BhG 14.27

brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca
śāśvatasya ca dharmasya sukhasyaikāntikasya ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


aham hi (zaiste ja) brahmaṇaḥ (brahmana) avyayasya ca amṛtasya (i nieprzemijającej nieśmiertelności) śāśvatasya ca dharmasya (i wiecznej dharmy) aikāntikasya ca sukhasya (i wyłącznego szczęścia) pratiṣṭhā [asmi] (jestem podstawą).
 

tłumaczenie polskie


Zaiste ja jestem podstawą brahmana, nieprzemijającej nieśmiertelności,
wiecznej dharmy oraz wyłącznego szczęścia.
 

analiza gramatyczna

brahmaṇaḥ brahman 6i.1 n. ducha, Wedy (od: bṛh – zwiększać);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
pratiṣṭhā pratiṣṭhā 1i.1 f. podstawa, fundamenty, rezydencja (od: prati-sthā – stać stabilnie);
aham asmat sn. 1i.1ja;
amṛtasya a-mṛta 6i.1 n. nieumarania, wieczności; nektaru, nieśmiertelności (od: mṛ – umierać; PP mṛta – umarły);
avyayasya a-vyaya 6i.1 n. niezmiennego (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);
ca av. i;
śāśvatasya śāśvata 6i.1 m. wiecznego, nieustannego, stałego;
ca av. i;
dharmasya dharma 6i.1 m. dharmy (od: dhṛ – dzierżyć, posiadać);
sukhasya sukha 6i.1 n. radości, komfortu (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu], stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
aikāntikasya / ekāntikasya ekāntika 6i.1 n. wyłącznego, skupionego na jednym obiekcie (od: eka – jeden; anta – koniec, limit, granica, śmierć);
ca av. i

 
 



Śāṃkara


kuta etad ? ity ucyate—

brahmaṇaḥ paramātmano hi yasmāt pratiṣṭhāhaṃ pratitiṣṭhaty asmin iti pratiṣṭhāhaṃ pratyag-ātmā | kīdṛśasya brahmaṇaḥ ? amṛtasya avināśinaḥ | avyayasya avikāriṇaḥ | śāśvatasya ca nityasya dharmasya dharma-jñānasya jñāna-yoga-dharma-prāpyasya sukhasya ānanda-rūpasya aikāntikasya avyabhicāriṇo’mṛtādi-svabhāvasya paramānanda-rūpasya paramātmanaḥ pratyag-ātmā pratiṣṭhā |
samyag-jñānena paramātmatayā niścīyate | tad etad brahma-bhūyāya kalpata ity uktam | yayā ceśvara-śaktyā bhaktānugrahādi-prayojanāya brahma pratiṣṭhate pravartate, sā śaktir brahmaivāham | śakti-śaktimator ananyatvād ity abhiprāyaḥ | athavā, brahma-śabda-vācyatvāt sa-vikalpakaṃ brahma | tasya brahmaṇo nirvikalpako’ham eva nānyaḥ pratiṣṭhāśrayaḥ | kiṃ-viśiṣṭasya ? amṛtasyāmaraṇa-dharmakasyāvyayasya vyaya-rahitasya | kiṃ ca, śāśvatasya ca nityasya dharmasya jñāna-niṣṭhā-lakṣaṇasya sukhasya taj-janitasya aikāntikasya ekānta-niyatasya ca, pratiṣṭhāham iti vartate

 

Rāmānuja


hiśabdo hetau; yasmād aham avyabhicāribhaktiyogena sevito 'mṛtasyāvyayasya ca brahmaṇaḥ pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayitanityāiśvaryasya; eikāntikasya ca sukhasya „vāsudevaḥ sarvam” ityādinā nirdiṣṭasya jñāninaḥ prāpyasya sukhasyetyarthaḥ / yady api śāśvatadharmaśabdaḥ prāpakavacanaḥ, tathāpi pūrvottarayoḥ prāpyarūpatvena tatsāhacaryādayam api prāpyalakṣakaḥ / etad uktaṃ bhavati pūrvatra „daivī hy eṣā guṇamayī mama māyā duratyayā / mām eva ye prapadyante” ity ārabhya guṇātyayasya tatpūrvakākṣarair bhagavatprāptīnāṃ ca bhagavatprapattyekopāyatāyāḥ pratipāditatvād ekāntabhagavatprapattyekopāyo guṇātyayaḥ tatpūrvakabrahmabhāvaś ceti
 

