atha aṣṭādaśo ‘dhyāyaḥ – mokṣa-yogaḥ

A oto rozdział osiemnasty: „Joga wyzwolenia”


Śrīdhara


nyāsa-tyāga-vibhāgena sarva-gītārtha-saṅgraham |
spaṣṭam aṣṭādaśe prāha paramārtha-vinirṇaye ||
 

Viśvanātha


sannyāsa-jñāna-karmādes traividhyaṃ mukti-nirṇayaḥ |
guhya-sāratamā bhaktir ity aṣṭādaśa ucyate ||
 

Baladeva


gītārthān iha saṅgṛhṇan harir aṣṭādaśe ‚khilān |
bhaktes tatra prapatteś ca so ‚bravīd atigopyatām ||
 
 

Both comments and pings are currently closed.