BhG 2.41

vyavasāyātmikā buddhir ekeha kuru-nandana
bahu-śākhā hy anantāś ca buddhayo vyavasāyinām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

he kuru-nandana (o radości wśród Kurów!),
iha (tutaj) vyavasāyātmikā (mająca zdecydowaną naturę) buddhiḥ (roztropność) ekā (jedna) [asti] (jest).
[kiṃtu(lecz) avyavasāyinām (niezdecydowanych) buddhayaḥ hi (zaiste roztropności) anantāḥ (nie mające końca) bahu-śākhāḥ ca (mające wiele gałęzi) [santi] (są).

 

tłumaczenie polskie

O radości Kurów, roztropność o zdecydowanej naturze tutaj jest jedna.
Zaiste roztropności niezdecydowanych, wiele odgałęzień posiadają i końca nie mają.

 

analiza gramatyczna

vyavasāyātmikā vyavasāya-ātmikā 1i.1 f.o ustalonej naturze (od: vi-ava-so – ustanowić, ustalić, vyavasāya – wysiłek, determinacja, ustalone postanowienie, działanie; ātmaka – w złożeniach: mający naturę, f. ātmikā);
buddhiḥ buddhi 1i.1 f.roztropność, rozum, myśl, rozsądek, intelekt, percepcja, poznanie, idea, pogląd (od: budh – budzić, rozumieć, percepować);
ekā ekā sn. 1i.1 f.jedna;
iha av.tutaj (w jodze);
kuru-nandana kuru-nandana 8i.1 m.; TP: kurūṇāṃ nandanetio radości wśród Kurów (od: kuru – Kuru, Kurowie – potomkowie Kuru; nand – radować; nandana – radość, uciecha);
bahu-śākhāḥ bahu-śākhā 1i.3 f.; BV: yāsāṃ bahvaḥ śākhāḥ santi tāḥ te, które mają wiele gałęzi (od: bahu – wiele, dużo; śākhā – gałąź, część, dział);
hi av.ponieważ, albowiem, właśnie, zaiste, z pewnością (nie występuje na początku zdania);
anantāḥ an-antā 1i.3 f.nie mające końca (od: anta – koniec, limit, granica, śmierć);
ca av.i;
buddhayaḥ buddhi 1i.3 f.roztropności, rozumy, myśli, idee, intelekty, percepcje, poznania, idee, poglądy (od: budh – budzić, rozumieć, percepować);
avyavasāyinām avyavasāyin 6i.3 m.niezdecydowanych (od: vi-ava-so – ustanowić, ustalić, vyavasāya – wysiłek, determinacja, ustalone postanowienie, działanie);

 

warianty tekstu

vyavasāyātmikā → vyavasāyātmakā / vyavasāyātikā (mające pewną naturę);
ekeha → ekaiva (jedna wyłącznie);

 
 

Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

A oto oznajmia symptomy opisanego konceptu sankhji i jogi:

yeyaṃ sāṃkhye buddhir uktā yoge ca, vakṣyamāṇa-lakṣaṇā sā

Stanowcza i jedna jest tu myśl, o radości Kurów,
rozproszone i bezkresne są myśli niezdecydowanych.

vyavasāyātmikā buddhir ekeha kuru-nandana |
bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām ||2.41||

Stanowcza, czyli mająca naturę utwierdzonej opinii, i zaiste jedna jest myśl (buddhi) stojąca w opozycji do innych przeciwnych a mnogich konceptów (itara-viparīta), zrodzona ze środków poznania prawdziwego (pramāṇa). Tu, czyli na ścieżce pomyślności, o radości Kurów.

vyavasāyātmikā niścaya-svabhāvā ekā eva buddhir itara-viparīta-buddhi-śākhā-bhedasya bādhikā, samyak-pramāṇa-janitatvāt, iha śreyo-mārge | he kurunandana |

