BhG 16.20

āsurīṃ yonim āpannā mūḍhā janmani janmani
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he kaunteya (Kuntjowicu!)
janmani janmani (w kolejnych narodzinach) mūḍhāḥ (omroczeni) āsurīm yonim (w demoniczne łono) āpannāḥ (którzy weszli)
mām (mnie) aprāpya eva (zaiste nie osiągnąwszy)
tataḥ (wówczas) adhamām gatim (do najniższej siedziby) yānti (idą).
 

tłumaczenie polskie


Kuntjowicu, w kolejnych narodzinach wchodzą w demoniczne łona
i mnie nie osiągają, tak omroczeni udają się do najniższej siedziby.
 

analiza gramatyczna

āsurīm āsurī 2i.1 f. demoniczną, związaną z rywalami niebian (od: asura – rywal niebian, demon);
yonim yoni 2i.1 f. łono, pochwę, miejsce powstania, źródło;
āpannāḥ ā-panna (ā-pad – zbliżać się, osiągać) PP 1i.3 m. ci, którzy osiągnęli, którzy weszli;
mūḍhāḥ mūḍha (muh – mylić się, być skonsternowanym, omroczonym, ogłupiałym) PP 1i.3 m. omroczeni, skonfundowani;
janmani janmani janman 7i.1 n. w kolejne narodziny (od: jan – rodzić; powtórzenie w znaczeniu continuum);
mām asmat sn. 2i.1mnie;
aprāpya na pra-āp (osiągać) absol. nie osiągnąwszy, nie otrzymawszy;
eva av. z pewnością, właśnie, dokładnie, jedynie;
kaunteya kaunteya 8i.1 m. o synu Kunti (od: kunti – lud Kuntiów, kuntī – Kunti, matka Pandowiców);
tataḥ av. wówczas, po tym, od tego, wskutek tego (od: tat – ablativus nieodmienny zakończony na -tas);
yānti (iść, osiągać) Praes. P 1c.3 idą, osiągają;
adhamām adhama 2i.1 f. najgorszą, najniższą, nikczemną (od: adhas – niżej, adhara – niższy);
gatim gati 2i.1 f. poruszanie się, drogę, podróż, rezultat, cel, schronienie, źródło (od: gam – iść);

 

warianty tekstu


āsurīṃ yonim āsurī-yonim (demoniczne łono);
aprāpyaiva → aprāpya ca / aprāpyeva (i nie osiągnąwszy / jakby nie osiągnąwszy);
 
 



Śāṃkara


āsurīṃ yonim āpannāḥ pratipannāḥ mūḍhāḥ avivekino janmani janmani pratijanma tamobahulāsveva yoniṣu jāyamānāḥ adho gacchanto mūḍhāḥ mām īśvaram aprāpyānāsādya eva he kaunteya, tatas tasmādapi yānty adhamāṃ gatiṃ nikṛṣṭatamāṃ gatim | mām aprāpyaiveti na mat-prāptau kācid api āśaṅkāsti, ataḥ macchiṣṭasādhumārgam aprāpya ity arthaḥ
 

Rāmānuja


madānukūlyapratyanīkajanmāpannāḥ punar api janmani janmani mūḍhāḥ madviparītajñānā mām aprāpyaiva „asti bhagavān sarveśvaro vāsudevaḥ” iti jñānam aprāpya tataḥ tato janmano ‚dhamām eva gatiṃ yānti
 

Śrīdhara


kiṃ ca āsurīm iti | te ca mām aprāpyaiva iti eva-kāreṇa mat-prāpti-śaṅkāpi kutas teṣām | mat-prāpty-upāyaṃ san-mārgam aprāpya tato ‚py adhamāṃ kṛmi-kīṭādi-yoniṃ yāntīty uktam | śeṣaṃ spaṣṭam
 

Madhusūdana


nanu teṣām api krameṇa bahūnāṃ janmanām ante [Gītā 7.19] śreyo bhaviṣyati nety āha āsurīm iti | ye kadācid āsurīṃ yonim āpannās te janmani janmani prati janma mūḍhās tamo-bahulatvenāvivekinas tatas tasmād api yānty adhamāṃ gatiṃ nikṛṣṭatamāṃ gatim | mām aprāpyeti na mat-prāptau kācid āśaṅkāpy asti | ato mad-upadiṣṭaṃ veda-mārgam aprāpyety arthaḥ | eva-kāras tiryak-sthāvarādiṣu veda-mārga-prāpti-svarūpāyogyatāṃ darśayati | tenātyantatamo-bahulatvena veda-mārga-prāpti-svarūpāyogyā bhūtvā pūrva-pūrva-nikṛṣṭa-yonito nikṛṣṭatamām adhamāṃ yonim uttarottaraṃ gacchantīty arthaḥ | he kaunteyeti nija-sambandha-kathanena tvam ito nistīrṇa iti sūcayati | yasmād ekadāsurīṃ yonim āpannānām uttarottaraṃ nikṛṣṭatara-nikṛṣṭatama-yoni-lābho na tu tat-pratīkāra-sāmarthyam atyanta-tamo-bahulatvāt, tasmād yāvan manuṣya-deha-lābho ‚sti tāvan mahatāpi prayatnenāsuryāḥ sampadaḥ parama-kaṣṭatamāyāḥ parihārāya tvarayaiva yathā-śakti daivī sampad anuṣṭheyā śreyo ‚rthibhir anyathā tiryag-ādi-deha-prāptau sādhanānuṣṭhānāyogyatvān na kadāpi nistāro ‚stīti mahat saṅkaṭam āpadyeteti samudāyārthaḥ | tad uktaṃ –
ihaiva naraka-vyādheś cikitsāṃ na karoti yaḥ |
gatvā nirauṣadhaṃ sthānaṃ sa-rujaḥ kiṃ kariṣyati || iti
 

