BhG 9.18

gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


[aham](ja) gatiḥ (drogą) bhartā (utrzymującym) prabhuḥ (panem) sākṣī (świadkiem) nivāsaḥ (siedzibą) śaraṇam (schronieniem) suhṛt (przyjacielem) prabhavaḥ (źródłem) pralayaḥ (końcem) sthānam (nieruchomym stanem) nidhānam (miejscem złożenia) avyayam (niezmiennym) bījam (nasieniem) [asmi] (jestem).

 

tłumaczenie polskie


Jam jest celem, utrzymującym, panem, świadkiem,
siedzibą, schronieniem i przyjacielem.
[Jestem] źródłem, końcem i nieruchomością oraz nieprzemijającym nasieniem.

 

analiza gramatyczna

gatiḥ gati 1i.1 f. poruszanie się, droga, podróż, rezultat, schronienie, źródło (od: gam – iść);
bhartā bhartṛ 1i.1 m. utrzymujący, dzierżący (od: bhṛ – dzierżyć);
prabhuḥ pra-bhu 1i.1 m. doskonały, potężny, bogaty, Pan, Władca (od: pra- – prefiks: na przedzie, bardzo; bhū – być);
sākṣī sākṣin 1i.1 m. naoczny świadek (od: sa-akṣa – mający oczy);
nivāsaḥ nivāsa 1i.1 m. siedziba, mieszkanie (od: ni-vas – mieszkać, spędzać czas);
śaraṇam śaraṇa 1i.1 n. schronienie, oparcie, opoka (od: śri – zbliżać się do, spoczywać na, polegać na, oddać się);
suhṛt su-hṛt 1i.1 m. życzliwy, przyjaciel (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; hṛt – serce);
prabhavaḥ prabhava 1i.1 m. powstanie, źródło (od: pra-bhū – powstawać, wyłaniać się);
pralayaḥ pralaya 1i.1 m. zniknięcie, rozpuszczenie, koniec, śmierć (od: pra- – rozpuszczać, zakańczać);
sthānam sthāna 1i.1 n. stanie, utrzymanie, miejsce, pozycja, siedziba (od: sthā – stać);
nidhānam nidhāna 1i.1 n. miejsce przechowywania, pojemnik, skarbiec, depozyt (od: ni-dhā – składać, deponować);
bījam bīja 1i.1 n. nasienie, zarodek, źródło;
avyayam a-vyaya 1i.1 n. niezmienne (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);

 

warianty tekstu


pralayaḥpralaya- / pralayaṃ (rozpuszczenie);
prabhavaḥ pralayaḥ sthānaṃ prabhava-pralaya-sthānaṃ (źródło, zakończenie i utrzymanie);
nidhānaṃ → nidānaṃ (pierwsza przyczyna);
 
 



Śāṃkara


kiṃ ca—

gatiḥ karma-phalam, bhartā poṣṭā, prabhuḥ svāmī, sākṣī prāṇināṃ kṛtākṛtasya, nivāso yasmin prāṇino nivasanti, śaraṇam ārtānām, prapannānām ārti-haraḥ | suhṛt pratyupakārānapekṣaḥ sann upakārī, prabhava utpattir jagataḥ, pralayaḥ pralīyate’smin iti, tathā sthānaṃ tiṣṭhaty asminn iti, nidhānaṃ nikṣepaḥ kālāntaropabhogyaṃ prāṇinām, bījaṃ praroha-kāraṇaṃ praroha-dharmiṇām, avyayaṃ yāvat-saṃsāra-bhāvitvāt avyayam, na hy abījaṃ kiṃcit prarohati | nityaṃ ca praroha-darśanād bīja-saṃtatir na vyetīti gamyate

 

Rāmānuja


gamyata iti gatiḥ; tatra tatra prāpyasthānam ityarthaḥ; bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣāddṛṣṭā, nivāsaḥ vāsasthānaṃ veśmādi / śaraṇam / iṣṭasya prāpakatayā+aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaś cetanaḥ śaraṇam / sa cāham eva; sukṛd dhitaiṣī, prabhavapralayasthānam yasya kasyacid yatra kutracid utpattipralayayor yat sthānam, tad aham eva / nidhānaṃ nidhīyata iti nidhānam, utpādyam upasaṃhāryaṃ cāham evetyarthaḥ; avyayaṃ bījam tatra tatra vyayarahitaṃ yat kāraṇam, tad aham eva

 

Śrīdhara


kiṃ ca gatir iti | gamyata iti gatiḥ phalam | bhartā poṣaṇa-kartā | prabhur niyantā | sākṣī śubhāśubha-draṣṭā | nivāso bhoga-sthānam | śaraṇaṃ rakṣakaḥ | suhṛd dhita-kartā | prakarṣeṇa bhavaty aneneti prabhavaḥ sraṣṭā | pralīyate 'neneti pralayaḥ saṃhartā | tiṣṭhaty asminn iti sthānam ādhāraḥ | nidhīyate 'sminn iti nidhānaṃ laya-sthānam | bījaṃ kāraṇam | tathāpy avyayam avināśi | na tu brīhy-ādi-bījavan naśvaram ity arthaḥ

