
śrī-bhagavān uvāca
idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate
etad yo vetti taṃ prāhuḥ kṣetra-jña iti tad-vidaḥ
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
śrī-bhagavān (chwalebny Pan) uvāca (powiedział):
he kaunteya (Kuntjowicu!),
idam śarīram (to ciało) kṣetram iti (polem) abhidhīyate (jest nazywane),
yaḥ (kto) etat (to) vetti (zna)
tad-vidaḥ (wiedzący to) tam (o nim) kṣetra-jñaḥ iti (‘znawca pola’) prāhuḥ (mówią).
Chwalebny Pan rzekł:
Kuntjowicu, to ciało zowie się polem,
ci, co i tym wiedzą, nazwali tego, kto to [pole] zna, znawcą pola.
śrī-bhagavān |
– |
śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān iti – Pan połączony z majestatem (od: śrī – blask, majestat, fortuna; √ bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny); |
uvāca |
– |
√ vac (mówić) Perf. P 1c.1 – powiedział; |
idam |
– |
idam 1i.1 n. – to; |
śarīram |
– |
śarīra 1i.1 n. – ciało (od: √ śri – spoczywać na, wspierać się na;
lub od: √ śṝ – łamać, niszczyć, śarīra – łatwe do zniszczenia, ciało); |
kaunteya |
– |
kaunteya 8i.1 m. – o synu Kunti (od: kunti – lud Kuntiów, kuntī – Kunti, matka Pandowiców); |
kṣetram |
– |
kṣetra 1i.1 n. – pole (od: √ kṣi – posiadać); |
iti |
– |
av. – tak (zaznacza koniec wypowiedzi); |
abhidhīyate |
– |
abhi- √ dhā (nazywać, mówić) Praes. pass. 1c.1 – jest zwane; |
etat |
– |
etat sn. 2i.1 n. – to; |
yaḥ |
– |
yat sn. 1i.1 m. – kto; |
vetti |
– |
√ vid (wiedzieć) Praes. P 1c.1 – zna; |
tam |
– |
tat sn. 2i.1 m. – tego; |
prāhuḥ |
– |
pra- √ ah (obwieszczać) Perf. P 1c.3 – nazwali (odmieniane jedynie w Perf. , pozostałe formy od: √ brū); |
kṣetra-jñaḥ |
– |
kṣetra-jña 1i.1 m. – znawca pola (od: √ kṣi – posiadać, kṣetra – pole; √ jñā – wiedzieć, -jña – na końcu złożeń: znawca); |
iti |
– |
av. – tak (zaznacza koniec wypowiedzi); |
tad-vidaḥ |
– |
tad-vit 1i.3 m. ; ye tat viduḥ te – ci, którzy to znają (od: tat – to; √ vid – wiedzieć, rozumieć, -vit – na końcu wyrazów: znający, znawca); |
kṣetram → kṣetra;
vetti → veda (wie);
kṣetra-jña → kṣetra-jñam (znawcą pola);
tad-vidaḥ → tad-vidhāḥ (takiego rodzaju, temu podobni);
… → wersety spoza wydania krytycznego przed wersem BhG 13.1:
arjuna uvāca
prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñam eva ca
etad veditum icchāmi jñānaṃ jñeyaṃ ca keśava
Ardźuna rzekł:
Keśawo, pragnę poznać przyrodę i człowieka,
a także pole i znawcę pola oraz wiedzę i przedmiot wiedzy.
[śrī-bhagavān uvāca]
prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñam eva ca
etat te kathayiṣyāmi jñānaṃ jñeyaṃ ca bhārata
O potomku Bharaty, opiszę ci teraz przyrodę i człowieka,
a także pole i znawcę pola oraz wiedzę i przedmiot wiedzy.
