BhG 17.23

oṃ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ
brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


oṃ tat sat iti (OM, TAT, SAT)
brahmaṇaḥ (brahmana) tri-vidhaḥ (mające trzy części) nirdeśaḥ (określenie) smṛtaḥ (znane),
tena [tri-vidhena] (dzięki temu trójdzielnemu) brāhmaṇāḥ ca (i bramini) vedāḥ ca (i Wedy) yajñāḥ ca (i ofiary) purā (niegdyś) vihitāḥ [āsan] (były rozłożone).
 

tłumaczenie polskie


OM, TAT, SAT – takie trojakie określenie brahmana jest znane.
Dzięki niemu rozdzielone są Wedy, ofiary i bramini.
 

analiza gramatyczna

om tat sat av. OM, TAT, SAT (od: om – tak, święta głoska OM, praṇava; tat – to, zawołanie TAT; as – być, PPr sant – będący, istnienie);
iti av. tak (zaznacza koniec wypowiedzi);
nirdeśaḥ nirdeśa 1i.1 m. pouczenie, wskazanie, opis, określenie (od: nir-diś – wskazywać, nazywać);
brahmaṇaḥ brahman 6i.1 n. ducha, Wedy (od: bṛh – zwiększać);
tri-vidhaḥ tri-vidha 1i.1 m. trojakie, mające trzy części (od: tri – trzy; vi-dhā – rozdzielać, vidhā – dział, część);
smṛtaḥ smṛta (smṛ – myśleć, pamiętać) PP 1i.1 m. pamiętany, znany;
brāhmaṇāḥ brāhmaṇa 1i.3 m. bramini (od: bṛh – zwiększać, brahman – duch, Weda);
tena tat sn. 3i.1 m. przez to, tym;
vedāḥ veda 1i.3 m. Wedy (vid – wiedzieć);
ca av. i;
yajñāḥ yajña 1i.3 m. ofiary, czczenia (od: yaj – poświęcać, składać w ofierze, czcić);
ca av. i;
vihitāḥ vihita (vi-dhā – rozmieszczać, rozkładać) 1i.3 m. umieszczone, ułożone, ustawione;
purā av. dawniej, niegdyś, w zamierzchłych czasach, na początku (od: pur – poprzedzać);

 

warianty tekstu


nirdeśo → nirdiṣṭo (wskazany);
brahmaṇasbrāhmaṇas (związane z brahmanem [określenie]);
brāhmaṇās → brahmaṇā (dzięki [temu] brahmanowi);
 
 



Śāṃkara


yajña-dāna-tapaḥ-prabhṛtīnāṃ sādguṇya-karaṇāyāyam upadeśa ucyate—
oṃ tat sad iti evaṃ nirdeśaḥ, nirdiśyate’neneti nirdeśaḥ | trividho nāma nirdeśo brahmaṇaḥ smṛtaś cintito vedānteṣu brahma-vidbhiḥ | brāhmaṇās tena nirdeśena trividhena vedāś ca yajñāś ca vihitāḥ nirmitāḥ purā pūrvam iti nirdeśa-stuty-artham ucyate
 

Rāmānuja


evaṃ vaidikānāṃ yajñatapodānānāṃ sattvādiguṇabhedena bheda uktaḥ; idānīṃ tasyaiva vaidikasya yajñādeḥ praṇavasaṃyogena tatsacchabdavyapadeśytayā ca lakṣaṇam ucyate
oṃ tat sad iti trividho 'yaṃ nirdeśaḥ śabdaḥ brahmaṇaḥ smṛtaḥ brahmaṇo 'nvayī bhavati / brahma ca vedaḥ / vedaśabdena vaidikaṃ karmocyate / vaidikaṃ yajñādikam / yajñādikaṃ karma oṃ tat sad iti śabdānvitaṃ bhavati / om iti śabdasyānvayo vaidikakarmāṅgatvena prayogādau prayujyamānatayā; tat sad iti śabdayor anvayaḥ pūjyatvāya vācakatayā / tena trividhena śabdenānvitā brāhmaṇāḥ vedānvayinas traivarṇikāḥ vedāś ca yajñāś ca purā vihitāḥ purā mayaiva nirmitā ityarthaḥ
 

Śrīdhara


nanv evaṃ vicāryamāṇe sarvam api yajña-tapo-dānādi rājasa-tāmasa-prāyam eveti vyartho yajñādi-prayāsa ity āśaṅkya tathāvidhasyāpi sāttvikatvopapādanāt prakāraṃ darśayitum āha om iti | oṃ tat sad iti trividho brahmaṇaḥ paramātmano nirdeśo nāma-vyapadeśaḥ smṛtaḥ śiṣṭaiḥ | tatra tāvad om iti brahma ity ādi śruti-prasiddher om iti brahmaṇo nāma | jagat-kāraṇatvenāti-prasiddhatvād aviduṣāṃ parokṣatvāc ca tac-chabdo 'pi brahmaṇo nāma | paramārtha-sattva-sādhutva-praśastatvādibhiḥ sac-chabdo 'pi brahmaṇo nāma | sad eva saumyedam agra āsīt ity ādi śruteḥ | ayaṃ trividho 'pi nāma nirdeśena brāhmaṇāś ca vedāś ca yajñāś purā sṛṣṭy-ādau vihitā vidhātrā nirmitāḥ | saguṇī-kṛtā iti vā | yathā yasyāyaṃ trividho nirdeśas tena paramātmanā brāhmaṇādayaḥ pavitratamāḥ sṛṣṭāḥ | tasmāt tasyāyaṃ trividho nirdeśo 'tipraśasta ity arthaḥ
 

