BhG 18.61

īśvaraḥ sarva-bhūtānāṃ hṛd-deśe rjuna tiṣṭhati
bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he arjuna (Ardźuno),  
īśvaraḥ (władca) sarva-bhūtānām (wszystkich istot) hṛd-deśe (w miejscu serca) tiṣṭhati (przebywa).
[sa] (on) māyayā (magią) yantrārūḍhāni [iva] (które wstąpiły jakby na maszynę) sarva-bhūtāni (wszystkie istoty) bhrāmayan  [san] (jest poruszający).
 

tłumaczenie polskie


Ardźuno, władca przebywa w sercach wszystkich bytów
[i] porusza magią wszystkie istoty, które wstąpiły w maszynę [ciała].
 

analiza gramatyczna

īśvaraḥ īśvara 1i.1 m. władca (od: īś – posiadać, władać, īśa – pan, władca);
sarva-bhūtānām sarva-bhūta 6i.3 m. ; sarvāṇāṃ bhūtānām itiwszystkich istot (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
hṛd-deśe hṛd-deśa 7i.1 n. ; TP : hṛdo deśa itiw miejscu serca (od: hṛt – serce; diś – pokazywać, deśa – miejsce);
arjuna arjuna 8i.1 m. biały, jasny;
tiṣṭhati sthā (stać) Praes. P 1c.1 stoi, pozostaje;
bhrāmayan bhrāmayant (bhram – włóczyć się) PPr caus. 1i.1 m. sprawiający wędrowanie;
sarva-bhūtāni sarva-bhūta 2i.3 n. ; KD : sarvāṇi bhūtānītiwszystkie istoty (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
yantrārūḍhāni yantra-ārūḍha 2i.3 n. ; TP : yantram āruḍhānītite, które wstąpiły na maszynę (od: yantr – powściągać, ograniczać, wiązać, yantra  – instrument, maszyna, amulet, magiczny diagram; ā-ruh – wstępować, PP ārūḍha – który się wspiął);
māyayā māyā 3i.1 f. przez magię, przez iluzję, przez ułudę, przez nadnaturalną moc;

 

warianty tekstu


hṛd-deśe → hṛdy eṣa / hṛdaye (on w sercu / w sercu);
rjuna tiṣṭhati → vasate ‘rjuna (mieszka, Ardźuno);
yantrārūḍhāniyantrārūḍheva (niczym wspięte na maszynę);
māyayā → mānava (ludzie);
 
 



Śāṃkara


yasmāt—
īśvaraḥ īśana-śīlo nārāyaṇaḥ sarva-bhūtānāṃ sarva-prāṇināṃ hṛd-deśe hṛdaya-deśe’rjuna śuklāntarātma-svabhāvo viśuddhāntaḥ-karaṇaḥ | ahaś ca kṛṣṇam ahar arjunaṃ ca [rādhāk 4.5.10.1] iti darśanāt | tiṣṭhati sthitiṃ labhate | teṣu sa kathaṃ tiṣṭhati ? ity āha—bhrāmayan bhramaṇaṃ kārayan sarva-bhūtāni yantrārūḍhāni yantrāṇy ārūḍhāny adhiṣṭhitānīva itīva-śabdo’tra draṣṭavyaḥ | yathā dāru-kṛta-puruṣādīni yantrārūḍhāni | māyayā cchadmanā bhrāmayan tiṣṭhatīti sambandhaḥ
 

Rāmānuja


sarvaṃ hi bhūtajātaṃ sarveśvareṇa mayā pūrvakarmānuguṇyena prakṛtyanuvartane niyamitam; tac chṛṇu /
īśvaraḥ sarvaniyamanaśīlo vāsudevaḥ sarvabhūtānāṃ hṛddeśe sakalapravṛttimūlajñānodayapradeśe tiṣṭhati / kathaṃ kiṃ kurvaṃs tiṣṭhati ? yantrārūḍhāni sarvabhūtāni māyayā bhrāmayan / svenaiva nirmitaṃ dehendriyāvasthaṃ prakṛtyākhyaṃ yantram ārūḍhāni sarvabhūtāni svakīyayā sattvādiguṇamayyā māyayā guṇānuguṇaṃ pravartayaṃs tiṣṭhatītyarthaḥ / pūrvam apy etad uktam, „sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca” iti; „mattas sarvaṃ pravartate” iti ca / „ya ātmani tiṣṭhan” ityādikā śrutiś ca
 

