BhG 2.56

duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ
vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

duḥkheṣu (w cierpieniach) anudvigna-manāḥ (mający nieporuszony umysł) [san] (będący),
sukheṣu [ca] (a w radościach) vigata-spṛhaḥ (pozbawiony pragnień) [san] (będący).
vīta-rāga-bhaya-krodhaḥ (bez namiętności, strachu i złości) muniḥ (mędrzec) sthita-dhīḥ (posiadającym stałą myśl) ucyate (jest nazywany).

 

analiza gramatyczna

duḥkheṣu duḥ-kha 7i.3 n.w bólach, w cierpieniach (od: dur / dus – prefiks: trudny, zły, twardy; kha – zagłębienie, otwór, piasta; złe zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się z oporem;
lub od: duḥ-sthā; przeciwieństwo do: sukha);
anudvigna-manāḥ an-ud-vigna-manas 1i.1 m.; BV: yasya mana udvigno nāsti saḥten, którego umysł nie jest poruszony (od: ud-vij – być poruszonym, rozpaczać, drżeć, bać się PP udvigna – drżący, przerażony, rozpaczający, zaniepokojony; man – myśleć, manas – umysł);
sukheṣu su-kha 7i.3 n.w radościach, w szczęściach (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha);
vigata-spṛhaḥ vigata-spṛha 1i.1 m.; BV: yasya spṛhā vigatāsti saḥten, którego pragnienia odeszły (od: vi-gam – odchodzić, PP vigata – odeszły; spṛh – tęsknić, pragnąć, spṛhā – pragnienia, tęsknoty);
vīta-rāga-bhaya-krodhaḥ vīta-rāga-bhaya-krodha 1i.1 m.; DV/BV: yasya rāgaś ca bhayaṃ ca krodhaś ca vitāḥ santi saḥten, którego namiętności, strach i złość odeszły (od: vi-i – odchodzić, PP vīta – odeszły; rañj – być pokolorowanym, podnieconym, zachwyconym, rāga – kolor, namiętności, podniecenie, miłość, piękno; bhī – straszyć, bhaya – strach; krudh – gniewać się, krodha – złość, gniew);
sthita-dhīḥ sthita-dhī 1i.1 m.; BV: yasya dhīḥ sthitāsti saḥten, którego myśl jest stała (od: sthā – stać, PP sthita – stojący, ustalony, stały; dhī – myśleć rozważać; dhī – myśl, rozum);
muniḥ muni 1i.1 m.mędrzec, święty, wieszcz (od: man – myśleć, wyobrażać sobie);
ucyate vac (mówić) Praes. pass. 1c.1jest nazywany;

 

warianty tekstu

sthitadhīr → sthiradhīr (ten, kogo myśl jest stabilna);

 
 

Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

Co więcej:

kiṃ ca
W cierpieniu jego umysł niewzruszony, w szczęściu lgnięcia wyzbyty,
bez namiętności, strachu i złości – oto mędrzec o niewzruszonym rozumie.
duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ |
vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate ||2.56||

Kto w cierpieniu, gdy przytrafiają mu się nieszczęścia, jak te płynące z ciała i umysłu (ādhyātmika)[1], pozostaje niewzruszony; kogo umysł nie jest zaniepokojony napotkanym nieszczęściem, ten ma niewzruszony umysł.

duḥkheṣv ādhyātmikādiṣu prāpteṣu na udvignaṃ na prakṣubhitaṃ duḥkha-prāptau mano yasya so’yam anudvigna-manāḥ |

Podobnie ten, kto w spotykającym go szczęściu jest wyzbyty lgnięcia, czyli chciwości – [jego namiętność] nie wzrasta wraz z rozkoszami w odróżnieniu od ognia, który zyska opał – ten jest lgnięcia wyzbyty.

tathā sukheṣu prāpteṣu vigatā spṛhā tṛṣṇā yasya, na agnir iva indhanādy-ādhāne sukhāny anu vivardhate sa vigata-spṛhaḥ |

Bez namiętności, strachu i złości – kto wyzbył się zarówno namiętności, jak i strachu oraz złości. On zwany jest mędrcem, czyli wyrzeczeńcem (saṃnyāsin), o niewzruszonym rozumie – stałym rozpoznaniu.

vīta-rāga-bhaya-krodhaḥ rāga ca bhayaṃ ca krodha ca vītā vigatā yasmāt sa vīta-rāga-bhaya-krodhaḥ | sthita-dhīḥ sthita-prajño muniḥ saṃnyāsī tadā ucyate ||2.56||


[1] Trzy kategorie cierpienia (kleśa):
ādhyātmika – wynikłe z chorób ciała i natury umysłu
ādhibhautika – pochodzące od innych istot
ādhidaivika – zrządzenia opatrzności, klęski żywiołowe.

