BhG 17.27

yajñe tapasi dāne ca sthitiḥ sad iti cocyate
karma caiva tad-arthīyaṃ sad ity evābhidhīyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yajñe (w ofierze) tapasi (w ascezie) dāne ca (i w darze) [] sthitiḥ (który stan) [asti] (jest)
[] sat iti (ten SAT) ucyate (jest nazywany)
tad-arthīyam ca (przeznaczony dla niego) karma (i czyn) sat iti eva (zaiste SAT) abhidhīyate (jest zwane).
 

tłumaczenie polskie


Który stan [obecny jest] w ofierze, ascezie i darowiźnie, ten zwany jest SAT.
Zaiste przeznaczone dla niego czyny noszą miano SAT.
 

analiza gramatyczna

yajñe yajña 7i.1 m. w ofierze, w czczeniu (od: yaj – poświęcać, składać w ofierze, czcić);
tapasi tapas 7i.1 n. w gorącu, w ascezie (od: tap – topić, palić);
dāne dāna 7i.1 n. w darze, w jałmużnie (od: – dawać);
ca av. i;
sthitiḥ sthiti 1i.1 f. stanie, stan, pozycja, pobyt, egzystencja (od: sthā – stać);
sat sant (as – być) PPr 1i.1 n. prawdziwy, będący, istniejący, esencja;
iti av. tak (zaznacza koniec wypowiedzi);
ca av. i;
ucyate vac (mówić) Praes. pass. 1c.1 mówi się o, jest nazywane;
karma karman 1i.1 n. czyn, działanie i jego skutki (od: kṛ – robić);
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
tad-arthīyam tad-arthīya 1i.1 m. ; tasyārthīyam itiprzeznaczone dla niego (od: tat – to; arth – pragnąć, chcieć zdobyć, artha – cel, zamiar, motyw, użycie, rzecz, obiekt, bogactwo, posiadłości, arthīya – przeznaczony do);
sat sant (as – być) PPr 1i.1 n. prawdziwy, będący, istniejący, esencja;
iti av. tak (zaznacza koniec wypowiedzi);
eva av. z pewnością, właśnie, dokładnie, jedynie;
abhidhīyate abhi-dhā (nazywać, mówić) Praes. pass. 1c.1 jest zwane;

 

warianty tekstu


yajñe → yatte (w wysiłku);
dāne → dānaṃ (dar);
cocyatecośyate / codyate ( / w podjętym);
evābhidhīyate → evābhidadhate (zaiste przyjmuje);
 
 



Śāṃkara


yajñe yajña-karmaṇi yā sthitiḥ, tapasi ca yā sthitiḥ, dāne ca yā sthitiḥ, sā sad iti cocyate vidvadbhiḥ | karma caiva tad-arthīyaṃ yajña-dāna-tapo’rthīyam | athavā, yasyābhidhāna-trayaṃ prakṛtaṃ tad-arthīyaṃ yajña-dāna-tapo’rthīyam īśvarārthīyam ity etat | sad ity evābhidhīyate | tad etad yajña-dāna-tapa-ādi-karmāsāttvikaṃ viguṇam api śraddhā-pūrvakaṃ brahmaṇo ’bhidhāna-traya-prayogeṇa sa-guṇaṃ sāttvikaṃ saṃpāditaṃ bhavati
 

Rāmānuja


ato vaidikānāṃ traivarṇikānāṃ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate / karma ca tadarthīyam traivarṇikārthīyaṃ yajñadānādikaṃ sad ity evābhidhīyate / tasmād vedāḥ vaidikāni karmāṇi brāhmaṇaśabdanirdiṣṭās traivarṇikāś ca oṃ tat sad iti śabdānvayarūpalakṣaṇena avedebhyaś cāvaidikebhyaś ca vyāvṛttā veditavyāḥ
 

Śrīdhara


kiṃ ca yajña iti | yajñādiṣu ca yā sthitis tātparyenāvasthānaṃ tad api sad ity ucyate | yasya cedaṃ nāma-trayaṃ sa eva paramātmā arthaḥ phalaṃ yasya tat-tad-arthaṃ karma-pūjopahāra-gṛhāṅgana-parimārjanopalepana-raṅga-māṅgalikādi-kriyā tat-siddhaye yad anyat karma kriyata udyāna-śāli-kṣetra-dhanārjanādi-viṣayaṃ tat karma tad-arthīyam | tac cātivyavahitam api sad ity evābhidhīyate | yasmād evam ati-praśastam etan nāma-trayaṃ tasmād etat sarva-karma-sādguṇyārthaṃ kīrayed iti tātparyārthaḥ | atra cārthavādānupapattyā vidhiḥ kalpyate | vidheyaṃ stūyate vastv iti nyāyāt | apare tu pravartante vidhinoktāḥ kriyante mokṣa-kāṅkṣibhiḥ ity ādi vartamānopadeśaḥ samidhā yajatīty ādivad vidhitayā pariṇamanīya ity āhuḥ | tat tu sad-bhāve sādhu-bhāve cety ādiṣu prāptārthatvān na saṅgacchata iti pūrvokta-krameṇa vidhi-kalpanaiva jyāyasī
 

