BhG 13.23

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha
sarvathā vartamāno ‘pi na sa bhūyo ‘bhijāyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) evam (w ten sposób) puruṣam (człowieka) guṇaiḥ saha prakṛtim ca (i przyrodę wraz z przymiotami) vetti (zna),
sarvathā (wszelkimi sposobami) saḥ vartamānaḥ api (chociaż on działający), bhūyaḥ (ponownie) na abhijāyate (nie rodzi się).
 

tłumaczenie polskie


Kto w taki sposób zna człowieka i przyrodę wraz z przymiotami,
ten, chociaż działa na wszelkie sposoby, ponownie się nie rodzi.
 

analiza gramatyczna

yaḥ yat sn. 1i.1 m. kto;
evam av. w ten sposób;
vetti vid (wiedzieć) Praes. P 1c.1 zna;
puruṣam puruṣa 2i.1 m. człowieka (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie);
prakṛtim prakṛti 2i.1 f. naturę, podstawę, praprzyczynę, przejawiony świat (od: pra-kṛ – stwarzać);
ca av. i;
guṇaiḥ guṇa 3i.3 m. cechami, przymiotami, zaletami, sznurami (od: grah – chwytać);
saha av. z (postpozycja, wymaga instrumentalisu);
sarvathā av. wszelkimi sposobami, w jakikolwiek sposób, w najwyższym stopniu, całkowicie (od: sarva – wszystko);
vartamānaḥ vartamāna (vṛt – toczyć się, poruszać, pozostawać) PPr 1i.1 m. poruszający się, działający;
api av. chociaż, jak również, także, co więcej, nawet;
na av. nie;
saḥ tat sn. 1i.1 m. on;
bhūyaḥ av. bardziej, ponownie, ponadto;
abhijāyate abhi-jan (rodzić, stwarzać) Praes. Ā 1c.1 powstaje, rodzi się;

 

warianty tekstu


evaṃ → enaṃ (tego);
sarvathā → sa yathā (on tak jak);
‘bhijāyate → hi jāyate (zaiste rodzi się);
sa bhūyo ‚bhijāyate → sa punar nābhijāyate  (on ponownie się nie rodzi);

Trzecia pada BhG 13.23 jest taka sama jak trzecia pada BhG 6.31;

 
 



Śāṃkara


tam etaṃ yathokta-lakṣaṇam ātmānaṃ—
ya evaṃ yathokta-prakāreṇa vetti puruṣaṃ sākṣād ātma-bhāvena “ayam aham asmi” iti prakṛtiṃ ca yathoktām avidyā-lakṣaṇāṃ guṇaiḥ sva-vikāraiḥ saha nivartitām abhāvam āpāditāṃ vidyayā, sarvathā sarva-prakāreṇa vartamāno’pi sa bhūyaḥ punaḥ patite’smin vidvac-charīre dehāntarāya nābhijāyate notpadyate, dehāntaraṃ na gṛhṇātīty arthaḥ | api-śabdāt kim u vaktavyaṃ ? sva-vṛtta-stho na jāyate ity abhiprāyaḥ ||
nanu, yady api jñānotpatty-anantaraṃ punar-janmābhāva uktaḥ, tathāpi prāg jñānotpatteḥ kṛtānāṃ karmaṇām uttara-kāla-bhāvināṃ ca yāni cātikrāntāneka-janma-kṛtāni teṣāṃ ca phalam adattvā nāśo na yukta iti | syus trīṇi janmāni kṛta-vipraṇāśo hi na yukta iti, yathā phale pravṛttānām ārabdha-janmanāṃ karmaṇām | na ca karmaṇāṃ viśeṣo’vagamyate | tasmāt tri-prakārāṇy api karmāṇi trīṇi janmāny ārabheran | saṃhatāni vā sarvāṇy ekaṃ janmārabheran | anyathā kṛta-vināśe sati sarvatrānāśvāsa-prasaṅgaḥ, śāstrānarthakyaṃ ca syāt | ity ataḥ idam ayuktam uktaṃ na sa bhūyo’bhijāyate iti | na | kṣīyante cāsya karmāṇi [mātruṇḍuttaṃ 2.2.8], brahma veda brahmaiva bhavati [mātruṇḍuttaṃ 3.2.9], tasya tāvad eva ciraṃ [candrhāuttaṃ 6.14.2], iṣīkā-tūlavat sarvāṇi karmāṇi pradūyante [candrhāuttaṃ 5.24.3] ity ādi-śruti-śatebhya ukto viduṣaḥ sarva-karma-dāhaḥ |
ihāpi cokto yathaidhāṃsi [gītā 4.37] ity ādinā sarva-karma-dāhaḥ | vakṣyati copapatteś ca | avidyā-kāma-kleśa-bīja-nimittāni hi karmāṇi janmāntarāṅkuram ārabhante | ihāpi ca sāhaṃkārābhisaṃdhīni karmāṇi phalārambhakāṇi, netarāṇīti tatra tatra bhagavatoktam |
bījāny agny-upadagdhāni na rohanti yathā punaḥ |
jñāna-dagdhais tathā kleśair nātmā saṃpadyate punaḥ [mātrbh 3.200.10] iti ca |
astu tāvaj jñānotpatty-uttara-kāla-kṛtānāṃ karmaṇāṃ jñānena dāhaḥ, jñāna-saha-bhāvitvāt | na tv iha janmani jñānotpatteḥ prāk kṛtānāṃ karmaṇām atīta-janma-kṛtānāṃ ca dāho yuktaḥ | na | sarva-karmāṇīti viśeṣaṇāt | jñānottara-kāla-bhāvinām eva sarva-karmaṇām iti cet, na | saṃkoce kāraṇānupapatteḥ | yat tūktaṃ yathā vartamāna-janmārambhakāṇi karmāṇi na kṣīyante phala-dānāya pravṛttāny eva saty api jñāne, tathānārabdha-phalānām api karmaṇāṃ kṣayo na yukta iti, tad asat | kathaṃ ? teṣāṃ mukteṣuvat pravṛtta-phalatvāt | yathā pūrvaṃ lakṣya-vedhāya mukta iṣuḥ dhanuṣo lakṣya-vedhottara-kālam api ārabdha-vega-kṣayāt patanenaiva nivartate, evaṃ śarīrārambhakaṃ karma śarīra-sthiti-prayojane nivṛtte’pi, ā saṃskāra-vega-kṣayāt pūrvavat vartata eva | yathā sa eva iṣuḥ pravṛtti-nimittānārabdha-vegas tv amukto dhanuṣi prayukto’pi upasaṃhriyate, tathānārabdha-phalāni karmāṇi svāśraya-sthāny eva jñānena nirbījī-kriyanta iti | patite’smin vidvac-charīre na sa bhūyo’bhijāyate iti yuktam evoktam iti siddham
 

