BhG 2.46

yāvān artha udapāne sarvataḥ saṃplutodake
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

udapāne (w studni) yāvān (jaka wielka) arthaḥ (korzyść) [siddhaḥ bhavati] (jest zaspokojony),
sarvataḥ (zewsząd) saṃplutodake (w zalewającej wodzie) tāvān (tak wielka) [arthaḥ siddhaḥ bhavati] (korzyść jest zaspokojony).
[tadvat] (podobnie) sarveṣu (we wszystkich) vedeṣu (w Wedach) [yāvān arthaḥ siddhaḥ bhavati] (jak wielka korzyść jest zaspokojony),
[tāvān arthaḥ] (tak wielka korzyść) vijānataḥ (rozumiejącego) brāhmaṇasya (bramina) [siddhaḥ bhavati] (jest zaspokojony).

 

tłumaczenie polskie

Ile korzyści [daje] studnia, tyle też zewsząd wespół płynąca woda.
[Podobnie ile korzyści dają] wszystkie Wedy, [tyle też osiąga] poznający bramin.

 

analiza gramatyczna

yāvān yāvat 1i.1 m.jak wielki, jak duży (korelatyw do: tāvat);
arthaḥ artha 1i.1 m.cel, zamiar, kwestia, korzyść, rzecz, użycie, obiekt, bogactwo, posiadłości (od: arth – pragnąć, chcieć zdobyć, prosić);
udapāne uda-pāna 7i.1 n.w studni, w stawie (od: uda – w złożeniach: woda = udaka; pāna – picie, napój, naczynie do picia);
sarvataḥ av. zewsząd, całkowicie, wszędzie, ze wszystkich stron (od: sarva – wszystko; ablativus nieodmienny zakończony na -tas);
saṃplutodake saṃpluta-udaka 7i.1 n.w wespół płynącej wodzie (od: sam-plu – zalewać, PP saṃpluta – zalany, wypełniony, płynący razem; udaka – woda);
tāvān tāvat 1i.1 m.tak wielki, tak duży;
sarveṣu sarva sn. 7i.3 m.we wszystkich;
vedeṣu veda 7i.3 m.w Wedach (vid – wiedzieć);
brāhmaṇasya brāhmaṇa 6i.1 m.bramina (od: bṛḥ – zwiększać, brahman – duch, Weda);
vijānataḥ vijānant (vi-jñā – rozumieć) PPr 6i.1 m.rozumiejącego;

 

warianty tekstu

udapāne → udak-pāne (w północnym lub płynącym w górę napoju);
vedeṣu → bhuteṣu (w istotach);
brāhmaṇasya → brāhmaṇyasya (stosownego dla bramina, pozycji bramina, zbioru brahmanów);

 
 

Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

Jeśli nie można oczekiwać owych licznych owoców rytualnych czynów przedstawionych we wszystkich oznajmieniach wedyjskich, to czy powinno się je praktykować dla [przyjemności] Boga (īśvara)? Posłuchaj:

sarveṣu vedokteṣu karmasu yāny uktāny anantāni phalāni tāni nāpekṣyante cet, kim arthaṃ tāni īśvarāyety anuṣṭhīyante ity ucyate | śṛṇu

Taka korzyść, jaka jest ze studni, kiedy zewsząd płyną wody;
taką też ma rozpoznający bramin ze wszystkich Wed.

yāvān artha udapāne sarvataḥ saṃplutodake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2.46||

Dając światowy przykład: Taka korzyść, czyli mierzalny zysk i zastosowanie, związane z kąpielą czy piciem, jaka jest ze studni, czyli z małego zbiornika wody np. studzienki czy stawu, taki też cały zysk jest w zewsząd płynącej wodzie, czyli zawiera się w jego zakresie. Oto znaczenie.

