BhG 16.8

asatyam apratiṣṭhaṃ te jagad āhur anīśvaram
aparaspara-saṃbhūtaṃ kim anyat kāma-haitukam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


jagat (świat) asatyam (nieprawdziwy) apratiṣṭham (bez podstawy) anīśvaram (bez władcy) aparaspara-sambhūtam (nie powstały jeden z drugiego),
kim anyat (co innego?) kāma-haitukam iti (mający przyczynę w żądzy)
te [āsurāḥ]  (ci demoniczni) āhuḥ (powiedzieli).
 

tłumaczenie polskie


Oni twierdzą, że świat jest nieprawdziwy, nie ma podstawy ani władcy,
nie powstaje on jeden z drugiego. Cóż innego jak nie żądza jest jego przyczyną?
 

analiza gramatyczna

asatyam a-satya 1i.1 n. ; BV : yasmin satyaṃ nāsti tatten, w którym nie ma prawdy (od: as – być, PPr sant – będący);
apratiṣṭham a-pratiṣṭha 1i.1 n. ; BV : yasya pratiṣṭhā nāsti tatten, który nie ma podstawy, niestabilny (od: prati-sthā – stać stabilnie, pratiṣṭhā – podstawa, fundamenty, rezydencja);
te tat sn. 1i.3 m. oni;
jagat jagat 1i.1 n. świat, poruszający się, ludzkość (od: gam – iść);
āhuḥ ah (mówić – odmiana jedynie w Perf. reszta form od: brū) Perf. P 1c.3 powiedzieli;
anīśvaram an-īśvara 1i.1 n. ; BV : yasyeśvaro nāsti tatnieposiadający władcy (od: īś – posiadać, władać, īśa / īśvara – pan, władca);
aparaspara-saṃbhūtam a-paras-para-saṃbhūta 1i.1 n. ; TP : paras-parato asaṃbhūtam itiniestworzony jeden po drugim, niepowstały jeden z drugiego (od: para – drugi, inny, obcy, paras-para – wzajemny, jeden po drugim; sam-bhū – powstawać, PP saṃbhūta – powstały);
lub DV / TP : aparaś ca paraś cety aparasparam, aparasparataḥ strī-puruṣa-mithunāt saṃbhūtam iti powstałe ze związku wyższego i niższego, [czyli] z zespolenia mężczyzny i kobiety;
kim kim  sn. 1i.1 n. co?
anyat anya sn. 1i.1 n. inne;
kāma-haitukam kāma-haituka 1i.1 n. ; BV : yasya hetuḥ kāmo ‘sti tatto, którego przyczyną jest żądza (od: kam –pragnąć, kochać, tęsknić, kāma – pragnienie, miłość, przyjemność; hetu – przyczyna, impuls, powód, haituka – mający przyczynę);

 

warianty tekstu


te → ca (i);
kim anyat kāma-haitukam → akiṃcit kama-hetukam / kim anyat kāma-hetukam / akiṃcit kāmahaitukam  (nic innego [tylko] żądzę mający za przyczynę / co innego jak nie żądza jest [jego] przyczyną? / nic innego [tylko] żądzę mający za przyczynę);
 
 



Śāṃkara


kiṃ ca—
asatyaṃ yathā vayam anṛta-prāyās tathedaṃ jagat sarvam asatyam | apratiṣṭhaṃ ca nāsya dharmādharmau pratiṣṭhāto’pratiṣṭhaṃ ceti | te āsurāḥ janāḥ jagad āhur anīśvaraṃ na ca dharmādharma-sa-vyapekṣako’sya śāsiteśvaro vidyata ity ato’nīśvaraṃ jagad āhuḥ | kiṃ ca, aparaspara-saṃbhūtaṃ kāma-prayuktayoḥ strī-puruṣayor anyonya-saṃyogāj jagat sarvaṃ saṃbhūtam | kim anyat kāma-haitukam | kāma-hetukam eva kāma-haitukam | kim anyaj jagataḥ kāraṇaṃ ? na kiṃcit adṛṣṭaṃ dharmādharmādi kāraṇāntaraṃ vidyate | jagataḥ kāma eva prāṇināṃ kāraṇam iti lokāyatika-dṛṣṭir iyam
 

Rāmānuja


kiṃ ca
asatyam jagad etat satyaśabdanirdiṣṭabrahmakāryatayā brahmātmakam iti nāhuḥ / apratiṣṭham tathā brahmaṇi pratiṣṭhitam iti na vadanti / brahmaṇānantena dhṛtā hi pṛthivī sarvān lokān bibharti / yathoktam, „teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī / bibharti mālāṃ lokānāṃ sad evāsuramānuṣām” iti / anīśvaram / satyasaṃkalpena pareṇa brahmaṇā sarveśvareṇa mayaitanniyamitam iti ca na vadanti / „ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate” iti hy uktam / vadanti caivam aparas parasaṃbhūtam; kim anyat / yoṣitpuruṣayoḥ parasparasaṃbandhena jātam idaṃ manuṣyapaśvādikam upalabhyate; anevaṃbhūtaṃ kim anyad upalabhyate ? kiṃcid api nopalabhyata ityarthaḥ / ataḥ sarvam idaṃ jagat kāmahetukam iti
 

