BhG 2.20

na jāyate mriyate vā kadā-cin nāya bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato yaṃ purāṇo na hanyate hanyamāne śarīre

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

ayam (on) kadā-cit (kiedykolwiek) na jāyate (nie powstaje),
[ayam] (lub też on) na mriyate (nie umiera),
(lub też) [ayam kadā-cit] (on kiedykolwiek) bhūtvā (będąc) bhūyaḥ (ponownie) na bhavitā (nie stanie się).
ayam (on) ajaḥ (nienarodzony), nityaḥ (wieczny), śāśvataḥ (nieustanny), purāṇaḥ (starożytny) [asti] (jest).
śarīre hanyamāne [api] (nawet gdy ciało jest zabijane) [saḥ] (on) na hanyate (nie jest zabijany).

 

tłumaczenie polskie

On nigdy się nie rodzi ani nie umiera, a będąc, ponownie się nie staje.
Jest nienarodzony, wieczny, nieprzemijający i starożytny.
Gdy ciało jest zabijane, [on] nie jest zabijany.

 

analiza gramatyczna

na av.nie;
jāyate jan (rodzić się) Praes. Ā 1c.1rodzi się;
mriyate mṛ (umierać) Praes. Ā 1c.1umiera;
av.lub, i, z drugiej strony, nawet jeśli, jednakże;
kadā-cit av.kiedykolwiek, w jakimkolwiek czasie (od: kadā kiedy? w jakim czasie?; -cit – partykuła nieokreśloności);
na av.nie;
ayam idam sn. 1i.1 m.on;
bhūtvā bhū (być) absol.powstawszy;
bhavitā bhū (być) Fut.p. P 1c.1powstanie;
lub bhavitṛ 1i.1 m.czyniący istnienie, istniejący;
av.lub, i, z drugiej strony, nawet jeśli, jednakże;
na av.nie;
bhūyaḥ av.bardziej, ponownie, ponadto;
ajaḥ a-ja 1i.1 m.nienarodzony (od: jan – rodzić się; ja – na końcu złożeń: zrodzony);
nityaḥ nitya 1i.1 m.wieczny, zwykły, codzienny;
śāśvataḥ śāśvata 1i.1 m.wieczny, nieustanny, stały;
ayam idam sn. 1i.1 m.on;
purāṇaḥ purāṇa 1i.1 m.starożytny, należący do dawnych czasów (od: pur – poprzedzać);
na av.nie;
hanyate han (zabijać, uderzać) Praes. pass. 1c.1jest zabijany;
hanyamāne hanyamāna (han – uderzać, zabijać) PPr 7i.1 m. loc.abs.kiedy jest zabijane;
śarīre śarīra 7i.1 n. loc.abs.kiedy ciało;

 

warianty tekstu

bhavitā → bhavitā (nie powstający; ten, który nie powstanie);
vā na bhūyaḥ → vā kadā-cit / nāvabhūyaḥ (lub kiedykolwiek / nie do powstania);
śarīre → atīte (w umarłym);

 
 

Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

W kolejnych dwóch strofach [wyjaśnia] bierność jaźni:

katham avikriya ātmeti dvitīyo mantraḥ

On nigdy się nie rodzi ani nie umiera,
a istniejąc, ponownie nie ginie.
Jest nienarodzony, wieczny, nieprzemijający i starożytny.
Gdy ciało jest zabijane, [on] nie jest zabijany.

na jāyate mriyate vā kadācin
nāyaṃ bhūtvābhavitā vā na bhūyaḥ
|
ajo nityaḥ śāśvato ’yaṃ purāṇo
na hanyate hanyamāne śarīre
||2.20||

Nie rodzi się to znaczy nie powstaje. W jaźni nie spotyka się cechy narodzin, czyli przemiany substancji. Jak również nie umiera. Oto znaczenie słówka „” [przydającego opcjonalności]. „Nie umiera” – tym sposobem wyklucza się śmierć jako cechę ostatecznego zniszczenia.

na jāyate notpadyate, jani-lakṣaṇā vastu-vikriyā na ātmano vidyate ity arthaḥ | tathā na mriyate vā | vā-śabdaḥ cārthe | na mriyate ca iti antyā vināśa-lakṣaṇā vikriyā pratiṣidhyate |

