BhG 9.19

tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy utsṛjāmi ca
amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he arjuna (Ardźuno!),
aham (ja) tapāmi (rozgrzewam),
aham (ja) varṣam (deszcz) utsṛjāmi (spuszczam) nigṛhṇāmi ca (i powstrzymuję),
[aham] ca eva (i ja zaiste) amṛtam (nieśmiertelnością) mṛtyuḥ ca (i śmiercią) [asmi] (jestem),
[aham] (ja) sat (bytem) asat ca (i niebytem) [asmi] (jestem).

 

tłumaczenie polskie


Ardźuno, to ja grzeję, ja spuszczam i wycofuję deszcz.
Ja zaiste jestem nieśmiertelnością i śmiercią, bytem i niebytem.

 

analiza gramatyczna

tapāmi tap (topić, palić) Praes. P 3c.1 palę;
aham asmat sn. 1i.1ja;
aham asmat sn. 1i.1ja;
varṣam varṣa 2i.1 m. deszcz, pora deszczowa, rok (od: vṛṣ – padać);
nigṛhṇāmi ni-grah (powstrzymywać) Praes. P 3c.1 zatrzymuję;
utsṛjāmi ut-sṛj (uwalniać, emitować) Praes. P 3c.1 uwalniam, wypuszczam, stwarzam, emanuję;
ca av. i;
amṛtam a-mṛta 1i.1 n. nie umarły, wieczny; nektar, nieśmiertelność (od: mṛ – umierać; PP mṛta – umarły);
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
mṛtyuḥ mṛtyu 1i.1 m. śmierć (od: mṛ – umierać);
ca av. i;
sat sant (as – być) PPr 1i.1 n. prawdziwy, będący, istniejący, esencja;
asat a-sant (as – być) PPr 1i.1 n. nieprawdziwy, nieistniejący (od: sant – będący, istniejący, prawdziwy, esencja);
ca av. i;
aham asmat sn. 1i.1ja;
arjuna arjuna 8i.1 m. biały, jasny;

 

warianty tekstu

utsṛjāmi → utsṛjāni;
 
 



Śāṃkara


kiṃ ca—

tapāmy aham ādityo bhūtvā kaiścit raśmibhir ulbaṇaiḥ | ahaṃ varṣaṃ kaiścid raśmibhir utsṛjāmi | utsṛjya punar nigṛhṇāmi kaiścid raśmibhir aṣṭabhir māsaiḥ punar utsṛjāmi prāvṛṣi | amṛtaṃ caiva devānām, mṛtyuś ca martyānām | sad yasya yat saṃbandhitayā vidyamānaṃ tat, tad-viparītam asac caivāham arjuna | na punar atyantam evāsad bhagavān, svayaṃ kārya-kāraṇe vā sad-asatī

 

Rāmānuja


agnyādityādirūpeṇāham eva tapāmi; grīṣmādāv aham eva varṣaṃ nigṛhṇāmi / tathā varṣāsu cāham evotsṛjāmi / amṛtaṃ caiva mṛtyuś ca / yena jīvati loko yena ca mriyate, tadubhayam aham eva / kim atra bahunoktena; sadasac cāham eva / sad yad vartate, asad yad atītam anāgataṃ ca sarvāvasthāvasthitacidacidvastuśarīratayā tat tat prakāro 'ham evāvasthita ityarthaḥ / evaṃ bahudhā pṛthaktvena vibhaktanāmarūpāvasthitakṛtsnajagaccharīratayā tatprakāro 'ham evāvasthita ity ekatvajñānenānanusaṃdadhānāś ca mām upāsate

 

Śrīdhara


kiṃ ca tapāmy aham iti | ādityātmanā sthitvā nidāgha-kāle tapāmi jagatas tāpaṃ karomi | vṛṣṭi-samaye ca varṣam utsṛjāmi vimuñcāmi | kadācit tu varṣaṃ nigṛhṇāmy ākarṣāmi | amṛtaṃ jīvanaṃ mṛtyuś ca nāśaḥ | sat sthūlaṃ dṛśyam | asac ca sūkṣma-dṛśyam | etaṃ sarvam aham eveti | evaṃ matvā mām eva bahudhopāsata iti pūrvenaivānvayaḥ

 

Madhusūdana


kiṃ ca tapāmy aham iti | tapāmy aham ādityaḥ san | tataś ca tāpa-vaśād ahaṃ varṣaṃ pūrva-vṛṣṭi-rūpaṃ rasaṃ pṛthivyā nigṛhṇāmy ākarṣāmi kaiścid raśmibhir aṣṭasu māseṣu | punas tam eva nigṛhītaṃ rasaṃ caturṣu māseṣu kaiścid raśmibhir utsṛjāmi ca vṛṣṭi-rūpeṇa prakṣipāmi ca bhūmau | amṛtaṃ ca devānāṃ sarva-prāṇināṃ jīvanaṃ vā | eva-kārasyāham ity anena sambandhaḥ | mṛtyuś ca martyānāṃ sarva-prāṇināṃ vināśo vā | sat yat sambandhitayā yad vidyate tat tatra sat | asac ca yat-sambandhitayā yac ca vidyate tat tatrāsat | etaṃ sarvam aham eva he 'rjuna | tasmāt sarvātmānaṃ māṃ viditvā sva-svādhikārānusāreṇa bahubhiḥ prakārair mām evopāsata ity upapannam