Śrīdhara


nanu vedoktayor dharmādharmayoḥ pravṛttiṃ nivṛttiṃ ca kathaṃ na viduḥ | kuto vā dharmādharmayor anaṅgīkāre jagataḥ sukha-duḥkhādi-vyavasthā syāt | kathaṃ vā śaucācārādi-viṣayān īśvarājñān ativarteran | īśvarānaṅgīkāre ca kuto jagad-utpattiḥ syāt | ata āha asatyam iti | nāsti satyaṃ veda-purāṇādi-pramāṇaṃ yasmin tādṛśaṃ jagad āhuḥ | vedādīnāṃ prāmāṇyaṃ na manyanta ity arthaḥ | tad uktaṃ trayo vedasya kartāro bhaṇḍa-dhūrta-niśācarā ity ādi || ataeva nāsti dharmādharma-rūpā pratiṣṭhā vyavasthā-hetur yasya tat | svābhāvikaṃ jagad-vaicitryam āhur ity arthaḥ | ataeva nāsti īśvaraḥ kartā vyavasthāpakaś ca yasya tādṛśaṃ jagad āhuḥ | tarhi kuto 'sya jagata utpattiṃ vadantīti | ata āha aparaspara-sambhūtam iti | aparaś cety aparasparam | aparasparato 'nonyataḥ strī-puruṣayor mithunāt sambhūtaṃ jagat | kim anyat | kāraṇam asya nāsti anyat kiñcit | kintu kāma-haitukam eva | strī-puruṣayor ubhayoḥ kāma eva pravāha-rūpeṇa hetur asyety āhur ity arthaḥ
 

Madhusūdana


nanu dharmādharmayoḥ pravṛtti-nivṛtti-viṣayayoḥ pratipādakaṃ vedākhyaṃ pramāṇam asti nirdoṣaṃ bhagavad-ājñā-rūpaṃ sarva-loka-prasiddhaṃ tad-upajīvīni ca smṛti-purāṇetihāsādīni santi, tat kathaṃ pravṛtti-nivṛtti-tat-pramāṇādy ajñānam | jñāne vājñollaṅghināṃ śāsitari bhagavati sati kathaṃ tad-ananuṣṭhānena śaucācārādi-rahitatvaṃ duṣṭānāṃ śāsitur bhagavato 'pi loka-veda-prasiddhatvād ata āha asatyam iti | satyam abādhita-tātparya-viṣayaṃ tattvāvedakaṃ vedākhyaṃ pramāṇaṃ tad-upajīvi purāṇādi ca nāsti yatra tad asatyaṃ veda-svarūpasya pratyakṣa-siddhatve 'pi tat-prāmāṇyānabhyupagamād viśiṣṭābhāvaḥ | ata eva nāsti dharmādharma-rūpā pratiṣṭhitā vyavasthā-hetur yasya tad apratiṣṭham | tathā nāsti śubhāśubhayoḥ karmaṇoḥ phala-dāneśvaro niyantā yasya tad anīśvaraṃ ta āsurā jagad āhuḥ | balavat pāpa-pratibandhād vedasya prāmāṇyaṃ te na manyante | tataś ca tad bodhitayor dharmādharmayor īśvarasya cānaṅgīkārād yatheṣṭācaraṇena te puruṣārtha-bhraṣṭā ity arthaḥ |
śāstraika-samadhigamya-dharmādharma-sahāyena prakṛty-adhiṣṭhātrā parameśvareṇa rahitaṃ jagad iṣyate cet kāraṇābhāvāt kathaṃ tad utpattir ity āśaṅkyāha aparaspara-saṃbhūtaṃ kāma-prayuktayoḥ strī-puruṣayor anyonya-saṃyogāt saṃbhūtam jagat kāma-haitukaṃ kāma-hetukam eva kāma-haitukaṃ kāmātiriktaa-kāraṇa-śūnyam |
nanu dharmādy apy asti kāraṇam ? nety āha kim anyat, anyad adṛṣṭaṃ kāraṇaṃ kim asti ? nāsty evety arthaḥ | adṛṣṭāṅgīkāre 'pi kvacid gatvā svabhāve paryavasānāt svābhāvikam eva jagad-vaicitryam astu dṛṣṭe sambhavaty adṛṣṭa-kalpanānavakāśāt | ataḥ kāma eva prāṇināṃ kāraṇaṃ nānyad adṛṣṭeśvarādīty āhur iti lokāyatika-dṛṣṭir iyam
 