Słowo „nigdy” zaprzecza jakiejkolwiek przemianie: nigdy się nie rodzi ani nigdy nie umiera.

kadācic chabdaḥ sarva-vikriyā-pratiṣedhaiḥ saṃbadhyate – na kadācit jāyate, na kadācit mriyate, ity evam |

Gdy owa jaźń istnieje, czyli doświadcza bytowania, wówczas już ponownie nie ginie (abhavitṛ) – nie przechodzi w nieistnienie, to znaczy nie umiera. Kto będąc przestaje istnieć, ten umiera – tak mówią ludzie.

yasmāt ayam ātmā bhūtvā bhavana-kriyām anubhūya paścāt abhavitā abhāvaṃ gantā na bhūyaḥ punaḥ, tasmāt na mriyate | yo hi bhūtvā na bhavitā sa mriyata ity ucyate lokā |
Przez użycie partykuły „” oraz „na” [możemy rozumieć], że gdy jaźń nie istnieje, w odróżnieniu od ciała, ponownie nie może powstać. To znaczy się nie rodzi. Mówi się, że kto zniknąwszy staje się, ten się rodzi. To zaiste nie tyczy się jaźni. vā-śabdāt na-śabdāc ca ayam ātmā abhūtvā vā bhavitā dehavat na bhūyaḥ | tasmāt na jāyate | yo hi abhūtvā bhavitā sa jāyata ity ucyate | naivam ātmā | ato na jāyate |
Ponieważ się nie rodzi, dlatego też jest nienarodzona. Ponieważ nie umiera, dlatego jest wieczna. yasmād evaṃ tasmāt ajaḥ, yasmāt na mriyate tasmāt nityaś ca |

Chociaż przez wykluczenie początkowej i końcowej przemiany zostały odrzucone wszystkie inne, to [autor] chce wykluczyć osobnym terminem wszystkie niewymienione tutaj pośrednie przemiany począwszy od młodości. Dlatego mówi [że jaźń jest] nieprzemijająca.

yadyapi ādy-antayor vikriyayoḥ pratiṣedhe sarvā vikriyāḥ pratiṣiddhā bhavanti, tathāpi madhya-bhāvinīnāṃ vikriyāṇāṃ sva-śabdair eva tad-arthaiḥ pratiṣedhaḥ kartavyo ’nuktānām api yauvanādi-samasta-vikriyāṇāṃ pratiṣedho yathā syāt ity āha – śāśvata ity ādinā |

[Termin] „nieprzemijający” zaprzecza zmianie związanej z marnieniem. Nieprzemijające jest to, co wykazuje wieczną naturę. Ponieważ nie ma części składowych, ze swej natury nie może zostać zniszczone. Jednakowoż ponieważ jest bez cech, nie ulega zniszczeniu z powodu ich zaniku.

śāśvata iti apakṣaya-lakṣaṇā vikriyā pratiṣidhyate | śaśvad-bhavaḥ śāśvataḥ | na apakṣīyate svarūpeṇa, niravayavatvāt | nāpi guṇa-kṣayeṇa apakṣayaḥ, nirguṇatvāt |
Odwrotnością marnienia jest zmiana związana z dojrzewaniem. Jest ona zaprzeczona tu terminem „starożytny”. Kto wzrasta przez dokładanie części, ten dojrzewa i nazywany jest odnowionym. Natomiast owa jaźń, ponieważ nie ma części, od zarania jest nowa i nie wzrasta – dlatego [nazwana jest] starożytną. apakṣaya-viparītāpi vṛddhi-lakṣaṇā vikriyā pratiṣidhyate – purāṇa iti | yo hi avayavāgamena upacīyate sa vardhate abhinava iti ca ucyate | ayaṃ tu ātmā niravayavatvāt purāpi nava eveti purāṇaḥ na vardhate ity arthaḥ |
Podobnie nie jest zabijana. Tutaj zabicie, by uniknąć powtórzenia rozumiane jest jako degradacji (vipariṇāma). Oznacza to, że się nie degraduje, choć ciała są zabijane – ulegają degradacji. tathā na hanyate | hantiḥ atra vipariṇāmārthe draṣṭavyo ’punar uktatāyai | na vipariṇamyate ity arthaḥ | hanyamāne vipariṇamyamāne ’pi śarīre |
W niniejszej strofie wyklucza się sześcioraką zmianę, czyli degradację zwykłych przedmiotów, w odniesieniu do jaźni. Sens wypowiedzi jest następujący: „jaźń jest pozbawiona jakichkolwiek zmian”. asmin mantre ṣaḍ-bhāva-vikārā laukika-vastu-vikriyā ātmani pratiṣidhyante | sarva-prakāra-vikriyā-rahita ātmā iti vākyārthaḥ |

