BhG 14.3

mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham
saṃbhavaḥ sarva-bhūtānāṃ tato bhavati bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he bhārata (o potomku Bharaty!),
mahat brahma (wielki brahman) mama yoniḥ (moim łonem) [asti] (jest),
tasmin [brahmaṇi] (w tym brahmanie) aham (ja) garbham (płód) dadhāmi (umieszczam),
tataḥ [garbhāt] (z tego płodu) sarva-bhūtānām (wszystkich bytów) sambhavaḥ (powstanie) bhavati (jest).
 

tłumaczenie polskie


Moim łonem jest wielki brahman, w nim składam płód.
O potomku Bharaty, z niego powstają wszystkie byty.
 

analiza gramatyczna

mama asmat sn. 6i.1 mój;
yoniḥ yoni 1i.1 f. łono, pochwa, miejsce powstania, źródło;
mahat mahant 1i.1 n. wielki (mah – powiększać);
brahma brahman 1i.1 n. duch, Weda (od: bṛh – zwiększać);
tasmin tat sn. 7i.1 n. w nim;
garbham garbha 1i.1 n. płód, łono, wnętrze (od: grah – chwytać lub gṝ – przywoływać, emitować);
dadhāmi dhā (składać, umieszczać) Praes. P 3c.1 umieszczam;
aham asmat sn. 1i.1ja;
saṃbhavaḥ saṃbhava 1i.1 m. powstanie (od: sam-bhū – powstawać, istnieć razem);
sarva-bhūtānām sarva-bhūta 6i.3 m. ; sarvāṇāṃ bhūtānām itiwszystkich istot (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
tataḥ av. wówczas, po tym, od tego, wskutek tego, z tego (od: tat – ablativus nieodmienny zakończony na -tas);
bhavati bhū (być) Praes. P 1c.1 staje się;
bhārata bhārata 8i.1 m. potomku Bharaty;

 

warianty tekstu


dadhāmi → dadāmi (daję);
 
 



Śāṃkara


kṣetra-kṣetrajña-saṃyoga īdṛśo bhūta-kāraṇam ity āha—
mama sva-bhūtā madīyā māyā triguṇātmikā prakṛtir yoniḥ sarva-bhūtānāṃ kāraṇam | sarva-kāryebhyo mahattvāt kāraṇatvād bṛṃhaṇāc ca [bharaṇāc ca] sva-vikārāṇāṃ mahad brahma iti yonir eva viśiṣyate | tasmin mahati brahmaṇi yonau garbhaṃ hiraṇyagarbhasya janmano bījaṃ sarva-bhūta-janma-kāraṇaṃ bījaṃ dadhāmi nikṣipāmi kṣetra-kṣetrajña-prakṛti-dvaya-śaktimān īśvaro’ham, avidyā-kāma-karmopādhi-svarūpānuvidhāyinaṃ kṣetrajñaṃ kṣetreṇa saṃyojayāmīty arthaḥ | saṃbhava utpattiḥ sarva-bhūtānāṃ hiraṇyagarbhotpatti-dvāreṇa tatas tasmād gabrhādhānād bhavati | he bhārata
 

