BhG 16.1-3

śrī-bhagavān uvāca
abhayaṃ sattva-saṃśuddhir jñāna-yoga-vyavasthitiḥ
dānaṃ damaś
ca yajñaś ca svādhyāyas tapa ārjavam
ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam
dayā
bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam
tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā
bhavanti saṃpadaṃ daivīm abhijātasya bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


śrī-bhagavān (chwalebny Pan) uvāca (rzekł):
he bhārata (o potomku Bharaty)
abhayam (wolność od strachu) sattva-saṃśuddhiḥ (oczyszczenie jestestwa) jñāna-yoga-vyavasthitiḥ (utwierdzenie w wiedzy i jodze) dānam (dobroczynność) damaḥ (powściągliwość) yajñaḥ (ofiara) svādhyāyaḥ (studia) tapaḥ (asceza) ārjavam (prostolinijność)
ahiṃsā (niekrzywdzenie) satyam (prawda) akrodhaḥ (wolność od gniewu) tyāgaḥ (wyrzeczenie) śāntiḥ (spokój) apaiśunam (nieobgadywanie) bhūteṣu dayā (współczucie w stosunku do istot) aloluptam (brak chciwości) mārdavam (delikatność) hrīḥ (wstydliwość) acāpalam (brak chwiejności)
tejaḥ (wigor) kṣamā (tolerancja) dhṛtiḥ (stanowcza wola) śaucam (czystość) adrohaḥ (wolność od wrogości) na ati-mānitā ca (i nie nadmierna duma)
[etāni ṣaḍ-viṃśati-prakārāṇi] (te mające dwadzieścia sześć części) daivīm sampadam (boskiej doskonałości) abhijātasya (zrodzonego do) bhavanti (są).
 

tłumaczenie polskie


Chwalebny Pan rzekł:
Wolność od strachu, oczyszczenie jestestwa, utwierdzenie w wiedzy i jodze,
dobroczynność, powściągliwość, ofiara, studia, asceza, prostolinijność,
niekrzywdzenie, prawda, wolność od gniewu, wyrzeczenie, spokój,
nierzucanie oszczerstw, współczucie istotom, brak chciwości,
delikatność, wstydliwość, brak chwiejności,
wigor, tolerancja, stanowcza wola, czystość, wolność od wrogości,
i wyzbycie się nadmiernej dumy,
[te oto cechy] należą do zrodzonego w boskiej doskonałości, o potomku Bharaty.
 

analiza gramatyczna

 

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
abhayam a-bhaya 1i.1 n. wolność od strachu, odwaga, nieustraszoność (od: bhī – straszyć);
sattva-saṃśuddhiḥ sattva-saṃśuddhi 1i.1 f. ; TP : sattvasya saṃśuddhir iti  – oczyszczenie jestestwa (od: as – być, PPr sant – będący, istnienie, abst. sattva – jestestwo, esencja, mądrość, duch, jedna z trzech gun; sam-śudh – stawać się czystym, saṃ-śuddhi – oczyszczenie, zmycie, uświęcenie);
jñāna-yoga-vyavasthitiḥ jñāna-yoga-vyavasthiti 1i.1 f. ; DV / TP : jñāne ca yoge ca vyavasthitir iti  – stała pozycja w wiedzy i jodze (od: jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej; vi-ava-sthā – rozstawiać, umieszczać, vi-ava-sthiti – stanie, utwierdzenie, stan, pozycja, pobyt, egzystencja);
dānam dāna 1i.1 n. dar, jałmużna, dobroczynność (od: – dawać);
damaḥ dama 1i.1 m. powściągliwość, samokontrola (od: dam – powstrzymywać, powściągać, pokonywać);
ca av. i;
yajñaḥ yajña 1i.1 m. ofiara, czczenie (od: yaj – poświęcać, składać w ofierze, czcić);
ca av. i;
svādhyāyaḥ svādhyāya 1i.1 m. recytacja, powtarzanie [Wedy], studiowanie, czytanie (od: su-ā-dhī – kontemplować, rozmyślać);
tapaḥ tapas 1i.1 n. gorąco, asceza (od: tap – topić, palić);
ārjavam ārjava 1i.1 n. prostolinijność, uczciwość, szczerość, bezpośredniość (od: arj  – osiągać; ṛju – właściwy, uczciwy, szczery);

