
gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam
Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.
[aham](ja) gatiḥ (drogą) bhartā (utrzymującym) prabhuḥ (panem) sākṣī (świadkiem) nivāsaḥ (siedzibą) śaraṇam (schronieniem) suhṛt (przyjacielem) prabhavaḥ (źródłem) pralayaḥ (końcem) sthānam (nieruchomym stanem) nidhānam (miejscem złożenia) avyayam (niezmiennym) bījam (nasieniem) [asmi] (jestem).
Jam jest celem, utrzymującym, panem, świadkiem,
siedzibą, schronieniem i przyjacielem.
[Jestem] źródłem, końcem i nieruchomością oraz nieprzemijającym nasieniem.
gatiḥ |
– |
gati 1i.1 f. – poruszanie się, droga, podróż, rezultat, schronienie, źródło (od: √ gam – iść); |
bhartā |
– |
bhartṛ 1i.1 m. – utrzymujący, dzierżący (od: √ bhṛ – dzierżyć); |
prabhuḥ |
– |
pra-bhu 1i.1 m. – doskonały, potężny, bogaty, Pan, Władca (od: pra- – prefiks: na przedzie, bardzo; √ bhū – być); |
sākṣī |
– |
sākṣin 1i.1 m. – naoczny świadek (od: sa-akṣa – mający oczy); |
nivāsaḥ |
– |
nivāsa 1i.1 m. – siedziba, mieszkanie (od: ni- √ vas – mieszkać, spędzać czas); |
śaraṇam |
– |
śaraṇa 1i.1 n. – schronienie, oparcie, opoka (od: √ śri – zbliżać się do, spoczywać na, polegać na, oddać się); |
suhṛt |
– |
su-hṛt 1i.1 m. – życzliwy, przyjaciel (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; hṛt – serce); |
prabhavaḥ |
– |
prabhava 1i.1 m. – powstanie, źródło (od: pra- √ bhū – powstawać, wyłaniać się); |
pralayaḥ |
– |
pralaya 1i.1 m. – zniknięcie, rozpuszczenie, koniec, śmierć (od: pra- √ lī – rozpuszczać, zakańczać); |
sthānam |
– |
sthāna 1i.1 n. – stanie, utrzymanie, miejsce, pozycja, siedziba (od: √ sthā – stać); |
nidhānam |
– |
nidhāna 1i.1 n. – miejsce przechowywania, pojemnik, skarbiec, depozyt (od: ni- √ dhā – składać, deponować); |
bījam |
– |
bīja 1i.1 n. – nasienie, zarodek, źródło; |
avyayam |
– |
a-vyaya 1i.1 n. – niezmienne (od: vi- √ i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie); |
pralayaḥ → pralaya- / pralayaṃ (rozpuszczenie);
prabhavaḥ pralayaḥ sthānaṃ → prabhava-pralaya-sthānaṃ (źródło, zakończenie i utrzymanie);
nidhānaṃ → nidānaṃ (pierwsza przyczyna);
kiṃ ca—
gatiḥ karma-phalam, bhartā poṣṭā, prabhuḥ svāmī, sākṣī prāṇināṃ kṛtākṛtasya, nivāso yasmin prāṇino nivasanti, śaraṇam ārtānām, prapannānām ārti-haraḥ | suhṛt pratyupakārānapekṣaḥ sann upakārī, prabhava utpattir jagataḥ, pralayaḥ pralīyate’smin iti, tathā sthānaṃ tiṣṭhaty asminn iti, nidhānaṃ nikṣepaḥ kālāntaropabhogyaṃ prāṇinām, bījaṃ praroha-kāraṇaṃ praroha-dharmiṇām, avyayaṃ yāvat-saṃsāra-bhāvitvāt avyayam, na hy abījaṃ kiṃcit prarohati | nityaṃ ca praroha-darśanād bīja-saṃtatir na vyetīti gamyate
gamyata iti gatiḥ; tatra tatra prāpyasthānam ityarthaḥ; bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣāddṛṣṭā, nivāsaḥ vāsasthānaṃ veśmādi / śaraṇam / iṣṭasya prāpakatayā+aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaś cetanaḥ śaraṇam / sa cāham eva; sukṛd dhitaiṣī, prabhavapralayasthānam yasya kasyacid yatra kutracid utpattipralayayor yat sthānam, tad aham eva / nidhānaṃ nidhīyata iti nidhānam, utpādyam upasaṃhāryaṃ cāham evetyarthaḥ; avyayaṃ bījam tatra tatra vyayarahitaṃ yat kāraṇam, tad aham eva