Rāmānuja


atha prākṛtānāṃ guṇānāṃ bandhahetutāprakāraṃ vaktuṃ sarvasya bhūtajātasya prakṛtipuruṣasaṃsargajatvaṃ „yāvat saṃjāyate kiñcit” ity anenoktaṃ bhagavatā svenaiva kṛtam ity āha
kṛtsnasya jagato yonibhūtaṃ mama mahadbrahma yat, tasmin garbhaṃ dadhāmy aham; „bhūmir āpo ‚nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // apareyam” iti nirdiṣṭā acetanaprakṛtiḥ mahadahaṅkārādivikārāṇāṃ kāraṇatayā mahadbrahmety ucyate / śrutāv api kvacit prakṛtir api brahmeti nirdiśyate, „yas sarvajñas sarvavid yasya jñānamayaṃ tapaḥ / tasmād etad brahma nāma rūpam annaṃ ca jāyate” iti; „itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtām” iti cetanapuñjarūpā yā parā prakṛtir nirdiṣṭā, seha sakalaprāṇibījatayā garbhaśabdenocyate / tasmin acetane yonibhūte mahati brahmaṇi cetanapuñjarūpaṃ garbhaṃ dadhāmi; acetanaprakṛtyā bhogakṣetrabhūtayā bhoktṛvargapuñjabhūtāṃ cetanaprakṛtiṃ saṃyojayāmītyarthaḥ / tataḥ tasmāt prakṛtidvayasaṃyogān matsaṃkalpakṛtāt sarvabhūtānāṃ brahmādistambaparyantānāṃ saṃbhavo bhavati
 

Śrīdhara


tad evaṃ praśaṃsayā śrotāram abhimukhīkṛtyedaṃ parameśvarādhīnayoḥ prakṛti-puruṣayoḥ sarva-bhūtotpattiṃ prati hetutvaṃ na tu svatantrayor itīmaṃ vivakṣitam arthaṃ kathayati mameti | deśataḥ kālataś cāparicchinnatvān mahat | bṛṃhitatvāt svakāryāṇāṃ vṛddhi-hetutvād vā brahma | prakṛtir ity arthaḥ | tan mahad brahma mama parameśvarasya yonir garbhādhāna-sthānam | tasminn ahaṃ garbhaṃ jagad-vistāra-hetuṃ cid-ābhāsaṃ dadhāmi nikṣipāmi | pralaye mayi līnaṃ santam avidyā-kāma-karmānuśaya-vantaṃ kṣetrajñaṃ sṛṣṭi-samaye bhoga-yogyena kṣetreṇa saṃyojayāmīty arthaḥ | tato garbhādhānāt sarva-bhūtānāṃ brahmādīnāṃ sambhava utpattir bhavati
 

Madhusūdana


tad evaṃ praśaṃśayā śrotāram abhimukhīkṛtya parameśvarādhīnayoḥ prakṛti-puruṣayoḥ sarva-bhūtotpattiṃ prati hetutvaṃ na tu sāṅkhya-siddhāntavat svatantrayor itīmaṃ vivakṣitam artham āha mama yonir iti dvābhyām |
sarva-kāryāpekṣayādhikatvāt kāraṇaṃ mahat | sarva-kāryāṇāṃ vṛddhi-hetutva-rūpād bṛṃhaṇatvād brahma | avyākṛtaṃ prakṛtis triguṇātmkikā māyā mahad brahma | tac ca mameśvarasya yonir garbhādhāna-sthānaṃ tasmin mahati brahmaṇi yonau garbhaṃ sarva-bhūta-janma-kāraṇam ahaṃ bahu syāṃ prajāyeya itīkṣaṇa-rūpaṃ saṃkalpaṃ dadhāmi dhārayāmi tat-saṅkalpa-viṣayīkaromīty arthaḥ | yathā hi | kaścit pitā putram anuśayinaṃ vrīhy-ādy-āhāra-rūpeṇa svasmin līnaṃ śarīreṇa yojayituṃ yonau retaḥ-seka-pūrvakaṃ garbham ādhatte | tasmāc ca garbhādhānāt sa putraḥ śarīreṇa yujyate | tad arthaṃ ca madhye kalalādy-avasthā bhavanti | tathā pralaye mayi līnam avidiyā-kāma-karmānuśayavantaṃ kṣetrajñaṃ sṛṣṭi-samaye bhogyena kṣetreṇa kārya-kāraī̀ea-saṃghātena yojayituṃ cid-ābhāsaākhya-retaḥ-seka-pūrvakaṃ māyā-vṛtti-rūpaṃ garbham aham ādadhāmi | tad-arthaṃ hiraṇyagarbhādīnāṃ bhavati he bhārata na tv īśvara-kṛta-garbhādhānaṃ vinety arthaḥ
 