Rāmānuja


enam uktasvabhāvaṃ puruṣam, uktasvabhāvāṃ ca prakṛtiṃ vakṣyamāṇasvabhāvayuktaiḥ sattvādibhir guṇaiḥ saha, yo vetti yathāvad vivekena jānāti, sa sarvathā devamanuṣyādideheṣv atimātrakliṣṭaprakāreṇa vartamāno ‚pi, na bhūyo ‚bhijāyate na bhūyaḥ prakṛtyā saṃsargam arhati, aparicchinnajñānalakaṣaṇam apahatapāpmānam ātmānaṃ taddehāvasānasamaye prāpnotītyarthaḥ
 

Śrīdhara


evaṃ prakṛti-puruṣa-viveka-jñāninaṃ stauti ya evam iti | evam upadraṣṭṛtvādi-rūpeṇa puruṣaṃ yo vetti prakṛtiṃ ca guṇaiḥ saha sukha-duḥkhādi-pariṇāmaiḥ sahitāṃ yo vetti sa puruṣaḥ sarvathā vidhim atilaṅghyeha vartamāno ‚pi punar nābhijāyate | mucyate evety arthaḥ
 

Madhusūdana


tad evaṃ sa ca yo yat prabhāvaś ca [Gītā 13.4] iti vyākhyātam idānīṃ yaj jñātvāmṛtam aśnute ity uktam upasaṃharati ya evam iti | ya evam uktena prakāreṇa vetti puruṣam ayam aham asmīti sākṣātkaroti prakṛtiṃ cāvidyāṃ guṇaiḥ sva-vikāraiḥ saha mithyā-bhūtām ātma-vidyayā bādhitāṃ vetti nivṛtte mamājñāna-tāt-kārye iti, sa sarvathā prārabdha-karma-vaśād indravad vidhim atikramya vartamāno ‚pi bhūyo na jāyate patite ‚smin vidvac-charīre punar deha-grahaṇaṃ na karoti | avidyāyāṃ vidyayā nāśitāyāṃ tat-kāryāsaṃbhavasya bahudhoktatvāt tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt [Vs 4.1.13] iti nyāyāt | api-śabdād vidhim anatikramya vartamānaḥ sva-vṛttastho bhūyo na jāyata iti kim u vaktavyam ity abhiprāyaḥ
 

Viśvanātha


etaj-jñāna-phalam āha ya iti | puruṣaṃ paramātmānaṃ prakṛtiṃ māyā-śaktiṃ | ca-kārāj jīva-śaktiṃ ca | sarvathā vartamāno ‚pi laya-vikṣepādi-parābhūto ‚pi
 

Baladeva


etaj-jñāna-phalam āha ya iti | evaṃ mad-ukta-vidhayā mitho viviktatayā yaḥ puruṣaṃ maheśvara-prakṛtiṃ ca jīvaṃ ca vetti ! sarvathā vyavahāra-samparkeṇa vartamāno ‚pi bhūyo nābhijāyate dehānte vimucyata ity arthaḥ
 
 



Michalski


Kto pozna tego Puruszę oraz rozsnowę wraz z jej żywiołami, nie odrodzi się więcej, jakiekolwiekby losy przechodził.
 

Olszewski


Kto zna ten pierwiastek i naturę z jej formami, ten do jakiegokolwiek stanu należy, przestaje się odradzać.
 

Dynowska


Kto w pełni poznał tę tajemnicę Ducha i Przyrody z cechami jej i energiami, jakkolwiek żyje wolnym będzie od narodzin ponownych.
 

Sachse


Kto w ten sposób pojmuje
ducha i materię wraz z gunami,
ten nie odrodzi się już więcej,
jakiekolwiek by były jego losy.
 

Kudelska


Ten, kto rozpoznał ducha, jak i naturę wraz z jej cechami,
On choć działa, nie rodzi się więcej.
 

Rucińska


Kto poznał w ten sposób Duszę oraz Przyrodę z gunami,
Jakkolwiek by postępował, już więcej się nie narodzi.
 

Szuwalska


Kto poznał tajemnicę życia i materii
Z różnymi jej cechami, na zawsze jest wolny
Od ponownych narodzin – każdy, bez wyjątku.
 
 

Both comments and pings are currently closed.