yathā loke kūpa-taḍāgādy-anekasmin udapāne paricchinnodake yāvān yāvat-parimāṇaḥ snāna-pānādir arthaḥ phalaṃ prayojanaṃ sa sarvo ’rthaḥ sarvataḥ saṃplutodake ’pi yo ’rthaḥ tāvān eva saṃpadyate, tatra antarbhavatīty arthaḥ |

Podobnie, jaka jest, czyli jaka wymierna korzyść jest osiągana, we wszystkich Wedach, czyli w proponowanych przez Wedy rytach skutkujących owocem czynu, taki też rezultat osiąga bramin, czyli wyrzeczeniec rozpoznający prawdę z absolutnego oglądu (paramārtha-tattva). Jaka korzyść, czyli owoc rozpoznania, jest w miejscu zewsząd zalanym wodą, taka też tu zawiera się w jego zakresie. Oto znaczenie.

evaṃ tāvān tāvat-parimāṇa eva saṃpadyate sarveṣu vedeṣu vedokteṣu karmasu yo ’rthaḥ yat karma-phalaṃ so ’rthaḥ brāhmaṇasya saṃnyāsinaḥ paramārtha-tattvaṃ vijānataḥ yo ’rthaḥ yat vijñāna-phalaṃ sarvataḥ saṃplutodaka-sthānīyaṃ tasmin tāvān eva saṃpadyate tatraivāntarbhavatīty arthaḥ |

A oto [słowa] objawienia:
Jak wszystkie słabsze rzuty kością przypadną temu,
Kto uzyskał kritę, rzut zwycięski,
Podobnie cokolwiek dobrego stworzenia czynią,
Wszystko do niego zmierza.
Kto to wie, co on zna…” (Chanḍ-up. 4.1.4, Kudelska: 173)

yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃcit prajāḥ sādhu kurvanti | yas tad veda yat sa veda (Chanḍ-up. 4.1.4) iti śruteḥ |

Podobnie będzie tu powiedziane:
cały czyn bez reszty [w wiedzy jest zawarty]” (BhG 4.33).

sarvaṃ karmākhilam (BhG 4.33) iti ca vakṣyati |

Dlatego, zanim zyska się kompetencje do stałości w wiedzy (jñāna-niṣṭhā), ci, którzy przypisani są działaniom powinni wypełniać czyny, choć spełniają one cele niczym studzienka czy staw.

tasmāt prāk jñāna-niṣṭhādhikāra-prāpteḥ karmaṇy adhikṛtena kūpa-taḍāgādy-artha-sthānīyam api karma kartavyam ||2.46||

 

Rāmānuja

na ca vedoditaṃ sarvaṃ sarvasyopādeyam | yathā sarvārtha-parikalpite sarvataḥ saṃplutodake udapāne pipāsor yāvān arthaḥ yāvad eva prayojanaṃ pānīyam tāvad eva tenopādīyate, na sarvam | evam sarveṣu vedeṣu brāhmaṇasya vijānataḥ vaidikasya mumukṣor yad eva mokṣa-sādhanaṃ tad evopādeyam, nānyat

 

Śrīdhara

nanu vedokta-nānā-phala-tyāgena niṣāmatayeśvarārādhana-viṣayā vyavasāyātmikā buddhiḥ kubuddhir evety āśaḍkyāha yāvān iti | udakaṃ pīyate yasmiṃs tad udapānaṃ vāpī-kūpa-taḍāg-ādi | tasmin svalpodaka ekatra kṛtsnārthasyāsambhavāt tatra tatra paribhramaṇena vibhāgaśo yāvān snāna-pānādir arthaḥ prayojanaṃ bhavati tāvān sarvo 'py arthaḥ sarvataḥ saṃplutodake mahā-hrade ekatraiva yathā bhavati | evaṃ yāvān sarveṣu vedeṣu tat-tat-karma-phala-rūpo 'rthas tāvān sarvo 'pi vijānato vyavasāyātmikā-buddhi-yuktasya brāhmaṇasya brahma-niṣṭhasya bhavaty eva | brahmānande kṣudānandānām antarbhāvāt | etasyaivānandasyānyāni bhūtāni mātrām upajīvanti iti śruteḥ | tasmād iyam eva subuddhir ity arthaḥ