Viśvanātha


atha anādy-avidyā-kṛtasya guṇa-saṅgasya bandha-hetutā-prakāraṃ vaktuṃ kṣetra-kṣetrajñayoḥ sambhava-prakāram āha mama parameśvarasya yonir garbhādhāna-sthānaṃ mahad brahma deśa-kālānavacchinnatvāt mahat, bṛṃhaṇāt kārya-rūpeṇa vṛddher hetor brahma prakṛtir ity arthaḥ | śrutāv api kvacit prakṛtir brahmeti nirdiśyate | tasminn ahaṃ garbhaṃ dadhāmy ādadhāmi | itas tv anyāṃ prakṛtiṃ viddhi me parāṃ jīva-bhūtām ity anena cetana-puñja-rūpā yā jīva-prakṛtis taṭastha-śakti-rūpā nirdiṣṭā sā sakala-prāṇi-jīvatayā garbha-śabdenocyate | tato mat-kṛtāt garbhādhānāt sarva-bhūtānāṃ brahmādīnāṃ sambhava utpattiḥ
 

Baladeva


tad evaṃ vaktavyārtha-stutyā tasmin ruciṃ śrotur utpādya bhūmir āpaḥ ity ādi-dvayārthānusārāt yāvat sañjāyate kiñcit ity ādau prakṛti-jīva-saṃyogaṃ pareśa-hetukam abhimatam iha sphuṭayati mameti | mahat sarvasya prapañcasya kāraṇaṃ brahmābhivyakta-sattvādi-guṇakaṃ pradhānaṃ mama sarveśvarsyāṇḍa-koṭi-sraṣṭur yonir garbha-dhāraṇa-sthānaṃ bhavati | pradhāne brahma-śabdaś ca tasmād etad brahma nāma-rūpam annaṃ ca jāyate | iti śruteḥ | tasmin mahati brahmaṇi yoni-bhūte garbhaṃ paramāṇu-caitanya-rāśim ahaṃ dadhāmy arpayāmi bhūmir āpaḥ ity ādinā yā jaḍā prakṛtir uktā | seha mahad brahmety ucyate | itas tv anyām ity ādinā yā cetanā prakṛtir uktā seha sarva-prāṇi-bījatvād garbha-śabdeneti bhoga-kṣetra-bhūtayā jaḍayā prakṛtyā saha cetana-bhoktṛ-vargaṃ saṃyojayāmīty arthaḥ | tato mahad-dhetukāt prakṛti-dvaya-saṃyogād garbhādhānād vā sarva-bhūtānāṃ brahmādi-stambāntānāṃ sambhavo janir bhavati
 
 



Michalski


Łonem matczynym, jest mi wielki Brahman; w niego ja składam swoje nasienie i to jest początkiem wszystkich stworzeń, Bharato!
 

Olszewski


Łonem mojem jest Bóstwo najwyższe; tam składam swoje nasienie, które jest, o Bharato, początkiem wszystkich żyjących.
 

Dynowska


Pramateria przedwieczna jest łonem Moim, Nasienie Życia w nią rzucam, stąd, o Bharato, wszechistnień poczęcie.
 

Sachse


Wielki brahman jest mą małżonką.
W nim składam me nasienie.
Dzięki temu, Bharato,
dochodzi do narodzin wszelkiego stworzenia.
 

Kudelska


Wielki brahman, Bharato, jest moim łonem,
Ja go zasiewam życiodajnym nasieniem i tak się rodzi każde stworzenie.
 

Rucińska


Mym łonem jest Wielki Brahman, w nim składam swoje nasienie
l z tego wszystkie istoty biorą początek, Bharato!
 

Szuwalska


Światłość jest Moim łonem potężnym, Bharato.
W niej umieszczam nasienie. Tak daję początek
Wszelkich istot istnieniu – gatunkom przeróżnym.
 
 

Both comments and pings are currently closed.