BhG 14.26

māṃ ca yo ‘vyabhicāreṇa bhakti-yogena sevate
sa guṇān samatītyaitān brahma-bhūyāya kalpate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) mām (mi) avyabhicāreṇa bhakti-yogena (niezawodną jogą uwielbienia) sevate (służy),
saḥ (ten) etān guṇān (te guny) samatītya (przekroczywszy)
brahma-bhūyāya (do bycia brahmanem) kalpate (jest gotowy do).
 

tłumaczenie polskie


Kto służy mi niezawodną jogą uwielbienia, ten przekracza guny
i jest gotowy do stania się brahmanem.
 

analiza gramatyczna

mām asmat sn. 2i.1mnie;
ca av. i;
yaḥ yat sn. 1i.1 m. kto;
avyabhicāreṇa a-vyabhicāra 3i.1 m. niezbaczającym, niezawodnym, stałym (od: vi-abhi-√car – działać nieprzyjaźnie, obrażać, vyabhicāra – dewiujący, schodzący na bok);
bhakti-yogena bhakti-yoga 3i.1 m. ; TP : bhaktyā yogenetiprzez jogę uwielbienia (od: bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany; bhakti – oddanie, miłość, uwielbienie; yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
sevate sev (służyć) Praes. Ā 1c.1 służy, czci;
saḥ tat sn. 1i.1 m. on;
guṇān guṇa 2i.3 m. cechy, przymioty, zalety, sznury (od: grah – chwytać);
samatītya sam-ati-i (przekraczać) absol. przekroczywszy;
etān etat sn. 2i.3 m. te;
brahma-bhūyāya brahma-bhūya 4i.1 m. ; TP : brahmaṇo bhūyāyetido bycia brahmanem (od: bṛh – zwiększać, brahman – duch, Weda; bhū – być, bhūya – bycie);
kalpate kḷp (być odpowiedni, być gotowy, skłaniać się, osiągać) Praes. Ā 1c.1 jest gotowym;

 

warianty tekstu


sevatesevyate (jest czczony);
samatītyaitānsamatītyainān / samatītyetān / samatītyaitā (przekroczywszy te / przekroczywszy odeszłe / przekroczywszy, one);
kalpatekalpyate (jest gotowy);

Czwarta pada BhG 14.26 jest taka sama jak czwarta pada BhG 18.53;

 
 



Śāṃkara


udāsīnavad ity ādi guṇātītaḥ sa ucyate ity etad-antam uktaṃ yāvat yatna-sādhyaṃ tāvat saṃnyāsino’nuṣṭheyaṃ guṇātītatva-sādhanaṃ mumukṣoḥ | sthirī-bhūtaṃ tu sva-saṃvedyaṃ sad guṇātītasya yater lakṣaṇaṃ bhavatīti | adhunā kathaṃ ca trīnguṇān ativartate ? ity asya praśnasya prativacanam āha—

māṃ ca īśvaraṃ nārāyaṇaṃ sarva-bhūta-hṛdayāśritaṃ yo yatiḥ karmī vā avyabhicāreṇa na kadācid yo vyabhicarati bhakti-yogena bhajanaṃ bhaktiḥ saiva yogas tena bhakti-yogena sevate, sa guṇān samatītya etān yathoktān | brahma-bhūyāya | bhavanaṃ bhūyaḥ, brahma-bhūyāya brahma-bhavanāya mokṣāya kalpate samartho bhavatīty arthaḥ

 

Rāmānuja


athaivaṃrūpaguṇātyaye pradhānahetum āha
„nānyaṃ guṇebhyaḥ kartāram” ityādinoktena prakṛtyātmavivekānusandhānamātreṇa na guṇātyayaḥ saṃpatsyate; tasyānādikālapravṛttiviparītavāsanābādhyatvasaṃbhavāt / mām satyasaṅkalpaṃ paramakāruṇikam āśritavātsalyajaladhim, avyabhicārena aikāntyaviśiṣṭena bhaktiyogena ca yaḥ sevate, sa etān sattvādīn guṇān duratyayān atītya brahmabhūyāya brahmatvāya kalpate; brahmabhāvayogyo bhavati / yathāvasthitam ātmānam amṛtam avyayaṃ prāpnotītyarthaḥ
 

Śrīdhara


kathaṃ caitān trīn guṇān ativartate iti | asya praśnasyottaram āha māṃ ceti | ca-śabdo ‚vadhāraṇārthaḥ | mām eva parameśvaram avyabhicāreṇa ekāntena bhakti-yogena yaḥ sevate sa etān guṇān samatītya samyag atikramya brahma-bhūyāya brahma-bhāvāya mokṣāya kalpate samartho bhavati
 

Madhusūdana


adhunā katham etān guṇān ativartata iti tṛtīya-praśnasya prativacanam āha māṃ ceti | cas tv-arthaḥ | mām eveśvaraṃ nārāyaṇaṃ sarva-bhūtāntaryāmiṇaṃ māyayā kṣetrajñatām āgataṃ paramānanda-ghanaṃ bhagavantaṃ vāsudevam avyabhicāreṇa parama-prema-lakṣaṇena bhakti-yogena dvādaśādhyāyoktena yaḥ sevate sadā cintayati sa mad-bhakta etān prāg-uktān guṇān samatītya samyag-atikramyādvaita-darśanena bādhitvā brahma-bhūyāya brahma-bhavanāya mokṣāya kalpate samartho bhavati | sarvadā bhagavac-cintanam eva guṇātītatvopāya ity arthaḥ
 

