BhG 16.4

dambho darpo ti-mānaś ca krodhaḥ pāruṣyam eva ca
ajñānaṃ cābhijātasya pārtha saṃpadam āsurīm

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he pārtha (Prythowicu!),
dambhaḥ (oszustwo) darpaḥ (arogancja) ati-mānaḥ (nadmierna duma) krodhaḥ (gniew) pāruṣyam ca (i szorstkość) ajñānam eva ca (i zaiste niewiedza)
[etāni ṣaḍ-vidhāni] (te mające sześć części) āsurīm sampadam (demonicznej doskonałości) abhijātasya (narodzonego do) [bhavanti] (są).
 

tłumaczenie polskie


Prythowicu,
oszustwo, arogancja, nadmierna duma, gniew, brutalność i niewiedza,
[te oto cechy] należą do zrodzonego w demonicznej doskonałości.
 

analiza gramatyczna

dambhaḥ dambha 1i.1 m. oszustwo, udawanie, hipokryzja (od: dabh – oszukiwać, zwodzić, niszczyć);
darpaḥ darpa 1i.1 m. duma, arogancja (od: dṛp – być szalonym, być dumnym);
ati-mānaḥ ati-māna 1i.1 m. nadmierna duma, nadmierna arogancja (od: ati- – sufiks: zbyt, ponad miarę, bez umiaru, bardzo, ponad; man – myśleć, māna – szacunek, honor, duma;);
ca av. i;
krodhaḥ krodha 1i.1 m. złość, gniew (od: krudh – gniewać się);
pāruṣyam pāruṣya 1i.1 n. szorstkość, brutalność, nieokrzesanie, niechlujność (od: paruṣa – twardy, nierówny, nieparzysty);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
ajñānam a-jñāna  1i.1 n. niewiedza, głupota (od: jñā – wiedzieć, rozumieć);
ca av. i;
abhijātasya abhi-jāta (abhi-jan – rodzić się) PP 6i.1 m. narodzonego do;
pārtha pārtha 8i.1 m. o synu Prythy (od: pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców);
saṃpadam saṃpad 2i.1 f. sukces, spełnienie, doskonałość, bogactwo, wspaniałość, chwała (od: sam-pad – osiągać, prosperować);
āsurīm āsurī 2i.1 f. demoniczna, diabelska, związana z przeciwnikami niebian (od: asura – przeciwnik niebian, demon);

 

warianty tekstu


ti-mānaś bhi-mānaś (duma);
pāruṣyam → pāruṣya (brutalność);
 
 



Śāṃkara


athedānīm āsurī saṃpad ucyate—
dambho dharma-dhvajitvam | darpo vidyā-dhana-svajanādi-nimitta utsekaḥ | atimānaḥ pūrvoktaḥ | krodhaś ca | pāruṣyam eva ca paruṣa-vacanam | yathā kāṇaṃ cakṣuṣmān, virūpaṃ rūpavān, hīnābhijanam uttamābhijana ity ādi | ajñānaṃ cāviveka-jñānaṃ kartavyākartavyādi-viṣaya-mithyā-pratyayaḥ | abhijātasya pārtha | kim-abhijātasyety āha—saṃpadam āsurīm asurāṇāṃ saṃpat āsurī tām abhijātasya ity arthaḥ
 

Rāmānuja


dambhaḥ dhārmikatvakhyāpanāya dharmānuṣṭhānam / darpaḥ kṛtyākṛtyāvivekakaro viṣayānubhavanimitto harṣaḥ / atimānaś ca svavidyābhijanān anuguṇo ‚bhimānaḥ / krodhaḥ parapiḍāphalacittavikāraḥ / pāruṣyam sādhūnām udvegakaraḥ svabhāvaḥ / ajñānam parāvaratattvakṛtyākṛtyāvivekaḥ / ete svabhāvāḥ āsurīṃ saṃpadam abhijātasya bhavanti / asurāḥ bhagavadājñātivṛttiśīlāḥ
 

Śrīdhara


āsurīṃ sampadam āha dambha iti | dambho dharma-dhvajitvam | darpo dhana-vidyādi-nimittaś cittasyotsekaḥ | abhimānaḥ pūrvoktaḥ | krodhaś ca | pāruṣyam eva ca paruṣa-vacanam | yathā kāṇaṃ cakṣuṣmān virūpaṃ rūpavān hīnābhijanam uttamābhijana ity ādi | ajñānaṃ ca aviveka-jñānaṃ mithyā-pratyayaḥ kartavyākartavyādi-viṣayaḥ | abhijātasya pārtha kim abhijātasyeti | āha āsurānāṃ sampad āsurī | tām abhijātasyety arthaḥ
 