*****

ahiṃsā a-hiṃsā 1i.1 f. zaniechanie przemocy, niekrzywdzenie (od: hiṃs – ranić, krzywdzić, zabijać);
satyam satya 1i.1 n. prawda, prawdziwość (od: as – być, PPr sant – będący);
akrodhaḥ a-krodha 1i.1 m. wolność od złości, wolność od gniewu (od: krudh – gniewać się);
tyāgaḥ tyāga 1i.1 m. porzucenie, wyrzeczenie się (od: tyaj – porzucać);
śāntiḥ śānti  1i.1 f. spokój, wyciszenie, zadowolenie, zakończenie, śmierć (od: śam – wyciszać, kończyć, niszczyć);
apaiśunam a-paiśuna 1i.1 n. nierzucanie oszczerstw, nieszkalowanie (od: piś – rzeźbić, przygotowywać, ozdabiać, piśuna – obgadywanie, szkalowanie, paiśuna – obmawianie, obgadywanie, oszczerstwo, potwarz, nikczemność);
dayā dayā 1i.1 f. litość, współczucie, sympatyzowanie (od: day – dzielić, sympatyzować, mieć litość);
bhūteṣu bhūta 7i.3 m. w stosunku do istot (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
aloluptvam a-lolup-tva abst. 1i.1 n. brak tęsknot, brak chciwości, brak zachłanności (od: lup – łamać, niszczyć, intens. lolupa – niezwykle niszczycielski, pragnący, tęskniący; znaczenie prawdopodobnie od: lubh – pragnąć, tęsknić, pożądać);
mārdavam mārdava 1i.1 n. delikatność, giętkość, uprzejmość (od: mṛd – łamać, niszczyć, ściskać, mṛdu – delikatny, miły, przyjemny);
hrīḥ hrī 1i.1 f. wstydliwość, zakłopotanie, skromność, nieśmiałość, płochliwość (od: hrī – wstydzić się);
acāpalam a-cāpala 1i.1 n. brak zmienności, brak niestabilności, brak chwiejności, brak niepewności (od: cap – pieścić, łagodzić, cāpala – ruchliwość, zmienność, niestałość);

*****

tejaḥ tejas 1i.1 n. ostrość, gorąco, blask, moc, witalność, nasienie (od: tij – stawać się ostrym, znosić cierpliwie);
kṣamā kṣamā 1i.1 f. cierpliwość, tolerancja, pobłażanie, wyrozumiałość (od: kṣam – wybaczać, tolerować);
dhṛtiḥ dhṛti 1i.1 f. stanowczość, wola (dhṛ – dzierżyć, PP dhṛta – trzymany, dzierżony);
śaucam śauca 1i.1 n. czystość (od: śuc – jaśnieć, być mokrym, śuci – czysty);
adrohaḥ a-droha 1i.1 m. brak wrogości, wolność od zdrady (od: druh – ranić, być wrogim, droha – zranienie, krzywda, wrogość, zdrada, złośliwość);
na av. nie;
ati-mānitā ati-mānitā abst. 1i.1 f. nadmierna duma, nadmierna arogancja (od: ati- – sufiks: zbyt, ponad miarę, bez umiaru, bardzo, ponad; man – myśleć, wyobrażać sobie, mānin – wysoce myślący o sobie, dumny, arogancki);
bhavanti bhū (być) Praes. P 1c.3 są, powstają;
saṃpadam saṃpad 2i.1 f. sukces, spełnienie, doskonałość, bogactwo, wspaniałość, chwała (od: sam-pad – osiągać, prosperować);
daivīm daivī 2i.1 f. boską, związaną z niebianami (od: div – jaśnieć, bawić się, deva – bóg, niebianin);
abhijātasya abhi-jāta (abhi-jan – rodzić się) PP 6i.1 m. narodzonego do;
bhārata bhārata 8i.1 m. potomku Bharaty;

 

warianty tekstu


sattva-saṃśuddhir → sattva-saṃsiddhir (udoskonalenie jestestwa);
jñāna-yoga-vyavasthitiḥ → jñāna-yoga-vyavasthitaḥ (pozostawanie w wiedzy i jodze);
tyāgaḥ śāntir tyāgo saktir (wyrzeczenie, brak lgnięcia);
aloluptvaṃalaulyaṃ ca / alolutvam / alaubdhyaṃ ca / alolatvam (i brak niestabilonści / ? / i brak chciwości / brak zmienności);
mārdavam → ārjavaṃ (prostolinijność);
śaucam → tuṣṭir (zadowolenie);
nāti-mānitānābhimānitā / nāti-mānatā (nie nadmierna duma);
bhārata → pāṃḍava (Pandowicu!);
 
 