Oto związek [niniejsza strofy] z poprzednią – ci dwaj [co uznają jaźń za zabójcę lub zabijaną] nie znają prawdy.

yasmād evaṃ tasmāt ubhau tau na vijānītaḥ iti pūrveṇa mantreṇa asya saṃbandhaḥ ||2.20||

 

Rāmānuja

uktaiḥ eva hetubhiḥ nityatvād apariṇāmitvād ātmano janma-maraṇādyaḥ sarva evācetana-deha-dharmā na santi, ity ucyate | tatra na jāyate mriyata iti vartamānatayā sarveṣu deheṣu sarvaiḥ anubhūyamāne janma-maraṇe kadācid apy ātmānaṃ na spṛśataḥ | nāyaṃ bhūtvā bhavati vā na bhūyo’yaṃ kalpānte bhūtvā bhūyaḥ kalpānte ca na bhavitā iti na | keṣucit prajāpati-prabhṛti-deheṣv āgamenopalabhyamānaṃ kalpādau jananaṃ kalpānte ca maraṇam ātmānaṃ na spṛśati ity arthaḥ | ataḥ sarva-deha-gata ātmā ajaḥ | ataeva nityaḥ śāśvataḥ prakṛtivad viśada-satata-pariṇāmair api nānvīyate | ataḥ purāṇaḥ purātano’pi navaḥ | sarvadāpūrvavad anubhāvya ity arthaḥ | ataḥ śarīre hanyamāne’pi na hanyate’yam ātmā

 

Śrīdhara

na hanyata ity etad eva ṣaḍ-bhāva-vikāra-śūnyatvena draḍhayati neti | na jāyata ity ādi | na jāyata iti janma-pratiṣedhaḥ | na mriyata iti vināśa-pratiṣedhaḥ | vā-śabdau cārthe | na cāyaṃ bhūtvā utpadya bhavitā bhavati astitvaṃ bhajate, kintu prāg eva svataḥ sad-rūpa iti janmāntarāstitva-lakṣaṇa-dvitīya-vikāra-pratiṣedhaḥ | tatra hetuḥ yasmād ajaḥ | yo hi na jāyate sa hi janmāntaram astitvaṃ bhajate, na tu yaḥ svayam evāsti sa bhūyo ‚pi anyad astitvaṃ bhajate ity arthaḥ | nityaḥ sarvdaika-rūpa iti vṛddhi-pratiṣedhaḥ | śāśvataḥ śaśvad-bhava iti apakṣaya-pratiṣedhaḥ | purāṇa iti vipariṇāma-pratiṣedhaḥ | purāpi nava eva na tu pariṇāmataḥ rūpāntaraṃ prāpya navo bhavatīty arthaḥ |
yad vā na bhavitety asyānuṣaṅgaṃ kṛtvā bhūyo ‚dhikaṃ yathā bhaviteti tathā na bhavatīti vṛddhi-pratiṣedhaḥ | ajo nitya iti cobhaya-vṛddhy-ādy-abhāve hetur iti na paunaruktyam | tad evaṃ jāyate asti vardhate vipariṇamate apakṣīyate naśyaty evaṃ yāskādibhir veda-vādibhir uktāḥ ṣaḍ-bhāva-vikārā nirastāḥ | yad artham ete vikārā nirastās taṃ prastutaṃ vināśābhāvam upasaṃharati na hanyate hanyamāne śarīra iti

 