idam iti sarva-nāmnoktaṃ viśinaṣṭi śariram iti | he kaunteya ! kṣata-trāṇāt kṣayāt kṣaraṇāt, kṣetravad vāsmin karma-phala-niṣpatteḥ kṣetram iti | iti-śabda evaṃ-śabdedārthakaḥ | kṣetram ity evam abhidhīyate kathyate | etac charīraṃ kṣetraṃ yo vetti vijānāti, āpāda-tala-mastakaṃ jñānena viṣayīkaroti, svābhāvikenaupadeśikena vā vedanena viṣayīkaroti vibhāgaśaḥ, taṃ veditāraṃ prāhuḥ kathayanti kṣetrajña iti | iti-śabdaḥ evaṃ-śabda-padārthaka eva pūrvavat | kṣetrajñaḥ ity evam āhuḥ | ke ? tad-vidas tau kṣetra-kṣetrajñau ye vidanti te tad-vidaḥ
idaṃ śarīram devo ‚ham, manuṣyo ‚ham, sthūlo ‚ham, kṛśo ‚ham iti ātmano bhoktrā saha sāmānādhikaraṇyena pratīyamānaṃ bhoktur ātmano ‚rthāntarabhūtasya bhogakṣetram iti śarīrayāthātmyavidbhir abhidhīyate / etad avayavaśaḥ saṃghātarūpeṇa ca, idam ahaṃ vedmīti yo vetti, taṃ vedyabhūtād asmād veditṛtvenārthāntarabhūtam, kṣetrajña iti tadvidaḥ ātmayāthātmyavidaḥ prāhuḥ / yady api dehavyatiriktaghaṭādyarthānusandhānavelāyāṃ „devo ‚ham, manuṣyo ‚haṃ ghaṭādikaṃ jānāmi” iti dehasāmānādhikaraṇyena jñātāram ātmānam anusandhatte, tathāpi dehānubhavavelāyāṃ deham api ghaṭādikam iva „idam ahaṃ vedmi” iti vedyatayā veditānubhavatīti veditur ātmano vedyatayā śarīram api ghaṭādivad arthāntarabhūtam / tathā ghaṭāder iva vedyabhūtāc charīrād api veditā kṣetrajño ‚rthāntarabhūtaḥ / sāmānādhikaraṇyena pratītis tu vastutaś śarīrasya gotvādivad atmaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddher upapannā / tatra veditur asādhāraṇākārasya cakṣurādikaraṇāviṣayatvād yogasaṃskṛtamanoviṣayatvāc ca prakṛtisannidhānād eva mūḍhāḥ prakṛtyākāram eva veditāraṃ paśyanti, tathā ca vakṣyati, „utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam / vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ” iti
teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarāt, bhavāmi na cirāt pārtha [Gītā 12.7] iti pūrvaṃ pratijñātam | na cātma-jñānaṃ vinā saṃsārād uddharaṇaṃ sambhavatīti tattva-jñānopadeśārthaṃ prakṛti-puruṣa-vivekādhyāya ārabhyate | tatra yat saptame ‚dhyāye aparā parā ceti prakṛti-dvayam uktaṃ tayor avivekāj jīva-bhāvam āpannasya cid-aṃśasyāyaṃ saṃsāraḥ | yābhyāṃ ca jīvopabhogārtham īśvarasya sṛṣṭy-ādiṣu pravṛttiḥ | tad eva prakṛti-dvayaṃ kṣetra-kṣetrajña-śabda-vācyaṃ parasparaṃ viviktaṃ tattvato nirūpayiṣyan bhagavān uvāca idam iti | idaṃ bhogāyatanaṃ śarīraṃ kṣetram ity abhidhīyate | saṃsārasya praroha-bhūmitvāt | etad yo vetti ahaṃ mameti manyate taṃ kṣetrajña iti prāhuḥ | kṛṣībalavat tat-phala-bhoktṛtvāt | tad-vidaḥ kṣetra-kṣetrajñayor vivekajñāḥ