Śāṃkara


daivī āsurī rākṣasī ceti prāṇiṇāṃ prakṛtayo navame’dhyāye sūcitāḥ | tāsāṃ vistareṇa pradarśanāya abhayaṃ sattva-saṃśuddhir ity ādir adhyāyaḥ ārabhyate | tatra saṃsāra-mokṣāya daivī prakṛtiḥ, nibandhāyāsurī rākṣasī ceti daivyā ādānāya pradarśanaṃ kriyate | itarayoḥ parivarjanāya ca śrī-bhagavān uvāca—
abhayam abhīrutā | sattva-saṃśuddhiḥ sattvasyāntaḥ-karaṇasya saṃśuddhiḥ | saṃvyavahāreṣu para-vañcanā-māyānṛtādi-parivarjanaṃ śuddha-sattva-bhāvena vyavahāra ity arthaḥ | jñāna-yoga-vyavasthitir jñānaṃ śāstrata ācāryataś ca ātmādi-padārthānām avagamaḥ | avagatānām indriyādy-upasaṃhāreṇaikāgratayā svātma-saṃvedyatāpādanaṃ yogaḥ | tayor jñāna-yogayor vyāvasthitiḥ vyavasthānaṃ tan-niṣṭhatā | eṣā pradhānā daivī sāttvikī socyate | dānaṃ yathā-śakti saṃvibhāgo’nnādīnām | damaś ca bāhya-karaṇānām upaśamaḥ | antaḥ-karaṇasyopaśamaṃ śāntiṃ vakṣyati | yajñaś ca śrauto’gnihotrādiḥ | smārtaś ca deva-yajñādiḥ | svādhyāya ṛg-vedādyadhyayanam adṛṣṭārtham | tapo vakṣyamāṇaṃ śārīrādi | ārjavam ṛjutvaṃ sarvadā |

kiṃ ca—
ahiṃsāhiṃsanaṃ prāṇināṃ pīḍā-varjanam | satyam apriyānṛta-varjitaṃ yathā-bhūtārtha-vacanam | akrodhaḥ parair ākruṣṭasyābhihatasya vā prāptasya krodhasya upaśamanam | tyāgaḥ saṃnyāsaḥ, pūrvaṃ dānasyoktatvāt | śāntir antaḥkaraṇasyopaśamaḥ | apaiśunam apiśunatā | parasmai para-randhra-prakaṭī-karaṇaṃ paiśunam, tad-abhāvo’paiśunam | dayā kṛpā bhūteṣu duḥkhiteṣu | aloluptvam indriyāṇāṃ viṣaya-saṃnidhāv avikriyā | mārdavaṃ mṛdutākrauryam | hrīr lajjā | acāpalam asati prayojane vāk-pāṇi-pādādīnām avyāpārayitṛtvam |

kiṃ ca—
tejaḥ prāgalbhyaṃ na tvag-gatā dīptiḥ | kṣamā ākruṣṭasya tāḍitasya vāntar-vikriyānutpattiḥ | utpannāyāṃ vikriyāyāṃ praśamanam akrodha ity avocāma | itthaṃ kṣamāyā akrodhasya ca viśeṣaḥ | dhṛtir dehendriyeṣv avasādaṃ prāpteṣu tasya pratiṣedhako’ntaḥ-karaṇa-vṛtti-viśeṣaḥ | yenottambhitāni karaṇāni dehaś ca nāvasīdanti | śaucaṃ dvi-vidhaṃ mṛj-jala-kṛtaṃ bāhyam ābhyantaraṃ ca mano-buddhayor nairmalyaṃ māyā-rāgādi-kāluṣyābhāvaḥ | evaṃ dvi-vidhaṃ śaucam | adrohaḥ para-jighāṃsābhāvo’hiṃsanam | nātimānitā atyarthaṃ māno’timānaḥ, sa yasya vidyate so’timānī | tad-bhāvo’timānitā | tad-abhāvo nātimānitā ātmanaḥ pūjyatātiśaya-bhāvanābhāva ity arthaḥ | bhavanty abhayādīni etad-antāni saṃpadam abhijātasya | kiṃ-viśiṣṭaṃ saṃpadaṃ ? daivīṃ devānāṃ yā saṃpat tām abhilakṣya jātasya deva-vibhūty-arhasya bhāvi-kalyāṇasyety arthaḥ | he bhārata !