Śrīdhara


tatra hetum āha brahmaṇo hīti | hi yasmād brahmaṇo 'haṃ pratiṣṭhā pratimā | ghanībhūtaṃ brahmaivāham | yathā ghanībhūtaḥ prakāśa eva sūrya-maṇḍalaṃ tadvad ity arthaḥ | tathāvyayasya nityasya | amṛtasya mokṣasya ca nitya-muktatvāt | tathā tat-sādhanasya śāśvatasya dharmasya ca śiddja-sattvātmakatvāt | tathaikāntikasya akhaṇḍitasya sukhasya ca pratiṣṭhāham | paramānandaik-rūpatvāt | ato mat-sevino mad-bhāvasyāvaśyambhāvitvād yuktam evoktaṃ brahma-bhūyāya kalpata iti
 

Madhusūdana


atra hetum āha brahmaṇa iti | brahmaṇas tat-pada-vācyasya sopādhikasya jagad-utpatti-sthiti-laya-hetoḥ pratiṣṭhā pāramārthikaṃ nirvikalpalpakaṃ sac-cid-ānandātmakaṃ nirupādhikaṃ tat-pada-lakṣyam ahaṃ nivikalpako vāsudevaḥ pratitiṣṭhaty atreti pratiṣṭhā kalpita-rūpa-rahitam akalpitaṃ rūpam | ato yo mām upādhikaṃ brahma sevate sa brahma-bhūyāya kalpata iti yuktam eva |
kīdṛśasya brahmaṇaḥ pratiṣṭhāham ity ākāṅkṣāyāṃ viśeṣaṇāni amṛtasya vināśa-rahitasya, avyayasya vipariṇāma-rahitasya ca, śāśvatasyāpakṣaya-rahitasya ca, dharmasya jñāna-niṣṭhā-lakṣaṇa-dharma-prāpyasya, sukhasya paramānanda-rūpasya | sukhasya viṣayendriya-saṃyogajatvaṃ vārayati aikāntikasyāvyabhicāriṇaḥ sarvasmin deśe kāle ca vidyamānasyaikāntika-sukha-rūpasyety arthaḥ | etādṛśasya brahmaṇo yasmād ahaṃ vāstavaṃ svarūpaṃ tasmān mad-bhaktaḥ saṃsārān mucyata iti bhāvaḥ | tathā coktaṃ brahmaṇā bhagavantaṃ śrī-kṛṣṇaṃ prati –
ekas tvam ātmā puruṣaḥ purāṇaḥ
satyaḥ svayaṃ jyotir ananta ādyaḥ |
nityo 'kṣaro 'jasra-sukho nirañjanaḥ
pūrṇo 'dvayo mukta upādhito 'mṛtaḥ || [10.14.23] iti |
atra sarvopādhi-śūnya ātmā brahma tvam ity arthaḥ | śukenāpi stutim antareṇaivoktam –
sarveṣām api vastūnāṃ bhāvārtho bhavati sthitaḥ |
tasyāpi bhagavān kṛṣṇaḥ kim atad vastu rūpyatām || [BhP 10.14.57] iti |
sarveṣām eva kārya-vastūnāṃ bhāvārthaḥ sattā-rūpaḥ paramārtho bhavati kāryākāreṇa jāyamāne sopādhike brahmaṇi sthitaḥ kāraṇa-sattātiriktāyāḥ kārya-sattāyā anabhyupagamāt | tasyāpi bhavataḥ kāraṇasya sopādhikasya brahmaṇo bhāvārthaḥ sattā-rūpo 'rtho bhagavān kṛṣṇaḥ sopādhikasya nirupādhike kalpitatvāt kalpitasya cādhiṣṭhānān atirekāt, bhagavataḥ kṛṣṇasya ca sarva-kalpanādhiṣṭhānatvena paramārtha-satya-nirupādhi-brahma-rūpatvāt | ataḥ kim atad-vastu tasmāc chrī-kṛṣṇād anyad vastu paramārthikaṃ kiṃ nirūpyatāṃ tad evaikaṃ paramārthikaṃ nānyat kim apīty arthaḥ | tad etad ihāpy uktaṃ brahmaṇo hi pratiṣṭhāham iti |
athavā tvad-bhaktas tvad-bhāvam āpnotu nāma kathaṃ nu brahma-bhāvāya kalpyate brahmaṇaḥ sakāśāt tavānyatvād ity āśaṅkyāha brahmaṇo hīti | brahmaṇaḥ paramātmanaḥ pratiṣṭhā paryāptir aham eva na tu mad-bhinnaṃ brahmety arthaḥ | tathāmṛtasya amṛtatvasya mokṣasya cāvyayasya sarvathānucchedyasya ca ca pratiṣṭhāham eva | mayy eva mokṣaḥ paryavastio mat-prāptir eva mokṣa ity arthaḥ | tathā śāśvatasya nitya-mokṣa-phalasya dharmasya jñāna-niṣṭhā-lakṣaṇasya ca paryāptir aham eva | jñāna-niṣṭhā-lakṣaṇo dharmo mayy eva paryavasito na tena mad-bhinnaṃ kiṃcit prāpyam ity arthaḥ | tathaikāntikasya sukhasya ca paryāptir aham eva parmānanda-rūpatvān na mad-bhinnaṃ kiṃcit sukhaṃ prāpyam astīty arthaḥ | tasmād yuktam evoktaṃ mad-bhakto brahma-bhūyāya kalpata iti
 