Viśvanātha


kathaṃ caitān trīn guṇān ativartate iti tṛtīyapraśnasyottaram āha māṃ ceti | ca evārthe | mām eva śyāmasundarākāraṃ parameśvaraṃ bhakti-yogena yaḥ sevate sa eva brahma-bhūyāya brahmatvāya brahmānubhavāya yāvat bhaktyāham ekayā grāhyaḥ iti mad-vākye ekayeti viśeṣaṇopanyāsāt mām eva ye prapadyante māyām etāṃ taranti te ity atrāpi eva-kāra-prayogāt bhaktyā vinā prakārāntareṇa brahmānubhavo na bhavatīti niścayāt | bhakti-yogena kīdṛśena | avyabhicāreṇa karma-jñānādy-amiśreṇa niṣkāma-karmaṇo nyāsa-śravaṇāt | jñānaṃ ca mayi sannyaset iti jñānināṃ carama-daśāyāṃ jñānasyāpi nyāsa-śravaṇāt | bhakti-yogasya tu kvāpi nyāsāśravaṇāt bhakti-yoga eva so ‚vyabhicāraḥ | tena karma-yogam iva jñāna-yogam api parityājya yady avyabhicāreṇa kevalenaiva bhaktiyogena sevate, tarhi jñānī api guṇātīto bhavati, nānyathā | ananya-bhaktas tu nirguṇo mad-apāśrayaḥ ity ekādaśokter guṇātīto bhavaty eva | atra idaṃ tattvaṃ VEṛṣE ity atrāsaṅginaḥ karmiṇo jñānino vā sāttvikatvenaiva sādhakatvāvagates tat-sāhacaryāt nirguṇo mad-apāśrayaḥ iti bhaktaḥ sādhaka evāvagamyate | tataś ca jñānī jñāna-siddhaḥ sann eva sāttvikatvaṃ parityajya guṇātīto bhavati | bhaktas tu sādhaka-daśām ārabhyaiva guṇātīto bhavatīty artho labhyate | atra ca-kāro ‚vadhāraṇārthaḥ iti svāmi-caraṇāḥ | mām eveśvaraṃ nārāyaṇam avyabhicāreṇa bhakti-yogena dvādaśādyāyoktena yaḥ sevata iti madhusūdana-sarasvatī-pādāś ca vyācakṣate
 

Baladeva


kathaṃ caitāṃs trīn guṇān ativartata iti tṛtīya-praśnasyottaram āha māṃ ceti | co ‚vadhāraṇe | nānyaṃ guṇebhyaḥ karāram ity ādy-uktyā yo guṇa-puruṣa-viveka-khyātim avāpa tayaiva tasyā guṇātyayo na saṃsidhyati, kintu tadvān api yo māṃ kṛṣṇam eva māyā-guṇāspṛṣṭaṃ māyā-niyantāraṃ nāyāyaṇādi-rūpeṇa bahudhāvirbhūtaṃ cid-ānanda-ghanaṃ sārvajñy-ādi-guṇa-ratnālayam avyabhicāreṇaikāntikena bhakti-yogena sevate śrayati sa etān duratyayān api guṇān atītyākramya brahma-bhūyāya kalpate guṇāṣṭa-viśiṣṭatvāya[*ENDNOTE] nija-dharmāya yogyo bhavati | taṃ dharmaṃ labhata ity arthaḥ | jīve brahma-śabdas tūkta eva prk, tathā ca bhakti-śiraskayaiva tad-viveka-khyātyā jīvasya svarūpa-lābho, na tu kevalayā tayety uktam | yat tu brahma-bhūyāya ity anena mad-rūpatāṃ sa yātīti pārtha-sārathinopadiṣṭam iti vyācaṣṭe | tan-niravadhānam eva tenaivedaṃ jñānam ity ādinā mokṣe ‚pi | svarūpa-bhedasyābhihitatvāt nirañjanaḥ paramaṃ sāmyam upaiti ity ādi śrutiṣv api tatra tasya dṛṣṭatvād aṇutva-vibhutvādi-nitya-dharma-kṛtatvena nityatvāc ca tad-bhedasya tasmād guṇāṣṭaka-viśiṣṭatvam eva brahaiva san brahmāpy eti iti śrutyau tu brahma-sadṛśaḥ san bramāpy eti prāpnotīty arthaḥ | evaupamye ‚vadhāraṇe iti viśva-prakāśāt | vavā yathā tathaivevaṃ sāmye ity amara-koṣāc ca | anyathā brahma-bhāvottaro brahmāpyayo na saṅgaccheta
 
 



Michalski


l kto okazuje mi cześć w nigdy niezmiennym, pełnym miłości oddaniu, ten, gdy przekroczy trzy żywioły, jest już dojrzałym do połączenia się z Brahmanem.
 

Olszewski


Kto mnie służy w jedności jednego nabożeństwa niezmiennego, ten przestąpił jakość i staje się. uczestnikiem istoty Boga.
 

Dynowska


I ten, który jest Mnie wyłącznie oddany i służy Mi Jogą miłości i czci, wznosi się również ponad cechy wsze i staje się godzien w Brahmana pogrążyć.
 

Sachse


A także i ten, kto służy mi
otaczając mnie wierną miłością,
i on również, wzniósłszy się ponad guny,
staje się godzien tego, by stać się brahmanem.
 

Kudelska


Kto mnie służy żarliwie poprzez jogę miłości i oddania i dzięki jodze przezwycięża cechy natury,
Taki człowiek jest godny, by stać się jednym z brahmanem.
 

Rucińska


A kto mi służy przez jogę miłości nieustępliwą,
Nad guny owe się wzniósłszy, godzien jest stać się Brahmanem!
 

Szuwalska


Kto służy Mnie z oddaniem, wznosi się ponad nie,
Osiągając tę Światłość, co we Mnie spoczywa,
 
 

Both comments and pings are currently closed.