 

Rāmānuja


atītenādhyāyatrayeṇa prakṛtipuruṣayor viviktayoḥ saṃsṛṣṭayoś ca yāthātmyaṃ tatsaṃsargaviyogayoś ca guṇasaṅgatadviparyayahetutvam, sarvaprakāreṇāvasthitayoḥ prakṛtipuruṣayor bhagavadvibhūtitvam, vibhūtimato bhagavato vibhūtibhūtād acidvastunaś cidvastunaś ca baddhamuktobhayarūpād avyayatvavyāpanabharaṇasvāmyair arthāntaratayā puruṣottamatvena yāthātmyañ ca varṇitam / anantaram, uktasya kṛtsnasyārthasya sthemne śāstravaśyatāṃ vaktuṃ śāstravaśyatadviparītayor devāsurasargayor vibhāgaṃ

iṣṭāniṣṭaviyogasaṃyogarūpasya duḥkhasya hetudarśanajaṃ duḥkhaṃ bhayam, tannivṛttir abhayam / sattvasaṃśuddhiḥ sattvasyāntaḥkaraṇasya rajastamobhyām aspṛṣṭatvam / jñānayogavyavasthitiḥ prakṛtiviyuktātmasvarūpavivekaniṣṭhā / dānam nyāyārjitadhanasya pātre pratipādanam / damaḥ manaso viṣayonmukhyanivṛttisaṃśīlanam / yajñaḥ phalābhisandhirahitabhagavadārādhanarūpamahāyajñādyanuṣṭhānam / svādhyāyaḥ savibhūter bhagavatas tadārādhanaprakārasya ca pratipādakaḥ kṛtsno veda ityanusandhāya vedābhyāsaniṣṭhā / tapaḥ kṛcchracāndrāyaṇadvādaśyupavāsāder bhagavatprīṇanakarmayogyatāpādanasya karaṇam / ārjavam manovākkāyavṛttīnām ekaniṣṭhatā pareṣu / ahiṃsā parapīḍāvarjanam / satyam yathādṛṣṭārthagocarabhūtahitavākyam / akrodhaḥ parapīḍāphalacittavikārarahitatvam / tyāgaḥ ātmahitapratyanīkaparigrahavimocanam / śāntiḥ indriyāṇāṃ viṣayaprāvaṇyanirodhasaṃśīlanam / apaiśunam parānarthakaravākyanivedanākaraṇam / dayā bhūteṣu sarvabhūteṣu duḥkhāsahiṣṇutvam / aloluptvam alolupatvam / alolutvam iti vā pāṭhaḥ; viṣayeṣu nisspṛhatvam ityarthaḥ / mārdavam akāṭhinyam, sādhujanasaṃśleṣārhatetyarthaḥ / hrīḥ akāryakaraṇe vrīḍā / acāpalam spṛhaṇīyaviṣayasannidhau acañcalatvam / tejaḥ durjanair anabhibhavanīyatvam / kṣamā paranimittapīḍānubhave ‚pi pareṣu taṃ prati cittavikārarahitatā / dhṛtiḥ mahatyām apy āpadi kṛtyakartavyatāvadhāraṇam / śaucam bāhyāntarakaraṇānāṃ kṛtyayogyatā śāstrīyā / adrohaḥ pareṣv anuparodhaḥ; pareṣu svacchandavṛttinirodharahitatvam ityarthaḥ / nātimānitā asthāne garvo ‚timānitvam; tadrahitatā / ete guṇāḥ daivīṃ saṃpadam abhijātasya bhavanti / devasaṃbandhinī saṃpad daivī; devā bhagavadājñānuvṛttiśīlāḥ; teṣāṃ saṃpat / sā ca bhagavadājñānuvṛttir eva / tām abhijātasya tām abhimukhīkṛtya jātasya, tāṃ nivartayituṃ jātasya bhavantītyarthaḥ

 

Śrīdhara


pūrvādhyāyās tu etad-buddhvā buddhimān syāt kṛta-kṛtyaś ca bhāratety uktam | tatra ka etat tattvaṃ budhyate | ko vā na budhyate | ity apekṣāyāṃ tattva-jñāne ‚dhikāriṇo ‚nadhikāriṇaś ca vivekārthaṃ ṣoḍaśādhyāyasyārambhaḥ | nirūpite hi kāryārthe ‚dhikāri-jijñāsā bhavati | tad uktaṃ bhaṭṭaiḥ —
bhāro yo yena voḍhavyaḥ sa prāg āndolitā yadā |
tadā kaṇḍasya voḍheti śakyaṃ kartuṃ nirūpaṇam || iti |
tatrādhikāri-viśeṣaṇa-bhūtāṃ daivīṃ sampadam āha abharam iti tribhiḥ | abhayaṃ bhayābhāvaḥ | sattvasya cittasya saṃśuddhiḥ suprasannatā | jñāna-yoga ātma-jñānopāye vyavasthitiḥ pariniṣṭhā | dānaṃ svabhojyasya annāder yathocitaṃ saṃvibhāgaḥ | damo bāhyendriya-saṃyamaḥ | yajño yathādhikāraṃ darśa-paurṇamāsādiḥ | svādhyāyo brahma-yajñādiḥ | japa-yajño vā | tapa uttarādhyāye vakṣyamāṇaṃ śārīrādi | ārjavam avakratā |