 

Madhusūdana


kiṃ ca gatir iti | gamyata iti gatiḥ karma-phalam |

brahmā viśva-sṛjo dharmo mahān avyaktam eva ca |
uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ || ity [Manu 12.50] evaṃ manvādy-uktam |

bhartā poṣṭā sukha-sādhanasyaiva dātā | prabhuḥ svāmī madīyo 'yam iti svīkartā | sākṣī sarva-prāṇināṃ śubhāśubha-draṣṭā | nivasanty asminn iti nivāso bhoga-sthānam | śīryate duḥkham asminn iti śaraṇaṃ prapannānām ārti-hṛt | suhṛt pratyupakārānapekṣaḥ sannupakārī | prabhava utpattiḥ | pralayo vināśaḥ | sthānaṃ sthitḥ | yad vā prakarṣeṇa bhavanty aneneti prabhavaḥ sraṣṭā | prakarṣeṇa līyante 'neneti pralayaḥ saṃhartā | tiṣṭhanty asminn iti sthānam ādhāraḥ | nidhīyate nikṣipyate tat-kāla-bhogyatayā kālāntaropabhogyaṃ vastv asminn iti nidhānaṃ sūkṣma-rūpa-sarva-vastv-adhikaraṇaṃ pralaya-sthānam iti yāvat | śaṅkha-padmādi-nidhir vā | bījam utpatti-kāraṇam | avyayam avināśi na tu brīhy-ādivad vinaśvaram | tenānādy-anantaṃ yat kāraṇaṃ tad apy aham eveti pūrveṇaiva sambandhaḥ

 

Viśvanātha


bahudhopāsate kathaṃ tvām evety āśaṅkyātmano viśvarūpatvaṃ prapañcayati caturbhiḥ | kratuḥ śrauto 'gniṣṭomādiḥ yajñaḥ smārto vaiśvadevādiḥ | auṣadham auṣadhi-prabhavam annam | pitā vyaṣṭi-samaṣṭi-sarva-jagad-utpādanāt | mātā jagato 'sya svakukṣi-madhya eva dhāraṇāt | dhātā jagato 'sya poṣaṇāt | pitāmahaḥ jagat sraṣṭuḥ brahmaṇo 'pi janakatvāt | vedyaṃ jñeyaṃ vastu | pavitraṃ śodhakaṃ vastu | gatiḥ phalam | bhartā patiḥ | prabhur niyantā | sākṣī śubhāśubha-draṣṭā | nivāsa āspadam | śaraṇaṃ vipadbhyas trātā | suhṛn nirupādhi-hita-kārī | prabhavādyāḥ sṛṣṭi-saṃhāra-sthitayaḥ kriyāś cāham | nidhānaṃ nidhiḥ padma-śaṅkhādiḥ | bījaṃ kāraṇam | avyayam avināśi na tu brīhy-ādivan naśvaram

 

Baladeva


komentarz wspólny przy wersecie BhG 9.19
 
 



Michalski


Celem, opiekunem, panem, widzem, mieszkaniem, ucieczką, przyjacielem, źródłem wszystkiego, zatratą wszystkiego, oparciem, skarbem, – nasieniem nieprzemijającym.

 

Olszewski


Jestem drogą, podporą, panem, świadkiem, mieszkaniem, ucieczką, przyjacielem, jestem narodzeniem i śmiercią; przystanią, skarbem, nasieniem nieśmiertelnem.

 

Dynowska


Jam jest Droga i Cel, Oblubieniec i Pan, Jam Ostoja Opoka i Schron, Jam Przyjaciel odwieczny i Świadek, Świt i Zmierzch istnienia, bezdenna Skarbnica i wieczyste, niezniszczalne wszystkiego Nasienie.

 

Sachse


Jestem przeznaczeniem, panem i władcą,
świadkiem, domem, ostoją, przyjacielem,
powstawaniem i zagładą,
przestrzenią, skarbcem i nasieniem niezmiennym.

 

Kudelska


To Ja jestem celem, opiekunem i potężnym władcą, naocznym świadkiem i przyjacielem, ostoją i ochroną,
Jam jest powstaniem i zagłada, podstawą, miejscem spoczynku i niezniszczalnym nasieniem.

 

Rucińska


Celem, patronem i panem, świadkiem, siedzibą, schronieniem,
Początkiem, kresem, ostoją, skarbcem, nasieniem bez końca!

 

Szuwalska


Celem i opiekunem, Panem oraz świadkiem,
Siedzibą i schronieniem, wiernym przyjacielem,
Początkiem świata tego i unicestwieniem,
Podstawą rzeczy wszelkiej, oparciem, nasieniem.
 
 

Both comments and pings are currently closed.