 

Rāmānuja

anantaraṃ jñāna-niṣṭhasya tato’rvācīnā adūra-viprakṛṣṭāvasthocyate | priya-viśleṣādi duḥkha-nimitteṣu upasthiteṣu anudvigna-manāḥ na duḥkhī bhavati, sukheṣu vigata-spṛhaḥ priyeṣu sannihiteṣu api niḥspṛhaḥ vīta-rāga-bhaya-krodho’nāgateṣu spṛhā ragas tad-rahitaḥ | priya-viśleṣāpriyāgamana-hetu-darśana-nimittaṃ duḥkhaṃ bhayam, tad-rahitaḥ | priya-viśleṣāpriyāgamana-hetu-bhūta-cetanāntargo duḥkha-hetuḥ svamano-vikāraḥ krodhaḥ, tad-rahitaḥ | evaṃ-bhūto munir ātma-manana-śīlaḥ sthita-dhīr ity ucyate

 

Śrīdhara

kiṃ ca duḥkheṣv iti | duḥkheṣu prāpteṣv api anudvignam akṣubhitaṃ mano yasya saḥ | sukheṣu vigatā spṛhā yasya saḥ | tatra hetuḥ – vītā apagatā rāga-bhaya-krodhā yasmāt | tatra rāgaḥ prītiḥ | sa muniḥ sthita-dhīr ucyate

 

