BhG 16.6

dvau bhūta-sargau loke smin daiva āsura eva ca
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he pārtha (Prythowicu!)
asmin loke (w tym świecie) daivaḥ āsuraḥ ca (boskie i demoniczne) [etau] dvau bhūta-sargau (te dwie emanacje bytów).
daivaḥ [sargaḥ] (emanacja boska) vistaraśaḥ (obszernie) proktaḥ (omówiona),
[tvam] (ty) āsuram [sargam] (o emanacji demonicznej) me (ode mnie) śṛṇu (posłuchaj).
 

tłumaczenie polskie


W tym świecie są dwie emanacje bytów – boska i demoniczna.
Boska została obszernie omówiona, posłuchaj ode mnie o demonicznej.
 

analiza gramatyczna

dvau dvi 1i.2 m. dwa;
bhūta-sargau bhūta-sarga 1i.2 m. ; TP : bhūtānāṃ sargav iti emanacje bytów (od: bhū – być, PP bhūta – będący, prawdziwy, istota, byt; sṛj – wypuszczać, emitować, sarga – emanacja, stworzenie);
loke loka 7i.1 m. w świecie;
asmin idam sn. 7i.1 m. w tym;
daivaḥ daiva 1i.1 m. boski, niebiański, związany z bogami (od: div – jaśnieć, bawić się, deva – bóg, niebianin);
āsuraḥ āsura 1i.1 m. demoniczny, diabelski, związany z przeciwnikami niebian (od: asura – przeciwnik niebian, demon);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
daivaḥ daiva 1i.1 m. boski, niebiański, związany z bogami (od: div – jaśnieć, bawić się, deva – bóg, niebianin);
vistaraśaḥ av. rozlegle, rozwlekle, w pełni (od: vi-stṛ – rozciągać, ekspandować, vistara – rozwlekły);
proktaḥ prokta (pra-vac – mówić) PP 1i.1 m. powiedziany;
āsuram āsura 2i.1 m. demoniczny, diabelski, związany z przeciwnikami niebian (od: asura – przeciwnik niebian, demon);
pārtha pārtha 8i.1 m. o synu Prythy (od: pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców);
me asmat sn. 6i.1 – moich [słów] (skrócona forma od: mama);
śṛṇu śru (słuchać) Imperat. P 2c.1 słuchaj;

 

warianty tekstu


bhūta-sargau → bhūta-saṃghau (w zbiorach bytów);
loke ‚smin bhūte ‚smin  (w tym bycie);
daiva → daivī (boska);
vistaraśaḥ → vistarataḥ (obszernie);
 
 



Śāṃkara


dvau dvi-saṃkhyākau bhūta-sargau bhūtānāṃ manuṣyāṇāṃ sargau sṛṣṭī bhūta-sargau sṛjyeteti sargau bhūtāny eva sṛjyamānāni daivāsura-saṃpad-dvaya-yuktānīti dvau bhūta-sargāv ity ucyate | dvayā ha vai prājāpatyā devāś cāsurā ca [bhāvātmauttaṃ 1.3.1] iti śruteḥ | loke’smin, saṃsāra ity arthaḥ | sarveṣāṃ dvaividhyopapatteḥ | kau tau bhūta-sargau ? ity ucyate—prakṛtāv eva daiva āsura eva ca | uktayor eva punar anuvāde prayojanam āha—daivo bhūta-sargo’bhayaṃ sattva-saṃśuddhir ity ādinā vistaraśo vistara-prakāraiḥ proktaḥ kathitaḥ, na tu āsuro vistaraśaḥ | atas tat-parivarjanārtham āsuraṃ pārtha me mama vacanād ucyamānaṃ vistaraśaḥ sṛṇu avadhāraya
 

Rāmānuja


asmin karmaloke karmakarāṇāṃ bhūtānāṃ sargo dvividhau daivaś cāsuraś ceti / sargaḥ utpattiḥ, prācīnapuṇyapāparūpakarmavaśād bhagavadājñānuvṛttitadviparītakaraṇāyotpattikāla eva vibhāgena bhūtāny utpadyanta ityarthaḥ / tatra daivaḥ sargo vistaraśaḥ proktaḥ devānāṃ madājñānuvṛttiśīlānām utpattir yadācārakaraṇārthā, sa ācāraḥ karmayogajñānayogabhaktiyogarūpo vistaraśaḥ proktaḥ / asurāṇāṃ sargaś ca yadācārārthaḥ, tam ācāraṃ me śṛṇu mama sakāśāc chṛṇu
 

Śrīdhara


āsurī sampat sarvātmanā varjayitavyety etad artham āsurīṃ sampadaṃ prapañcayitum āha dvāv iti | dvau dvi-prakārau bhūtānāṃ sargau me sad-vacanāt śṛṇu | āsura rākṣasa-prakṛtyor ekī-karaṇena dvāv ity uktam | ato rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritā ity ādinā navādhyāyokta-prakṛti-traividhyenāvirodhaḥ | spaṣṭam anyat
 