Śrīdhara


tad evaṃ śloka-dvayena sāṅkhyādi-mate prakṛti-pāratantryaṃ svabhāva-pāratantryaṃ coktam | idānīṃ svamatam āha īśvara iti dvābhyām | sarva-bhūtānāṃ hṛn-madhye īśvaro 'ntaryāmī tiṣṭhati | kiṃ kurvan, sarvāṇi bhūtāni māyayā nija-śaktyā bhrāmayaṃs tat-tat-karmasu pravartayan, yathā dāru-yantram ārūḍhāni kṛtrimāni bhūtāni sūtradhāro loke bhrāmayati tadvad ity arthaḥ | yad vā yantrāṇi śarīrāṇi ārūḍhāni bhūtāni dehābhimānino jīvān bhramayann ity arthaḥ | tathā ca śvetāśvatārāṇāṃ mantraḥ —
eko devaḥ sarvabhūteṣu gūḍhaḥ
sarvavyāpī sarvabhūtāntarātmā |
karmādhyakṣaḥ sarvabhūtādhivāsaḥ
sākṣī cetā kevalo nirguṇaś ca || iti || (ŚvetU 6.11)

antaryāmi-brāhmaṇaṃ ca — ya ātmani tiṣṭhan ātmānam antaro yamayati yam ātmā na veda yasya ātmā śarīram eva te ātmāntaryāmy amṛtaḥ || ity ādi

 

Viśvanātha


śloka-dvayena svabhāva-vādināṃ matam uktvā sva-matam āha īśvaro nārāyaṇaḥ sarvāntaryāmī | yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro, yaṃ pṛthivī na veda, yasya pṛthivī śarīraṃ, yaḥ pṛthivīm antaro yamayati (BAU 3.6.3) iti |
yac ca kiñcij jagaty asmin
dṛśyate śrūyate 'pi vā |
antar-bahiś ca tat sarvaṃ
vyāpya nārāyaṇaḥ sthitaḥ || (Mahānārāyaṇa Upaniṣad 13.5)
ity ādi śruti-pratipādita īśvaro 'ntaryāmī hṛdi tiṣṭhati | kiṃ kurvan? sarvāṇi
bhūtāni māyayā nija-śaktyā bhrāmayan bhramayan tat-tat-karmāṇi pravartayan, yathā sūtra-sañcārādi-yantram ārūḍhāni kṛtrimāṇi pāñcālikā-rūpāṇi sarva-bhūtāni māyā vibhramayati tadvad ity arthaḥ | yad vā yantrārūḍhāni śarīrārūḍhān sarva-jīvān ity arthaḥ
 

Baladeva


vijñātṛtvābhimānam ivālakṣyārjunam atyājyatvād vidhānterṇopadiśati īśvara iti dvābhyām | he arjuna tvaṃ cet svaṃ vijṇaṃ manyase, tarhy antaryāmi-brāhmaṇāt tvayā jñāto ya īśvaraḥ sarva-bhūtānāṃ brahmādi-sthāvarāntānāṃ hṛddeśe tiṣṭhati māyayā sva-śaktyā tāni bhrāmayan san | sarva-bhūtāni viśinaṣṭi yantreti | yat karmānuguṇaṃ māyā-nirmitaṃ dehendriya-prāṇa-lakṣaṇaṃ yantraṃ tad-ārūḍhāni | rūpakeṇopamātra vyajyate – yathā sūtra-dhāro dāru-yantrārūḍhāni kṛtrimāṇi bhūtāni bhrāmayati tadvat
 
 



Michalski


Bóg, Ardżuno, mieszka w sercach wszystkich istot i swą cudowną siłą porusza te istoty, jak gdyby były mechaniczne.
 

Olszewski


W sercu wszystkich żyjących, Ardżuno, przebywa pan, który je wprawia w ruch magią swoją, jakoby za pomocą ukrytego mechanizmu.
 

Dynowska


Pan w sercu każdej przebywa istoty, Ardżuno i mocą Swej nieuchwytnej Potęgi – Maji – wszystkie twory do nieustannych zniewala obrotów, jakoby na wielkim kołowrocie garncarza.
 

Sachse


W sercu każdego stworzenia
mieszka władca, Ardżuno,
wprawiający w ruch wszystkie stworzenia
wplecione — dzięki iluzji — w kołowrót [świata].
 

Kudelska


Władca świata, Ardżuno, przebywa w sercu każdego stworzenia, on mocą swej potęgi powoduje ich ruch,
Tak jakby były osadzone na wprawionej w ruch maszynie.
 

Rucińska


Pan mieszka w krainie serca każdej istoty, Ardżuno,
Każąc przez złudę się kręcić stworzeniom w tym kołowrocie.
 

Szuwalska


Pan w sercach wszystkich istot przebywa, Ardżuno,
I dzięki mocy swojej panuje nad nimi,
Sterując tak, jak gdyby mechaniczne były.
 
 

Both comments and pings are currently closed.