BhG 2.41

vyavasāyātmikā buddhir ekeha kuru-nandana
bahu-śākhā hy anantāś ca buddhayo vyavasāyinām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

he kuru-nandana (o radości wśród Kurów!),
iha (tutaj) vyavasāyātmikā (mająca zdecydowaną naturę) buddhiḥ (roztropność) ekā (jedna) [asti] (jest).
[kiṃtu(lecz) avyavasāyinām (niezdecydowanych) buddhayaḥ hi (zaiste roztropności) anantāḥ (nie mające końca) bahu-śākhāḥ ca (mające wiele gałęzi) [santi] (są).

 

analiza gramatyczna

vyavasāyātmikā vyavasāya-ātmikā 1i.1 f.o ustalonej naturze (od: vi-ava-so – ustanowić, ustalić, vyavasāya – wysiłek, determinacja, ustalone postanowienie, działanie; ātmaka – w złożeniach: mający naturę, f. ātmikā);
buddhiḥ buddhi 1i.1 f.roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd (od: budh – budzić, rozumieć, percepować);
ekā ekā sn. 1i.1 f.jedna;
iha av.tutaj (w jodze);
kuru-nandana kuru-nandana 8i.1 m.; TP: kurūṇāṃ nandanetio radości wśród Kurów (od: kuru – Kuru, Kurowie – potomkowie Kuru; nand – radować; nandana – radość, uciecha);
bahu-śākhāḥ bahu-śākhā 1i.3 f.; BV: yāsāṃ bahvaḥ śākhāḥ santi tāḥ te, które mają wiele gałęzi (od: bahu – wiele, dużo; śākhā – gałąź, część, dział);
hi av.ponieważ, albowiem, właśnie, zaiste, z pewnością (nie występuje na początku zdania);
anantāḥ an-antā 1i.3 f.nie mające końca (od: anta – koniec, limit, granica, śmierć);
ca av.i;
buddhayaḥ buddhi 1i.3 f.roztropności, rozumy, myśli, idee, intelekty, percepcje, poznania, idee, poglądy (od: budh – budzić, rozumieć, percepować);
avyavasāyinām avyavasāyin 6i.3 m.niezdecydowanych (od: vi-ava-so – ustanowić, ustalić, vyavasāya – wysiłek, determinacja, ustalone postanowienie, działanie);

 

warianty tekstu

vyavasāyātmikā → vyavasāyātmakā / vyavasāyātikā (mające pewną naturę);
ekeha → ekaiva (jedna wyłącznie);

 
 

Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

A oto oznajmia symptomy opisanego konceptu sankhji i jogi:

yeyaṃ sāṃkhye buddhir uktā yoge ca, vakṣyamāṇa-lakṣaṇā sā

Stanowcza i jedna jest tu myśl, o radości Kurów,
rozproszone i bezkresne są myśli niezdecydowanych.

vyavasāyātmikā buddhir ekeha kuru-nandana |
bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām ||2.41||

Stanowcza, czyli mająca naturę utwierdzonej opinii, i zaiste jedna jest myśl (buddhi) stojąca w opozycji do innych przeciwnych a mnogich konceptów (itara-viparīta), zrodzona ze środków poznania prawdziwego (pramāṇa). Tu, czyli na ścieżce pomyślności, o radości Kurów.

vyavasāyātmikā niścaya-svabhāvā ekā eva buddhir itara-viparīta-buddhi-śākhā-bhedasya bādhikā, samyak-pramāṇa-janitatvāt, iha śreyo-mārge | he kurunandana |

Skutkiem innych, przeciwnych konceptów, kołowrót wcieleń mocą głoszenia rozmaitych poglądów (śākhā-bheda) staje się nieskończony, bezkresny, nie do zatrzymania, co dzień wzrastający i nieprzemierzony. Natomiast mocą poglądu rozróżniającego (viveka-buddhi), który powstał za sprawą środków poznania właściwego, gdy niezliczona mnogość opinii została zatrzymana, również kołowrót wcieleń zatrzymuje się.

