BhG 13.24

dhyānenātmani paśyanti ke-cid ātmānam ātmanā
anye sāṃkhyena yogena karma-yogena cāpare

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


kecit (niektórzy) dhyānena (przez rozmyślanie) ātmani (w sobie) ātmanā (dzięki jaźni) ātmānam (jaźń) paśyanti (widzą),
anye (inni) sāṅkhyena yogena (dzięki jodze sankhji) [ātmānam paśyanti] (widzą jaźń),
apare ca (a jeszcze inni) karma-yogena (dzięki jodze czynu) [ātmānam paśyanti] (widzą jaźń).
 

tłumaczenie polskie


Niektórzy poprzez kontemplację dzięki jaźni widzą w sobie jaźń,
Inni poprzez jogę sankhji, a jeszce inni poprzez jogę czynu.
 

analiza gramatyczna

dhyānena dhyāna 3i.1 n. przez rozmyślanie, dzięki kontemplacji (dhyai – myśleć);
ātmani ātman 7i.1 m. w jaźni, w sobie;
paśyanti dṛś (patrzeć) Praes. P 1c.3 widzą;
ke-cit kim-cit sn. 1i.3 m. niektórzy (od: kim – co?; -cit – partykuła nieokreśloności);
ātmānam ātman 2i.1 m. jaźń;
ātmanā ātman 3i.1 m. dzięki jaźni;
anye anya sn. 1i.3 m. inni;
sāṃkhyena sāṃkhya 3i.1 n. dzięki sankhji (od: sam-khyā – liczyć, sāmkhya – związany z liczbami, racjonalny, jedna ze szkół filozofii indyjskiej);
yogena yoga 3i.1 m. dzięki przyłączaniu, dzięki zaprzęgnięciu, dzięki zastosowaniu, dzięki metodzie, dzięki środkowi, dzięki jodze (od:yuj – zaprzęgać, łączyć);
karma-yogena karma-yoga 3i.1 m. ; TP : karmaṇo yogenetiprzez jogę czynu (od: kṛ – robić, karman – czyn, działanie i jego skutki; yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
ca av. i;
apare a-para 1i.3 m. inni, późniejsi, różni;

 

warianty tekstu


dhyānenātmanijñānenātmani (dzięki wiedzy w sobie);
anye sāṃkhyena yogena → anyena sāṃkhya-yogena / anye tu sāṃkhya-yogena (przez innych dzięki jodze sankhji / ale inni dzięki jodze sankhji);
 
 



Śāṃkara


atrātma-darśane upāya-vikalpā ime dhyānādaya ucyante—
dhyānena | dhyānaṃ nāma śabdādibhyo viṣayebhyaḥ śrotrādīni karaṇāni manasy upasaṃhṛtya, manaś ca pratyak-cetanayitari, ekāgratayā yac cintanaṃ tad dhyānam | tathā, dhyāyatīva bakaḥ, dhyāyatīva pṛthivī, dhyāyantīva parvatāḥ [candrhāuttaṃ 7.6.1] iti upamopādānāt | taila-dhārāvat saṃtato’vicchinna-pratyayo dhyānam | tena dhyānena ātmani buddhau paśyanty ātmānaṃ pratyak-cetanam ātmanā svenaiva pratyak-cetanena dhyāna-saṃskṛtenāntaḥ-karaṇena kecid yoginaḥ | anye sāṃkhyena yogena | sāṃkhyaṃ nāma ime sattva-rajas-tamāṃsi guṇā mayā dṛśyā ahaṃ tebhyo’nyas tad-vyāpāra-sākṣi-bhūto nityo guṇa-vilakṣaṇa ātmeti cintanam eṣa sāṃkhyo yogaḥ | tena paśyanti ātmānam ātmanety anuvartate | karma-yogena | karmaiva yogaḥ | īśvarārpaṇa-buddhyānuṣṭhīyamānaṃ ghaṭana-rūpaṃ yogārthatvād yoga ucyate guṇataḥ | tena sattva-śuddhi-jñānotpatti-dvāreṇa cāpare
 

Rāmānuja


kecin niṣpannayogāḥ ātmani śarīre ‚vasthitam ātmānam ātmanā manasā dhyānena yogena paśyanti / anye ca aniṣpannayogāḥ, sāṃkhyena yogena jñānayogena yogayogyaṃ manaḥ kṛtvā ātmānaṃ paśyanti / apare jñānayogānadhikāriṇaḥ, tadadhikāriṇaś ca sukaropāyasaktāḥ, vyapadeśyāś ca karmayogenāntargatajñānena manaso yogayogyatām āpādya ātmānaṃ paśyanti
 

Śrīdhara


evambhūta-viviktātma-jñāna-sādhana-vikalpān āha dhyāneneti dvābhyām | dhyānenātmākārapratyayāvṛttyā | ātmani deha eva ātmanā manasā evam ātmānaṃ kecit paśyanti | anye tu sāṅkhyena prakṛti-puruṣa-vailakṣaṇyālocanena yogenāṣṭāṅgena | apare ca karma-yogena | paśyantīti sarvatrānuṣaṅgaḥ | eteṣāṃ ca dhyānādīnāṃ yathā-yogyaṃ krama-samuccaye saty api tat-tan-niṣṭhā-bhedābhiprāyeṇa vikalpoktiḥ
 