Madhusūdana

kasmād ayam ātmā hanana-kriyāyāḥ kartā karma ca na bhavati ? avikriyatvād ity āha dvitīyena mantreṇa | jāyate ‚sti vardhate vipariṇamate ‚pakṣīyate vinaśyatīti ṣaḍ-bhāva-vikārā iti vārṣyāyaṇiḥ iti nairuktāḥ | tatrādy-antayor niṣedhaḥ kriyate na jāyate mriyate veti | vā-śabdaḥ samuccayārthaḥ | na jāyate na mriyate cety arthaḥ | kasmād ayam ātmā notpadyate ? yasmād ayam ātmā kadācit kasminn api kāle na bhūtvābhūtvā prāg bhūyaḥ punar api bhavitā na | yo hy abhūtvā bhavati sa utpatti-lakṣaṇāṃ vikriyām anubhavati | ayaṃ tu prāg api sattvādyato notpadyate ‚to ‚jaḥ | tathāyam ātmā bhūtvā prāk kadācid bhūyaḥ punar na bhavitā | na vā-śabdād vākya-vipari-vṛttiḥ | yo hi prāg-bhūtvottara-kāle na bhavati sa mṛt-lakṣaṇāṃ vikriyām anubhavati | ayaṃ tūttara-kāle ‚pi sattvādyato na miryate ‚to nityo vināśāyogya ity arthaḥ | atra na bhūtvety atra samāsābhāve ‚pi nānupapattir nānuyojeṣv ativat | bhagavatā pāṇininā mahā-vibhāṣādhikāre nañ-samāsa-pāṭhāt | yat tu kātyāyanenoktaṃ samāsa-nityatābhiprāyeṇa vā-vacanānarthakyaṃ tu svabhāva-siddhatvāt iti tad-bhagavat-pāṇiini-vacana-virodhād anādeyam | tad uktam ācārya-śavara-svāminā – asad-vādī hi kātyāyanaḥ iti |

atra na jāyate mriyate veti pratijñā | kadācin nāyaṃ bhūtvā bhavitā vā na bhūya iti tad-upapādanam | ajo nitya iti tad-upasaṃhāra iti vibhāgaḥ | ādyantayor vikārayor niṣedhena madhyavarti-vikārāṇāṃ tad-vyāpyānāṃ niṣedhe jāte ‚pi gamanādi-vikārāṇām anuktānām apy upalakṣaṇāyāpakṣayaś ca vṛddhiś ca sva-śabdenaiva nirākriyete | tatra kūṭastha-nityatvād ātmano nirguṇatvāc ca na svarūpato guṇato vāpakṣayaḥ sambhavatīty uktaṃ śāśvata iti | śaśvat sarvadā bhavati nāpakṣīyate nāpacīyata ity arthaḥ | yadi nāpakṣīyate tarhi vardhatām iti nety āha purāṇa iti | purāpi nava eka-rūpo na tv adhunā nūtanāṃ kāñcid avasthām anubhavati | yo hi nūtanāṃ kāñcid upacayāvasthām anubhavati sa vardhata ity ucyate loke | ayaṃ tu sarvadaika-rūpatvān nāpacīyate nopacīyate cety arthaḥ | astitva-vipariṇāmau tu janma-vināśāntarbhūtatvāt pṛthaṅ na niṣiddhau | yasmād evaṃ sarva-vikāra-śūnya ātmā tasmāc charīre hanyamāne tat-sambaddho ‚pi kenāpy upāyena na hanyate na hantuṃ śakyata ity upasaṃhāraḥ

 

Viśvanātha

jīvātmano nityatvaṃ spaṣṭatayā sādhayati na jāyate miryate iti janma-maraṇayor vartamānatva-niṣedhaḥ | nāyaṃ bhūtvā bhavitā iti tayor bhūtatva-bhaviṣyatva-niṣedhaḥ | ataeva aja iti kāla-traye ‚pi ajasya janmābhāvān nāsya prāg-abhāvaḥ | śāśvataḥ śaśvat sarva-kāla eva vartata iti nāsya kāla-traye ‚pi dhvaṃsaḥ | ataevāyaṃ nityaḥ | tarhi bahu-kāla-sthāyitvāj jarā-grasto ‚yam iti cen na | purāṇaḥ purāpi navaḥ prācīno ‚py ayaṃ navīna iveti ṣaḍ-bhāva-vikārābhāvād iti bhāvaḥ | nanu śarīrasya maraṇād aupacārikaṃ tu maraṇam asyāstu ? tatrāha neti | śarīreṇa saha sambaddhābhāvāt na upacāraḥ