yāḥ punar itarā viparīta-buddhayaḥ, yāsāṃ śākhā-bheda-pracāra-vaśāt ananto ’pāro ’nuparataḥ saṃsāro nitya-pratato vistīrṇo bhavati, pramāṇa-janita-viveka-buddhi-nimitta-vaśāc ca uparatāsv ananta-bheda-buddhiṣu saṃsāro ’py uparamate |

Te myśli są rozproszone, które mają liczne rozgałęzienia, które [przychylają się do] mnogich opinii. Skutkiem rozmaitości poglądów myśli są bezkresne. Czyje? Niezdecydowanych – tych którzy pozbawieni są poglądu rozróżniającego, powstałego z właściwych środków poznania. Oto znaczenie.

tā buddhayo bahu-śākhāḥ bahvyaḥ śākhāḥ yāsāṃ tāḥ bahu-śākhāḥ, bahu-bhedā ity etat | pratiśākhā-bhedena hy anantā ca buddhayaḥ | keṣāṃ ? avyavasāyināṃ pramāṇa-janita-viveka-buddhi-rahitānām ity arthaḥ ||2.41||

 

Rāmānuja

kāmya-karma-viṣayāyā buddheḥ mokṣa-sādhana-bhūta-karma-viṣayāṃ buddhiṃ viśinaṣṭi—vyavasāyātmika iti | iha śāstrīye sarvasmin karmaṇi vyavasāyātmikā buddhir ekā | mumukṣuṇā anuṣṭheye karmaṇi buddhir vyavasāyātmikā buddhiḥ | vyavasāyo niścayaḥ, sā hi buddhiḥ ātma-yāthātmya-niścaya-pūrvikā | kāmya-karma-viṣayā tu buddhir avyavasāyātmikā | tatra hi kāmādhikāre dehād atiriktātmastitva-mātram apekṣitam, nātma-svarūpa-yāthātmya-niścayaḥ | svarūpa-yāthātmyāniścaye’pi svargādi-phalārthitva-tat-sādhanānuṣṭhāna-tat-phalānubhavānāṃ saṃbhavād avirodhāc ca | seyaṃ vyavasāyātmikā buddhir eka-phala-sādhana-viṣayatayaikā | ekasmai mokṣākhya-phalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante | ataḥ śāstrārthasya ekatvāt sarva-karma-viṣayā buddhir ekā eva | yathaika-phala-sādhanatayā āgneyādīnāṃ ṣaṇṇāṃ setikartavyatākānām eka-śāstrārthatayā tad-viṣayā buddhir ekā, tadvad ity arthaḥ |
avyavasāyināṃ tu svarga-putra-paśv-annādi-phala-sādhana-karmādhikṛtānāṃ buddhayaḥ phalānantyād anantāḥ | tatrāpi bahu-śākhāḥ | ekasmai phalāya codite’pi darśa-pūrṇamāsādau karmaṇi āyur aśāste suprajastvam āśāste ity ādy avagatāvāntara-phala-bhedena bahu-śākhātvaṃ ca vidyate | ato’vyavasāyināṃ buddhayo’nantā bahu-śākhāś ca |
etad uktaṃ bhavati—nityeṣu naimittikeṣu karmasu pradhāna-phalāni avāntara-phalāni ca yāni śrūyamāṇāni tāni sarvāṇi parityajya mokṣaika-phalatayā sarvāṇi karmāṇi eka-śāstrārthatayā anuṣṭheyāni | kāmyāni ca sva-varṇāśramocitāni tat-tat-phalāni parityajya mokṣa-phala-sādhanatayā nitya-naimittikair ekīkṛtya yathā-balam anuṣṭheyānīti

 