prathama-madhyama-ṣaṭkayos tat-tvaṃ-padārthāv uktāv uttaras tu ṣaṭko vākyārtha-niṣṭhaḥ samyag-dhī-pradhāno ‚dhunārabhyate | tatra – teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarād bhavāmi [Gītā 12.7] iti prāg uktam | na cātma-jñāna-lakṣaṇān mṛtyor ātma-jñānaṃ vinoddharaṇaṃ sambhavati | ato yādṛśenātma-jñānena mṛtyu-saṃsāra-nivṛttir yena ca tattva-jñānena yuktā adveṣṭṛtvādi-guṇa-śālinaḥ saṃnyāsinaḥ prāgvyākhyātās tadātma-tattva-jñānaṃ vaktavyam | tac cādvitīyena paramātmanā saha jīvasyābhedam eva viṣayīkaroti | tad-bheda-bhrama-hetukatvāt sarvānarthasya |
tatra jīvānāṃ saṃsāriṇāṃ pratikṣetraṃ bhinnānām asaṃsāriṇaikena paramātmanā katham abhedaḥ syād ity āśaṅkāyāṃ saṃsārasya bhinnatvasya cāvidyā-kalpitānātma-dharmatvān na jīvasya saṃsāritvaṃ bhinnatvaṃ ceti vacanīyam | tad arthaṃ dehendriyāntaḥ-karaṇebhyaḥ kṣetrebhyo vivekena kṣetrajñaḥ puruṣo jīvaḥ pratikṣetram eka eva nirvikāra iti pratipādanāya kṣetra-kṣetrajña-vivekaḥ kriyate ‚sminn adhyāye | tatra ye dve prakṛtī bhūmy-ādi-kṣetra-rūpatayā jīva-rūpa-kṣetrajñatayā cāpara-para-śabda-vācye sūcite tad-vivekena tattvaṃ nirūpayiṣyan śrī-bhagavān uvāca idaṃ śarīram iti |
idam indriyāntaḥ-karaṇa-sahitaṃ bhogāyatanaṃ śarīraṃ he kaunteya ! kṣetram ity abhidhīyate | sasyasyevāsminn asakṛt karmaṇaḥ phalasya nirvṛtteḥ | etad yo vetti ahaṃ mamety abhimanyate taṃ kṣetrajña iti prāhuḥ kṛṣībalavat tat-phala-bhoktṛtvāt | tad-vidaḥ kṣetra-kṣetrajñayor viveka-vidaḥ | atra cābhidhīyata iti karmaṇi prayogeṇa kṣetrasya jaḍatvāt karmatvaṃ kṣetrajña-śabde ca dvityāṃ vinaveti-śabdam āharan svaprakāśatvāt karmatvābhāvam avivekina evāhuḥ sthūla-dṛśām agocaratvād iti kathayituṃ vilakṣaṇa-vacana-vyaktyaikatra kartṛ-padopādānena ca nirdiśati bhagavān
tad evaṃ dvitīyena ṣaṭkena kevalayā bhaktyā bhagavat-prāptiḥ | tato ‚nyā ahaṃgrahopāsanādyās tisra upāsanāś coktāḥ | atha prathama-ṣatkoditānāṃ niṣkāmakarma-yogināṃ bhakti-miśra-jñāṇād eva mokṣas tac ca jñānaṃ saṅkṣepād uktam api punaḥ kṣetra-kṣetrajñādi-vivecanena vivarituṃ tṛitīyaṃ ṣaṭkam ārabhate ||
tatra kiṃ kṣetraṃ kaḥ kṣetrajña ity apekṣāyām āha idam iti | idaṃ sendriyaṃ bhogāyatanaṃ śarīraṃ kṣetraṃ saṃsārasya praroha-bhūmitvāt | tad yo vetti bandha-daśāyām ahaṃ-mamety abhimanyamānaṃ sva-sambandhitvenaiva jānāti, mokṣa-daśāyām ahaṃ-mamety-abhimāna-rahitaḥ sva-sambandha-rahitam evayo jānāti, tam ubhayāvasthaṃ jīvaṃ kṣetrajñam iti prāhuḥ | kṛṣībalavat sa eva kṣetrajñas tat-phala-bhoktā ca | yad uktaṃ bhagavatā —
adanti caikaṃ phalam asya gṛdhnā
grāmecarā ekam araṇya-vāsāḥ |
haṃsā ya ekaṃ bahurūpam ijyair
māyāmayaṃ veda sa veda vedam || iti | [BhP 11.12.23]
asyārthaḥ gṛdhnantīti gṛdhrā grāmecarā baddha-jīvā asya vṛkṣasyakaṃ phalaṃ duḥkham adanti, pariṇāmataḥ svargāder api duḥkha-rūpatvāt | araṇya-vāsā haṃsā mukta-jīvā eka-phalaṃ sukham adanti, sarvathā sukha-rūpasyāpavargasyāpy etaj-janyatvāt | evam ekam api saṃsāra-vṛkṣaṃ bahuvidha-naraka-svargāpavarga-prāpakatvād bahu-rūpaṃ māyā-śakti-samudbhūtatvān māyāmayam | ijyaiḥ pūjyair gurubhiḥ kṛtvā yo vedeti tad-vidaḥ kṣetra-kṣetrajñayor veditāraḥ
