwórca Kriszna, po czyjej stronie łucznik Partha – tam, podług mego zdania, szczęście, zwycięstwo, siła i stała mądrość.
 

Olszewski


Tam, gdzie jest pan Jedności, Krszna, tam gdzie jest łucznik, syn Prithy, tam tylko jest szczęście, zwycięstwo, zbawienie, tam jest trwałość: taka jest myśl moja.
 

Dynowska


Gdziekolwiek jest Kriszna, Jogi Pan, gdziekolwiek jest Parta, łucznik znamienity, tam zapewniona jest prawość, zwycięstwo i szczęście.
 

Sachse


Tam, gdzie Pan Jogi, Kriszna,
tam, gdzie syn Prithy łukiem zbrojny,
tam, wiem o tym, jest szczęście,
zwycięstwo, powodzenie, odwieczna mądrość.
 

Kudelska


Gdziekolwiek jest Władca jogi, Kriszna, gdziekolwiek jest dzierżący łuk Ardżuną,
Tam, myślę, zawsze będzie szczęście, zwycięstwo, potęga i prawość.
 

Rucińska


Tam, gdzie jest Kryszna, Pan Jogi, gdzie jest syn Prythy w łuk zbrojny,
Pewne jest szczęście, zwycięstwo, rozkwit i prawo – wiem o tym!
 

Szuwalska


Gdzie jest obecny Kryszna – Pan drogi wspaniałej,
Gdziekolwiek jest Ardżuna – łucznik doskonały,
Tam też nie braknie szczęścia, potęgi i chwały”.
 
 

Both comments and pings are currently closed.