 

Madhusūdana

na caivaṃ śaṅkanīyaṃ sarva-kāmanā-parityāgena karma kurvann ahaṃ tais taiḥ karma-janitair ānandair vañcitaḥ syām iti | yasmāt yāvān iti | udapāne kṣudra-jalāśaye | jātāv eka-vacanam | yāvān artho yāvat-snāna-pānādi-prayojanaṃ bhavati sarvataḥ saṃplutodake mahati jalāśaye tāvān artho bhavaty eva | yathā hi parvata-nirjharāḥ sarvataḥ sravantaḥ kvacid upatyakāyām ekatra milanti tatra pratyekaṃ jāyamānam udaka-prayojanaṃ samudite sutarāṃ bhavati sarveṣāṃ nirjharāṇām ekatraiva kāsāre 'ntarbhāvāt | evaṃ sarveṣu vedeṣu vedokteṣu kāmya-karmasu yāvān artho hairaṇyagarbhānanda-paryantas tāvān vijānato brahma-tattvaṃ sākṣāt-kṛtavato brāhmaṇasya brahma-bubhūṣor bhavaty eva | kṣudānandānām brahmānandāṃśatvāt tatra kṣudrānandānām antarbhāvāt | etasyaivānandasyānyāni bhūtāni mātrām upajīvanti iti śruteḥ | ekasyāpy ānandasyāvidyā-kalpita-tat-tad-upādhi-paricchedam ādāyāṃśāṃśivad vyapadeśa ākāśasyeva ghaṭādy-avaccheda-kalpanayā |
tathā ca niṣkāma-karmabhiḥ śuddhāntaḥ-karaṇasya tavātma-jñānodaye para-brahmānanda-prāptiḥ syāt tathaiva ca sarvānanda-prāptau na kṣudrānanda-prāpti-nibandhana-vaiyagryāvakāśaḥ | ataḥ paramānanda-prāpakāya tattva-jñānāya niṣkāma-karmāṇi kurv ity abhiprāyaḥ | atra yathā tathā bhavatīti-pada-trayādhyāhāro yāvāṃs tāvān iti pada-dvayānuṣaṅgaś ca dārṣṭāntike draṣṭavyaḥ

 

Viśvanātha

hanta kiṃ vaktavyaṃ niṣkāmasya nirguṇasya bhaktiyogasya māhātmyaṃ yasyaivārambhaṇa-mātre 'pi nāśa-pratyavāyau na staḥ | svalpa-mātreṇāpi kṛtārthatety ekādaśe 'py uddhavāyāpi vakṣyate –
na hy aṅgopakrame dhvaṃso
mad-dharmasyoddhavāṇv api |
mayā vyavasitaḥ samyaṅ
nirguṇatvād anāśiṣaḥ || iti | [BhP 11.29.20]
kintu sa-kāmo bhakti-yogo 'pi vyavasāyātmika-buddhi-śabdenocyate | iti dṛṣṭāntena sādhayati yāvān iti | udapāna iti jātyaika-vacanam udapāneṣu kūpeṣu | yāvān artha iti kaścit kūpaḥ śauca-karmārthakaḥ, kaścid dānta-dhāvanārthakaḥ, kaścid vastra-dhāvanādy-arthakaḥ, kaścit keśādi-mārjanārthakaḥ, kaścit snānārthakaḥ, kaścit pānārthaka ity evaṃ sarvataḥ sarveṣudapāneṣu yāvān artho yāvanti prayojanānīty arthaḥ tasmin ekasminn eva śaucādi-karma-siddheḥ | kiṃ ca, tat-tat-kūpeṣu pṛthak pṛthak paribhramaṇa-śrameṇa, sarovare tu taṃ vinaiva | tathā kūpeṣu virasa-jalena sarovare tu surama-jalenaivety api viśeṣo draṣṭavyaḥ | evaṃ sarveṣu vedeṣu tat-tad-devatārādhanena yāvanto 'rthās tāvanta ekasya bhagavad-ārādhanena vijānato vijñasya brāhmaṇasyeti brahma vedaṃ bettīti brahmaṇas tasya vijānato vedajñatve 'pi veda-tātparyaṃ bhaktiṃ viśeṣato jānataḥ | yathā dvitīya-skandhe –
brahma-varcasa-kāmas tu yajeta brahmaṇaḥ patim |
indram indriya-kāmas tu prajā-kāmaḥ prajāpatim || [BhP 2.3.2]
daivīṃ māyāṃ tu śrī-kāmaḥ ity ādy-uktyā,
akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ |
tīvreṇa bhakti-yogena yajeta puruṣaṃ param || [BhP 2.3.10]
iti meghādy-amiśrasya saura-kiraṇasya tīvratvam iva bhaktiyogasya jñāna-karmādy-amiśratvaṃ tīvratvaṃ jñeyam | atra bahubhyo bahu-kāma-siddhir iti sarvathā bahu-buddhitvam eva | ekasmād bhagavata eva sarva-kāma-siddhir ity aṃśenaika-buddhitvād eka-buddhitvam eva viṣaya-sādguṇyāj jñeyam