Skutkiem innych, przeciwnych konceptów, kołowrót wcieleń mocą głoszenia rozmaitych poglądów (śākhā-bheda) staje się nieskończony, bezkresny, nie do zatrzymania, co dzień wzrastający i nieprzemierzony. Natomiast mocą poglądu rozróżniającego (viveka-buddhi), który powstał za sprawą środków poznania właściwego, gdy niezliczona mnogość opinii została zatrzymana, również kołowrót wcieleń zatrzymuje się.

yāḥ punar itarā viparīta-buddhayaḥ, yāsāṃ śākhā-bheda-pracāra-vaśāt ananto ’pāro ’nuparataḥ saṃsāro nitya-pratato vistīrṇo bhavati, pramāṇa-janita-viveka-buddhi-nimitta-vaśāc ca uparatāsv ananta-bheda-buddhiṣu saṃsāro ’py uparamate |

Te myśli są rozproszone, które mają liczne rozgałęzienia, które [przychylają się do] mnogich opinii. Skutkiem rozmaitości poglądów myśli są bezkresne. Czyje? Niezdecydowanych – tych którzy pozbawieni są poglądu rozróżniającego, powstałego z właściwych środków poznania. Oto znaczenie.

tā buddhayo bahu-śākhāḥ bahvyaḥ śākhāḥ yāsāṃ tāḥ bahu-śākhāḥ, bahu-bhedā ity etat | pratiśākhā-bhedena hy anantā ca buddhayaḥ | keṣāṃ ? avyavasāyināṃ pramāṇa-janita-viveka-buddhi-rahitānām ity arthaḥ ||2.41||

 

Rāmānuja

kāmya-karma-viṣayāyā buddheḥ mokṣa-sādhana-bhūta-karma-viṣayāṃ buddhiṃ viśinaṣṭi—vyavasāyātmika iti | iha śāstrīye sarvasmin karmaṇi vyavasāyātmikā buddhir ekā | mumukṣuṇā anuṣṭheye karmaṇi buddhir vyavasāyātmikā buddhiḥ | vyavasāyo niścayaḥ, sā hi buddhiḥ ātma-yāthātmya-niścaya-pūrvikā | kāmya-karma-viṣayā tu buddhir avyavasāyātmikā | tatra hi kāmādhikāre dehād atiriktātmastitva-mātram apekṣitam, nātma-svarūpa-yāthātmya-niścayaḥ | svarūpa-yāthātmyāniścaye’pi svargādi-phalārthitva-tat-sādhanānuṣṭhāna-tat-phalānubhavānāṃ saṃbhavād avirodhāc ca | seyaṃ vyavasāyātmikā buddhir eka-phala-sādhana-viṣayatayaikā | ekasmai mokṣākhya-phalāya hi mumukṣoḥ sarvāṇi karmāṇi vidhīyante | ataḥ śāstrārthasya ekatvāt sarva-karma-viṣayā buddhir ekā eva | yathaika-phala-sādhanatayā āgneyādīnāṃ ṣaṇṇāṃ setikartavyatākānām eka-śāstrārthatayā tad-viṣayā buddhir ekā, tadvad ity arthaḥ |
avyavasāyināṃ tu svarga-putra-paśv-annādi-phala-sādhana-karmādhikṛtānāṃ buddhayaḥ phalānantyād anantāḥ | tatrāpi bahu-śākhāḥ | ekasmai phalāya codite’pi darśa-pūrṇamāsādau karmaṇi āyur aśāste suprajastvam āśāste ity ādy avagatāvāntara-phala-bhedena bahu-śākhātvaṃ ca vidyate | ato’vyavasāyināṃ buddhayo’nantā bahu-śākhāś ca |
etad uktaṃ bhavati—nityeṣu naimittikeṣu karmasu pradhāna-phalāni avāntara-phalāni ca yāni śrūyamāṇāni tāni sarvāṇi parityajya mokṣaika-phalatayā sarvāṇi karmāṇi eka-śāstrārthatayā anuṣṭheyāni | kāmyāni ca sva-varṇāśramocitāni tat-tat-phalāni parityajya mokṣa-phala-sādhanatayā nitya-naimittikair ekīkṛtya yathā-balam anuṣṭheyānīti

