atha trayodaśo ‘dhyāyaḥ – kṣetra-kṣetrajña-yogaḥ

A oto rozdział trzynasty: „Joga pola i znawcy pola”


Śāṃkara


saptame’dhyāye sūcite dve prakṛtī īśvarasya triguṇātmikāṣṭadhā bhinnāparā saṃsāra-hetutvāt, parā cānyā jīva-bhūtā kṣetrajña-lakṣaṇeśvarātmikā | yābhyāṃ prakṛtibhyām īśvaro jagad-utpatti-sthiti-laya-hetutvaṃ pratipadyate | tatra kṣetra-kṣetrajña-lakṣaṇa-prakṛti-dvaya-nirūpaṇa-dvāreṇa tadvata īśvarasya tattva-nirdhāraṇārthaṃ kṣetrādhyāya ārabhyate | atītānantarādhyāye ca adveṣṭā sarva-bhūtānāṃ [gītā 12.13] ity ādinā yāvad-adhyāya-parisamāptis tāvat tattva-jñānināṃ sannyāsināṃ niṣṭhā yathā te vartanta ity etad uktam | kena punas te tattva-jñānena yuktā yathokta-dharmācaraṇād bhagavataḥ priyā bhavanty evam arthaś cāyam adhyāya ārabhyate | prakṛtiś ca triguṇātmikā sarva-kārya-karaṇa-viṣayākāreṇa pariṇatā puruṣasya bhogāpavargārtha-kartavyatayā dehendriyādyākāreṇa saṃhanyate | so’yaṃ saṅghāta idaṃ śarīram | tad etad bhagavān uvāca —
 

Rāmānuja


pūrvasmin ṣaṭke paramaprāpyasya parasya brahmaṇo bhagavato vāsudevasya prāptyupāyabhūtabhaktirūpabhagavadupāsanāṅgabhūtaṃ prāptuḥ pratyagātmano yāthātmyadarśanaṃ jñānayogakarmayogalakṣaṇaniṣṭhādvayasādhyam uktam / madhyame ca paramaprāpyabhūtabhagavadtattvayāthātmyatanmāhātmyajñānapūrvakāikāntikātyantikabhaktiyoganiṣṭhā pratipāditā / atiśayitāiśvaryāpekṣāṇām ātmakaivalyamātrāpekṣāṇāṃ ca bhaktiyogas tattadapekṣitasādhanam iti coktam / idānīm uparitane ṣaṭke prakṛtipuruṣatatsaṃsargarūpaprapañceśvaratadyāthātmyakarmajñānabhaktisvarūpatadupādānaprakārāś ca ṣaṭkadvayoditā viśodhyante / tatra tāvat trayodaśe dehātmanoḥ svarūpam, dehayāthātmyaśodhanam, dehaviyuktātmaprāptyupāyaḥ, viviktātmasvarūpasaṃśodhanam, tathāvidhasyātmanaś cācitsaṃbandhahetuḥ, tato vivekānusandhānaprakāraś cocyate
 

Śrīdhara


bhaktānām aham uddhartā saṃsārād ity avādi yat |
tradośe ‚tha tat-siddhyai tattva-jñānam udīryate ||
 

Madhusūdana


dhyānābhyāsa-vaśīkṛtena manasā tan nirguṇaṃ niṣkriyaṃ
jyotiḥ kiṃcana yogino yadi paraṃ paśyanti paśyantu te |
asmākaṃ tu tad eva locana-camatkārāya bhūyāc ciraṃ
kālindī-pulineṣu yat kim api tan nīlaṃ maho dhāvati ||
 

Viśvanātha


namo ‚stu bhagavad-bhaktyai kṛpayā svāṃśa-leśataḥ |
jñānādiṣv api tiṣṭhet tat sārthakī-karaṇā yayā ||
ṣaṭke tṛtīye ‚tra bhakt–miśraṃ jñānaṃ nirūpyate |
tan-madhye kevalā bhaktir api bhaṅgyā prakṛṣyate ||
trayodaśe śarīraṃ ca jīvātma-paramātmanoḥ |
jñānasya sādhanaṃ jīvaḥ prakṛtiś ca viśiṣyate ||
 

Baladeva


kathitāḥ pūrva-ṣaṭkābhyām arthāj jīvādayo ‚tra ye |
svarūpāṇi viśodhyante teṣāṃ ṣaṭke ‚ntime sphuṭam ||
bhaktau pūrvopadiṣṭāyāṃ jñānaṃ dvāraṃ bhavaty ataḥ |
deha-jīveśa-vijñānaṃ tad vaktavyaṃ trayodaśe ||
 
 

Both comments and pings are currently closed.