iti śrī-mahābhārate bhiṣma-parvaṇi caturviṃśo ‘dhyāyaḥ
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
A oto dwudziesty czwarty rozdział w chwalebnej Mahabharacie w parwanie Bhiszmy.
iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*
A oto w chwalebnej Mahabharacie, w sanhicie Wjasowej, posiadającej sto tysięcy [wersów] w parwanie Bhiszmy
śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde sāṃkhya-yogo / indriya-saṃyama-yogo nāma dvitīyo ‘dhyāyaḥ
W chwalebnych pieśniach Pana, w upaniszadach, w wiedzy o brahmanie, w księdze jogi, w rozmowie chwalebnego Kryszny z Ardźuną drugi rozdział zatytułowany: Joga sankhji / Joga powściągnięcia zmysłów.
* Ta część kolofonu z: Śrīmad-Bhagavad-gītā (czcionka bengalska), komentarz: Śrīdhara Svāmipāda “Subodhinī”, tłumaczenie na język bengalski: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.
Oto komentarz do drugiego rozdziału Pieśni
Pana uczyniony przez
chwalebnego ascetę i wyrzeczeńca,
ucznia sławnego Gowindy, znajdującego się u godnych czci stóp Boga,
szacownego pana Śankarę.
|
|
iti śrīmat-paramahaṃsa-parivrājakācāryasya
śrī-govinda-bhagavat-pūjya-pāda-śiṣyasya
śrīmac-chaṃkara-bhagavataḥ
kṛtau śrīmad-bhagavad-gītā-bhāṣye
dvitīyo’dhyāyaḥ || |
śoka-paṅka-nimagnaṃ yaḥ sāṅkhya-yogopadeśataḥ |
ujjahārārjunaṃ bhaktaṃ sa kṛṣṇa-śaraṇaṃ mama ||
iti śrī-śrīdhara-svāmikṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
dvitīyo 'dhyāyaḥ
iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām sarva-gītārtha-sūtraṇaṃ nāma
dvitīyo 'dhyāyaḥ
jñānaṃ karma ca vispaṣṭam aspaṣṭaṃ bhaktim uktavān |
ataevāyam adhyāyaḥ śrī-gītā-sūtram ucyate ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
śrī-gītāsu dvitīyo 'yaṃ saṅgataḥ saṅgataḥ satām
iti śrīmad-bhagavad-gītopaniṣad-bhāṣye dvitīyo 'dhyāyaḥ |