Viśvanātha


nanu mad-bhaktānāṃ kathaṃ nirguṇa-brahmatva-prāptiḥ ? sā tu advitīya-tad-ekānubhavenaiva sambhavet | tatrāha brahmaṇo hīti | hi yasmāt parama-pratiṣṭhātvena prasiddhaṃ yad brahma tasyāpy ahaṃ pratiṣṭhā pratiṣṭhīyate 'sminn iti pratiṣṭhā āśrayo 'nna-mayādiṣu śrutiṣu sarvatraiva pratiṣṭhā-padasya tathārthatvāt | tathāmṛtasya pratiṣṭhā kiṃ svargīya-sudhāyāḥ ? na | avyayasya nāśa-rahitasya mokṣasyety arthaḥ | tathā śāśvatasya dharmasya sādhana-phala-daśayor api nitya-sthitasya bhakty-ākhyasya parama-dharmasyāhaṃ pratiṣṭhā, tathā tat-prāpyasyaikāntika-bhakta-sambandhinaḥ sukhasya premṇaś cāhaṃ pratiṣṭhā | ataḥ sarvasyāpi mad-adhīnatvāt kaivalya-kāmanayā kṛtena mad-bhajanena brahmaṇi līyamāno brahmatvam api prāpnoti |
atra brahmaṇo 'haṃ pratiṣṭhā ghanībhūtaṃ brahmaivāhaṃ yathā ghanībhūta-prakāśa eva sūrya-maṇḍalaṃ tadvad ity arthaḥ iti svāmi-caraṇāḥ | sūryasya tejo-rūpatve 'pi yathā tejasa āśrayatvam apy ucyate | evaṃ me kṛṣṇasya brahma-rūpatve 'pi brahmaṇaḥ pratiṣṭhātvam api | atra śrī-viṣṇu-purāṇam api pramāṇam — śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ [ViP 6.7.76] iti vyākhyātaṃ ca tatrāpi svāmi-caraṇaiḥ | sarvagasyātmanaḥ para-brahmaṇo 'pi āśrayaḥ pratiṣṭhā | tad uktaṃ bhagavatā brahmaṇo hi pratiṣṭhāham iti | tathā viṣṇu-dharme 'pi naraka-dvādaśī-prasaṅge –
prakṛtau puruṣe caiva brahmaṇy api sa prabhuḥ |
yathaika eva puruṣo vāsudevo vyavasthitaḥ || iti |
tatraiva māsarkṣa-pūjā-prasaṅe —
yathācyutas tvaṃ parataḥ parasmāt
sa brahma-bhūtāt parataḥ parātmā | iti |
tathā hari-vaṃśe 'pi vipra-kumārānayana-prasaṅge arjunaṃ prati śrī-bhagavad-vākyaṃ —
tat-paraṃ paramaṃ brahma sarvaṃ vibhajate jagat |
mamaiva tad ghanaṃ tejo jñātum arhasi bhārata || (HV 2.114.11-12)
brahma-saṃhitāyām api (5.40) —
yasya prabhā prabhavato jagad-aṇḍa-koṭi-
koṭīṣv aśeṣa-vasudhādi-vibhūti-bhinnam |
tad brahma niṣkalam anantam aśeṣa-bhūtaṃ
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi || iti |
aṣṭama-skandhe ca (8.24.38) —
madīyaṃ mahimānaṃc ca para-brahmeti śabditam |
vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || iti bhagavad-uktiś ca |
madhusūdana-sarasvatī-pādāś ca vyācakṣate sma yathā — nanu tvad-bhaktas tvad-bhāvam āpnotu nāma kathaṃ brahma-bhūyāya kalpate brahmaṇaḥ sakāśāt tavānyatvād ity āśaṅkyāha brahmaṇo hīti | pratiṣṭhā paryāptir aham eveti | paryāptiḥ paripūrṇatā ity amaraḥ |
parākṛta-mano-dvandvaṃ
paraṃ brahma narākṛti |
saundarya-sāra-sarvasvaṃ
vande nandātmajaṃ mahaḥ || ity upaślokayāmāsuś ca
 