kiṃ cāhiṃseti | ahiṃsā para-pīḍāvarjanam | satyaṃ yathā-dṛṣṭārtha-bhāṣaṇam | akrodhas tāḍitasyāpi citte kṣobhānutpattiḥ | tyāga audāryam | śāntiś cittoparatiḥ | paiśunaṃ parokṣe para-doṣa-prakāśanam | tad-varjanam apaiśunam | bhūteṣu dīneṣu dayā | alolupatam alolupatvaṃ lobhābhāvaḥ | avarṇa-lopa ārṣaḥ | mārdavaṃ mṛdutvam akrūratā | hrīr akārya-pravṛttau loka-lajjā | acāpalaṃ vyartha-kriyā-rāhityam |

kiṃ ca teja iti | tejaḥ prāgalbhyam | kṣamā paribhavādiṣu utpadyamāneṣu krodha-pratibandhaḥ | dhṛtir duḥkhādibhir avasīdataś cittasya sthirīkaraṇam | śaucaṃ bāhyābhyantara-śuddhiḥ | adroho jighāṃsā-rāhityam | ātimānitā ātmany atipūjyatvābhimānaḥ | tad-abhāvo nātimānitā | etāny abhayādīni ṣaḍ-viṃśati-prakārāṇi daivīṃ sampadam abhijātasya bhavanti | deva-yogyāṃ sāttvikīṃ sampadam abhilakṣya tad-ābhimukhyena jātasya | bhāvi-kalyāṇasya puṃso bhavantīty arthaḥ

 

Madhusūdana


mahā-bhāgyānāṃ paramahaṃsānāṃ phala-bhūtāṃ daivīṃ sampadam uktvā tato nyūnānāṃ gṛhasthādīnāṃ sādhana-bhūtām āha dānaṃ sva-svatvāspadānām annādīnāṃ yathā-śakti śāstroktaḥ saṃvibhāgaḥ | damo bāhyendriya-saṃyama ṛtu-kālādy-atirikta-kāle maithunādy-abhāvaḥ | ca-kāro ‚nuktānāṃ nivṛtti-lakṣaṇa-dharmāṇāṃ samuccayārthaḥ | yajñaś ca śrauto ‚gnihotra-darśapaurṇamāsādiḥ | smārto deva-yajñaḥ pitṛ-yajño bhūta-yajño manuṣya-yajña iti caturvidhaḥ | brahma-yajñasya svādhyāya-padena pṛthag-ukteḥ | ca-kāro ‚nuktānāṃ pravṛtti-lakṣaṇa-dharmāṇāṃ samuccayārthaḥ | etat trayaṃ gṛhasthasya | svādhyāyo brahma-yajño ‚dṛṣṭārtham ṛg-vedādyadhyayana-rūpaḥ | yajña-śabdena pañca-vidha-mahā-yajñokti-sambhave ‚py asādhāraṇyena bramacāri-dharmatva-kathanārthaṃ pṛthag-uktiḥ | tapas tri-vidhaṃ śārīrādi saptadaśe vakṣyamāṇaṃ vānaprasthasyāsādhāraṇo dharmaḥ | evaṃ caturṇām āśramāṇām asādhāraṇān dharmān uktvā caturṇāṃ varṇānām asādhāraṇa-dharmān āha ārjavam avakratvaṃ śraddadhāneṣu śrotṛṣu sva-jñātārthāsaṃgopanam |