Madhusūdana

idānīṃ vyutthitasya sthita-prajñasya bhāṣaṇopaveśana-gamanāni mūḍha-jana-vilakṣaṇāni vyākhyeyāni | tatra kiṃ prabhāṣetety asyottaram āha duḥkheṣv iti dvyābhyām | duḥkhāni trividhāni śoka-moha-jvara-śiro-rogādi-nimittāny ādhyātmikāni vyāghra-sarpādi-prayuktāny ādhibhautikāni ativātātivṛṣṭy-ādi-hetukāny ādhidaivikāni teṣu duḥkheṣu rajaḥ-pariṇāma-santāpātmaka-citta-vṛtti-viśeṣeṣu prārabdha-pāpa-karma-prāpiteṣu nodvignaṃ duḥkha-parihārākṣamatayā vyākulaṃ na bhavati mano yasya so 'nudvigna-manāḥ | avivekino hi duḥkha-prāptau satyām aho pāpo 'haṃ dhiṅ māṃ durātmānam etādṛśa-duḥkha-bhāginaṃ ko me duḥkham īdṛśaṃ nirākuryād ity anutāpātmako bhrānti-rūpas tāmasaś citta-vṛtti-viśeṣa udvegākhyo jāyate | yady ayaṃ pāpānuṣṭhāna-samaye syāt tadā tat-pravṛtti-pratibandhakatvena saphalaḥ syāt | bhoga-kāle tu bhavan kāraṇe sati kāryasyocchettum aśakyatvān niṣprayojano duḥkha-kāraṇe saty api kim iti mama duḥkhaṃ jāyate iti avivekaja-bhrama-rūpatvān na vivekinaḥ sthita-prajñasya sambhavati | duḥkha-mātraṃ hi prārabdha-karmaṇā prāpyate na tu tad-uttara-kālīno bhramo 'pi |
nanu duḥkhāntara-kāraṇatvāt so 'pi prārabdha-karmāntareṇa prāpyatām iti cet, na | sthita-prajñasya bhramopādānājñāna-nāśena bhramāsambhavaāt taj-janya-duḥkha-prāpaka-prārabdhābhāvāt | yathā-kathaṃcid deha-yātrā-mātra-nirvāhaka-prārabdha-karma-phalasya bhramābhāve 'pi bādhitānuvṛttyopapatter iti vistareṇāgre vakṣyate |
tathā sukheṣu sattva-pariṇāma-rūpa-prītyātmaka-citta-vṛtti-viśeṣeṣu trividheṣu prārabdha-puṇya-karma-prāpiteṣu vigata-spṛha āgāmi-taj-jātīya-sukha-spṛhā-rahitaḥ | spṛhā hi nāma sukhānubhava-kāle taj-jātīya-sukhasya kāraṇaṃ dharmam ananuṣṭhāya vṛthaiva tad-ākāṅkṣā-rūpā tāmasī citta-vṛttir bhrāntir eva | sā cāvivekina eva jāyate | na hi kāraṇābhāve kāryaṃ bhavitum arhati | ato yathā sati kāraṇe kāryaṃ mā bhūd iti vṛthākāṅkṣā-rūpa udvego vivekino na sambhavati tathaivāsati kāraṇe kāryaṃ bhūyād iti vṛthākāṅkṣā-rūpā tṛṣṇātmikā spṛhāpi nopapadyate prārabdha-karmaṇaḥ sukha-mātra-prāpakatvāt |
harṣātmikā vā citta-vṛttiḥ spṛhā-śabdenoktā | sāpi bhrāntir eva | aho dhanyo 'haṃ yasya mamedṛśaṃ sukham upasthitaṃ ko vā mayā tulas tribhuvane kena vopāyena mamedṛśaṃ sukhaṃ na vicchidyetety evam ātmikotphullatā-rūpā tāmasī citta-vṛttiḥ | ataevoktaṃ bhāṣye – nāgnir ivendhanādy-ādhāne yaḥ sukhāny anuvivardhate sa vigata-spṛhaḥ iti | vakṣyati ca — na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam [Gītā 5.20] iti | sāpi na vivekinaḥ sambhavati bhrāntitvāt |
tathā vīta-rāga-bhaya-krodhaḥ | rāgaḥ śobhanādhyāsa-nibandhano viṣayeṣu rañjanātmakaś citta-vṛtti-viśeṣo 'tyantābhiniveśa-rūpaḥ | rāga-viṣayasya nāśake samupasthite tan-nivāraṇāsāmarthyam ātmano manyamānasya dainyātmakaś citta-vṛtti-viśeṣo bhayam | evaṃ rāga-viṣaya-vināśake samupasthite tan-nivāraṇa-sāmarthyam ātmano manyamānasyābhijvalanātmakaś citta-vṛtti-viśeṣaḥ krodhaḥ | te sarve viparyaya-rūpatvād vigatā yasmāt sa tathā | etādṛśo munir manana-śīlaḥ saṃnyāsī sthita-prajña ucyate | evaṃ-lakṣaṇaḥ sthita-dhīḥ svānubhava-prakaṭanena śiṣya-śikṣārtham anudvega-nispṛhatvādi-vācaḥ prabhāṣeta ity anvaya uktaḥ | evaṃ cānyo 'pi mumukṣur duḥkhe nodvijet sukhe na prahṛṣyet, rāga-bhaya-krodha-rahitaś ca bhaved ity abhiprāyaḥ

 

Viśvanātha

kiṃ prabhāṣetety asya uttaram āha duḥkheṣu kṣut-pipāsa-jvara-śiro-rogādiṣv ādhyātmikeṣu sarpa-vyāghrādy-utthiteṣv anudvigna-manāḥ prārabdhaṃ duḥkham idaṃ mayāvaśyaṃ bhoktavyam iti svagataṃ kenacit pṛṣṭaḥ san spaṣṭaṃ ca bruvan | na duḥkheṣūdvijata ity arthaḥ | tasya tādṛśa-mukha-vikriyābhāva evānudvega-liṅgaṃ sudhiyā gamyam | kṛtrimānudvega-liṅgavāṃs tu kapaṭī | sudhiyā paricito bhraṣṭa evocyata iti bhāvaḥ | evaṃ sukheṣv apy upasthiteṣu vigata-spṛha iti prārabdham idam avaśya-bhogyam iti svagataṃ spaṣṭaṃ ca bruvāṇasya tasya sukha-spṛhā-rāhitya-liṅgaṃ sudhiyā gamyam eveti bhāvaḥ | tat-tal-liṅgam eva spaṣṭīkṛtya darśayati vīto vigato rāgo 'nurāgaḥ sukheṣu bandhu-janeṣu yasya saḥ | yathaivādi-bharatasya devyāḥ pārśvaṃ prāpitasya svaccheda-cikīrṣor vṛṣala-rājān na bhayam | nāpi tatra krodho 'bhūd iti