Viśvanātha


asurāṇāṃ matam āha asatyaṃ mithyā-bhūtaṃ bhramopalabdham eva jagat te vadnait | apratiṣṭhaṃ pratiṣṭhāśrayas tad-rahitam | na hi kha-puṣpasya kiñcid adhiṣṭhānam astīti bhāvaḥ | anīśvaraṃ mithyābhūtatvād eva īśvara-kartṛkam etan na bhavati | svedajādīnām akasmād eva jātatvāt aparaspara-sambhūtam | anyat kiṃ vaktavyam | kāma-haitukam kāmo vādinām icchaiva hetur yasya tat | mithyābhūtatvād eva ye yathā kalpayituṃ śaknuvanti tathiavaitad iti |
kecit punar evaṃ vyācakṣate asatyaṃ nāsti satyaṃ veda-purāṇādikaṃ pramāṇaṃ yatra tat | tad uktaṃ trayo vedasya kartāro bhaṇḍa-dhūrta-niśācarā ity ādi | apratiṣṭhaṃ nāsti dharmādharma-rūpā pratiṣṭhā vyavasthā yatra tat | dharmādharmāv api bhramopalabdhāv iti bhāvaḥ | anīśvaram īśvaro 'pi bhrameṇopalabhyata iti bhāvaḥ |
nanu strī-puṃsayoḥ paraspara-prayatna-viśeṣād jagad etad utpannaṃ dṛśyata ity api bhrama eva kulālasya ghaṭotpādane jñānam iva mātāpitros tādṛśa-bālotpādane kila nāsti jñānm iti bhāvaḥ | kim anyat kim anyat vaktavyam iti bhāvaḥ | tasmād idaṃ jagat kāma-hetukaṃ kāmena svecchayaiva hetukā hetu-kalpakā yatra tat | yukti-balena ye yat paramāṇu-māyeśvarādikaṃ jalpayituṃ śaknuvanti te tad eva tasya hetuṃ vadantīty arthaḥ
 

Baladeva


teṣāṃ siddhāntān darśayati tatraika-jīva-vādinām āha asatyam iti | idaṃ jagad asatyaṃ śukti-rajatādivad bhrānti-vijṛmbhitam | apratiṣṭhaṃ kha-puṣpavan nirāśrayam | nāsty eveśvaro janmādi-hetur yasya tat | so 'pi tadvad bhrānti-racita eva | pāramārthike tasmin sthite tan nirmita-jagat tadvad dṛṣṭa-naṣṭa-prāyaṃ na syāt | tasmād asatyaṃ jagat ta eva manyante | ekaiva nirviśeṣo sarva-pramāṇāvedyā cid-bhramād eko jīvas tato 'nyaj jaḍa-jīveśvarātmakaṃ tad-ajñānāt pratibhāṣate | ā-svarūpa-sākṣāt-kārād avisaṃvādi svāpnikam iva hasty-aśva-rathādikam ā-jāgarāt | sati ca svarūpa-sākṣātkāre tad-ajñāna-kalpitaṃ taj-jīvatvena saha nivarteta svāpnika-rathāśādīva suṣuptāv iti |
atha svabhāva-vādināṃ bauddhānām āha aparaspara-sambhūtam iti strī-puruṣa-sambhoga-janyaṃ jagan na bhavati ghaṭotpādane kulālasyeva bālotpādane pitrāder jñānābhāvāt saty apy asakṛt sambhoge santānān utpatteś ca svedajādīnām akasmād utpatteś ca | tasmāt svabhāvād evedaṃ bhavatīti |
atha lokāyatikānām āha kāma-hetukam iti | kim anyad vācym | strī-puruṣayoḥ kāma eva pravāhātmanā hetur asyeti svārthe ṭhañ | athavā jainānām āha kāmaḥ svecchayaiva hetur asyeti | yukti-balena yo yat kalpayituṃ śaknuyāt sa tad eva tasya hetuṃ vadatīty arthaḥ
 
 



Michalski


Mówią oni, że świat jest bez prawdy, bez podstawy, bez władcy, że nie powstał drogą prawidłowych następstw i że niema on innej przyczyny, jak żądzę.
 

Olszewski


Oni powiadają, że na świecie nie istnieje ani prawda, ani porządek, ani opatrzność, że świat jest złożony ze zjawisk jedne drugie popychających i niczem innem nie jest, jak grą przypadku.
 

Dynowska


Twierdzą: „nie ma Prawdy, ni Boga, świat ten bez celu istnieje, żadne moralne nie rządzi nim prawo, z przypadku powstał, z elementów złączenia, z chuci się zrodził”.
 

Sachse


O świecie mówią, że nieprawdziwy jest,
pozbawiony podstawy i władcy.
Zaprzeczają [prawdzie] o kolejnych okresach jego rozwoju
i twierdzą, że nie rządzi nim nic, prócz pożądliwości.
 

Kudelska


Oni powiadają, że świat nie jest rzeczywisty, bez podstawy i bez Boga,
A narodził się z pożądania; żadnej innej przyczyny powstania nie uznają.
 

Rucińska


Mówią, że świat jest bez prawdy, nie ma podstawy ni Pana,
Że powstał z żądzy wzajemnej, nic w nim nie rządzi prócz chuci.
 

Szuwalska


Twierdzą, że świat jest w próżni zawieszony, twierdzą,
Że nie ma Boga, celu ni przyczyny innej
Niż tylko pożądanie.
 
 

Both comments and pings are currently closed.