Madhusūdana


yajñe tapasi dāne ca yā sthitis tat-paratayāvasthitir niṣṭhā sāpi sad ity ucyate vidvadbhiḥ | karma caiva tad-arthīyaṃ teṣu yajña-dāna-tapo-rūpeṣv artheṣu bhavaṃ tad-anukūlam eva ca karma tad-arthīyaṃ bhagavad-arpaṇa-buddhyā kriyamāṇaṃ karma vā tad-arthīyaṃ sad ity evābhidhīyate | tasmāt sad iti nāma karma-vaiguṇyāpanodana-samarthaṃ praśastataram | yasyaikaiko ‚vayavo ‚py etādṛśaḥ kiṃ vaktavyaṃ tat-samudāyasya oṃ tat sad iti nirdeśasya māhātmyam iti saṃpiṇḍitārthaḥ
 

Viśvanātha


brahma-vācakaḥ sac-chabdaḥ praśasteṣv api vartate | tasmāt praśasta-mātre karmaṇi prākṛte ‚prākṛte ‚pi sac-chabdaḥ prayoktavya ity āśayenāha sad-bhāva iti dvābhyām | sad-bhāve brahmatve sādhu-bhāve brahma-vāditve prayujyate saṅgacchata ity arthaḥ | yajñādau sthitir yajñādi-tātparyeṇāvasthānam ity arthaḥ | tad-arthīyaṃ karma brahmacaryopayogi yat karma bhagavan-mandira-mārjanādikam tad api
 

Baladeva


sad iti nirdeśaḥ praśasteṣv arthāntareṣu vartate tasmāt praśaste karma-mātre sa prayojya iti bhāvenāha sad-bhāva iti dvābhyām | sad-bhāve brahma-bhāve sādhu-bhāve ca brahma-jñatve ‚bhidhāyakatayā sac-chabdaḥ prayujyate sad eva saumya ity ādau | satāṃ prasaṅgāt ity ādau ca | tathā praśaste upanayana-vivāhādike ca māṅgalike karmaṇi sac-chabdo yujyate saṅgacchate | yajñādau yā teṣāṃ sthitis tātparyeṇāvasthitis tad api sad ity ucyate | yasyedaṃ nāma-trayaṃ tad-arthīyaṃ karma ca tan-mandira-nirmāṇa-tad-vimārjanādi sad ity abhidhīyate | atra trividho ‚yaṃ nirdeśaḥ smartavya iti vidhiḥ kalpyate | vaṣaṭ-kartuḥ prathamaṃ bhakṣyaḥ ity ādāv iva vacanāni tv apūrvatvād iti nyāyād yajña-dānādi-saṃyogāc cāsya tad-vaiguṇyam eva phalam |
pramādāt kurvatāṃ karma pracyavetādhvareṣu yat |
smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ || iti smaraṇāc ca
 
 



Michalski


Również stałość w ofierze, pokucie i obdarowywaniu nazywa się SAT. Tak samo wszelki czyn, służący do takiego celu, nosi miano SAT.
 

Olszewski


Wytrwałość w pobożności, surowość, są także oznaczane tym wyrazem: Dobro; i wszelki uczynek, mający na celu te cnoty, jest oznaczany tym wyrazem.
 

Dynowska


Stałość w ofiarach, w darach miłosierdzia i wysiłku wewnętrznym, jest również słowem „Sat” nazywana, jako też każde działanie z nimi związane, a w imię Najwyższego podjęte.
 

Sachse


Nieprzerwane spełnianie ofiary,
nieprzerwana ascezą i hojność
również określane są słowem SAT.
 

Kudelska


Stałość w ofierze, ascezie i w darach jest nazywana słowem Sat,
Sat mówią o czynie, który do takiego celu zmierza.
 

Rucińska


Stałość w ofierze, ascezie i darze też Sat jest zwana,
I obrzęd im odpowiedni tak samo Sat się nazywa.
 

Szuwalska


SAT to słowo, które wypowiada
Ten, kto poprzez rytuał ofiarny, pokuty
I hojność pragnie tylko SAT zgłębiać najwyższe.
 
 

Both comments and pings are currently closed.