Baladeva


nanu tad-viveka-khyātyā tvad-eka-bhaktyā ca guṇātīto labdha-svarūpo brahma-śabdito muktaḥ kathaṃ tiṣṭhed iti cet tatrāha brahmaṇo hīti | hir niścaye | brahmaṇas tat-pūrvakayā tayā sattvādyāvaraṇātyayād āvirbhāvita-svaguṇāṣṭakasyāmṛtasya mṛitir nirgatasyāvyayasya tādrūpyaṇaikarasasya muktasya mad-atipriyasyāham eva vijñānānanda-mūrtir ananta-guṇo niravadyaḥ suhṛtatamaḥ sarveśvaraḥ | pratiṣṭhā pratiṣṭhīyate 'tra iti nirukteḥ paramāśrayo 'tipriyo bhavāmīti tādṛśaṃ māṃ parayā bhaktyānubhavaṃs tiṣṭhatīti | na matto viśleṣa-leśo na ca punar āvartate, yad gatvā na nivartante muktānāṃ paramā gatiḥ iti smṛtibhyaḥ |
nanu muktas tvāṃ kathaṃ śrayeta śravaṇa-phalasya mukter lābhād iti ced asty atiśayitaṃ phalam iti bhāvenāha śāśvatasya sādhāraṇasya sukhasya ca vicitra-līlā-rasasyāham eva pratiṣṭheti | tīvrānanda-rūpa-tad-vibhūti-mal-līlānubhavāya mām eva samāśrayatīty evam āha śrutiḥ raso vai saḥ, rasaṃ hy evāyaṃ labdhvānandī bhavati [TaittU 2.7.1] iti
 
 



Michalski


Ja jestem bowiem podstawą Brahmana, nieprzemijającego, nieśmiertelnego, – podstawą wiecznego prawa i najzupełniejszego szczęścia.
 

Olszewski


Albowiem ja jestem mieszkaniem Boga, niezmąconej ambrozyi, wiecznej sprawiedliwości i nieskończonego szczęścia.
 

Dynowska


Albowiem Jam jest zaiste Brahmana Przybytkiem i nieśmiertelności odwieczną Krynicą, pradawnego prawa i nieskończonej szczęśliwości źródłem.
 

Sachse


Albowiem to ja jestem podstawą
nieśmiertelnego i niezmiennego brahmana,
odwiecznego prawa
i prawdziwego szczęścia.
 

Kudelska


Jam jest zaiste brahmana ostoja, nieśmiertelną i odwieczna,
Ja jestem odwiecznym prawem i ostatecznym szczęściem.
 

Rucińska


Ja bowiem jestem podstawą nieśmiertelnego, wiecznego
l niezmiennego Brahmana – dharmy i szczęścia bez granic!
 

Szuwalska


Osiągając tę Światłość, co we Mnie spoczywa,
I jest niezmiennym, wiecznym szczęściem ostatecznym.«
 
 

Both comments and pings are currently closed.