Madhusūdana


tad evam āhāra-yajña-tapo-dānānāṃ traividhya-kathanena sāttvikāni tāny ādeyāni rājasa-tāmasāni tu parihartavyānīty uktam | tatrāhārasya dṛṣṭārthatvena nāsty aṅga-vaiguṇyena phalābhāva-śaṅkā | yajña-tapo-dānānāṃ tv adṛṣṭārthānām aṅga-vaiguṇyād apūrvānutpattau phalābhāvaḥ syād iti sāttvikānī̀am api teṣām ānarthakyaṃ prāptaṃ pramāda-bahulatvād anuṣṭhātṝṇām atas tad-vaiguṇya-parihārārya oṃ tat sad iti bhagavan-nāmoccāraṇa-rūpaṃ sāmānya-prāyaścittaṃ parama-kāruṇikatayopadiśati bhagavān om iti | oṃ tat sad ity evaṃ-rūpo brahmaṇaḥ paramātmano nirdeśo nirdiśyate 'neneti nirdeśaḥ pratipādaka-śabdo nāmeti yāvat | trividhas tisro vidhā avayavā yasya sa trividhaḥ smṛto vedānta-vidbhiḥ | eka-vacanāt try-avayavam ekaṃ nāma praṇavavat | yasmāt pūrvair maharṣibhir ayaṃ brahmaṇo nirdeśaḥ smṛtas tasmād idānīntanair api smartavya iti vidhir atra kalpyate | vaṣaṭ-kartuḥ prathama-bhakṣa ity ādiṣv iva vacanāni tv apūrvatvād iti nyāyāt | yajña-dāna-tapaḥ-kriyā-saṃyogāc cāsya tad avaiguṇyam eva phalaṃ ##ṣṭāśva-dagdha-ratha-vat-parasparākāṅkṣayā kalpyate |
pramādāt kurvatāṃ karma pracyavetādhvareṣu yat |
smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ ||
iti smṛtes tathaiva śiṣṭācārāc ca | brahmaṇo nirdeśaḥ stūyate karma-vaiguṇya-parihāra-sāmarthya-kathanāya | brāhmaṇā iti traivarṇikopalakṣaṇam | brāhmaṇādyāḥ kartāro vedāḥ karaṇāni yajñāḥ karmāṇi tena brahmaṇo nirdeśena karaṇa-bhūtena purā vihitāḥ prajāpatinā | tasmād yajñādi-sṛṣṭi-hetutvena tad-vaiguṇya-parihāra-samartho mahā-prabhāvo 'yaṃ nirdeśa ity arthaḥ
 

Viśvanātha


komentarz wspólny przy BhG 17.24
 

Baladeva


tad evaṃ tapo-yajña-tapo-dānānāṃ traividhya-kathanena sāttvikānāṃ teṣām upadeyatvaṃ, rājasādīnāṃ heyatvaṃ ca darśitam | atha sāttvikādhikāriṇāṃ yajñādīni viṣṇu-nāma-pūrvakāṇy evabhavantīty ucyate om iti | om ity ādikas trividho brahmaṇo viṣṇor nirdeśo nāma-dheyaṃ śiṣṭaiḥ smṛtaḥ | om ity etad brahmaṇo nediṣṭaṃ nāma iti śruteḥ | om ity ekaṃ nāma | tat tvam asi iti śruteḥ tad iti dvitīyaṃ nāma | sad eva saumya iti śruteḥ sad iti tṛtīyaṃ nāma | upalakṣaṇam idam | viṣṇv-ādi-nāmnāṃ tena trividhena nirdeśena brāhmaṇā vedā yajñāś ca purā caturmukhena vihitāḥ prakaṭitās tasmān mahā-prabhāvo 'yaṃ nirdeśas tat-pūrvakāṇāṃ yajñādīnāṃ nāṅga-vaiguṇyam | tena phala-vaiguṇyaṃ ca neti
 
 



Michalski


OM, TAD, SAT – słowa te uważane są za trojakę nazwę Brahmana. Przez nie zostali niegdyś stworzeni brahmani tudzież Wedy i ofiary.
 

Olszewski


Om, To (tad), Dobro (sat). Takie jest potrójne określenie Boga; przez niego ongi zostali ustanowieni Bramini, Wedy i Ofiara.
 

Dynowska


„Aum Tat Sat” – oto najwyższego Brahmana wyraz trójsłowny; od niego to, w czasach pradawnych, księgi Wed i Brahmanów oraz ofiary początek swój wzięły.
 

Sachse


OM, TAT, SAT —
oto przekazane przez tradycję
potrójne określenie brahmana.
To przez nie powołani zostali niegdyś
bramini, wedy i ofiary.
 

Kudelska


„OM Tat Sat”, jak podaje tradycja, jest to trójsłowne określenie brahmana,
On to w starożytnych czasach stworzył Wedy, komentarze oraz ofiarę.
 

Rucińska


Om Tat Sat – tak przekazano potrójne imię Brahmana,
To przez nie ongiś powstali bramini, Wedy, ofiary.
 

Szuwalska


OM, TAT, SAT – te trzy słowa dotyczą Światłości
– Najwyższego. To od nich pochodzą kapłani,
Święte księgi wedyjskie i obrzęd ofiary.
 
 

Both comments and pings are currently closed.