Śrīdhara

kuta ity apekṣāyām ubhayor vaiṣamyam āha vyavasāyātmiketi | iha īśvarārādhana-lakṣaṇe karma-yoge vyavasāyātmikā parameśvara-bhaktyaiva dhruvaṃ tariṣyāmīti niścayātmikā ekaiva ekaniṣṭhaiva buddhir bhavati | avyavasāyināṃ tu īśvarārādhana-bahirmukhānāṃ kāmināṃ kāmānām ānantyāt anantāḥ | tatrāpi hi karma-phala-guṇa-phalatvādi-prakāra-bhedād bahu-śākhāś ca buddhayo bhavanti | īśvarārādhanārthaṃ hi nityaṃ naimittikaṃ ca karma kiñcid aṅga-vaiguṇye 'pi na naśyati | yathā śaknuyāt tathā kuryād iti hi tad vidhīyate | na ca vaiguṇyam api | īśvaroddeśenaiva vaiguṇyopaśamāt | na tu tathā kāmyaṃ karma | ato mahad vaiṣamyam iti bhāvaḥ

 

Madhusūdana

etad-upapādanāya tam etam iti vākya-vihitānām ekārthatvam āha vyavasāyātmiketi | he kurunandaneha śreyo-mārge tam etam iti vākye vā vyavasāyātmikātma-tattva-niścayātmikā buddhir ekaiva caturṇām āśramāṇāṃ sādhyā vivakṣitā vedānuvacanena ity ādau tṛtīyā-vibhaktyā pratyekaṃ nirapekṣa-sādhanatva-bodhanāt | bhinnārthatve hi samuccayaḥ syāt | ekārthatve 'pi darśa-pūrṇamāsābhyām itivad dvandva-samāsena yad agnaye ca prajāpataye cetivac ca-śabdena na tathātra kiṃcit pramāṇam astīty arthaḥ | sāṅkhya-viṣayā yoga-viṣayā ca buddhir eka-phalatvād ekā vyavasāyātmikā sarva-viparīta-buddhīnāṃ bādhikā nirdoṣa-veda-vākya-samutthatvād itarās tv avyavasāyināṃ buddhayo bādhyā ity artha iti bhāṣya-kṛtaḥ | anye tu parameśvarārādhanenaiva saṃsāraṃ tariṣyāmīti niścayātmikaika-niṣṭhaiva buddhir iha karma-yoge bhavatīty artham āhuḥ | sarvathāpi tu jñāna-kāṇḍānusāreṇa svalpam apy asya dharmasya trāyate mahato bhayāt ity upapannam | karma-kāṇḍe punar bahu-śākhā aneka-bhedāḥ kāmānām aneka-bhedatvāt | anantāś ca karma-phala-guṇa-phalādi-prakāropaśākhā-bhedāt, buddhayo bhavanty avyavasāyināṃ tat-tat-phala-kāmānām | buddhīnām ānantya-prasiddhi-dyotanārtho hi-śabdaḥ | ataḥ kāmya-karmāpekṣayā mahad-vailakṣaṇya-śuddhy-artha-karmaṇām ity abhiprāyaḥ

 