 

Śrīdhara

kuta ity apekṣāyām ubhayor vaiṣamyam āha vyavasāyātmiketi | iha īśvarārādhana-lakṣaṇe karma-yoge vyavasāyātmikā parameśvara-bhaktyaiva dhruvaṃ tariṣyāmīti niścayātmikā ekaiva ekaniṣṭhaiva buddhir bhavati | avyavasāyināṃ tu īśvarārādhana-bahirmukhānāṃ kāmināṃ kāmānām ānantyāt anantāḥ | tatrāpi hi karma-phala-guṇa-phalatvādi-prakāra-bhedād bahu-śākhāś ca buddhayo bhavanti | īśvarārādhanārthaṃ hi nityaṃ naimittikaṃ ca karma kiñcid aṅga-vaiguṇye 'pi na naśyati | yathā śaknuyāt tathā kuryād iti hi tad vidhīyate | na ca vaiguṇyam api | īśvaroddeśenaiva vaiguṇyopaśamāt | na tu tathā kāmyaṃ karma | ato mahad vaiṣamyam iti bhāvaḥ

 

Madhusūdana

etad-upapādanāya tam etam iti vākya-vihitānām ekārthatvam āha vyavasāyātmiketi | he kurunandaneha śreyo-mārge tam etam iti vākye vā vyavasāyātmikātma-tattva-niścayātmikā buddhir ekaiva caturṇām āśramāṇāṃ sādhyā vivakṣitā vedānuvacanena ity ādau tṛtīyā-vibhaktyā pratyekaṃ nirapekṣa-sādhanatva-bodhanāt | bhinnārthatve hi samuccayaḥ syāt | ekārthatve 'pi darśa-pūrṇamāsābhyām itivad dvandva-samāsena yad agnaye ca prajāpataye cetivac ca-śabdena na tathātra kiṃcit pramāṇam astīty arthaḥ | sāṅkhya-viṣayā yoga-viṣayā ca buddhir eka-phalatvād ekā vyavasāyātmikā sarva-viparīta-buddhīnāṃ bādhikā nirdoṣa-veda-vākya-samutthatvād itarās tv avyavasāyināṃ buddhayo bādhyā ity artha iti bhāṣya-kṛtaḥ | anye tu parameśvarārādhanenaiva saṃsāraṃ tariṣyāmīti niścayātmikaika-niṣṭhaiva buddhir iha karma-yoge bhavatīty artham āhuḥ | sarvathāpi tu jñāna-kāṇḍānusāreṇa svalpam apy asya dharmasya trāyate mahato bhayāt ity upapannam | karma-kāṇḍe punar bahu-śākhā aneka-bhedāḥ kāmānām aneka-bhedatvāt | anantāś ca karma-phala-guṇa-phalādi-prakāropaśākhā-bhedāt, buddhayo bhavanty avyavasāyināṃ tat-tat-phala-kāmānām | buddhīnām ānantya-prasiddhi-dyotanārtho hi-śabdaḥ | ataḥ kāmya-karmāpekṣayā mahad-vailakṣaṇya-śuddhy-artha-karmaṇām ity abhiprāyaḥ

 