Madhusūdana


ādeyatvena daivīṃ sampadam uktvedānīṃ heyatvenāsurīṃ saṃpadam ekena ślokena saṃkṣipyāha dambha iti | dambho dāarmikatayātmanaḥ khyāpanaṃ tad eva dharma-dhvajitvam | darpo dhana-svajanādi-nimitto mahad-avadhīraṇā-hetur garva-viśeṣaḥ | atimāna ātmany atyanta-pūjyatvātiśayādhyāropaḥ | devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire tato ‚surā atimānenaiva kasmin nu vayaṃ juhuyāmeti sveṣv evāsyeṣu juhvataś cerus te ‚timānenaiva parāvabhūvus tasmān nātimanyeta parābhavasya hy etan-mukhaṃ yad atimānaḥ iti śatapatha-śruty-uktaḥ | krodhaś ca sva-parāpakāra-vṛtti-hetur abhijvalanātmako ‚ntaḥkaraṇa-vṛtti-viśeṣaḥ | pāruṣyam pratyakṣa-rūkṣa-vadana-śīlatvam | ca-kāro ‚nuktānāṃ bhāva-bhūtānāṃ cāpalādi-doṣāṇāṃ samuccayārthaḥ | ajñānaṃ kartavyākartavyādi-viṣaya-vivekābhāvaḥ | ca-śabdo ‚nuktānām abhāva-bhūtānām adhṛty-ādi-doṣāṇāṃ samuccayārthaḥ | āsurīm asura-ramaṇa-hetu-bhūtāṃ rajas-tamo-mayīṃ sampadam aśubha-vāsanā-santatiṃ śarīrārambha-kāle pāpa-karmabhir abhivyaktām abhilakṣya jātasya kupuruṣasya dambhādyā ajñānāntā doṣā eva bhavanti na tv abhayādyā guṇā ity arthaḥ | he pārtheti sambodhayan viśuddha-mātṛkatvena tad-ayogyatvaṃ sūcayati
 

Viśvanātha


bandhakāni phalāny āha dambhaḥ svasyādharmikatve ‚pi dhārmikatva-prakhyāpanam | darpo dhana-vidyādi-hetuko garvo ‚bhimāno ‚nya-kṛta-sammānanākāṅkṣitatvaṃ kalatra-putrādiṣv āsaktir vā | krodhaḥ prasiddhaḥ | pāruṣyaṃ niṣṭhuratā | ajñānam avivekaḥ | āsurīm ity upalakṣaṇaṃ rākṣasīm api sampadam abhijātasya rājasyāstāmasasyaś ca sampadaḥ prāpti-sūcaka-kṣaṇe janma labdhavataḥ puṃsa etāni dambhādīni bhavantīty arthaḥ
 

Baladeva


atha naraka-hetum āsurīṃ sampadam āha dambha ity ekena | dambho dhārmikatva-khyātaye dharmānuṣṭhānam | darpo vidyābhijana-janyo garvaḥ | svasminn abhyarcatva-buddhiḥ | krodhaḥ prasiddhaḥ | pāruṣyam pratyakṣaṃ rukṣa-bhāṣitam | ca-kāraś cāpalādeḥ samuccāyakaḥ | ajñānaṃ kāryākārya-viveka-dhī-śūnyatvam | cakāro ‚dhṛtyādeḥ samuccāyakaḥ | ete dehārambha-kālonmukhair duṣkṛtair vyaktām āsurīm aśubha-vāsanām abhilakṣya jātasya puruṣasya bhavanti | pāpaḥ pāpena iti śrutiḥ
 
 



Michalski


Obłudę, dumę i pychę, gniew oraz szorstkość, niewiedzę – wszystko to posiada urodzony dla szatańskiego istnienia, o Partho!
 

Olszewski


Obłuda, pycha, próżność, gniew, twardość mowy, nieświadomość, to są, synu Prithy znaki tego, kto się urodził w stanie asurowym (demonicznym).
 

Dynowska


Obłuda, zuchwałość, pycha, próżność i zarozumiałość, złość, brutalność i bezrozum – oto, o Bharato, właściwości tych, co się rodzą z najniższej natury przewagą.
 

Sachse


Nieszczerość, próżność, buta,
gniew i opryskliwość, i niewiedza —
to [cechy] tego, o synu Prithy,
kto odradza się dla losu asurów.
 

Kudelska


Obłuda, pycha, samolubstwo, gniew, hardość i niewiedza,
To, są, Partho, cechy ludzi, którzy rodzą się z demoniczną natura.
 

Rucińska


Obłuda, wyniosłość, pycha, gniew, opryskliwość, niewiedza –
Dziedzictwem są asurowym, z jakim się rodzi, o Partho!
 

Szuwalska


Obłuda, duma, pycha, gniew, zarozumialstwo
I niewiedza to cechy demoniczne, Partho!
 
 

Both comments and pings are currently closed.