kiṃ ca gatir iti | gamyata iti gatiḥ phalam | bhartā poṣaṇa-kartā | prabhur niyantā | sākṣī śubhāśubha-draṣṭā | nivāso bhoga-sthānam | śaraṇaṃ rakṣakaḥ | suhṛd dhita-kartā | prakarṣeṇa bhavaty aneneti prabhavaḥ sraṣṭā | pralīyate ‚neneti pralayaḥ saṃhartā | tiṣṭhaty asminn iti sthānam ādhāraḥ | nidhīyate ‚sminn iti nidhānaṃ laya-sthānam | bījaṃ kāraṇam | tathāpy avyayam avināśi | na tu brīhy-ādi-bījavan naśvaram ity arthaḥ
kiṃ ca gatir iti | gamyata iti gatiḥ karma-phalam |
brahmā viśva-sṛjo dharmo mahān avyaktam eva ca |
uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ || ity [Manu 12.50] evaṃ manvādy-uktam |
bhartā poṣṭā sukha-sādhanasyaiva dātā | prabhuḥ svāmī madīyo ‚yam iti svīkartā | sākṣī sarva-prāṇināṃ śubhāśubha-draṣṭā | nivasanty asminn iti nivāso bhoga-sthānam | śīryate duḥkham asminn iti śaraṇaṃ prapannānām ārti-hṛt | suhṛt pratyupakārānapekṣaḥ sannupakārī | prabhava utpattiḥ | pralayo vināśaḥ | sthānaṃ sthitḥ | yad vā prakarṣeṇa bhavanty aneneti prabhavaḥ sraṣṭā | prakarṣeṇa līyante ‚neneti pralayaḥ saṃhartā | tiṣṭhanty asminn iti sthānam ādhāraḥ | nidhīyate nikṣipyate tat-kāla-bhogyatayā kālāntaropabhogyaṃ vastv asminn iti nidhānaṃ sūkṣma-rūpa-sarva-vastv-adhikaraṇaṃ pralaya-sthānam iti yāvat | śaṅkha-padmādi-nidhir vā | bījam utpatti-kāraṇam | avyayam avināśi na tu brīhy-ādivad vinaśvaram | tenānādy-anantaṃ yat kāraṇaṃ tad apy aham eveti pūrveṇaiva sambandhaḥ
bahudhopāsate kathaṃ tvām evety āśaṅkyātmano viśvarūpatvaṃ prapañcayati caturbhiḥ | kratuḥ śrauto ‚gniṣṭomādiḥ yajñaḥ smārto vaiśvadevādiḥ | auṣadham auṣadhi-prabhavam annam | pitā vyaṣṭi-samaṣṭi-sarva-jagad-utpādanāt | mātā jagato ‚sya svakukṣi-madhya eva dhāraṇāt | dhātā jagato ‚sya poṣaṇāt | pitāmahaḥ jagat sraṣṭuḥ brahmaṇo ‚pi janakatvāt | vedyaṃ jñeyaṃ vastu | pavitraṃ śodhakaṃ vastu | gatiḥ phalam | bhartā patiḥ | prabhur niyantā | sākṣī śubhāśubha-draṣṭā | nivāsa āspadam | śaraṇaṃ vipadbhyas trātā | suhṛn nirupādhi-hita-kārī | prabhavādyāḥ sṛṣṭi-saṃhāra-sthitayaḥ kriyāś cāham | nidhānaṃ nidhiḥ padma-śaṅkhādiḥ | bījaṃ kāraṇam | avyayam avināśi na tu brīhy-ādivan naśvaram
komentarz wspólny przy wersecie BhG 9.19
Celem, opiekunem, panem, widzem, mieszkaniem, ucieczką, przyjacielem, źródłem wszystkiego, zatratą wszystkiego, oparciem, skarbem, – nasieniem nieprzemijającym.
Jestem drogą, podporą, panem, świadkiem, mieszkaniem, ucieczką, przyjacielem, jestem narodzeniem i śmiercią; przystanią, skarbem, nasieniem nieśmiertelnem.
Jam jest Droga i Cel, Oblubieniec i Pan, Jam Ostoja Opoka i Schron, Jam Przyjaciel odwieczny i Świadek, Świt i Zmierzch istnienia, bezdenna Skarbnica i wieczyste, niezniszczalne wszystkiego Nasienie.
Jestem przeznaczeniem, panem i władcą,
świadkiem, domem, ostoją, przyjacielem,
powstawaniem i zagładą,
przestrzenią, skarbcem i nasieniem niezmiennym.
To Ja jestem celem, opiekunem i potężnym władcą, naocznym świadkiem i przyjacielem, ostoją i ochroną,
Jam jest powstaniem i zagłada, podstawą, miejscem spoczynku i niezniszczalnym nasieniem.
Celem, patronem i panem, świadkiem, siedzibą, schronieniem,
Początkiem, kresem, ostoją, skarbcem, nasieniem bez końca!
Celem i opiekunem, Panem oraz świadkiem,
Siedzibą i schronieniem, wiernym przyjacielem,
Początkiem świata tego i unicestwieniem,
Podstawą rzeczy wszelkiej, oparciem, nasieniem.