Viśvanātha

kiṃ ca sarvābhyo 'pi buddhibhyo bhakti-yoga-viṣayiṇy eva buddhir uktṛṣṭety āha vyavasāyeti | iha bhakti-yoge vyavasāyātmikā buddhir ekaiva | mama śrīmad-gurūpadiṣṭaṃ bhagavat-kīrtana-smaraṇa-caraṇa-paricarṇādikam etad eva mama sādhanam etad eva mama sādhyam etad eva mama jīvātuḥ sādhana-sādhya-daśayos tyaktum aśakyam etad eva me kāmyam etad eva me kāryam etad anyan na me kāryaṃ nāpy abhilaṣaṇīyaṃ svapne 'pīty atra sukham astu duḥkhaṃ vāstu saṃsāro naśyatu vā na naśyatu | tatra mama kāpi na kṣatir ity evaṃ niścayātmikā buddhir akaitava-bhaktāv eva sambhavet | tad uktaṃ – tato bhajeta māṃ bhaktyā śraddhālur dṛḍha-niścayaḥ [BhP 11.20.28] iti |
tato 'nyatra naiva buddhir ekety āha bahv iti | bahavaḥ śākhā yāsāṃ tāḥ | tathā hi karma-yoge kāmānām ānantyād buddhayo 'nantāḥ | tathaiva jñāna-yoge prathamam antaḥkaraṇa-śuddhy-arthaṃ niṣkāma-karmaṇi buddhis tatas tasmin śuddhe sati karma-saṃnyāse buddhiḥ | tadā jñāne buddhiḥ | jñāna-vaiphalyābhāvārthaṃ bhaktau buddhiḥ jñānaṃ ca mayi saṃnyaset iti bhagavad-ukter jñāna-saṃnyāse ca bhaktau buddhir iti buddhayo 'nantāḥ | karma-jñāna-bhaktīnām avaśyānuṣṭheyatvāt tat-tac-chākhā apy anantāḥ

 

Baladeva

kāmya-karma-viṣayaka-buddhito niṣkāma-karma-viṣayaka-buddher vaiśiṣṭyam āha vyavasāyeti | he kurunandana iha vaidikeṣu sarveṣu karmasu vyavasāyātmikā bhagavad-arcana-rūpair niṣkāma-karmabhir viśuddha-citto viṣorṇādivat tad-antargatena jñānenātma-yāthātmyam aham anubhaviṣyāmīti niścaya-rūpā buddhir ekā ekav-viṣayatvāt | ekasmai tad-anubhavāya teṣāṃ vihitatvād iti yāvat | avyavasāyinām kāmya-karmānuṣṭhātṝṇāṃ tu buddhayo hy anantāḥ | paśv-anna-putra-svargādy-ananta-kāma-viṣayatvāt | tatrāpi bahu-śākhāḥ | eka-phalake 'pi darśa-paurṇamāsādāv āyuḥ suprajastādy-avāntarāneka-phalāśaṃsā-śravaṇāt | atra hi dehātiriktātma-jñāna-mātram apekṣate na tūktātma-yāthātmyaṃ tan niścaye kāmya-karmasu pravṛtter asambhavāt

 
 

Michalski

Tu jest tylko jedna myśl, — myśl, co przejawia się w postanowieniu, potomku Kurawów; myśli tych, którym brak postanowienia, mają wiele gałęzi i skończyć się nie mogą.

 

Olszewski

Ta nauka, synu Kuru, ma jeden tylko cel i dąży do niego stale; nauka niestała rozgałęzia się do nieskończoności.

 

Dynowska

Panuje tu Buddhi – Rozum rozpoznający, skupiony, jednolity w dążeniu, o radości Kuru; zaś myśli ludzi chwiejnych rozbiegają się i rozpraszają bez końca.

 

Sachse


Tylko tu, na tej drodze [pojawia się]
jedyne [właściwe] zrozumienie,
które pociąga za sobą decyzję,
o Radości Kaurawów,
podczas gdy mniemania niezdecydowanych
biegną w rozmaitych kierunkach, bez celu.

 

Kudelska


Świadomość jednolita do pewnego celu wiedzie,
Zaś dróg z celem się mijających, o radości rodu Kuru, jest wiele.

 

Rucińska

I jeden jest tutaj rozum, pewny, potomku Kurowy!
Rozliczne i różnorodne rozumy są u niepewnych!

 

Szuwalska

Wytrwali są skupieni, w jednym żyjąc celu,
A myśli niestanowczych zdążają ku wielu.

 

Byrski

Przekonanie w czyn przekute jest jedyne, Synu Kurów.
Pogmatwane, bez konkluzji przekonania są bezczynnych.

 
 

Both comments and pings are currently closed.