 

Viśvanātha


ādityo bhūtvā nidāghe tapāmi prāvṛṣi varṣam utsṛjāmi | kadācic caiva graha-rūpeṇa varṣaṃ nigṛhṇāmi ca | amṛtaṃ mokṣaṃ mṛtyuḥ saṃsāraḥ | sad asat sthūla-sūkṣmaḥ | etat sarvam aham eveti matvā viśvatomukhaṃ mām upāsata iti pūrvenānvayaḥ

 

Baladeva


aham eva jaga-rūpatayāvasthita ity etat pradarśayati aham iti caturbhiḥ | kratur jyotiṣṭomādiḥ śrauto, yajño vaiśvadevādiḥ smārtaḥ | svadhā pitr-arthe śrāddhādiḥ | auṣadham bheṣajam auṣadhi-prabhavam annaṃ vā | mantro yājyāpuro nu vākyādir yenoddiśya havir devebhyo dīyate | ājyaṃ ghṛta-homādi-sādhanam | agnir homādi-kāraṇam āhavanīyādiḥ | hutaṃ homo haviḥ-prakṣepaḥ | etat sarvātmanāham evāsthitaḥ | pitāham iti | asya sthira-carasya jagatas tatra tatra pitṛtvena mātṛtvena pitāmahatvena cāham eva sthitaḥ | dhātā dhārakatvena poṣakatvena ca tatra tatra sthito rājādiś cāham eva cid-acic-chaktimatas tad-antaryāmiṇo mat teṣām anatirekāt vedyaṃ jñeyaṃ vastu pavitraṃ śuddhikaraṃ gaṅgādi-vāri | jñeye brahmaṇi jñāna-hetur oṅkāraḥ sarva-veda-bīja-bhūtaḥ | ṛg-ādis trividho vedaś ca-śabdād atharva ca grāhyam | teṣu niyatākṣaraḥ pādā ṛk, saiva gīti-viśiṣṭā sāma, sāma-padaṃ tu gītimātrasyaiva vācakam ity anyat | gīti-śūnyam amitākṣaraṃ yajuḥ | etat trividhaṃ karmopayogi-mantra-jātam aham evety arthaḥ |

gatiḥ sādhya-sādhana-bhūtā gamyata iyam anayā ca iti nirukteḥ | bhartā patiḥ | prabhur niyantā | sākṣī śubhāśubha-draṣṭā | nivāso bhoga-sthānaṃ nivasaty atra iti nirukteḥ | śaraṇaṃ prapannārti-hṛta śīrṣyate duḥkham asmin iti nirukteḥ | suhṛn nimitta-hita-kṛt | prabhavādyāḥ svarga-pralaya-sthitayaḥ kriyāḥ | nidhānaṃ nidhir mahā-padmādir nava-vidhaḥ | bījaṃ kāraṇam avyayam avināśi | na tu brīhy-ādivad vināśi |

tapāmīti | sūrya-rūpeṇāham eva nidāghe jagat tapāmi | prāvṛṣi varṣam jalaṃ visṛjāmi megha-rūpeṇa varṣaṃ nigṛhṇāmi ākarṣāmi | amṛtaṃ mokṣaṃ | mṛtyuḥ saṃsāraḥ | sat sthūlaṃ | asat sūkṣmam | etat sarvam aham eva tathā caivaṃ bahuvidha-nāma-rūpāvastha-nikhila-jagad-rūpatayā sthita eka eva śaktimān vāsudeva ity ekatvānusandhinā jñāna-yajñena caike yajanto mām upāsate

 
 



Michalski


Spuszczam gorąco, zatrzymuję i zsyłam deszcz, jestem nieśmiertelnością i śmiercią, bytem i niebytem, Ardżuno!

 

Olszewski


Jestem tym, który grzeje, który zatrzymuje i spuszcza deszcz. Jestem nieśmiertelnością i śmiercią, bytem i niebytem, Ardżuno.

 

Dynowska


Jam ciepła i deszczu Rozdawcą; Jam Nieśmiertelnością i Śmiercią zarazem, Jam Bytem i Niebytem, Ardżuno.

 

Sachse


To ja daję ciepło,
zsyłam deszcze i przyjmuję je na powrót;
jestem nieśmiertelnością i śmiercią,
bytem i niebytem, Ardżuno.

 

Kudelska


Ja daję ciepło, Ja susze i deszcz rozdzielam, Ja jestem
Śmiercią i nieśmiertelnością, to Ja jestem, Ardżuno, bytem i niebytem.

 

Rucińska


Ja grzeję, deszcz ściągam z ziemi, po czym go zsyłam na ziemię,
Jam życiem jest, jam jest śmiercią, jam byt i niebyt, Ardżuno!

 

Szuwalska


Dostarczam ciepła. Zsyłam deszcz i powstrzymuję.
Nieśmiertelnością jestem, jak i samą śmiercią
Oraz tym, co jest wieczne i tym, co przemija.
 
 

Both comments and pings are currently closed.