 

Baladeva

mami sarvān vedān adhīyānasya bahu-kāla-vyayād bahu-vikṣepa-sambhavāc ca kathaṃ tad-buddher abhudayas tatrāha yāvān iti | sarvataḥ samplutodaketi | vistīrṇe udapāne jalāśaye snānādy-arthino yāvān snāna-pānādir arthaḥ prayojanaṃ tāvān eva sa tena tasmāt sampadyate | evaṃ sarveṣu sopaniṣatsu vedeṣu brāhmaṇasya vedādhyāyino vijānata ātma-yāthātmya-jñānaṃ labdhu-kāmasya yāvān taj-jñāna-siddhi-lakṣaṇo 'rthaḥ syāt tāvān eva tena tebhyaḥ sampādyate ity arthaḥ | tathā ca sva-śākhayaiva sopaniṣadācireṇaiva tat siddhau tad buddhir abhudiyād eveti | iha dārṣṭāntike 'pi yāvāṃs tāvān iti pada-dvayam anuṣañjanīyam

 
 

Michalski

Ile pożytku przynosi mała cysterna, gdy ze wszystkich stron płyną wody, tyleż pożytku osiągnie mądry brahman ze wszystkich Wed.

 

Olszewski

Ile użytku znajdziesz w cysternie, z której woda spływa na wszystkie strony — tyle różnych użytków bramin znajduje w Webach.

 

Dynowska

Wszystkie Wedy takiż mają pożytek dla tego, kto ujrzał Brahmana, jak miałoby jezioro tam, gdzie kraj wodą zalany.

 

Sachse


Dla światłego znawcy brahmana
wedy mają taką wartość,
jaką wartość ma studnia wykopana tam,
gdzie z wszystkich stron płyną strumienie wody.

 

Kudelska


Dla tego, który prawdę o brahmanie poznał,
Wszystkie Wedy są niczym źródło w kraju o wodach obfitych.

 

Rucińska

Cóż znaczy maleńka studnia w miejscu zalanym w krąg wodą!
Na cóż przydadzą się Wedy światłemu znawcy Brahmana!

 

Szuwalska

Wedy są niczym woda, gdy jest jej dostatek,
Dla osoby, co Światłość najwyższą poznała.

 

Byrski

Jaki sens jest w wodopoju, kiedy wszędy woda pluszcze,
Taki jest we wszystkich Wedach, dla bramina z rozpoznaniem.

 
 

Both comments and pings are currently closed.