prāṇi-vṛtti-cchedo hiṃsā tad-ahetutvam ahiṃsā | satyam anarthānanubandhi yathābhūtārtha-vacanam | parair ākrośe tāḍane vā kṛte sati prāpto yaḥ krodhas tasya tat-kālam upaśamanam akrodhaḥ | dānasya prāg-uktes tyāgaḥ saṃnyāsaḥ | damasya prāg-ukteḥ śāntir antaḥkaraṇasyopaśamaḥ | parasmai parokṣe para-doṣa-prakāśanaṃ paiśunam, tad-abhāvo ‚paiśunam | dayā bhūteṣu duḥkhiteṣv anukampā | aloluptvam alolupatvam indriyāṇāṃ viṣaya-saṃnidhāne ‚py avikriyatvam | mārdavaṃ akrūratvam vṛthāpūrvapakṣādi-kāriṣv api śiṣyādiṣv apriya-bhāṣaṇādi-vyatirekeṇa yodhayitṛtvam | hrīr akārya-pravṛtty-ārambhe tat-pratibandhikā loka-lajjā | acāpalam prayojanaṃ vināpi vāk-pāṇy-ādi-vyāpārayitṛtvaṃ cāpalaṃ tad-abhāvaḥ | ārjavādayo ‚cāpalāntā brāhmaṇasyāsādharaṇā dharmāḥ |

tejaḥ prāgalbhyaṃ strī-bālakādibhir mūḍhair anabhibhāvyatvam | kṣamā saty api sāmarthye paribhava-hetuṃ prati krodhasyānutpattiḥ | dhṛtir dehendriyeṣv avasādaṃ prāpteṣv api tad-uttambhakaḥ prayana-viśeṣaḥ | yenottambhitāni karaṇāni śarīraṃ ca nāvasīdanti | etat trayaṃ kṣatriyasyāsādhāraṇam | śaucam ābhyantaram artha-prayogādau māyānṛtādi-rāhityaṃ na tu mṛjjalādi-janitam bāhyam atra grāhyaṃ tasya śarīra-śuddhi-rūpatayā bāhyatvenāntaḥkaraṇa-vāsanātvābhāvāt | tad-vāsanānām eva sāttvikādi-bheda-bhinnānāṃ daivy-āsuryādi-sampad-rūpatvenātra pratipipādāyiṣitatvāt | svādhyāyādivat kenacid rūpeṇa vāsanā-rūpatve tad apy ādeyam eva | drohaḥ para-jighāṃsayā śastra-grahaṇādi tad-abhāvo ‚drohaḥ | etad dvayaṃ vaiśyasyāsādhāraṇam | asty arthaṃ mānitātmani pūjyatvātiśaya-bhāvanātimiānitā | tad-abhāvo nātimānitā pūjyeṣu namratā | ayaṃ śūdrasyāsādhāraṇo dharmaḥ | tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena [BAU 4.4.22] ity ādi śrutyā vividiṣaupayikatayā viniyuktā asādhāraṇāḥ sādhāraṇāś ca varṇāśrama-dharmā ihopalakṣyante | ete dharmā bhavanti niṣpadyante daivīṃ śuddha-sattva-mayīṃ sampadaṃ vāsanā-santatiṃ śarīrārambha-kāle puṇya-karmabhir abhivyaktām abhilakṣya jātasya puruṣasya taṃ vidyā-karmaṇī samanvārabhete pūrva-prajñā ca [BAU 4.4.2], puṇyaḥ puṇyena karmaṇā bhavati pāpaḥ pāpena [BAU 4.4.5] ity ādi śrutibhyaḥ | he bhārateti sambhodayn śuddha-vaṃśodbhavatvena pūtatvāt tvam etādṛśa-dharma-yogyo ‚sīti sūcayati

 

Viśvanātha


anantarādhyāye ūrdhva-mūlam adhaḥ-śākham ity ādinā varṇitasya saṃsārāśvattha-vṛkṣasya phalāni na varṇitānīty anusmṛtyāsminn adhyāye tasya dvividhāni mokacāni bandhakāni ca phalāni varṇayiṣyan prathamṃ mokaāny āha abhayam iti tribhiḥ | tyakta-putra-kalatrādika ekākī nirjane vane kathaṃ jīviṣyāmīti bhaya-rāhityam abhayam | sattva-saṃśuddhiś citta-prasādaḥ | jñāna-yoge jñānopāye ‚mānitvādau vyavasthitiḥ pariniṣṭhā | dānaṃ svabhojyānnāder yathocitaṃ saṃvibhāgaḥ | damo bāhyendriya-saṃyamaḥ | yajño deva-pūjā | svādhyāyo veda-pāṭhḥ | ādīni spaṣṭāni | tyāgaḥ putra-kalatrādiṣu yamatā-tyāgaḥ | aloluptvaṃ lobhābhāvaḥ | etāni ṣaḍ-viṃśatir abhayādīni daivīṃ sāttvikīṃ samapdam abhilakṣya jātasya sāttvikyāḥ sampadaḥ prāpt-vyañjake kṣaṇe janma labdhavataḥ puṃso bhavanti
 