 

Baladeva

atha jāyate asti vardhate viparaṇamate apakṣīyate vinaśyati iti yāskādy-ukta-ṣaḍ-bhāva-vikāra-rāhityena prāg-ukta-nityatvaṃ draḍhayati na jāyate iti | cārthe vā-śabdau | ayam ātmā jīvaḥ kadācid api kāle na jāyate na mriyate ceti janma-vināśayoḥ pratiṣedhaḥ | na cāyam ātmā bhūtvotpadya bhavitā bhaviṣyatīti janmāntarasyāstitvasya pratiṣedhaḥ | na bhūya iti ayam ātmā bhūyo ‚dhikaṃ yathā syāt tathā na bhavatīti buddheḥ pratiṣedhaḥ | kuto bhūyo na bhavatīty atra hetur ajo nitya iti | utpatti-vināśa-yogī khalu vṛkṣādir utpadya vṛddhiṃ gacchan naṣṭaḥ | ātmanas tu tad-ubhayābhāvāt na vṛddhir ity arthaḥ | śāśvata ity apakṣayasya pratiṣedhaḥ | śaśvat sarvadā bhavati nāpakṣīyate nāpakṣayaṃ bhajatīty arthaḥ | purāṇa iti vipariṇāmasya pratiṣedhaḥ | purāṇaṃ purāpi navo na tu kiṃcin nūtanaṃ rūpāntaram adhunā na labdha ity arthaḥ | tad evaṃ ṣaḍ-bhāva-vikāra-śūnyatvād ātmā nityaḥ | yasmād īdṛśas tasmāc charīre hanyamāne ‚pi sa na hanyate | tathā cārjuno ‚yaṃ guru-hantety avijñoktyā duṣkīrter abibhyatā tvayā śāstrīyaṃ dharma-yuddhaṃ vidheyam

 
 

Michalski

On się nie rodzi, ani nie umiera, — nigdy się nie zaczął i nigdy nie zacznie; — nieurodzony, trwały, wieczny, prastary, — chociaż ciało zabite, jego zabić nie można.

 

Olszewski

Ona się nie rodzi, ona nie umiera; nigdy nie została zrodzona i nigdy odrodzić się nie może; bez początku, bez końca, wieczna, prastara, ona nie umiera, gdy ciało zabite zostaje.

 

Dynowska

albowiem nie rodzi się On i nie umiera, raz istniejąc, nie przestaje istnieć nigdy. Bez początku jest i bez końca, trwał, niezmienny, odwieczny; śmierć ciała Go nie dotyka.

 

Sachse


Nigdy się nie rodzi, nigdy nie umiera,
nigdy nie powstał
ani nie powstanie w przyszłości.
Niezrodzony, wieczny,
trwały i prastary nie ginie, gdy ginie ciało.

 

Kudelska


Duch nigdy nie rodzi się i nie umiera, początku nie ma ani końca,
Nie narodzony jest, wieczny, niezmienny od wieków, nie ginie, gdy ciało umiera.

 

Rucińska

On się nie rodzi ani nie umiera,
ani nie powstał, ani nie powstanie,
Nienarodzony, odwieczny, pradawny!
Nie gubi się go, zabijając ciało.

 

Szuwalska

Ani się też narodzić, ani umrzeć nawet,
Gdyż nie powstało nigdy, ani nie powstanie.
Nienarodzone, wieczne, zawsze istniejące,
Nie umiera, gdy ciało zostaje zniszczone.

 

Byrski

I się nie rodzi i nigdy nie umrze.
Ani się staje, ni znów stać się może.
Stały, pradawny, nie zrodzony, wieczny,
Zginąć nie może w zabijanym ciele.

 
 

Both comments and pings are currently closed.