ādya-ṣaṭke niṣkāma-karma-sādhyaṃ j-jñānopayogitayā darśitam | madhya-ṣatke tu bhakti-śabditaṃ paramātmopāsanaṃ tan-mahima-nigada-pūrvakam upadiṣṭam | tac ca kevalaṃ tad-vaśyatākaraṃ sat tat-prāpakam | ārtādīnāṃ tu tam upāsīnānām ārti-vināśādi-karaṃ tad-ekānti-prasaṅgena kevalaṃ sat tat-prāpakaṃ ca |
yogena jñānena copasṛṣṭaṃ tv aiśvarya-pradhāna-tad-rūpopalambhakaṃ mocakaṃ cety uktam | tathāsminn antya-ṣatke prakṛti-puruṣa-tat-saṃyoga-hetuka-jagat tad-īśvara-svarūpāṇi karma-jñāna-bhakti-svarūpāṇi ca vivicyante | jñāna-vaiśadyāya etāvat trayogaśe ‚sminn adhyāye deha-jīva-pareśa-svarūpāṇi vivecanīyāni | dehādi-viviktasyāpi jīvātmano deha-sambandha-hetus tad-vivekānusandhi-prakāraś ca vimarśanīyaḥ | tad idam arthajātam abhidhātuṃ bhagavān uvāca idam iti | he kaunteya idaṃ sendriya-prāṇaṃ śarīraṃ bhoktur jīvasya bhogya-sukha-duḥkhādi-prarohakatvāt kṣetram ity abhidhīyate tattva-jñaiḥ | etac charīraṃ devo ‚haṃ mānavo ‚haṃ sthūlo ‚ham ity ajñair ātma-bhedena pratīyamānam api yaḥ śayyāsanādivad-ātmano bhannam ātma-bhoga-mokṣa-sādhanaṃ ca vetti, taṃ vedyāc charīrāt tad-veditṛtayā bhinnaṃ tad-vidaḥ kṣetra-kṣetrajña-svarūpa-jñāḥ kṣetrajñam iti prāhuḥ | bhoga-mokṣa-sādhanatvaṃ śarīrasyoktaṃ śrī-bhagavate –
adanti caikaṃ phalam asya gṛdhnā
grāmecarā ekam araṇya-vāsāḥ |
haṃsā ya ekaṃ bahu-rūpam ijyair
māyā-mayaṃ veda sa veda vedam || iti | [BhP 11.12.23]
śarīrātmavādī tu kṣetrajño na, kṣetratvema taj-jñānābhāvāt
Wzniosły rzekł:
To ciało, Kauntejo, nosi miano „pola”, a kto to pole zna, tego świadomi nazywają „znawcą pola”.
Błogosławiony.
Synu Kunti, to ciało zowie się Materyą, a podmiot, który poznaje, jest nazwany przez mędrców Ideą materyi.
Ardżuna mówi:
O Przyrodzie i o Duchu – Puruszy i Prakriti – o Polu i Tym, który je poznaje, o wiedzy i jej przedmiocie, dowiedzieć bym się chciał od Ciebie, o Keszawo.[
Pan rzecze:
To ciało, o synu Kunti, Polem nazwali uczeni, zaś Tego, który je poznaje – Pola Znawcą.
Czcigodny rzekł:
Ciało to, o synu Kunti, zwie się polem,
a tego, kto je zna,
biegli w tym przedmiocie nazywają znawcą pola.
Ardżuna powiada:
Teraz objaśnij mi, Keśawo, puruszę i prakriti,
Pole, znawcę pola, mądrość, oraz to, co należy poznać.
Czcigodny pan rzecze:
Polem, Kauntejo, jest nazywane ciało,
A tego, który je rozpoznał, mędrcy zwą znawcą pola.
Rzekł Ardżuna:
Czym jest Przyroda, Czym Dusza, Czym pole i znawca pola,
Poznanie i cel poznania? Chciałbym to wiedzieć, Kesiawo!
Rzekł Pan:
To ciało, o synu Kunti, polem jest zwane, zaś o tym,
Kto zna je, biegli w przedmiocie mówią, że znawcą jest pola,
Chcę dowiedzieć się, Kryszno – powiedział Ardżuna –
O naturze i o tym, który się nią cieszy;
O polu, jego znawcy; wiedzy, jej przedmiocie.«
»To ciało – odpowiedział Władca Wszystkich Bogactw –
Zwie się polem, Kauntejo, a ten, kto je poznał,
Znawcą pola jest zwany. Wyjaśnię ci wszystko.