 

Baladeva

atha vyutthitaḥ sthita-prajñaḥ kiṃ bhāṣetety asyottaram āha duḥkheṣv iti dvyābhyām | trividheṣv adhyātmikādiṣu duḥkheṣu samutthiteṣu satsv anudvigna-manāḥ prārabdha-phalāny amūni mayāvaśyaṃ bhoktavyānīti kenacit pṛṣṭaḥ svagataṃ vā bruvan tebhyo nodvijata ity arthaḥ | sukheṣu cottamāhāra-satkārādinā samupasthiteṣu vigata-spṛhas tṛṣṇā-śūnyaḥ prārabdhākṛṣṭāny amūni mayāvaśya-bhoktavyānīti kenacit pṛṣṭaṃ svagataṃ vā bruvan tair upasthitaḥ prahṛṣṭa-mukho na bhavatīty arthaḥ | vīteti – vīta-rāgaḥ kamanīyeṣu prīti-śūnyaḥ | vīta-bhayaḥ viṣayāpahartṛṣu prāpteṣu durlabhasya mamaitāni dharmyair bhavadbhir hriyanta iti dainya-śūnyaḥ | vīta-krodhaḥ teṣv eva prabalasya mamaitāni tucchair bhavadbhiḥ katham apahartavyānīti krodha-śūnyaś ca | evaṃvidho munir ātma-manana-śīlaḥ sthita-prajña ity arthaḥ | itthaṃ svānubhavaṃ parān prati svagataṃ vā vadan naudvego nispṛhatādi-vacaḥ prabhāṣate ity uttaram

 
 

Michalski

Czyje serce nie drży w cierpieniu, kto w szczęściu jest wolny od żądz, wolny od namiętności, strachu i gniewu, tego zwą człowiekiem mocnego ducha, zwą go odbieżcą.

 

Olszewski

Kiedy jest niezachwiany w przeciwnościach losu, wolny od radości w powodzeniach, kiedy wygnał z siebie miłość, bojaźń, gniew, wtedy nazywa się samotnikiem, mocnym w mądrości.

 

Dynowska

Kto jest równie spokojny wśród nieszczęść jak i radości, wolny od tęsknot, lęków i gniewu, ten jest zwany mędrcem o niewzruszonej myśli.

 

Sachse


[O człowieku, którego] umysł nie drży w nieszczęściu,
a w szczęściu wolny jest od pożądliwości,
który wyzbył się namiętności, strachu i gniewu,
mówi się, że jest mędrcem
o ustalonej [w prawdzie] myśli.

 

Kudelska


Ten, kto nieszczęść się nie lęka, rozkoszy nie pragnie, wolny od emocji, strachu, gniewu,
Tego nazywają mędrcem o niewzruszonej myśli.

 

Rucińska

Nieporuszony w cierpieniu i w szczęściu nie upojony,
Bez żądzy, strachu, bez gniewu – to mędrzec o stałej myśli!

 

Szuwalska

Kto ze spokojem znosi wszelakie cierpienia,
Nie unosi się szczęściem, nie porywa złością
Ani nie drży ze strachu, wolny od przywiązań,
Ten odznacza się stałą, głęboką mądrością.

 

Byrski

Czyje serce nie drży w smutkach i w radościach nie gustuje,
Kogo bojaźń, gniew i pasja opuściły, o tym milczku
Powiadają, że on myśl ma ustaloną.

 

Babkiewicz

Gdy w nieszczęściu nie rozpacza
i nie dąży on do szczęścia,
nie ma gniewu, strachu, pasji,
mędrcem jest stabilnym w myśli.

 
 

Both comments and pings are currently closed.