Baladeva


pūrvatra aśvattha-mūlāny anusantatāni ity ādinā prācīna-karma-nimittāḥ śubhāśubha-vāsanāḥ saṃsāra-taror avāntara-mūlatvenoktāḥ | etā eva navame daivy āsurī rākṣasī cetei prāṇināṃ prakṛtayo nigaditāḥ | tatra vaidikārthānuṣṭhān ahetuḥ sāttvikī śubha-vāsanā mokṣopāyoginī daivī prakṛtiḥ | saiveha daivī sampat taror upādeyaṃ phalam | svābhāvika-rāga-dveṣānusāriṇī sarvānartha-hetū rājasī tāmasī cāśubha-vāsanā āsurī rākṣasī ca prakṛti-niraya-nipātopayoginī sā | sā cāsura-sampattayor heyaṃ phalam ity etad bodhayituṃ ṣoḍaśasyārambhaḥ |
atra daivīṃ sampadaṃ bhagavān uvāca abhayam ity ādinā trikeṇa | caturṇām āśramāṇāṃ varṇānāṃ ca dharmāḥ kramād iha kathyante | sannyāsināṃ tāvad āha abhayaṃ nirudyamaḥ katham ekākī jiviṣyāmīti bhaya-śūnyatvam | sattva-saṃśuddhiḥ svāśrama-dharmānuṣṭhānena mano-nairmalyam | jñāna-yoge śravaṇādau jñānopāye | vyavasthitiḥ pariniṣṭheti trayam ||
atha brahmacāriṇām āha svādhyāyo brahma-yajñaḥ śaktimato bhagavataḥ prati-pādako ‚yam apauruṣeyo ‚kṣara-rāśir ity anusandhāya vedābhyāsa-niṣṭhatety ekam |
atha vānaprasthānām āha tapa iti | tac ca śarīrādi-tribhedam ity aṣṭādaśe vakṣyamāṇaṃ bodhyam ity ekam |
atha varṇeṣu viprāṇām āha ārjavaṃ sāralyam | tac ca śraddhālu-śrotṛṣu sva-jñātārthāgopanaṃ jñeyam | ahiṃsā prāṇi-jīvikānucchedakatā | satyam anrthān anubhandi-yathādṛṣṭārtha-viṣayaṃ vākyam | akrodho durjana-kṛte sva-tiraskāre ‚bhyuditasya kopasya nirodhaḥ | tyāgo durukter api tatrāprakāśaḥ | śāntir manasaḥ saṃyamaḥ | apaiśunaṃ parokṣe parānartha-kāri-vākyāprakāśanam | bhūteṣu dayā tad-duḥkhāsahiṣṇutā | aloluptvaṃ nirlobhatā | pa-lopaś chāndasaḥ | mārdavaṃ komalatvam sat-pātra-saṅga-vicchedāsahanam | hrīr vikarmaṇi lajjā | acāpalaṃ vyartha-kriyā-viraha iti dvādaśa |
atha kṣatriyāṇām āha tejas tuccha-janānabhibhāvyatvam | kṣamā saty api sāmarthey svāsamānaṃ paribhāvakaṃ prati kopānudayaḥ | dhṛtiḥ śarīrendriyeṣv api tad-uttambhakaḥ prayatno yena teṣāṃ nāvasādaḥ syād iti trayam |
atha vaiśyānām āha śaucaṃ vyāpāre vāṇijye māyānṭrādi-rāhityam | adrohaḥ para-jighāṃsayā khaḍgādya-grahaṇam iti dvayam |
atha śūdrānām āha nātimānitā ātmani pūjyatva-bhāvanā-śūnyatā viprādiṣu triṣu namratety ekam iti ṣaḍ-viṃśatiḥ |
ete tatra tatra pradhāna-bhūtā bodhyā anuktānām apy upalakṣaṇārthāḥ | dehārambha-kālonmukhaiḥ sukṛtair vyaktāṃ daivīṃ śubha-vāsanām abhilakṣīkṛtya jātasya puruṣasya bhavanti udayante –puṇyaḥ puṇye karmaṇā bhavati pāpaḥ pāpena iti śruteḥ | devāh khalu pareśānu-vṛtti-śīlās teṣām iyaṃ sampad anayā tat-prāpaka-jñāna-bhakti-sambhavāt saṃsāra-taror upādeyaṃ phalam etat
 