Viśvanātha


mām aprāpyaiveti na tu māṃ prāpyeti | vaivasvata-manvantararīyāṣṭāviṃśa-caturvyuga-dvāparānte ‚vatīrṇaṃ māṃ kṛṣṇaṃ kaṃsādi-rūpās te prāpya pradviṣanto ‚pi muktim eva prāpnuvantīti bhakti-jñāna-paripākato labhyām api muktiṃ tādṛśa-pāpibhyo ‚py aham apāra-kṛpā-sindhur dadāmi | nibhṛta-marun-mano ‚kṣa dṛḍha-yoga-yujo hṛdi yan munaya upāsate tad-arayo ‚pi yayuḥ smaraṇāt [BhP 10.87.23] iti śrutayo ‚py āhuḥ | ataḥ pūrvoktā mamaiva sarvotkarṣo varīvartīti bhāgavatāmṛta-kārikā yathā –
māṃ kṛṣṇa-rūpiṇaṃ yāvan nāpnuvanti mama dviṣaḥ |
tāvad evādhamaṃ yoniṃ prāpnuvantīti hi sphuṭam || iti | [LBhāg 1.5.83]
 

Baladeva


nanu bahu-janmānte teṣāṃ kadācit tvad-anukampayāsurayoner vimuktiḥ syād iti cet tatrāha āsurīm iti | te mūḍhā janmany āsurīṃ yonim āpannā mām aprāpyaiva tato ‚py adhamām atinikṛṣṭāṃ śvādi-yoniṃ yānti | mām aprāpyaiva atra eva-kāreṇa mad-anukampāyāḥ sambhāvanāpi nāsti | tal-lābhopāya-yogyā saj-jātir api durlabheti | śrutiś caivam āha – atha kapūya-caraṇā abhyāso ha yat te kapūyāṃ yonim āpadyeran śva-yoniṃ vā śūkara-yoniṃ vā caṇḍāla-yoniṃ vā [ChāU 5.10.7] ity ādikā |
nanv īśvaraḥ satya-saṅkalpatvāday ayogyasyāpi yogyatāṃ śaknuvāt kartum iti cet, śaknuyād eva | yadi saṅkalpayet bījābhāvān na saṅkalpayatīty atas tasyā vaiṣamyam āha sūtrakāraḥ – vaiṣyamya-niarghṛṇye na [Vs 2.1.35] ity ādinā | tataś ca tān aham ity ādi-dvayaṃ sūpapannam | ete nāstikāḥ sarvadā nārakino darśitāḥ | ye tu śāpād asurās tad-anuyāyinaś ca rājanyāḥ pratyakṣe upendra-nṛhari-varāhādau viṣṇau sva-śatru-pakṣatvena vidveṣiṇo ‚pi veda-vaidika-karma-parāḥ sarva-niyantāraṃ kāla-śaktikam apratyakṣaṃ sarveśvaraṃ manyante | te tūpendrādibhir nihatāḥ kramāt tyajanty āsurī-yonim | kṛṣṇena nihatās tu vimucyante ceti | na te veda bāhyāḥ
 
 



Michalski


Dostawszy się do tych szatańskich łon, przechodzą ci zaślepieńcy od jednego narodzenia w drugie i nigdy nie mogąc mnie osiągnąć, zstępują w końcu na najniższą drogę, Kauntejo!
 

Olszewski


Spadłszy w takie łono, błądząc z pokolenia w pokolenie, nie mogąc nigdy do mnie dojść, wreszcie wstępują oni, synu Kunti, na drogę piekielną.
 

Dynowska


W ciemnych, najpodlejszych uwięzieni łonach, w każdym życiu coraz bardziej zaślepieni błędem, Mnie nie są w stanie zobaczyć i na samo dno otchłani spadają.
 

Sachse


Wtrąceni do asurowego łona
trwają w zaślepieniu w ciągu wielu, wielu wcieleń.
A nie odnalazłszy mnie, o synu Kunti,
zstępują w końcu na najniższą ścieżkę.
 

Kudelska


Ci, którzy wpadli w łono demona, błądzą zaślepieni od narodzin do narodzin,
Nie osiągają mnie, synu Kunti, lecz wciąż w niższe wchodzą stany.
 

Rucińska


W asurów łono wtrącani głupcy w kolejnych żywotach,
Mnie nie znalazłszy, Kauntejo, najniższą zdążają drogą.
 

Szuwalska


W łonach matek bezbożnych poczęci, by cierpieć,
Raz dostawszy się do nich, rozpoczną wędrówkę,
Która życie po życiu trwać będzie. Ci głupcy
Nigdy Mnie nie osiągną, Kauntejo. Dlatego
Ich celem są otchłanie.
 
 

Both comments and pings are currently closed.