Madhusūdana


atrātma-darśane sādhana-vikalpā ime kathyante dhyāneneti | iha hi caturvidhā janāḥ, kecid uttamāḥ kecin madhyamāḥ kecin mandāḥ kecin mandatarā iti | tatrottamānām ātma-jñāna-sādhanam āha | dhyānena vijātīya-pratyayānantaritena sajātīya-pratyaya-pravāheṇa śravaṇa-manana-phala-bhūtenātma-cintanena nididhyāsana-śabdenoditenātmani buddhau paśyanti sākṣātkurvanti ātmānaṃ pratyak-cetanam ātmanā dhyāna-saṃskṛtenāntaḥ-karaṇena kecid uttamā yoginaḥ |
madhyamānām ātma-jñāna-sādhanam āha — anye madhyamāḥ sāṃkhyena yogena nididhyāsana-pūrva-bhāvinā śravaṇa-manana-rūpeṇa nityānitya-vivekādi-pūrvakeṇeme guṇa-traya-pariṇāmā anātmanaḥ sarve mithyā-bhūtās tat-sākṣi-bhūto nityo vibhur nirvikāraḥ satyaḥ samasta-jaḍa-sambandha-śūnya ātmāham ity evaṃ vedānta-vākya-vicāra-janyena cintanena paśyanti ātmānam ātmaniti vartate | dhyānenotpatti-dvāreṇety arthaḥ |
mandānām jñāna-sādhanam āha — karma-yogeneśvarārpaṇa-buddhyā kriyamāṇena phalābhisandhi-rahitena tat-tad-varṇāśramocitena veda-vihitena karma-kalāpena cāpare mandāḥ paśyanti ātmānam ātmaniti vartate | sattva-śuddhyā śravaṇa-manana-dhyānotpatti-dvāreṇety arthaḥ
 

Viśvanātha


atra sādhana-vikalpam āha dhyāneti dvābhyām | kecid bhaktā dhyānena bhagavac-cintanenaiva | bhaktyā mām abhijānāti [Gītā 18.55] ity agrimokter ātmani mansy ātmanā svayam eva na tv anyena kenāpy upakārekeṇety arthaḥ | anye jñāninaḥ sāṅkhyam ātmānātma-vivekas tena | apare yogino yogenāṣṭāṅgena karma-yogena niṣkāma-karmaṇā ca | atra sāṅkhyāṣṭāṅga-yoga-niṣkāma-karma-yogāḥ paramātma-darśane parasparayaiva hetavo na tu sākṣād dhetavas teṣāṃ sāttvikatvāt paramātmanas tu guṇātītatvāt | kiṃ ca jñānaṃ ca mayi sannyaset [BhP 11.19.1] iti bhagavad-ukter jñānādi-sannyāsānantaram eva bhaktyāham ekayā grāhyaḥ [BhP 11.14.11] ity ukter jñānaṃ vimucya tayā bhaktyaiva paśyanti
 

Baladeva


maheśvarasya prāptau sādhana-vikalpān āha dhyāneneti dvābhyām | kecid viśuddha-cittā ātmani manasi sthitam ātmānaṃ maheśvaraṃ māṃ dhyānenopasarjanī-bhūta-jñānena paśyanti sākṣāt kurvanty ātmanā svayam eva, na tv anyenopakārakeṇa | anye sāṅkhyenopasarjanī-bhūta-dhyānena jñānena paśyanti | anya-yogenopasarjanī-bhūta-jñānenāṣṭāṅgena paśyanti | apare tu karma-yogenāntargata-dhyāna-jñānena niṣkāmeṇa karmaṇā
 
 



Michalski


Niektórzy, gdy rozmyślają, widzą Atmana w sobie przez siebie, inni widzą go oddawszy się Rozwadze, a jeszcze inni czynowi,
 

Olszewski


Wielu patrzy na Duszę przez siebie samych; inni przez związek rozumowy; inni przez jedność mistyczną czynów.
 

Dynowska


Jedni przez rozmyślanie głębokie Ducha w sobie przez ducha poznają; inni przez Jogę wiedzy wedle Sankhiji, jeszcze inni przez Jogę czynu.
 

Sachse


Niektórzy dzięki medytacji
sami przez siebie dostrzegają atmana w samych sobie,
inni — dzięki jodze poznania,
a jeszcze inni — jodze czynu.
 

Kudelska


Jedni, rozmyślając, postrzegają w duszy ducha dzięki duszy samej,
Inni poprzez sankhji wiedzę, a jeszcze inni poprzez jogę czynu.
 

Rucińska


Są tacy, co sami w sobie Atmana widzą w zadumie,
Zaś inni – przez jogę sankhji, znów inni – przez jogę czynu.
 

Szuwalska


Niektórzy w medytacji odnajdują siebie.
Inni w myśli o sobie siebie dostrzegają,
Jeszcze inni przez pracę w jodze wyrzeczenia.
 
 

Both comments and pings are currently closed.