 



Michalski


Wzniosły rzekł:
Bezbojaźliwość, czystość wewnętrzną, stałość w oddaniu się poznaniu, szczodrobliwość i panowanie nad sobą, składanie ofiar, poznawanie szeptem nauki Wed, umartwianie się, prawość, –
nieszkodliwość, prawdomówność, dobroć, wyrzeczenie się, spokój, wierność, litość względem, stworzeń, niepożądliwość, łagodność, wstydliwość, niewzruszoność,
moc ducha, cierpliwość, stałość, czystość, życzliwość, pokorę – wszystkie te przymioty posiada ten, kto się urodził dla boskiego istnienia, Bharato.
 

Olszewski


Błogosławiony.
Męstwo, oczyszczenie duszy, wytrwałość w Jedności mistycznej nauki, jałmużna, umiarkowanie, pobożność, rozmyślanie, umartwienie, prawość,
pogoda duszy, prawdomówność, słodycz, samozaparcie się, spokój wewnętrzny, dobrotliwość, litość względem istot żyjących, pokój serca, łaskawość, wstydliwość, powaga,
siła, cierpliwość, moc, czystość, nieobrażanie się, skromność: takie są, o Bharato, cnoty tego, kto się urodził w stanie boskim.
 

Dynowska


Pan rzecze:
Nieustraszoność, czystość i harmonia życia, stałość w jodze mądrości, hojność w darach miłosierdzia, samoopanowanie, ofiary, zgłębianie Ksiąg świętych, gorący wysiłek wewnętrzny (Tapaas) oraz prawość;
nieprzyczynianie nikomu cierpienia, wierność prawdzie, brak chytrości i gniewu, skromność, spokój, równowaga, wyrozumiałość, wyrzeczenie, brak skąpstwa i lekkomyślności, wszechwspółczucie, łagodność;
moc, przebaczenie, wytrzymałość, męstwo i hart, czystość serca, brak zazdrości i pychy; oto, o Bharato, wrodzone cechy człowieka, który z naturą uduchowioną przychodzi na ten świat.
 

Sachse


Czcigodny rzekł:
Nieulękłość, czystość serca,
wytrwałość w poznawaniu prawdy i jodze,
hojność, opanowanie, ofiara,
lektura świętych tekstów, asceza, uczciwość,
nieczynienie krzywdy, prawdomówność, łagodność,
zaniechanie [myśli o owocach czynu],
cisza, życzliwość,
współczucie dla [innych] stworzeń,
brak pożądliwości, dobroć, wstyd, stałość,
siła, cierpliwość, wytrwałość,
czystość, brak wrogości, skromność —
oto [przymioty] tego,
kto odradza się dla boskiego losu, Bharato.
 

Kudelska


Czcigodny pan rzecze:
Nieustraszoność, czystość umysłu, stałość w jodze mądrości, szczodrobliwość, samoopanowanie,
Składanie ofiar, studia nad świętymi księgami, asceza, prawość,
Życzliwość wobec każdej istoty, prawdomówność, wyzbycie się gniewu, wyrzeczenie, spokój,
Nieoczernianie innych, wielkoduszność, wolność od pożądań, uprzejmość, skromność, stałość,
Siła, cierpliwość, wytrwałość, czystość, wolność od zazdrości i dumy,
To są, Bharato, cechy ludzi, którzy rodzą się z boską naturą.
 

Rucińska


Rzekł Pan:
Odwaga i czystość serca, wierność poznaniu i jodze,
Szczodrość i umiar, ofiary, czytanie Wed, żar, prostota,
Dobroć i szczerość, łagodność, ubóstwo, spokój, życzliwość,
Litość dla stworzeń, brak żądzy, grzeczność, wstydliwość, powaga,
Silą, cierpliwość, wytrwałość, czystość, poczciwość i skromność –
Oto jest boskie dziedzictwo, z jakim się rodzi, Bharato!
 

Szuwalska


Brak lęku – mówił dalej Najwyższy – harmonia,
Stałość w jodze poznania, hojność, dyscyplina,
Ofiary i zgłębianie nauk pism wedyjskich,
Asceza, wierność prawdzie, łagodność, rzetelność,
Opanowanie, skromność, spokój, równowaga,
Wyrozumiałość, wolność od chciwości, dobroć,
Wstydliwość, niewzruszoność, siła, przebaczenie,
Wytrzymałość i czystość, życzliwość, pokora
Są to cechy człowieka o boskiej naturze.
 
 

Both comments and pings are currently closed.