Madhusūdana


nanu bhavatu rākṣasī prakṛtir āsuryām antar-bhūtā śāstra-niṣiddha-kriyonmukhatvena sāmānyāt kāmopabhoga-prādhānya-prāṇi-hiṃsā-prādhānyābhyāṃ kvacid bhedena vyapadeśopapatteḥ, mānuṣī tu prakṛtis tṛtīyā pṛthag asti trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣur devā manuṣyā asurāḥ [BAU 5.2.1] iti śruteḥ | ataḥ sāpi heya-koṭāv upādeya-koṭau vā vaktavyety atrāha dvāv iti |
asmin loke sarvasminn api saṃsāra-mārge dvau dvi-prakārāv eva bhūta-sargau manuṣya-sargau bhavataḥ | kau tau daiva āsuraś ca, na tu rākṣaso mānuṣo vādhikaḥ sargo ‚stīty arthaḥ | yo yadā manuṣyaḥ śāstra-saṃskāra-prābalyena svabhāva-siddhau rāga-dveṣāv abhibhūya dharma-parāyaṇo bhavati sa tadā devaḥ | yadā tu svabhāva-siddha-rāga-dveṣa-prābalyena śāstra-saṃskāram abhibhūyādharma-parāyaṇo bhavati sa tadāsura iti dvaividhyopapatteḥ | na hi dharmādharmābhyāṃ tṛtīyā koṭir asti | tathā ca śrūyate — dvayā ha prājāpatyā devāś cāsurāś ca | tataḥ kānīyasā eva devā jyāyasā asurās ta eṣu lokeṣv aspardhanta | te ha devā ūcur hantāsurān yajña udgīthenātyayām eti [BAU 1.3.1] iti | dama-dāna-dayā-vidhi-pare tu vākye trayāḥ prājāpatyā ity ādau dama-dāna-dayā-rahitā manuṣyā asurā eva santaḥ kenacit sādharmyeṇa devā manuṣyā asurā ity upacaryanta iti nādhikyāvakāśaḥ | ekenaiva da ity akṣareṇa prajāpatinā dama-rahitān manuṣyān prati damopadeśaḥ kṛtaḥ | dāna-rahitān prati dānopadeśaḥ, dayā-rahitān prati dayopadeśaḥ, na tu vijātīyā eva devāsura-manuṣyā iha vivakṣitā mauṣyādhikāratvāc chāstrasya | tathā cānta upasaṃharati — tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti dāmyata datta dayadhvamiti | tad etat trayaṃ śikṣed damaṃ dānaṃ dayām [BAU 5.2.3] iti | tasmād rākṣasī mānuṣī ca prakṛtir āsuryām evāntarbhavatīti yuktam uktaṃ dvau bhūta-sargāv iti |
tatra daivo bhūta-sargo mayā tvāṃ prati visataraśo vistara-prakāraiḥ proktaḥ sthita-prajña-lakṣaṇe dvitīye bhakta-lakṣaṇe dvādaśe jñāna-lakṣaṇe trayodaśe guṇātīta-lakṣaṇe caturdaśa iha cābhayam ity ādinā | idānīm āsuraṃ bhūta-sargaṃ me mad-vacanair vistaraśaḥ pratipādyamānaṃ tvaṃ śṛṇu hānārtham avadhāraya samyaktayā jñātasya hi parivarjanaṃ śakyate kartum iti | he pārtheti sambandha-sūcanenānupekṣaṇīyatāṃ darśayati
 

Viśvanātha


tad api viṣaṇṇam arjunaṃ praty āsurīṃ sampadaṃ prapañcayitum āha dvāv iti | vistaraśaḥ prokta ity abhayaḥ sattva-saṃśuddhir ity ādi
 

Baladeva


tathāpy anivṛtta-śokaṃ tam ālakṣya āsurīṃ sampadaṃ prapañcayati dvāv iti | asmin karmādhikāriṇi manuṣya-loke dvivdhau bhūta-sargau manuṣya-sṛṣṭī bhavataḥ | yadāyaṃ manuṣya-loke śāstrāt svābhāvikau rāga-dveṣau vinirdhūya śāstrīyārthānuṣṭhāyī tadā daivaḥ | yadā śāstram utsṛjya svābhāvika-rāga-dveṣādhīno ‚śāstrīyān dharmān ācarati, tadā tv āsuraḥ | na hi dharmādharmābhyām anyā koṭi-sṛtīyāsti | śrutiś caivam āha – dvayā ha prājapatyā devāś cāsurāś ca ity [BAU 1.3.1] ādinā | tatra daivo vistaraśaḥ proktaḥ abhayam ity ādinā | athāsuraṃ śṛṇu vistaraśo vakṣyāmi
 
 



Michalski


Dwojakie istoty żyją na świecie: boskie i szatańskie. O boskich mówiłem ci już szeroko, posłuchaj teraz, Partho, o szatańskich.
 

Olszewski


Są dwie natury między żyjącymi: natura boska i natura asurowa. Wyjaśniłem ci obszernie pierwszą: posłuchaj teraz, jaką jest druga.
 

Dynowska


Dwa rodzaje istot żywych na tym świecie istnieją: jedne o naturze świetlistej, inne o mrocznej naturze; o pierwszych mówiłem ci już, o Parto, teraz usłysz o drugich ode Mnie.
 

Sachse


Dwa są rodzaje stworzeń na tym świecie,
boski i asurowy.
O boskim mówiłem szczegółowo.
Posłuchaj więc o asurowym, o synu Prithy.
 

Kudelska


Dwa są rodzaje stworzeń na tym świecie, boskie i demoniczne,
Boskie już dokładnie omówiono; posłuchaj teraz, Partho, o demonicznych.
 

Rucińska


Dwa stwory, Partho, są w Świecie tym: boski i asurowy.
O boskim rzekłem szeroko – o asurowym posłuchaj!
 

Szuwalska


W tym świecie dwa rodzaje istot są stworzone:
Boskie i demoniczne. Pierwsze opisałem.
A teraz, synu Kunti, posłuchaj o drugich.
 
 

Both comments and pings are currently closed.