Viśvanātha

kiṃ ca sarvābhyo 'pi buddhibhyo bhakti-yoga-viṣayiṇy eva buddhir uktṛṣṭety āha vyavasāyeti | iha bhakti-yoge vyavasāyātmikā buddhir ekaiva | mama śrīmad-gurūpadiṣṭaṃ bhagavat-kīrtana-smaraṇa-caraṇa-paricarṇādikam etad eva mama sādhanam etad eva mama sādhyam etad eva mama jīvātuḥ sādhana-sādhya-daśayos tyaktum aśakyam etad eva me kāmyam etad eva me kāryam etad anyan na me kāryaṃ nāpy abhilaṣaṇīyaṃ svapne 'pīty atra sukham astu duḥkhaṃ vāstu saṃsāro naśyatu vā na naśyatu | tatra mama kāpi na kṣatir ity evaṃ niścayātmikā buddhir akaitava-bhaktāv eva sambhavet | tad uktaṃ – tato bhajeta māṃ bhaktyā śraddhālur dṛḍha-niścayaḥ [BhP 11.20.28] iti |
tato 'nyatra naiva buddhir ekety āha bahv iti | bahavaḥ śākhā yāsāṃ tāḥ | tathā hi karma-yoge kāmānām ānantyād buddhayo 'nantāḥ | tathaiva jñāna-yoge prathamam antaḥkaraṇa-śuddhy-arthaṃ niṣkāma-karmaṇi buddhis tatas tasmin śuddhe sati karma-saṃnyāse buddhiḥ | tadā jñāne buddhiḥ | jñāna-vaiphalyābhāvārthaṃ bhaktau buddhiḥ jñānaṃ ca mayi saṃnyaset iti bhagavad-ukter jñāna-saṃnyāse ca bhaktau buddhir iti buddhayo 'nantāḥ | karma-jñāna-bhaktīnām avaśyānuṣṭheyatvāt tat-tac-chākhā apy anantāḥ

 

Baladeva

kāmya-karma-viṣayaka-buddhito niṣkāma-karma-viṣayaka-buddher vaiśiṣṭyam āha vyavasāyeti | he kurunandana iha vaidikeṣu sarveṣu karmasu vyavasāyātmikā bhagavad-arcana-rūpair niṣkāma-karmabhir viśuddha-citto viṣorṇādivat tad-antargatena jñānenātma-yāthātmyam aham anubhaviṣyāmīti niścaya-rūpā buddhir ekā ekav-viṣayatvāt | ekasmai tad-anubhavāya teṣāṃ vihitatvād iti yāvat | avyavasāyinām kāmya-karmānuṣṭhātṝṇāṃ tu buddhayo hy anantāḥ | paśv-anna-putra-svargādy-ananta-kāma-viṣayatvāt | tatrāpi bahu-śākhāḥ | eka-phalake 'pi darśa-paurṇamāsādāv āyuḥ suprajastādy-avāntarāneka-phalāśaṃsā-śravaṇāt | atra hi dehātiriktātma-jñāna-mātram apekṣate na tūktātma-yāthātmyaṃ tan niścaye kāmya-karmasu pravṛtter asambhavāt

 
 

Michalski

Tu jest tylko jedna myśl, — myśl, co przejawia się w postanowieniu, potomku Kurawów; myśli tych, którym brak postanowienia, mają wiele gałęzi i skończyć się nie mogą.

 

Olszewski

Ta nauka, synu Kuru, ma jeden tylko cel i dąży do niego stale; nauka niestała rozgałęzia się do nieskończoności.

 

Dynowska

Panuje tu Buddhi – Rozum rozpoznający, skupiony, jednolity w dążeniu, o radości Kuru; zaś myśli ludzi chwiejnych rozbiegają się i rozpraszają bez końca.

 

Sachse


Tylko tu, na tej drodze [pojawia się]
jedyne [właściwe] zrozumienie,
które pociąga za sobą decyzję,
o Radości Kaurawów,
podczas gdy mniemania niezdecydowanych
biegną w rozmaitych kierunkach, bez celu.

 

Kudelska


Świadomość jednolita do pewnego celu wiedzie,
Zaś dróg z celem się mijających, o radości rodu Kuru, jest wiele.

 

Rucińska

I jeden jest tutaj rozum, pewny, potomku Kurowy!
Rozliczne i różnorodne rozumy są u niepewnych!

 

Szuwalska

Wytrwali są skupieni, w jednym żyjąc celu,
A myśli niestanowczych zdążają ku wielu.

 

Byrski

Przekonanie w czyn przekute jest jedyne, Synu Kurów.
Pogmatwane, bez konkluzji przekonania są bezczynnych.

 

Babkiewicz

Mądrość, co zdecydowana,
jedna jest tu, dziecię Kurów,
zaś mądrości osób chwiejnych
liczne są, rozgałęzione.

 
 

Both comments and pings are currently closed.